idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam / prasahya sarayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // 1.0.1 śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā / aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ // 1.1.1 saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit / sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ // 1.1.2 praṇamya vācaṃ niḥśeṣapadārthodyotadīpikām / bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham // 1.1.3 ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param / tato lāvānako nāma tṛtīyo lambako bhavet // 1.1.4 naravāhanadattasya jananaṃ ca tataḥ param / syāccaturdārikākhyaśca tato madanamañcukā // 1.1.5 tato ratnaprabhā nāma lambakaḥ saptamo bhavet / sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ // 1.1.6 alaṃkaravatī cātha tataḥ śaktiyaśā bhavet / velālambakasaṃjñaśca bhavedekādaśastataḥ // 1.1.7 śaśāṅkavatyapi tathā tataḥ syānmadirāvatī / mahābhiṣekānugatastataḥ syātpañcalambakaḥ // 1.1.8 tataḥ suratamañjaryapyatha padmavatī bhavet / tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet // 1.1.9 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ / granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate // 1.1.10 aucityānvayarakṣā ca yathāśakti vidhīyate / kathārasāvighātena kāvyāṃśasya ca yojanā // 1.1.11 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ / kiṃ tu nānākathājālasmṛtisaukaryasiddhaye // 1.1.12 asti kiṃnaragandharvavidyādharaniṣevitaḥ / cakravartī girīndrāṇāṃ himavāniti viśrutaḥ // 1.1.13 māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām / yadbhavānīṃ sutābhāvaṃ trijagajjananī gatā // 1.1.14 uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ / yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati // 1.1.15 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ / ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ // 1.1.16 carācaragurus tatra nivasatyambikāsakhaḥ / gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ // 1.1.17 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ / saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī // 1.1.18 yenāndhakāsurapaterekasyārpayatā hṛdi / śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam // 1.1.19 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ / prasadaprāptacandrārdhā iva bhānti surāsurāḥ // 1.1.20 taṃ kadācitsamutpannavisrambhā rahasi priyā / stutibhistoṣayāmāsa bhavānīpatimīśvaram // 1.1.21 tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ / kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ // 1.1.22 tataḥ provāca girijā prasanno 'si yadi prabho / ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām // 1.1.23 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye / bhavatī yan na jānīyād iti śarvo 'py uvāca tām // 1.1.24 tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ / priyapraṇayahevāki yato mānavatīmanaḥ // 1.1.25 tatastaccāṭubuddhyaiva tatprabhāvanibandhanām / tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat // 1.1.26 asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā / mahīṃ bhramantau himavatpādamūlamavāpatuḥ // 1.1.27 tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ / tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ // 1.1.28 alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau / āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti // 1.1.29 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti / apūjyastena jāto 'sāvalyāroheṇa ninditaḥ // 1.1.30 tato nārāyaṇo devaḥ sa varaṃ mām ayācata / bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti // 1.1.31 ataḥ śarīrabhūto 'sau mama jātastvadātmanā / yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama // 1.1.32 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare / kathaṃ te purvajāyāhamiti vakti sma pārvatī // 1.1.33 pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ / devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ // 1.1.34 sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ / yajñe kadācidāhūtāstena jāmātaro 'khilāḥ // 1.1.35 varjitas tv aham evaikas tato 'pṛcchyata sa tvayā / kiṃ na bhartā mamāhūtastvayā tātocyatāmiti // 1.1.36 kapālamālī bhartā te kathamāhūyatāṃ makhe / ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām // 1.1.37 pāpo 'yam asmāj jātena kiṃ dehena mamāmunā / iti kopātparityaktaṃ śarīraṃ tatpriye tvayā // 1.1.38 sa ca dakṣamakhastena manyunā nāśito mayā / tato jātā himādrestvamabdheścandrakalā yathā // 1.1.39 atha smara tuṣārādriṃ tapo 'rthamahamāgataḥ / pitā tvaṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ // 1.1.40 tārakāntakamatputraprāptaye prahitaḥ suraiḥ / labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ // 1.1.41 tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā / tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye // 1.1.42 itthaṃ me pūvajāyā tvaṃ kimanyatkathyate tava / ityuktvā virate śaṃbhau devī kopākulābravīt // 1.1.43 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san / gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama // 1.1.44 tac chrutvā pratipede 'sya vihitānunayo haraḥ / kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā // 1.1.45 neha kaiścit praveṣṭavyam ity uktena tayā svayam / niruddhe nandinā dvāre haro vaktuṃ pracakrame // 1.1.46 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ / divyamānuṣaceṣṭā tu parabhāge na hāriṇī // 1.1.47 vidyādharāṇāṃ caritam atas te varṇayāmy aham / iti devyā haro yāvad vakti tāvad upāgamat // 1.1.48 prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ / nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā // 1.1.49 niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt / alakṣito yogavaśātpraviveśa sa tatkṣaṇāt // 1.1.50 praviṣṭaḥ śrūtavānsarvaṃ varṇyamānaṃ pinākinā / vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam // 1.1.51 śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat / ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum // 1.1.52 sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ / jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ // 1.1.53 tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā / jānāti hi jayāpyetaditi ceśvaramabhyadhāt // 1.1.54 praṇidhānādatha jñātvā jagādaivamumāpatiḥ / yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot // 1.1.55 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye / śrutvetyānāyayaddevī puṣpadantamatikrudhā // 1.1.56 martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā / mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam // 1.1.57 nipatya pādayostābhyāṃ jayayā saha bodhitā / śāpāntaṃ prati śarvāṇī śanairvacanamabravīt // 1.1.58 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām / supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ // 1.1.59 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām / puṣpadanta pravaktāsi tadā śāpādvimokṣyase // 1.1.60 kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān / kāṇabhūtau tadā bhukte kathāṃ prakhyāpya mokṣyate // 1.1.61 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt / vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ // 1.1.62 atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā / deva mayā tau śaptau pramathavarau kutra bhuvi jātau // 1.1.63 avadacca candramauliḥ kauśāmbītyasti yā mahānagarī / tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ // 1.1.64 anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ / jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ // 1.1.65 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām / kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa // 1.1.66 tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman / nāmnā vararuciḥ kiṃ ca kātyāyana iti śrutaḥ // 1.2.1 pāraṃ saṃprāpya vidyānāṃ kṛtvā nandaya mantritām / khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm // 1.2.2 tapasārādhitā devī svapnādeśena sā ca tam / prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum // 1.2.3 vyāghravānarasaṃkīrṇe nistoyaparuṣadrume / bhramaṃstatra ca sa prāṃśu nyagrodhatarumaikṣata // 1.2.4 dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam / kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham // 1.2.5 sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ / kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare // 1.2.6 sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ / tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt // 1.2.7 svato me nāsti vijñānaṃ kiṃ tu śarvānmayā śrutam / ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te // 1.2.8 kapāleṣu śmaśāneṣu kasmāddeva ratistava / iti pṛṣṭastato devyā bhagavānidamabravīt // 1.2.9 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat / mayā tato vibhidyoruṃ raktabindurnipātitaḥ // 1.2.10 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān / niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā // 1.2.11 tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te / ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye // 1.2.12 evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau / puruṣas tena mūrdhānam athaitasyāhamacchidam // 1.2.13 tato 'nutāpena mayā mahāvratamagṛhyata / ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me // 1.2.14 kiṃ caitanme kapālātma jagaddevi kare sthitam / pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ // 1.2.15 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke / sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt // 1.2.16 sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati / tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ // 1.2.17 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ / yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti // 1.2.18 saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ / vindhyāṭavyāṃ piśācatvamādiśaddhanadeśvaraḥ // 1.2.19 bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ / śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ // 1.2.20 śāpāvatīrṇād ākarṇya puṣpadantānmahākathām / uktvā mālyavate tāṃ ca śāpātprāptāya martyatām // 1.2.21 tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati / itīha dhanadenāsya śāpānto vihitastadā // 1.2.22 tvayā ca puṣpadantasya sa eveti smara priye / etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ // 1.2.23 itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ / ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam // 1.2.24 smṛtvā vararucirjātiṃ suptotthita ivāvadat / sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu // 1.2.25 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ / kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt // 1.2.26 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām / tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ // 1.2.27 tadbrūhi nijavṛttantaṃ janmanaḥ prabhṛti prabho / māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe // 1.2.28 tato vararucistasya praṇatasyānurodhataḥ / sarvamājanmavṛttāntaṃ vistarādidamabravīt // 1.2.29 kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi / dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat // 1.2.30 munikanyā ca sā śāpāttasyāṃ jātāvavātarat / tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ // 1.2.31 tato mamātibālasya pitā pañcatvamāgataḥ / atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ // 1.2.32 athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā / ekarātrinivāsārthaṃ dūrādhvaparidhūsarau // 1.2.33 tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ / tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam // 1.2.34 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta / ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham // 1.2.35 tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat / etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau // 1.2.36 avocattau ca manmātā he putrau nātra saṃśayaḥ / sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi // 1.2.37 jijñāsārthamathābhyāṃ me prātiśākhyamapaṭhyata / tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ // 1.2.38 tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat / gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā // 1.2.39 ekaśrutadharatvena māṃ niścitya kathāmimām / vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt // 1.2.40 vetasākhye pure mātardevasvāmikarambhakau / abhūtāṃ bhrātarau viprāvatiprītau parasparam // 1.2.41 tayorekasya putro 'yamindradatto 'parasya ca / ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ // 1.2.42 tacchokādindradattasya pitā yāto mahāpatham / asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā // 1.2.43 tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau / gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ // 1.2.44 tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat / asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ // 1.2.45 tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ / kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti // 1.2.46 athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ / astīha mūrkho varṣākhyo vipra ityavadajjanaḥ // 1.2.47 tato dolādhirūḍhena gatvā cittena tatkṣaṇam / gṛhamāvāmapaśyāva varṣasya vidhurasthiti // 1.2.48 mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram / vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām // 1.2.49 tatra dhyānasthitaṃ varṣamālokyābhyantare tadā / upāgatau svas tatpatnīṃ vihitātithyasatkriyām // 1.2.50 dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām / guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim // 1.2.51 praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ / svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā // 1.2.52 putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām / ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat // 1.2.53 śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ / madbhartā copavarṣaśca tasya putrāvimāvubhau // 1.2.54 ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ / tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe // 1.2.55 kadācidatha saṃprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ / saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam // 1.2.56 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ / śītakāle nidāghe ca snānakleśaklamāpaham // 1.2.57 dattaṃ na pratipadyanta ityācāro hi kutsitaḥ / taddevaragṛhiṇyā me dattamasmai sadakṣiṇam // 1.2.58 tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam / mūrkhabhāvakṛtenāntarmanyunā paryatapyata // 1.2.59 tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat / tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ // 1.2.60 sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ / ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ // 1.2.61 āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat / tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati // 1.2.62 ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām / tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ // 1.2.63 śrutvaitad dharṣapatnītas tūrṇaṃ daurgatyahānaye / dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt // 1.2.64 athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit / labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava // 1.2.65 ekaśrutadharaḥ prāpto bālo 'thaṃ tanayastava / tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye // 1.2.66 iti vyāḍivacaḥ śrutvā manmātā sādarāvadat / sarvaṃ sagmatamevaitadastyatra pratyayo mama // 1.2.67 tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā / gaganādevam udabhūd aśarīrā sarasvatī // 1.2.68 eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati / kiṃ ca vyakaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati // 1.2.69 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate / yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat // 1.2.70 ata eva vivṛddhe 'smin bālake cintayāmy aham / kva sa varṣa upādhyāyo bhaved iti divāniśam // 1.2.71 adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ / tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ // 1.2.72 iti manmātṛvacanaṃ śrutvā tau harṣanirbharau / vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām // 1.2.73 athotsavārthamambāyāstūrṇaṃ dattva nijaṃ dhanam / vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā // 1.2.74 tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā / māmādāya nijotsāhaśamitāśeṣatadvyatham // 1.2.75 manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham / vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ // 1.2.76 atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ / skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'yamanyata // 1.2.77 kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi / varṣopādhyāya oṃkāramakaroddivyayā girā // 1.2.78 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ / adhyāpayitumasmāṃśca pravṛtto 'bhūdasau tataḥ // 1.2.79 sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā / triśrutaṃ cendradattena guruṇoktamagṛhyata // 1.2.80 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ / kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ // 1.2.81 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ / api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ // 1.2.82 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ / varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ // 1.2.83 evamuktvā vararuciḥ śṛṇvatyekāgramānase / kāṇabhūtau vane tatra punarevedamabravīt // 1.3.1 kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi / iti varṣa upādyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ // 1.3.2 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam / sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām // 1.3.3 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām / tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam // 1.3.4 yatra kāñcanapātena jāhnavī devadantinā / uśīnaragiriprasthādbhittvā samavatāritā // 1.3.5 dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha / tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ // 1.3.6 kālena svargate tasminsabhārye te ca tatsutāḥ / sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā // 1.3.7 tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ / yayuḥ svāmikumārasya darśane dakṣiṇāpatham // 1.3.8 tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe / gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe // 1.3.9 sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca / tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ // 1.3.10 atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani / avagrahakṛtastīvro durbhikṣaḥ samajāyata // 1.3.11 tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ / spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ // 1.3.12 tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ / bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ // 1.3.13 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ / āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ // 1.3.14 kālena madhyamā cātra tāsāṃ putramasūta sā / anyonyātiśayāttasminsnehaścāsāmavardhata // 1.3.15 kadācidvyomamārgeṇa viharantaṃ maheśvaram / aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat // 1.3.16 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ / baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti // 1.3.17 tattathā kuru yenāyametā bālo 'pi jīvayet / ityuktaḥ priyayā devo varadaḥ sa jagāda tām // 1.3.18 anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ / arādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi // 1.3.19 etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ / mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati // 1.3.20 ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ / nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ // 1.3.21 asya suptaprabuddhasya śīrṣānte ca dine dine / suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati // 1.3.22 tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam / yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ // 1.3.23 atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ / babhūva putrako rājā tapodhīnā hi saṃpadaḥ // 1.3.24 kadācidyajñadatto 'tha rahaḥ putrakamabravīt / rājandurbhikṣadoṣeṇa kvāpi tepitaro gatāḥ // 1.3.25 tatsadā dehi viprebhyo yenāyānti viśamya te / brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu // 1.3.26 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ / so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi // 1.3.27 visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam / vidyutpuñjamivākāṇḍasitābhrapariveṣṭitam // 1.3.28 punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ / yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit // 1.3.29 mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ / sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau // 1.3.30 tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ / viśvastau cāpi papraccha haime vapuṣi kāraṇam // 1.3.31 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ / purā janmāntare kākāvāvāṃ jātau mahīpate // 1.3.32 balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye / vinipatya vipannau svastatsthānadroṇikāntare // 1.3.33 jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ / tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ // 1.3.34 ato 'nanyādṛśādeva pitṛndānādavāpsyasi / ityukto yajñadattena putrakastattathākarot // 1.3.35 śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ / parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire // 1.3.36 āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi / avivekāndhabuddhīnāṃ svānubhāvo durātmanām // 1.3.37 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ / ninyustaddarśanavyājāddvijā vindhyanivāsinīm // 1.3.38 vadhakān sthāpayitvā ca devīgarbhagṛhāntare / tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram // 1.3.39 tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān / puruṣān putrako 'pṛcchat kasmān nihatha mām iti // 1.3.40 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan / tatas tān mohitān devyā buddhimān putrako 'vadat // 1.3.41 dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam / māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ // 1.3.42 evamastviti tattasmādgṛhītvā vadhakā gatāḥ / hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛsā // 1.3.43 tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ / mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ // 1.3.44 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ / viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu // 1.3.45 bhraman dadarśa tatrāsau bāhuyuddhaikatatparau / puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti // 1.3.46 mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam / idaṃ bhājanameṣā ca yaṣṭirete ca pāduke // 1.3.47 etan nimittaṃ yuddhaṃ nau yo balī sa hared iti / etat tadvacanaṃ śrutvā hasan provāca putrakaḥ // 1.3.48 kiyadetaddhanaṃ puṃsastatastau samavocatām / pāduke paridhāyaite khecaratvamavāpyate // 1.3.49 yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat / bhājane yo ya āhāraścintyate sa sa tiṣṭhati // 1.3.50 tac chrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ / dhāvan balādhiko yaḥ syāt sa evaitad dhared iti // 1.3.51 evamastviti tau mūḍhau dhāvitau so 'pi pāduke / adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane // 1.3.52 atha dūraṃ kṣaṇādgatva dadarśa nagarīṃ śubhām / ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ // 1.3.53 vañcanapravaṇā veśyā dvijā matpitaro yathā / vaṇijo dhanalubdhāśca kasya gehe vasāmyaham // 1.3.54 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham / jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata // 1.3.55 pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā / uvāsālakṣitastatra putrakaḥ śīrṇasadmani // 1.3.56 kadācitsātha saṃprītā vṛddhā putrakamabravīt / cintā me putra yadbhāryā nānurūpā tava kvacit // 1.3.57 iha rājñastu tanayā pāṭalītyasti kanyakā / uparyantaḥpure sā ca ratnamityabhirakṣyate // 1.3.58 etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ / viveśa tenaiva pathā labdharandhro hṛdi smaraḥ // 1.3.59 draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ / niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ // 1.3.60 praviśya so 'driśṛṅgāgratuṅgavātāyanena tām / antaḥpure dadarśārtha suptāṃ rahasi pāṭalīm // 1.3.61 sevyamānāmavirataṃ candrakāntyāṅgalagnayā / jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ // 1.3.62 kathaṃ prabodhayāmyetāmiti yābadacintayat / ityakasmādvahistāvadyāmikaḥ puruṣo jagau // 1.3.63 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām / yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam // 1.3.64 śrutvaivaitadupoddhātamaṅgairutkampaviklavaiḥ / āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā // 1.3.65 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi / abhūdanyonyasaṃmardo racayantyāṃ gatāgatam // 1.3.66 athālāpe kṛte vṛtte gāndharmodvāhakarmaṇi / avardhata tayoḥ prītirdaṃpatyorna tu yāminī // 1.3.67 āmantryātha vadhūmutkāṃ tadgatenaiva cetasā / āyayau paścime bhāge tadvṛddhāveśma putrakaḥ // 1.3.68 itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam / saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā // 1.3.69 taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān / gūḍhamantaḥpure tatra niśi nārimavekṣitum // 1.3.70 tayā ca tasya prāptasya tatrābhijñānasiddhaye / putrakasya prasuptasya nyastaṃ vāsasyalaktakam // 1.3.71 prātastayā ca vijñapto rājā cārānvyasarjayat / so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani // 1.3.72 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam / pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat // 1.3.73 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt / ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ // 1.3.74 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām / pātraprabhāvajātairāhārairnandayāmāsa // 1.3.75 ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ / yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam // 1.3.76 tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte / namayitvā taṃ śvaśuraṃ śaśākha pṛthvīṃ samudrāntām // 1.3.77 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva / nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ // 1.3.78 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām / cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ // 1.3.79 ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye / punarvararucistasmai prakṛtārthamavarṇayat // 1.4.1 evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt / prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ // 1.4.2 indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam / kanyāmekāmapaśyāma kāmasyāstramasāyakam // 1.4.3 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti / upavarṣasutā seyamupakośeti so 'bravīt // 1.4.4 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā / karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam // 1.4.5 pūrṇacandramukhī nīlanīrajottamalocanā / mṛṇālanālalalitabhujā pīnastanojjvalā // 1.4.6 kambukaṇṭhī pravālābharadanacchadaśobhinī / smarabhūpatisaundaryamandirevendirāparā // 1.4.7 tataḥ kāmaśarāpātanirbhinne hṛdaye na me / niśi tasyāmabhūnnidrā tadvimboṣṭhapipāsayā // 1.4.8 kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye / śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata // 1.4.9 pūrvabhāryopakośā te guṇajñā nāparaṃ patim / kaṃcidicchatyataścintā putra kāryatra na tvayā // 1.4.10 ahaṃ sadā śarīrāntarvāsinī te sarasvatī / tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat // 1.4.11 tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ / dayitāmandirāsannabālacūtataroradhaḥ // 1.4.12 athāgatya samākhyātaṃ tatsakhyā mannibandhanam / udgāḍhamupakośāyā navānaṅgavijṛmbhitam // 1.4.13 tato 'haṃ dviguṇībhūtatāpastāmevamabravam / adattāṃ gurubiḥ svecchamupakośāṃ kathaṃ bhaje // 1.4.14 varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava / gurubhiryadi budhyeta tatkadācicchivaṃ bhavet // 1.4.15 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya / tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat // 1.4.16 tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam / tena bhrātuśca varṣasya tena taccābhinanditam // 1.4.17 vivāhe niścite gatvā vyāḍirānayati sma tām / varṣācāryanideśena kauśāmbyā jananīṃ mama // 1.4.18 athopakośā vidhivatpitrā me pratipāditā / tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham // 1.4.19 atha kālena varṣasya śiṣyavargo mahānabhūt / tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat // 1.4.20 sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā / agacchattapase khinno vidyākāmo himālayam // 1.4.21 tatra tīvreṇa tapasā toṣitādinduśekharāt / sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam // 1.4.22 tataścāgatya māmeva vādāyāhvayate sma saḥ / pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ // 1.4.23 aṣṭame 'hni mayā tasmiñjite tatsamanantaram / nabhaḥ sthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ // 1.4.24 tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi / jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ // 1.4.25 atha saṃjātanirvedaḥ svagṛhasthitaye dhanam / haste hiraṇyaguptasya vidhāya vaṇijo nijam // 1.4.26 uktvā taccopakośāyai gatavānasmi śaṃkaram / tapobhirārādhayituṃ nirāhāro himālayam // 1.4.27 upakośā hi me śreyaḥ kāṅkṣantī nijamandire / atiṣṭhatpratyahaṃ snāntī gaṅgāyāṃ niyatavratā // 1.4.28 ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā / pratipaccandralekheva janalocanahāriṇī // 1.4.29 snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā / daṇḍādhipatinā caiva kumārasacivena ca // 1.4.30 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām / sāpi tasmindine snāntī kathamapyakarocciram // 1.4.31 āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt / agrahīdatha sāpyenamavocatpratibhāvatī // 1.4.32 abhipretamidaṃ bhadra yathā tava yathā mama / kiṃ tvahaṃ satkulotpannā pravāsasthitabhartṛkā // 1.4.33 kathamevaṃ pravarteya paśyet ko'pi kadācana / tataśca dhruvamaśreyastvayā saha bhavenmama // 1.4.34 tasmānmadhūtsavākṣiptapauraloke gṛhaṃ mama / āgantavaṃ dhruvaṃ rātreḥ prathame prahare tvayā // 1.4.35 ityuktvā kṛtasaṃdhā sā tena kṣipta vidhervaśāt / yāvatkiṃcidgatā tāvanniruddhā sā purodhasā // 1.4.36 tasyāpi tatraiva dine tadvadeva tayā niśi / saṃketakaṃ dvitīyasmin prahare paryakalpyata // 1.4.37 muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram / daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām // 1.4.38 atha tasyāpi divase tasminneva tathaiva sā / saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt // 1.4.39 daivāttenāpi nirmuktā sakampā gṛhamāgatā / kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt // 1.4.40 varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ / na tu rūpāramallokalocanāpātapātratā // 1.4.41 iti saṃcintayantī ca smarantī māṃ nināya sā / śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām // 1.4.42 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā / ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam // 1.4.43 āgatyā so 'pi tāmevamekānte vaṇirābravīt / bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat // 1.4.44 tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim / vaṇijaṃ pāpamālokya khedāmarṣakadarthitā // 1.4.45 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime / śeṣe pativratā yāme sākarodatha so 'gamat // 1.4.46 tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam / kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam // 1.4.47 talliptāścelakhaṇḍāśca catvāro vihitāstayā / mañjūṣā kāritā cābhutsthūlā sabahirargalā // 1.4.48 atha tasminmahāveṣo vasantotsavavāsare / āyayau prathame yāme kumārasacivo niśi // 1.4.49 alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt / asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram // 1.4.50 aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ / abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ // 1.4.51 gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca / celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte // 1.4.52 ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam / abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ // 1.4.53 atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ / tāvaddvitīye prahare sa purodhā upāgamat // 1.4.54 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ / tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham // 1.4.55 kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam / nicikṣipurathābadhnannargalena bahiśca tām // 1.4.56 so 'pi snānamiṣānnītastamasyantaḥ purohitaḥ / tathaiva hṛtavastrādistailakajjalamardanaiḥ // 1.4.57 celakhaṇḍadharastāvacceṭikābhirvimohitaḥ / yāvattṛtīye prahare daṇḍādhipatirāgamat // 1.4.58 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt / ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ // 1.4.59 tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ / daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ // 1.4.60 anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ / yāvatsa paścime yāme vaṇiktatrāgato 'bhavat // 1.4.61 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha / mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam // 1.4.62 te ca trayo 'ndhatāmisravasabhyāsodyatā iva / mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan // 1.4.63 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā / upakośāvadaddehi tanme bhartrārpitaṃ dhanam // 1.4.64 tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ / uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam // 1.4.65 upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt / etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ // 1.4.66 ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik / liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram // 1.4.67 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye / anicchan galahastena tābhir nirvāsitas tataḥ // 1.4.68 atha cīraikavasano maṣīliptaḥ pade pade / bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham // 1.4.69 tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm / nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ // 1.4.70 upakośāpy atha prātaś ceṭikānugatā gatā / gurūṇām anivedyaiva rājño nandasya mandiram // 1.4.71 vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam / jihīrṣatīti vijñaptas tatra rājā tayā svayam // 1.4.72 tena tac ca parijñātuṃ tatraivānāyito vaṇik / maddhaste kiṃcid apy asyā deva nāstīty abhāṣata // 1.4.73 upakośā tato 'vādītsanti me deva sākṣiṇaḥ / mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ // 1.4.74 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam / tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā // 1.4.75 tacchrutvā vismayādrājā tadānayanamādiśat / tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ // 1.4.76 athopakośā vakti sma satyaṃ vadata devatāḥ / yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham // 1.4.77 no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā / tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire // 1.4.78 satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam / tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata // 1.4.79 upakośāmathābhyarthya rājñā tvatikutūhalāt / sadasyudghāṭitā tatra mañjūṣā sphoṭitārgalā // 1.4.80 niṣkṛṣṭāste 'pi puruṣāstamaḥ piṇḍā iva trayaḥ / kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā // 1.4.81 prahasatsvatha sarveṣu kimetaditi kautukāt / rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat // 1.4.82 acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām / iti cābhinanandustāmupakośāṃ sabhāsadaḥ // 1.4.83 tatas te hṛtasarvasvāḥ paradāriṣiṇo 'khilāḥ / rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye // 1.4.84 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu / upakośāpi bhūpena preṣitā gṛhamāgamat // 1.4.85 varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām / sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ // 1.4.86 atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ / ārādhito mayā devo varadaḥ pārvatīpatiḥ // 1.4.87 tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam / tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat // 1.4.88 tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ / niśākarakalāmauliprasādāmṛtanirbharaḥ // 1.4.89 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ / tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam // 1.4.90 tena me paramāṃ bhūmimātmanyānandavismayau / tasyāṃ ca sahajasnehabahumānāvagacchatām // 1.4.91 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam / tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat // 1.4.92 tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati / gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti // 1.4.93 aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām / ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām // 1.4.94 gacchāmo nānyato 'smābhiriyatkāñcanamāpyate / navādhikāyā navateḥ koṭīnāmadhipo hi saḥ // 1.4.95 vācā tenopakośā ca prāgdharmabhaginī kṛtā / ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate // 1.4.96 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam / ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ // 1.4.97 prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ / rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ // 1.4.98 avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān / gatāsorasya bhūpasya śarīraṃ praviśāmyaham // 1.4.99 arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam / vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi // 1.4.100 ityuktvā nandadehāntarindradattaḥ samāviśat / pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat // 1.4.101 śūnye devagṛhe dehamindradattasya rakṣitum / vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā // 1.4.102 praviśya svastikāraṃ ca vidhāya gurudakṣiṇām / yoganando mayā tatra hemakoṭiṃ sa yācitaḥ // 1.4.103 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam / suvarṇakoṭimetasmai dāpayeti samādiśat // 1.4.104 mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ / sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām // 1.4.105 deva dīyata ityuktvā sa ca mantrītyacintayat / nandasya tanayo bālo rājyaṃ ca bahuśatrumat // 1.4.106 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam / niścityaitatsa tatkālaṃ śavānsarvānadāhayat // 1.4.107 cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ / vyāḍiṃ vidhūya taddagdhamindradattakalevaram // 1.4.108 atrāntare ca rājānaṃ hemakoṭisamarpaṇe / tvaramāṇamathāha sma śakaṭālo vicārayan // 1.4.109 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ / kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham // 1.4.110 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ / abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ // 1.4.111 anāthaśava ityadya balāddagdhastavodaye / tacchrutvā yoganandasya kāpyavasthābhavacchucā // 1.4.112 dehadāhātsthire tasmiñjāte nirgatya me dadau / suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ // 1.4.113 yoganando 'tha vijane saśoko vyāḍimabravīt / śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me // 1.4.114 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata / jñāto 'si śakaṭālena tadenaṃ cintayādhunā // 1.4.115 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet / pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam // 1.4.116 tasmādvararuciṃ mantrimukhyatve kuru yena te / etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā // 1.4.117 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām / tadaivānīya dattā me yoganandena mantritā // 1.4.118 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te / rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite // 1.4.119 tasmānnāśaya yuktyainamiti mantre mayodite / yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat // 1.4.120 kiṃ ca putraśataṃ tasya tatraiva kṣiptavānasau / jīvandvijo 'munā dagdha iti doṣānukīrtanāt // 1.4.121 ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ / śakaṭālasya tatrāntaḥ saputrasya nyadhīyata // 1.4.122 sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ / eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā // 1.4.123 tasmātsaṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn / yaḥ śakto yoganandasya kartuṃ vairapratikriyām // 1.4.124 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan / prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā // 1.4.125 tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ / eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ // 1.4.126 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu / na svecchaṃ vyavahartavyam ātmano bhūtim icchatā // 1.4.127 iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ / tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām // 1.4.128 tataḥ sutaśataṃ tasya paśyatastadvyapadyata / tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ // 1.4.129 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ // 1.4.130 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te / āmantrito si gacchāmi tapastaptumahaṃ kvacit // 1.4.131 tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata / rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti // 1.4.132 vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare / evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati // 1.4.133 nahi mohayati prājñaṃ lakṣmīrmarumarīcikā / ityuktvaiva sa tatkālaṃ tapase niścito yayau // 1.4.134 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ / bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ // 1.4.135 tatropakośāparicaryamāṇaḥ samudvahanmantridhurāṃ ca tasya / ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya // 1.4.136 bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥ prasannā / vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva // 1.4.137 evamuktvā vararuciḥ punaretadavarṇayat / kālena yoganando 'tha kāmādivaśamāyayau // 1.5.1 gajendra iva mattaśca nāpaikṣata sa kiṃcana / akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet // 1.5.2 acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ / tatkāryacintayākrāntaḥ svadharmo me 'vasīdati // 1.5.3 tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare / kriyetā cedviruddhaṃ ca kiṃ da kuryānmayi sthite // 1.5.4 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ / uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ // 1.5.5 durjayo yoganando 'yaṃ sthite vararucāvataḥ / āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum // 1.5.6 iti saṃcintya sa prājñaḥ śakaṭālo madicchayā / akarodrājakāryāṇi punaḥ saṃprāpya mantritām // 1.5.7 kadācidyoganando 'tha nirgato nagarādvahiḥ / śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat // 1.5.8 kimetaditi papraccha māmāhūya sa tatkṣaṇam / ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam // 1.5.9 tena tasmiṃstirobhūte haste rājātivismayāt / bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam // 1.5.10 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate / ityuktavānasau hastaḥ śvāṅgulīḥ pañca darśayan // 1.5.11 tato 'sya rājan naṅgulyāv ete dve darśite mayā / aikacitye dvayoreva kimasādhyaṃ bhavediti // 1.5.12 ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ / śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām // 1.5.13 ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām / vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham // 1.5.14 tanmātrādeva kupito rājā viprasa tasya saḥ / ādiśadbadhamīrṣyā hi vivekaparipanthinī // 1.5.15 hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā / ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ // 1.5.16 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat / viprasya māmapṛcchacca matsyahāsasya kāraṇam // 1.5.17 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām / cintitopasthitaikānte sarasvatyevamabravīt // 1.5.18 asya tālataroḥ pṛṣṭhe tiṣṭha rātrābalakṣitaḥ / atra śroṣyasi matsyasya hāsahetum asaṃśayam // 1.5.19 tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ / apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatam // 1.5.20 sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām / prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ // 1.5.21 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ / taṃ hi dṛṣṭva mṛto 'pīha matsyo hasitavāniti // 1.5.22 hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā / avocadrākṣasī rājñaḥ sarvā rājño 'pi viplutāḥ // 1.5.23 sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ / hanyate 'naparādhas tu vipra ity ahasat timiḥ // 1.5.24 bhūtānāṃ pārthivātyarthanirvivekatvahāsinām / sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ // 1.5.25 etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam / prāptaśca matsyahāsasya hetuṃ rājñe nyavedayam // 1.5.26 prāpya cāntaḥpurebhyas tān strīrūpān puruṣāṃs tataḥ / bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān // 1.5.27 ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam / khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ // 1.5.28 alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe / sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt // 1.5.29 taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat / taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat // 1.5.30 ekadā ca praviṣṭasya vāsake tatra sā mama / saṃpūrṇalakṣaṇā devī pratibhāti sma citragā // 1.5.31 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt / athākārṣamahaṃ tasyāstilakaṃ mekhalāpade // 1.5.32 saṃpūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham / praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat // 1.5.33 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān / te ca nyavedayaṃstasmai kartāraṃ tilakasya mām // 1.5.34 devyā guptapradeśasthamimaṃ nānyo mayā vinā / vetti tajjñātavānevamasau vararuciḥ katham // 1.5.35 channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ / dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān // 1.5.36 iti saṃcintayāmāsa yoganandaḥ krudhā jvalan / jāyante bata mūḍhānāṃ saṃvāda api tādṛśāḥ // 1.5.37 tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat / tvayā vararucirvadhyo devīvidhvaṃsanāditi // 1.5.38 yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ / acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me // 1.5.39 divyabuddhiprabhāvo 'sābuddhartā ca mamāpadaḥ / viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam // 1.5.40 iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam / vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ // 1.5.41 anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe / pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt // 1.5.42 iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam / sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi // 1.5.43 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā / eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ // 1.5.44 nahi hantumahaṃ śakyo rākṣaso mittramasti me / dhyātamātrāgato viśvaṃ grasate sa madicchayā // 1.5.45 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ / tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti // 1.5.46 tato dhyātāgataṃ tasmi tadrakṣo 'hamadarśayam / taddarśanācca vitrasto vismitaśca vabhūva saḥ // 1.5.47 rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ / kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān // 1.5.48 tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman / rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ // 1.5.49 tacchrutvā yoganando māmakaronnagarādhipam / bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi // 1.5.50 sa ca māmavadadbrūhi vidyate nagare 'tra kā / surūpā strīti tacchrutvā vihasyāhaṃ tamabravam // 1.5.51 yā yasyābhimatā mūrkha surūpā tasya sā bhavet / tacchrutvaiva tvayaikena jito 'smītyavadatsa mām // 1.5.52 praśnamokṣādvadhottirṇaṃ māṃ punaścābravīdasau / tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ // 1.5.53 ityuktvāntarhite tasminyathāgatamagāmaham / evam āpatsahāyo me rākṣaso mittratāṃ gataḥ // 1.5.54 ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ / gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām // 1.5.55 stutibhistoṣitā sā ca mayā devī tirodadhe / babhūva śakaṭālaśca sahāyaḥ praṇato mayi // 1.5.56 ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt / sarvajñenāpi khedāya kimātmā dīyate tvayā // 1.5.57 kiṃ na jānāsi yadrājñāmavicāraratā dhiyaḥ / acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu // 1.5.58 ādityavarmanāmātra babhūva nṛpatiḥ purā / śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ // 1.5.59 rājñastasyaikadā caikā rājñī garbhamadhārayat / tadbuddhvā sa nṛpo 'pṛcchadityantaḥ purarakṣiṇaḥ // 1.5.60 varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me / tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām // 1.5.61 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho / śivavarmā tu te mantrī praviśatyanivāritaḥ // 1.5.62 tacchrutvācintayadrājā nūnaṃ drohī sa eva me / prakāśaṃ ca hate tasminnapavādo bhavenmama // 1.5.63 ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ / sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ // 1.5.64 tadvadhaṃ tasya lekhena saṃdiśya tadanantaram / nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat // 1.5.65 yāte mantriṇi saptāhe gate bhītyā palāyitā / sā rājñī rakṣibhirlabdhā puṃsā strīrupiṇā saha // 1.5.66 ādityavarmā tadbuddhvā sānutāpo 'bhavattadā / kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi // 1.5.67 atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ / śivavarmā sa copāgāllekhamādāya pūruṣaḥ // 1.5.68 vācayitvā ca taṃ lekhamekānte śivavarmaṇe / śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt // 1.5.69 śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ / tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā // 1.5.70 tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam / kimetadbrūhi me vipra śāpito 'si na vakṣi cet // 1.5.71 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate / tatra dvādaśa varṣāṇi deśe devo na varṣati // 1.5.72 tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat / duṣṭaḥ sa rājā deśasya nāśamasmākamicchati // 1.5.73 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ / tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi // 1.5.74 iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā / śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt // 1.5.75 evaṃ pratyāyayau jīvansa mantrī prajñayā svayā / śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet // 1.5.76 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama / kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati // 1.5.77 ityuktaḥ śakaṭālena cchanno 'haṃ tasya veśmani / pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam // 1.5.78 tasyātha yoganandasya kāṇabhūteḥ kadācana / putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat // 1.5.79 aśvavegātprayātasya kathaṃciddūramantaram / ekākino vane tasya vāsaraḥ paryahīyata // 1.5.80 tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ / kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ // 1.5.81 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā / mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt // 1.5.82 visrambhādṛkṣavākyena rājaputro 'tha suptavān / ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt // 1.5.83 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham / ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham // 1.5.84 kramādṛkṣe prasupte ca rājaputre ca jāgrati / punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa // 1.5.85 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ / kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ // 1.5.86 mittradrohin bhavonmatta iti śāpam adāc ca saḥ / tasya rājasutasyaitadvṛttāntāvagamāvadhim // 1.5.87 prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ / yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat // 1.5.88 abravīcca sa kāle 'smiñ jīved vararucir yadi / idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam // 1.5.89 tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat / hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane // 1.5.90 na so 'tra mānī tiṣṭheca rājā mayi ca viśvaset / ityālocya sa rājānamabravīdyācitābhayaḥ // 1.5.91 rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ / yoganandastato 'vādīddrutamānīyatāmiti // 1.5.92 athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt / ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam // 1.5.93 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ / sarasvatīprasādena vṛttāntaḥ kathito mayā // 1.5.94 tatastacchāpamuktena stuto 'haṃ rājasūnunā / tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ // 1.5.95 athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ / pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ // 1.5.96 tadyathā tilako jñātastathā sarvamidaṃ mayā / iti madvacanātso 'bhūdrājā lajjānutāpavān // 1.5.97 athānādṛtasatkāraḥ pariśuddhyaiva lābhavān / svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam // 1.5.98 prāptasyaiva ca tatratyo jano 'rodītpuro mama / abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ // 1.5.99 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ / akarodatha mātuste śucā hṛdayamasphuṭat // 1.5.100 tac chrutvābhinavodbhūtaśokāvegavicetanaḥ / sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ // 1.5.101 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām / priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet // 1.5.102 ā saṃsāraṃ jagatyasminnekā nityā hyanityatā / tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi // 1.5.103 ityādibhir upāgatya varṣeṇa vacanair aham / bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān // 1.5.104 tato viraktahṛdayastyaktvā sarvaṃ nibandhanam / praśamaikasahāyo 'haṃ tapovanamaśiśriyam // 1.5.105 divaseṣvatha gacchatsu tattapovanamekadā / ayodhyāta upāgacchadvipra eko mayi sthite // 1.5.106 sa mayā yoganandasya rājyavārtām apṛcchyata / pratyabhijñāya māṃ so 'tha saśokamidamabravīt // 1.5.107 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi / labdhvāvakāśas tatrābhūc chakaṭālaś cireṇa saḥ // 1.5.108 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ / kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi // 1.5.109 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt / darbhamunmūlayāmyatra pādo hyetena me kṣataḥ // 1.5.110 tacchrutvā sahasā mantrī kopanaṃ krūraniścayam / taṃ vipraṃ yoganandasya vadhopāyamamanyata // 1.5.111 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te / ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ // 1.5.112 dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati / bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama // 1.5.113 ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham / śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam // 1.5.114 tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat / subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ // 1.5.115 tadgatvā śakaṭālena vijñapto nandabhūpatiḥ / avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu // 1.5.116 āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ / na me 'parādha ityuktvā cāṇakyāya nyavedayat // 1.5.117 so 'tha kopena cāṇakyo jvalanniva samantataḥ / nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām // 1.5.118 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā / vināśyo bandhanīyā ca tato nirbhanyunā śikhā // 1.5.119 ityuktavantaṃ kupite yoganande palāyitam / alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat // 1.5.120 tatropakaraṇe datte guptaṃ tenaiva mantriṇā / sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat // 1.5.121 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ / saptame divase prāpte pañcatvaṃ samupāgamat // 1.5.122 hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam / pūrvanandasute lakṣmīścandragupte niveśitā // 1.5.123 mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā / cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām // 1.5.124 manvāno yoganandasya kṛtavairapratikriyaḥ / putraśokena nirviṇṇaḥ praviveśa mahadvanam // 1.5.125 iti tasya mukhācchrutvā viprasya sutarāmaham / kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam // 1.5.126 khedāc cāham imāṃ draṣṭum āgato vindhyavāsinīm / tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe // 1.5.127 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā / idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujjhitum // 1.5.128 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam / śiṣyayukto guṇāḍhyākhyastyaktabhāṣātrayo dvijaḥ // 1.5.129 so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ / mālyavānnāma matpakṣapātī martyatvamāgataḥ // 1.5.130 tasmai maheśvaroktaiṣā kathanīyā mahākathā / tataste śāpanirmuktistasya cāpi bhaviṣyati // 1.5.131 evaṃ vararucistatra kāṇabhūternivedya saḥ / pratasthe dehamokṣāya puṇyaṃ badarikāśramam // 1.5.132 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim / tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ // 1.5.133 tato 'sya rudhiraṃ niryattena śākarasīkṛtam / ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ // 1.5.134 taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ / tato vararuciḥ kiṃcidvihasyeva jagāda tam // 1.5.135 jijñāsanāya raktaṃ te mayā śākarasīkṛtam / yāvannādyāpyahaṃkāraḥ parityaktastvayā mune // 1.5.136 jñānamārge hyahaṃkāraḥ parigho duratikramaḥ / jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi // 1.5.137 svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet / tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru // 1.5.138 vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ / taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau // 1.5.139 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ / prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai // 1.5.140 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede / vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ // 1.5.141 tataḥ sa martyavapuṣā mālyavānvicaranvane / nāmnā guṇāḍhaḥ sevitvā sātavāhanabhūpatim // 1.6.1 saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā / tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm // 1.6.2 tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ / tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat // 1.6.3 āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām / śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt // 1.6.4 puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām / yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe // 1.6.5 tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam / kathayāmi kathāṃ kiṃ tu kautukaṃ me mahatprabho // 1.6.6 ājanmacaritaṃ tāvacchaṃsa me kurvanugraham / iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame // 1.6.7 pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam / tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ // 1.6.8 vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe / jāyete sma tṛtīyā ca śrutārthā nāma kanyakā // 1.6.9 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ / tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām // 1.6.10 sā cākasmātsagarbhābhūttadṛṣṭvā vatsagulmayoḥ / tatrānyapuruṣābhāvācchaṅkānyonyamajāyata // 1.6.11 tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata / pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām // 1.6.12 kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ / bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī // 1.6.13 tataḥ sa madanākrānto nivedyānvayanāmanī / gāndharveṇa vivāhena māṃ bhāryāmakarottadā // 1.6.14 viprajāterayaṃ tasmānmama garbha iti svasuḥ / śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām // 1.6.15 tato rahasi sasmāra sā taṃ nāgakumārakam / smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata // 1.6.16 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ / yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi // 1.6.17 putro janiṣyate cātra yuṣmatsvasurasaṃśayam / tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati // 1.6.18 ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ / śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe // 1.6.19 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ / iti tatkālam udabhūd antarikṣāt sarasvatī // 1.6.20 kṣīṇaśāpāstataste ca jananīmātulā mama / kālena pañcatāṃ prāptā gataścāhamadhīratām // 1.6.21 atha śokaṃ samutsṛjya bālo 'pi gatavānaham / svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham // 1.6.22 kālena tatra saṃprāpya sarvā vidyāḥ prasiddhimān / svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān // 1.6.23 praviśaṃśca cirāttatra nagare supratiṣṭhite / apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā // 1.6.24 kvacitsāmāni chandogā gāyanti ca yathāvidhi / kvacidvivādo viprāṇāmabhūdvedavinirṇaye // 1.6.25 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ / ityādikaitavair dyūtam astuvan kitavāḥ kvacit // 1.6.26 anyonyaṃ nijavāṇijyakalākauśalavādinām / kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam // 1.6.27 arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam / mayā punar vinaivārthaṃ lakṣmīr āsāditā purā // 1.6.28 garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ / manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam // 1.6.29 tataḥ sā tadbhayād gatva rakṣaṇtī garbham ātmanaḥ / tasthau kumāradattasya pitṛmitrasya veśmani // 1.6.30 tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam / tataścāvardhayatsā māṃ kṛcchakarmāṇi kurvatī // 1.6.31 upādhyāyamathābhyarcya tayākiṃcanyadīnayā / krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca // 1.6.32 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam / viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ // 1.6.33 daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ / gaccha yācasva taṃ mūlyamiti mātābravīcca mām // 1.6.34 tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam / ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ // 1.6.35 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale / etenāpi hi paṇyena kuśalo dhanamarjayet // 1.6.36 dattāstava punaḥ pāpa dīnārā bahavo mayā / dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ // 1.6.37 tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam / gṛhīto 'yaṃ mayā tvatto bhāṇḍamulyāya mūṣakaḥ // 1.6.38 ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam / likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik // 1.6.39 caṇakāñjaliyugmena mūlyenā sa ca mūṣakaḥ / mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā // 1.6.40 kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām / atiṣṭhaṃ catvare gatvā chāyāyā nagarādvahiḥ // 1.6.41 tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān / kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham // 1.6.42 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama / cikrītavānahaṃ tāni nītvā kāṣṭhāni cāpaṇe // 1.6.43 tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ / tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam // 1.6.44 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānyayā / kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam // 1.6.45 akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ / mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ // 1.6.46 tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt / kurvanvaṇijyāṃ kramaśaḥ saṃpanno 'smi mahādhanaḥ // 1.6.47 sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ / viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ // 1.6.48 ata eva ca loke 'smin prasiddho mūṣakākhyayā / evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā // 1.6.49 tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ / dhīrna citrīyate kasmādabhittau citrakarmaṇā // 1.6.50 kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ / chandogaḥ kaścidityukto viṭaprāyeṇa kenacit // 1.6.51 brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā / lokayātrā suvarṇena vaidagdhyāyeha śikṣyatām // 1.6.52 ko māṃ śiṣayatītyukte tena mugdhena so 'bravīt / yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja // 1.6.53 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt / svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana // 1.6.54 śrutvety agacchac chandogo drutaṃ caturikāgṛham / upāviśat praviśyātra kṛtapratyudgatistayā // 1.6.55 māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam / iti jalpansa tattasyai svarṇamarpitavāndvijaḥ // 1.6.56 prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau // 1.6.57 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ / yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ // 1.6.58 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā / tac chīghram ardhacandro 'sya gale 'smin dīyatām iti // 1.6.59 ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam / śikṣitā lokayātreti garjansa niragāttataḥ // 1.6.60 tatsakāśaṃ tato 'gacchadyenāsu preṣito 'bhavat / vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata // 1.6.61 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ / kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane // 1.6.62 evaṃ vihasya gatvā ca tenoktā sā vilāsinī / dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja // 1.6.63 hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ / punarjātamivātmānaṃ manvāno gṛhamāgataḥ // 1.6.64 evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade / prāptavān rājabhavanaṃ mahendrasadanopamam // 1.6.65 tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ / āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam // 1.6.66 śarvavarmaprabhṛtibhirmantribhiḥ parivāritam / ratnasiṃhāsanāsīnamamarairiva vāsavam // 1.6.67 vihitasvastikāraṃ māmupaviṣṭamathāsane / rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan // 1.6.68 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ / guṇāḍhya iti nāmāsya yathārthamata eva hi // 1.6.69 ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ / prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat // 1.6.70 athāhaṃ rājakāryāṇi cintayannavasaṃ sukham / śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ // 1.6.71 kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe / devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham // 1.6.72 taccātiramyamālokya kṣitisthamiva nandanam / udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam // 1.6.73 sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā / pūrvaṃ maunī nirāhāro dvijaḥ kaścitamāyayau // 1.6.74 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt / tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ // 1.6.75 nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ / astīha bharukacchākhyo viṣayo narmadātaṭe // 1.6.76 tasminn ahaṃ samutpanno viprastasya ca me purā / na bhikṣāmapyadātkaściddaridrasyālasasya ca // 1.6.77 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati / bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm // 1.6.78 dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā / lokaḥ paśūpahāreṇa prīṇāti varadāmimām // 1.6.79 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum / niścityeti śiraśchettuṃ mayā śastramagṛhyata // 1.6.80 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata / putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike // 1.6.81 iti devīvaraṃ labdhvā saṃprāptā divyatā mayā / tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha // 1.6.82 kadācidatha devī māṃ tatrasthaṃ svayamādiśat / gatvā putra pratiṣṭhāne racayodyānamuttamam // 1.6.83 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā / ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ // 1.6.84 pālyametacca yuṣmākamityuktvā sa tirodadhe / iti nirmitam udyānam idaṃ devyā purā prabho // 1.6.85 udānapālād ityevaṃ taddeśe devyanugraham / ākarṇya vismayāviṣṭo gṛhāya gatavānaham // 1.6.86 evamukte guṇāḍhena kāṇabhūtirabhāṣata / sātavāhana ityasya kasmannāmābhavatprabho // 1.6.87 tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te / dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ // 1.6.88 tasya śaktimatī nāma bhāryā prāṇādhikābhavat / ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān // 1.6.89 gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ / aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ // 1.6.90 tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam / ityādideśa taṃ svapne bhagavāninduśekharaḥ // 1.6.91 aṭavyāṃ drakṣasi bhrāmyansiṃhārūḍhaṃ kumārakam / taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati // 1.6.92 atha prabuddhas taṃ svapnaṃ svaranrājā jaharṣa saḥ / kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt // 1.6.93 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ / bālakaṃ padmasarasastīre tapanatejasam // 1.6.94 atha rājā smaransvapnamavatāritabālakam / jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam // 1.6.95 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ / kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca // 1.6.96 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate / so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām // 1.6.97 sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā / gāndharveṇa vivāhena tato bhāryā kṛtā mayā // 1.6.98 tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā / siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti // 1.6.99 putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ / mama tu tvaccharāghātaparyantaṃ tadanantaram // 1.6.100 athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ / garbhiṇyabhūttato jāte dārake 'sminvyapadyata // 1.6.101 ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā / adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā // 1.6.102 tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam / ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā // 1.6.103 ityuktvāntarhite tasminsātanāmani guhyake / sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham // 1.6.104 sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam / nāmnā cakāra kālena rājye cainaṃ nyaveśayet // 1.6.105 tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare / saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ // 1.6.106 evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ / guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ // 1.6.107 tataḥ kadācidadhyāsta vasantasamayotsave / devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ // 1.6.108 viharansuciraṃ tatra mahendra iva nandane / vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ // 1.6.109 asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ / asicyata sa tābhiśca vaśābhiriva vāraṇaḥ // 1.6.110 mukhairdhautāñjanātāmranetrairjahnujalāplutaiḥ / aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ // 1.6.111 vidalatpatratilakāḥ sa cakre vanamadhyagāḥ / cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ // 1.6.112 athaikā tasya mahiṣī rājñaḥ stanabharālasā / śirīṣasukumārāṅgī krīḍantī klamamabhyagāt // 1.6.113 sā jalairabhiṣiñcantaṃ rājānamasahā satī / abravīnmodakairdeva paritāḍaya māmiti // 1.6.114 tac chrutvā modakān rājā drutam ānāyayad bahūn / tato vihasya sā rājñī punar evam abhāṣata // 1.6.115 rājannavasaraḥ ko 'tra modakānāṃ jalāntare / udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava // 1.6.116 saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ / na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ // 1.6.117 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ / parivāre hasatyantarlajjākrānto jhagityabhūt // 1.6.118 parityaktajalakrīḍo vītadarpaśca tatkṣaṇam / jātāvamāno nirlakṣaḥ prāviśannijamandiram // 1.6.119 tataścintāparo muhyannāharādiparāṅmukhaḥ / citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata // 1.6.120 pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan / śayanīyaparityaktagāraḥ saṃtāpavānabhūt // 1.6.121 akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām / kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat // 1.6.122 tato 'haṃ śarvavarmā ca jñātavantau krameṇa tām / atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ // 1.6.123 asmin kāle na ca svastho rājety ālocya tatkṣaṇam / āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ // 1.6.124 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam / nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana // 1.6.125 viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā / vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam // 1.6.126 etattasya mukhācchrutvā rājaceṭasya durmanāḥ / śarvavarmadvitīyo 'haṃ saṃśayādityacintayam // 1.6.127 vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ / ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate // 1.6.128 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake / anuraktāḥ prajāścaitā na hāniḥ paridṛśyate // 1.6.129 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasa prabhoḥ / evaṃ vicintite dhīmāñ śarvavarmedam abravīt // 1.6.130 ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ / mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati // 1.6.131 upalabdho mayā caiṣa pūrvam eva tadāśayaḥ / rājñyāvamānitaś cādya tannimittam iti śrutam // 1.6.132 evamanyonyamālocya tāṃ rātrimativāhya ca / prātar āvāma gacchāva vāsaveśma mahīpateḥ // 1.6.133 tatra sarvasya ruddhe 'pi praveśe kathamapyaham / prāviśaṃ mama paścācca śarvavarmā laghukramam // 1.6.134 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ / akāraṇaṃ kathaṃ deva vartase vimanā iti // 1.6.135 tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ / śarvavarmā tataścedamadbhutaṃ vākyamabravīt // 1.6.136 śrutaṃ mama syāt kāpīti prāguktaṃ deva me tvayā / tenāhaṃ kṛtavānadyā svapnamāṇavakaṃ niśi // 1.6.137 svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam / tacca divyena kenāpi kumāreṇa vikāsitam // 1.6.138 tataśca nirgatā tasmāddivyā strī dhavalāmbarā / tava deva mukhaṃ sā ca praviṣṭā samanantaram // 1.6.139 iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī / devasya vadane sākṣāt saṃpraviṣṭā na saṃśayaḥ // 1.6.140 evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam / māmastamaunaḥ sākūtamavadatsātavāhanaḥ // 1.6.141 śikṣamāṇaḥ prayatnenā kālena kiyatā pumān / adhigacchati pāṇḍityametanme kathyatāṃ tvayā // 1.6.142 mama tena vinā hyeṣā lakṣmīrna pratibhāsate / vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva // 1.6.143 tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā / jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ // 1.6.144 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho / śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat // 1.6.145 sukhocito janaḥ kleśaṃ kathaṃ kuryadiyacciram / tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat // 1.6.146 śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā / ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā // 1.6.147 saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā / bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu saṃbhavet // 1.6.148 śarvavarmā tato 'vādīnna cedevaṃ karomyaham / dvādaśābdānvahāmyeṣa śirasā tava pāduke // 1.6.149 ityuktvā nirgate tasminnahamapyagamaṃ gṛham / rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ // 1.6.150 vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sadustarām / paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat // 1.6.151 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho / vinā svāmikumāreṇa gatiranyā na dṛśyate // 1.6.152 tatheti niścayaṃ kṛtvā paścime prahare niśi / śarvavarmā nirāhārastatraiva prasthito 'bhavat // 1.6.153 tacca cāramukhādbuddhvā mayā prātarniveditam / rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat // 1.6.154 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt / tvayi khinne tadā deva nirvedo me mahānabhūt // 1.6.155 tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ / chettuṃ prārabdhavānasmi gatvāsmānnagarādvahiḥ // 1.6.156 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat / vāgantarikṣādatha māṃ tanmanye siddhirasti te // 1.6.157 ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ / paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat // 1.6.158 so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ / prāpa svāmikumārasya śarvavarmāntikaṃ kramāt // 1.6.159 śarīranirapekṣeṇa tapasā tatra toṣitaḥ / prasādamakarottasya kārtikeyo yathepsitam // 1.6.160 āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ / siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ // 1.6.161 tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ / abhūtāṃ mekhamālokya haṃsacātakayoriva // 1.6.162 āgatya śarvavarmātha kumāravarasiddhimān / cintitopasthitā rājñe sarvā vidyāḥ pradattavān // 1.6.163 prādurāsaṃśca tāstasya sātavāhanabhūpateḥ / tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ // 1.6.164 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt / api pavanavidhūtāstatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan // 1.6.165 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā / svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ // 1.6.166 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt / rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam // 1.6.167 tato gṛhītamauno 'haṃ rājāntikamupāgamam / tara ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam // 1.7.1 taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā / tatrālokya ca tatrastho janaḥ pramudito 'bhavat // 1.7.2 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt / svayaṃ kathaya devena kahaṃ te 'nugrahaḥ kṛtaḥ // 1.7.3 tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata / ito rājannirāhāro maunastho 'haṃ tadā gataḥ // 1.7.4 tato 'dhvani manāk cheṣe jāte tīvratapaḥkṛśaḥ / klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale // 1.7.5 uttiṣṭha putra sarvaṃ te saṃpatsyata iti sphuṭam / śaktihastaḥ pumānetya jāne māmabravīttadā // 1.7.6 tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam / prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam // 1.7.7 atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ / snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ // 1.7.8 tato 'ntaḥ prabhuṇā tena skandena mama darśanam / dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī // 1.7.9 athāsu bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ / siddho varṇasamāmnāya iti sūtramudairayat // 1.7.10 tacchrutvaiva manuṣyatvasulabhācāpalādbata / uttaraṃ sūtramabhyūhya svayameva mayoditam // 1.7.11 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi / abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam // 1.7.12 adhunā svalpatantratvātkātantrākhyaṃ bhaviṣyati / madvāhanakalāpasya nāmnā kālāpakaṃ tathā // 1.7.13 ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu / sākṣādeva sa māṃ devaḥ punarevamabhāṣata // 1.7.14 yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ / bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ // 1.7.15 tulyābhilāṣām ālokya sa caikāṃ munikanyakām / yayāv akasmāt puṣpeṣuśaraghātarasajñatām // 1.7.16 ataḥ sa śapto munibhiravatīrṇa ihādhunā / sā cāvatīrṇā devītve tasyaiva munikanyakā // 1.7.17 itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ / dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā // 1.7.18 akleśalabhyā hi bhavantyuttamārthā mahātmanām / janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ // 1.7.19 ityuktvāntarhite deve niragacchamahaṃ bahiḥ / taṇḍulā me pradattāśca tatra devopajīvibhiḥ // 1.7.20 tato 'ham āgato rājaṃs taṇḍulās te ca me pathi / citraṃ tāvanta evāsan bhujyamānā dine dine // 1.7.21 evamuktvā svavṛttāntaṃ virate śarvavarmaṇi / udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ // 1.7.22 tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ / anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim // 1.7.23 nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ / tapase niścito draṣṭumāgato vindhyavāsinīm // 1.7.24 svapnādeśena devyā ca tayaiva preṣitastataḥ / vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām // 1.7.25 pulindavākyād āsādya sārthaṃ daivātkathaṃcana / iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn // 1.7.26 anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā / mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam // 1.7.27 upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam / pratipālitavānasmi yāvadabhyāgato bhavān // 1.7.28 dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā / mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani // 1.7.29 evamukte guṇāḍhyena kāṇabhūtiruvāca tam / tvadāgamo mayā jñāto yathādya niśi tacchṛṇu // 1.7.30 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me / gatavānasmi codyānamujjayinyāṃ tadāspadam // 1.7.31 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt / divā nāsti prabhāvo nāstiṣṭha rātrau vadāmyataḥ // 1.7.32 tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām / tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam // 1.7.33 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat / śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt // 1.7.34 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā / yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśī // 1.7.35 na pūjyante surā yatra na ca viprā yathocitam / bhujyate 'vidhinā vāpi tatraite prabhavanti ca // 1.7.36 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī / śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana // 1.7.37 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ / gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam // 1.7.38 śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho / kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām // 1.7.39 kiṃ tvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā / sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ // 1.7.40 kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata / gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ // 1.7.41 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ / tasya bhāryāgnidattā ca babhūva patidevatā // 1.7.42 sa kālena dvijastasyāṃ pañca putrānajījanat / te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ // 1.7.43 atha govindadattasya gṛhānatithirāyayau / vipro vaiśvānaro nāma vaiśvānara ivāparaḥ // 1.7.44 govindadatte tatkālaṃ gṛhādapi bahiḥ sthite / tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam // 1.7.45 hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam / tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ // 1.7.46 āgatenātha govindadattena sa tathāvidhaḥ / kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ // 1.7.47 putrāste patitā mūrkhāstatsaṃparkādbhavānapi / tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet // 1.7.48 atha govindadattastamuvāca śapathottaram / na spṛśāmyapi jātvetānahaṃ kutanayāniti // 1.7.49 tadbhāryāpi tathaivaitya tamuvācātithipriyā / tataḥ kathaṃcid ātithyaṃ tatra vaiśvānaro 'grahīt // 1.7.50 taddṛṣṭvā devadattākhyastasyaikastanayastadā / abhūdrovindadattasya nairghṛṇyenānutāpavān // 1.7.51 vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam / sanirvedaḥ sa tapase toṣayiṣyannumāpatim // 1.7.52 tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram / tasthau cirāya tapase toṣayiṣyann umāpatim // 1.7.53 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ / tasyaivānucaratvaṃ ca sa vavre varamīśvarāt // 1.7.54 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava / bhavitābhimataṃ sarvamiti śaṃbhustamādiśat // 1.7.55 tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam / siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi // 1.7.56 tatrasthaṃ tamupādhyāyapatnī jātu smarāturā / haṭhādvrave bata strīṇāṃ cañcalāścittavṛttayaḥ // 1.7.57 tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ / sa devadattaḥ prayayau pratiṣṭhānamatadritaḥ // 1.7.58 tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam / mantrasvāmyākhyamabhyarthya vidyāḥ samyagadhītavān // 1.7.59 kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā / suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam // 1.7.60 so 'pi tāṃ dṛṣṭavān kanyāṃ sthitāṃ vātayanopari / viharantīṃ vimānena candrasyevādhidevatām // 1.7.61 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā / nāpasartuṃ samarthau tau babhūvaturubhāvapi // 1.7.62 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā / ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā // 1.7.63 tataḥ samīpaṃ tasyāśca yayāvantaḥpurācca saḥ / sā ca cikṣepa dantena puṣpamādāya taṃ prati // 1.7.64 saṃjñāmetāmajānāno gūḍhāṃ rājasutākṛtām / sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau // 1.7.65 luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ / tāpena dahyamāno 'ntarmūkaḥ prabhuṣito yathā // 1.7.66 vitarkya kāmajaiścihnairupādhyāyena dhīmatā / yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ // 1.7.67 tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt / dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava // 1.7.68 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram / tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti // 1.7.69 śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā / tato devagṛhasyāntastasya gatvā sthito 'bhavat // 1.7.70 sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau / ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat // 1.7.71 dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā / gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ // 1.7.72 citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā / upādhyāyena sā jñātā na mayeti jagāda saḥ // 1.7.73 muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā / mantrabhedabhayātsātha rājakanyā tato yayau // 1.7.74 so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām / devadatto viyogāgnivigalajjīvito 'bhavat // 1.7.75 dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat / gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye // 1.7.76 sa cagatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ / akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt // 1.7.77 tatastena samaṃ gatvā taṃ suśarmamahīpatim / janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ // 1.7.78 putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham / tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām // 1.7.79 tacchrutvā śāpabhītena tenādāya suśarmaṇā / svakanyāntaḥpure gupte strīti saṃsthāpite yuvā // 1.7.80 tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan / strīveṣaḥ sa dvijastasyāvisrambhāspadatāṃ yayau // 1.7.81 ekadā cotsukā rātrau tenātmānaṃ prakāśya sā / guptaṃ gāndharvavidhinā pariṇītā nṛpāmajā // 1.7.82 tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ / smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam // 1.7.83 tatastasya samutsārya yūnaḥ strīveṣamāśu tam / prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ // 1.7.84 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt / adya prāpto mayā rājan putras tad dehi me snuṣām // 1.7.85 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām / tacchāpabhayasaṃbhrānto mantribhya idamabravīt // 1.7.86 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ / evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ // 1.7.87 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ / dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ // 1.7.88 taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam / māyākapotavapuṣaṃ dharmam anvapatad drutam // 1.7.89 kapotaśca bhayādgatvā śiberaṅkamaśiśriyat / manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt // 1.7.90 rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me / anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet // 1.7.91 tataḥ śibiruvācainameṣa me śaraṇāgataḥ / atyājyastaddadāmyanyanmāṃsametatsamaṃ tava // 1.7.92 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me / tateti tatprahṛṣṭaḥ sansa rājā pratyapadyata // 1.7.93 yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ / tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat // 1.7.94 tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat / sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ // 1.7.95 indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ / tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim // 1.7.96 dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ / evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ // 1.7.97 ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ / tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam // 1.7.98 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi / māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam // 1.7.99 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt / tarhi putrāya rājanme dehi svāṃ tanayāmiti // 1.7.100 tacchrutvā śāpabhītena rājñā tasmai nijā sutā / sā dattā devadattāya tataḥ pañcaśikho yayau // 1.7.101 devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām / jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu // 1.7.102 kālena tasya putraṃ ca dauhitramabiṣicya saḥ / rājye mahīdharaṃ nāma suśarmā śiśriye vanam // 1.7.103 tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam / rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat // 1.7.104 tatrārādhyaḥ punaḥ śaṃbhuṃ tyaktvā martyakalevaram / tatprasādena tasyaiva gaṇabhāvamupāgataḥ // 1.7.105 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ / ataḥ sa puṣpadantākhyaḥ saṃpanno gaṇasaṃsadi // 1.7.106 tadbhāryā ca pratīhārī devyā jātā jayābhidhā / itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu // 1.7.107 yaḥ sa govindadattākhyo devadattapitā dvijaḥ / tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā // 1.7.108 tenaiva manyunā gatvā tapaścāhaṃ himācale / akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā // 1.7.109 tathaiva prakaṭībhūtātprasannādinduśekharāt / yaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam // 1.7.110 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena / tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām // 1.7.111 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ / iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam // 1.7.112 so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte / tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ // 1.7.113 evaṃ guṇāḍhyavacasā sātha saptakathāmayi / svabhāṣayā kathā divyā kathitā kāṇabhūtinā // 1.8.1 tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā / nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā // 1.8.2 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ / aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ // 1.8.3 tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ / nirantaramabhūttatra savitānamivāmbaram // 1.8.4 guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām / jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim // 1.8.5 piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ / te 'pi prāpurdivaṃ sarve divyamākarṇya tāṃ kathām // 1.8.6 pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā / ayamartho 'pi me devyā śāpāntoktāvudīritaḥ // 1.8.7 tatkathaṃ prāpayāmyenāṃ kasmai tāvatsamarpaye / iti cācintayattatra sa guṇāḍhyo mahākaviḥ // 1.8.8 athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ / tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau // 1.8.9 tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ / rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ // 1.8.10 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ / prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau // 1.8.11 svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ / kṛtasaṃketa udyāne tasthau devīvinirmite // 1.8.12 gacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ / guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam // 1.8.13 piśācabhāṣāṃ tāṃ śrutvā tau ca dṛṣṭvā tadākṛtī / vidyāmadena sāsūyaṃ sa rājaivam abhāṣata // 1.8.14 pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ / śoṇitenākṣaranyāso dhikpiśācakathāmimām // 1.8.15 tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam / śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttamakathyata // 1.8.16 guṇāḍhyo 'pi tadākaṇya sadyaḥ khedavaśo 'bhavat / tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate // 1.8.17 saśiṣyaśca tato gatvā nātidūraṃ śiloccayam / viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ // 1.8.18 tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ / vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ // 1.8.19 naravāhanadattasya caritaṃ śiṣyayoḥ kṛte / granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām // 1.8.20 tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi / parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ // 1.8.21 āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ / nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ // 1.8.22 atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ / doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam // 1.8.23 ākṣiptāstannimittaṃ ca sūpakārā babhāṣire / asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti // 1.8.24 pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ / paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ // 1.8.25 tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ / nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā // 1.8.26 iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ / svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau // 1.8.27 dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ / praśāntaśeṣaśāpāgnidhūmikābirivābhitaḥ // 1.8.28 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam / namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ // 1.8.29 so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam / jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā // 1.8.30 tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ / yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām // 1.8.31 athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam / rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ // 1.8.32 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām / macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ // 1.8.33 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum / guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam // 1.8.34 atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā / nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm // 1.8.35 guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau / kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ // 1.8.36 tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ / tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham // 1.8.37 sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt / tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā // 1.8.38 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam / prasahya rasayanti ye vigatavighnalabdhardhayaḥ puraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 2.0.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ / netrāgnibhītyā kāmena vāruṇastramivāhitam // 2.1.1 kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam / tasmādvararucībhūtātkāṇabhūtiṃ ca bhūtale // 2.1.2 kāṇabhūterguṇāḍhyaṃ ca guṇāḍhyātsātavāhanam / yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam // 2.1.3 asti vatsa iti khyāto deśo darpopaśāntaye / svargasya nirmito dhātrā pratimalla iva kṣitau // 2.1.4 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī / lakṣmīvilāsavasatirbhūtalasyeva karṇikā // 2.1.5 tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ / janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ // 2.1.6 abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ / tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ // 2.1.7 kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā / ekā ratnāni suṣuve na tāvadaparā sutam // 2.1.8 ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ / abhūcchāṇḍilyamuninā samaṃ paricayo vane // 2.1.9 so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam / mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ // 2.1.10 tatastasya suto jajñe sahasrānīkasaṃjñakaḥ / śuśubhe sa pitā tena vinayena guṇo yathā // 2.1.11 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam / saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ // 2.1.12 athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā / dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ // 2.1.13 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ / supratīkābhidhānasya mukhyasenāpateśca saḥ // 2.1.14 samarpya putraṃ rājyaṃ ca nihantumasurānraṇe / śakrāntikaṃ śatānīkaḥ saha mātalinā yayau // 2.1.15 asurān yamadaṃṣṭrādīn bahūn paśyati vāsave / hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ // 2.1.16 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt / rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat // 2.1.17 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe / bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ // 2.1.18 tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave / svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim // 2.1.19 sa tatra nandane devān krīḍataḥ kāminīsakhān / dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat // 2.1.20 vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ / rājannalaṃ viṣādena vāñcheyaṃ tava setsyati // 2.1.21 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā / imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham // 2.1.22 purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham / vidhūmo nāma paścācca mamaiko vasurāgamat // 2.1.23 sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ / āgādalambuṣā nāma vātavisraṃsitāṃśukā // 2.1.24 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat / sāpyapsarā jhagityāsīttadrūpākṛṣṭalocanā // 2.1.25 tad ālokya mamāpaśya nmukhaṃ kamalasaṃbhavaḥ / abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā // 2.1.26 martyaloke 'vatāro 'stu yuvayoravinītayoḥ / bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti // 2.1.27 sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate / śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule // 2.1.28 sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā / jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati // 2.1.29 itīndravākyapavanairudbhūto hṛdi bhūpateḥ / sasnehe tasya jhagiti prājvalanmadanānalaḥ // 2.1.30 tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ / saha mātalinā rājā pratasthe svāṃ purīṃ prati // 2.1.31 gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā / rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti // 2.1.32 tadaśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm / tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā // 2.1.33 yayā hṛtamanā rājan na śṛṇoṣi vaco mama / tasyāścaturdaśasamā viyogaste bhaviṣyati // 2.1.34 mātalistacca śuśrāva sa ca rājā priyotsukaḥ / yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ // 2.1.35 tato yugaṃdharādibhyo mantribhyo vāsavācchrutam / mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā // 2.1.36 yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ / ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ // 2.1.37 kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt / harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt // 2.1.38 rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī / imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ // 2.1.39 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam / rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ // 2.1.40 dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam / kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm // 2.1.41 parasparaguṇāvāptyai sa śrutaprajñayoriva / abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ // 2.1.42 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ / jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ // 2.1.43 supratīkasya putraśca rumaṇvānityajāyata / yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ // 2.1.44 tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ / babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī // 2.1.45 yayāce sātha bhartāraṃ darśanātṛptalocanam / dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam // 2.1.46 sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām / cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva // 2.1.47 tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām / garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā // 2.1.48 pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam / yayau sahasrānīkasya dhairyaṃ vihvalacetasā // 2.1.49 priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā / jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ // 2.1.50 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ / avatīrya dyumārgeṇa tatra mātalirāyayau // 2.1.51 sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam / tasmai tilottamāśāpaṃ kathayitvā tato 'gamat // 2.1.52 hā priye pūrṇakāmā sā jātā pāpā tilottamā / ityādi ca sa śokārto vilalāpa mahīpatiḥ // 2.1.53 vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ / kathaṃcijjīvitaṃ dadhne punaḥ saṃgamavāñchayā // 2.1.54 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm / jīvantīṃ vīkṣya tatyāja daivādudayaparvate // 2.1.55 tyaktvā tasmin gate cātha rājñī śokabhayākulā / dadarśānātham ātmānaṃ durgamādritaṭasthitam // 2.1.56 ekākinīm ekavastrāṃ krandantīm atha tāṃ vane / grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān // 2.1.57 nihatyājagaraṃ taṃ ca śubodarkā tathaiva sā / divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit // 2.1.58 tato vanagajasyāgre sā svayaṃ maraṇārthinī / ātmānamakṣipatso 'pi rarakṣa dayayeva tām // 2.1.59 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare / nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā // 2.1.60 atha prapātābhimukhī bālā garbhabharālasā / smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā // 2.1.61 tacchrutvā muniputro 'tha tatraikastāṃ samāyayau / āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva // 2.1.62 sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana / jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ // 2.1.63 tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā / tejasā sthirabālārkaṃ kurvāṇamudayācalam // 2.1.64 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ / rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata // 2.1.65 iha te janitā putri putro vaṃśadharaḥ pituḥ / bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ // 2.1.66 ityuktā muninā sādhvī sā jagrāha mṛgāvatī / āśrame 'vasthitiṃ tasminnāśāṃ ca priyasaṃgame // 2.1.67 tataśca divasaistatra ślāghanīyamaninditā / satsaṃgatirivācāraṃ putraratnamasūta sā // 2.1.68 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ / bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ // 2.1.69 ity antarikṣād udabhūt tasmin kāle sarasvatī / ādadhānā mṛgāvatyāś cittavismṛtam utsavam // 2.1.70 kramādudayanaḥ so 'tha bālastasmiṃstapovane / avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ // 2.1.71 kṛvā kṣatrocitānsarvānsaṃskārāñjamadagninā / vyanīyata sa vidyāsu dhanurvede ca vīryavān // 2.1.72 kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī / sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare // 2.1.73 hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ / śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata // 2.1.74 sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ / uvāca mucyatāmeṣa sarpo madvacanāditi // 2.1.75 tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho / kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayansadā // 2.1.76 vipanne pannage pūrvaṃ mantrauṣadhibalādayam / vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm // 2.1.77 śrutvetyudayanasyāgī dattvāsmai śabarāya tam / kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat // 2.1.78 gṛhītakaṭake yāte śabare purato gatim / kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā // 2.1.79 vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ / imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā // 2.1.80 tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām / tāmbūlīśca sahāmlānamālātilakayuktibhiḥ // 2.1.81 tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam / āgādudayano māturdṛśi varṣannivāmṛtam // 2.1.82 atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan / ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt // 2.1.83 vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe / vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ // 2.1.84 kutastvayedaṃ kaṭakaṃ saṃprāptamiti tatra saḥ / rājñā sahasrānīkena svayaṃ śokād apṛcchata // 2.1.85 athodayādrau sarpasya grahaṇātprabhṛti svakam / kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam // 2.1.86 tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam / vicāra dolām ārohat sahasrānīkabhūpatiḥ // 2.1.87 kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā / jamadagnyāśrame jāyā saputrā te mṛgāvatī // 2.1.88 iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam / viprayoganidāghārtaṃ vāridhāreva barhiṇam // 2.1.89 athotkaṇṭhādīrghe kathamapi dine 'sminnavasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ / sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam // 2.1.90 gatvātha dūramadhvānaṃ rājā vasatimagrahīt / dine tasmin sa kasmiṃścid araṇyasarasastaṭe // 2.2.1 śayanīyagataḥ śrāntastatra sevārasāgatam / sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ // 2.2.2 kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm / mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ // 2.2.3 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā / āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ // 2.2.4 saṃyogā viprayogāśca bhavanti bahavo nṛṇām / tatha cātra kathāmekāṃ kathayāmi śṛṇu prabho // 2.2.5 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā / tasya ca dvau sutau sādhorjāyete sma janapriyau // 2.2.6 ekastayorabhūnnāmnā kālanemiriti śrutaḥ / dvitīyaścāpi vigatabhaya ityākhyayābhavat // 2.2.7 pitari svargate tau ca bhrātarau tīrṇaśaiśavau / vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam // 2.2.8 tatraivopāttavidyābhyāmupādhyāyo nije sute / devaśarmā dadau tābhyāṃ mūrte vidye ivāpare // 2.2.9 athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam / homaiḥ sa sādhayām āsa kālanemiḥ kṛtavrataḥ // 2.2.10 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata / bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim // 2.2.11 kiṃ tvante caurasadṛśo vadhastava bhaviṣyati / hutamagnau tvayā yasmadamarṣakaluṣātmanā // 2.2.12 ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt / mahādhano 'bhūt kiṃ cāsya dinaiḥ putro 'pyajāyata // 2.2.13 śrīvarādeṣa saṃprāpta iti nāmnā tamātmajam / śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ // 2.2.14 kramātsa vṛddhiṃ saṃprāptaḥ śrīdatto brāhmaṇo 'pi san / astreṃṣu bāhuyuddheṣu babhūvāpratimo bhuvi // 2.2.15 kālanemeratha bhrātā tīrthārthī sarpabhakṣitām / bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau // 2.2.16 śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā / tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā // 2.2.17 rājaputreṇa tenāsya sahavāso 'bhimāninā / bālye duryodhaneneva bhīmasyāsīttarasvinā // 2.2.18 dvāvetasyātha mittratvaṃ viprasyāvantideśajau / kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ // 2.2.19 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ / svayaṃvarasuhṛttvena mantriputrāstamāśrayan // 2.2.20 mahābalavyāghrabhaṭāvupendrabala ityapi / tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire // 2.2.21 kadācidatha varṣāsu vihartuṃ jāhnavītaṭe / śrīdattaḥ saha tairmitrai rājaputrasakho yayau // 2.2.22 svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam / śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata // 2.2.23 tāvatā jātaroṣeṇa rājaputreṇa tena saḥ / vipravīro raṇāyāśu samāhūto madaspṛśā // 2.2.24 sa tena bāhuyuddhena śrīdattenātha nirjitaḥ / cakāra hṛdi vadhyaṃ tu varddhamānaṃ kalaṅkitam // 2.2.25 jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ / śrīdattaḥ saha tairmittraistatsamīpādapāsarat // 2.2.26 upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam / hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam // 2.2.27 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ / ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn // 2.2.28 tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi / anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān // 2.2.29 nimajjya ca dadarśātra sa śrīdattaḥ kṣaḍāditi / śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam // 2.2.30 taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam / udyāne sundare tatra tāṃ nināya vibhāvarīm // 2.2.31 prāptaśca devamīśānaṃ sā pūjayitumāgatā / dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā // 2.2.32 īśvaraṃ pūjayitvā ca sā tato nijamandiram / yayāvindumukhī so 'pi śrīdatto 'nujagāma tām // 2.2.33 dadarśa mandiraṃ tacca tasyāḥ surapuropamam / praviveśa ca saṃbhrāntā sāvamāneva māninī // 2.2.34 sāpyasaṃbhāṣamāṇaiva tamantarvāsaveśmani / tanvī nyapīdat paryaṅke strīsahasropasevitā // 2.2.35 śrīdatto 'pi sa tatraiva niṣasāda tadantike / athākasmāt pravavṛtte tayā sādhvyā praroditum // 2.2.36 nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ / śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam // 2.2.37 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava / vada sundari śakto 'haṃ tannivārayituṃ yataḥ // 2.2.38 tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale / pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham // 2.2.39 sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam / pitā ca bāhuyuddhena hatastenaiva śauriṇā // 2.2.40 taṃ hatvā tena ca nijātpurānnirvāsitā vayam / praveśarodhakṛttatra siṃhaśca sthāpito 'ntare // 2.2.41 āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ / sa ca yakṣaḥ kuberasya śāpāsiṃhatvamāgataḥ // 2.2.42 martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā / purapraveśopāyārthe vijñapto viṣṇur ādiśat // 2.2.43 ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā / tadarthameva cānīto mayā vīra bhavāniha // 2.2.44 mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi / pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi // 2.2.45 tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ / anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau // 2.2.46 jigāya bāhuyuddhena tatra taṃ siṃham uddhatam / so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ // 2.2.47 dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe / sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau // 2.2.48 so 'tha sānujayā sākaṃ śrīdatto daityakanyayā / bahirgatamivānantaṃ tadviveśa purottamam // 2.2.49 aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau / tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā // 2.2.50 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru / adāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham // 2.2.51 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt / tasmād eva samuttasthau yasmāt pūrvam avātarat // 2.2.52 khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ / viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā // 2.2.53 tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau / gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ // 2.2.54 sa copetya praṇamyātha nītvaikānte ca satvaram / taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt // 2.2.55 gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn / svaśirāṃsi śucā chettum abhūma vayam udyatāḥ // 2.2.56 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā / ity antarikṣā dvāṇī nas tam udyogaṃ nyavārayat // 2.2.57 tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām / mārge satvaramabhyetya pumāneko 'bravīdidam // 2.2.58 nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam / yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ // 2.2.59 datto vikramaśaktiśca rājye saṃbhūya mantribhiḥ / prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham // 2.2.60 śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ / tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata // 2.2.61 pracchādito 'munā putra iti tena niṣūditaḥ / kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā // 2.2.62 taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat / pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām // 2.2.63 tena cānviṣyate hantuṃ so 'pi vikramaśaktinā / śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ // 2.2.64 iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam / bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ // 2.2.65 pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe / tadehi tāvad gacchāvas tatraiva suhṛdantikam // 2.2.66 evaṃ niṣṭhurakāc chrutvā pitarāv anuśocya saḥ / nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ // 2.2.67 kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ / pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm // 2.2.68 āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan / śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi // 2.2.69 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām / bruvantīṃ dayayā so 'tha sahapasthāyinīṃ vyadhāt // 2.2.70 tayā dayānurodhācca striyā niṣṭhurakānvitaḥ / kasmiṃścicchūnyanagare dine tasminnuvāsa saḥ // 2.2.71 tatra rātrāvakasmācca muktanidro dadarśa tām / striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm // 2.2.72 udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam / sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata // 2.2.73 sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm / tatkṣaṇaṃ divyarūpatvaṃ saṃprāptā tamuvāca sā // 2.2.74 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī / ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ // 2.2.75 tapasyato hi tasyāhaṃ dhanādhipatināmunā / vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ // 2.2.76 tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā / lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ // 2.2.77 taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe / rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti // 2.2.78 tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot / ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam // 2.2.79 mayaiva nagaraṃ caitadgrastamadya ca me cirāt / tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam // 2.2.80 iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt / kimanyena vareṇādhya jīvatveṣa sakhā mama // 2.2.81 evamastviti sā cāsmai varaṃ dattvā tirodhadhe / akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ // 2.2.82 tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ / tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt // 2.2.83 tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān / darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ // 2.2.84 kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā / nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ // 2.2.85 tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ / sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā // 2.2.86 kadācitso 'tha saṃprāpte madhumāsamahotsave / yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha // 2.2.87 tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām / āgatāmākṛtimatīṃ sākṣādiva madhuśriyam // 2.2.88 sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam / viveśa dattamārgeva dṛṣṭyāsya savikāsayā // 2.2.89 tasyā api muhuḥ snigdhā prathamapremaśaṃsinī / nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam // 2.2.90 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt / śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ // 2.2.91 jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ / tadehi tatra gacchāvo yatra rājasutā gatā // 2.2.92 ityuktaśceṅgitajñena suhṛdā bāhuśālinā / tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ // 2.2.93 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam / ākranda udabhūttatra śrīdattahṛdayajvaraḥ // 2.2.94 viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me / astīti gatvā jagade kañcukī bāhuśālinā // 2.2.95 sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ / nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam // 2.2.96 so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam / tato jajāpa vidyāṃ ca tena pratyujjijīva sā // 2.2.97 atha sarvajane hṛṣṭe śrīdattastutitatpare / tatraiva jñātavṛttānto rājā bimbakirāyayau // 2.2.98 tenāsau sakhibhiḥ sārdhamagṛhītāṅgulīyakaḥ / pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ // 2.2.99 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ / tadbāhuśālinaḥ pitre samagraṃ sa samarpayat // 2.2.100 atha tāṃ cintayan kāntāṃ sa tathā paryatapyata / yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire // 2.2.101 tato bhāvanikā nāma rājaputryāḥ priyā sakhī / aṅgulīyārpaṇavyājāttasyāntikamupāyayau // 2.2.102 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam / tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ // 2.2.103 ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca / bāhuśālī ca te 'nye ca mantraṃ saṃbhūya cakrire // 2.2.104 harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam / nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ // 2.2.105 iti saṃmantrite samyakkāyasiddhyai ca saṃvidi / anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ // 2.2.106 anyedyurbāhuśālī ca vayasyatritayānvitaḥ / vaṇijyāvyapadeśena jagāma mathurāṃ prati // 2.2.107 sa gacchansthāpayāmāsa vāhanāni pade pade / rājaputryabhisārāya gūḍhāni caturāṇi ca // 2.2.108 śrīdatto 'pi tataḥ kācmidduhitrā sahitāṃ striyam / sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt // 2.2.109 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani / pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ // 2.2.110 tatkṣaṇaṃ tāṃ ca saṃprāpya śrīdattaḥ sa bahiḥ sthitaḥ / prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ // 2.2.111 dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā / tanmandire ca dagdhā sā kṣībā strī sutayā saha // 2.2.112 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām / prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ // 2.2.113 tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ / śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati // 2.2.114 tayā ca rātryātikramya dūramadhvānam utsukaḥ / vindhyāṭavīmatha prāpa sa prātaḥ prahare gate // 2.2.115 tatrādāvanimittāni paścāt pathi dadarśa tān / sarvān prahārābhihatān sahabhāvanikān sakhīn // 2.2.116 te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam / muṣitāḥ smo nipatyādya bahvaśvārohasenayā // 2.2.117 ekena cāśvāroheṇa rājaputrī bhayākulā / asmāsvetadavastheṣu nītāśvamadhiropya sā // 2.2.118 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā / asmākamantike mā sthāḥ sarvathābhyadhikā ca sā // 2.2.119 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ / javena rājatanayāṃ śrīdatto 'nusasāra tām // 2.2.120 gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm / yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca // 2.2.121 tenopari ruraṃgasya gṛhītāṃ taṃ nṛpātmajām / apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt // 2.2.122 sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ / aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat // 2.2.123 taṃ hatvā ca tam evāśvam āruhya nijaghāna tān / anyān api bahūn kruddhān aśvārohān pradhāvitān // 2.2.124 hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam / vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ // 2.2.125 sa cāpi turagārūḍho rājaputryā tayā saha / mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati // 2.2.126 stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam / sabhāryasyāvatīrṇasya papāta prāpa pañcatām // 2.2.127 tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā / trāsāyāsapariśrāntā tṛṣārtā samapadyata // 2.2.128 sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ / jalamanviṣyataścāsya savitāstamupāyayau // 2.2.129 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman / cakravākavadutkūjaṃstāṃ nināya niśāṃ vane // 2.2.130 prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam / na ca tatra kacitkāntāṃ rājaputrīṃ dadarśa tām // 2.2.131 tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam / vṛkṣāgramārurohaināmavekṣitumitastataḥ // 2.2.132 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchavarādhipaḥ / sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam // 2.2.133 taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān / priyāpravṛttimatyārtaḥ śrīdattaḥ śavarādhipam // 2.2.134 itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā / ahaṃ tatraiva caiṣyāmi dāsyāsyasimimaṃ ca te // 2.2.135 ityuktvā preṣitastena śabareṇa sa cotsukaḥ / śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha // 2.2.136 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ / prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau // 2.2.137 prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau / alabdhatadgatī kāntāprāptyupāyodyamāviva // 2.2.138 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm / daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām // 2.2.139 ekadā tamuvācaitya ceṭī mocanikābhidhā / āgato 'si mahābhāga kutreha bata mṛtyave // 2.2.140 kāryasiddhyai sa hi kāpi prayātaḥ śabarādhipaḥ / āgatya caṇḍikāyāstvāmupahārīkariṣyati // 2.2.141 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt / prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam // 2.2.142 bhagavatyupahāratve yata evāsi kalpitaḥ / ata eva sadā vastrairbhojanaiścopacaryase // 2.2.143 ekastu muktyupāyaste vidyate yadi manyase / astyasya sundarī nāma śabarādhipateḥ sutā // 2.2.144 atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā / tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi // 2.2.145 tayetyukto vimuktyarthī sa śrīdattastatheti tām / gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm // 2.2.146 rātrau rātrau ca sā tasya bandhanāni nyavārayat / acirācca sagarbhā sā sundarī samapadyata // 2.2.147 tatsarvamatha tanmātā buddhvā mocanikāmukhāt / jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt // 2.2.148 putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā / na tvāṃ kṣameta tadgaccha vismartavyā na sundarī // 2.2.149 ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam / sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ // 2.2.150 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm / mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ // 2.2.151 nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau / yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ // 2.2.152 tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam / dṛṣṭvā ca pṛṣṭavāṃstasyāḥ pravṛttiṃ hariṇīdṛśaḥ // 2.2.153 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ / sa eva mandabhāgyo 'hamityuvāca viniḥśvasan // 2.2.154 tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu / dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ // 2.2.155 pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ / nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham // 2.2.156 tatra cālokya taruṇān pulindān sabhayena sā / mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā // 2.2.157 tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ / viśvadattābhidhānasya nyāsīkṛtya sagauravam // 2.2.158 tataś cāham ihāyāto buddhvā tvannāma tanmukhāt / tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati // 2.2.159 ityukto lubdhakenāśu sa śrīdattastato yayau / taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye // 2.2.160 bhavanaṃ viśvadattasya praviśyātha vilokya tam / yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti // 2.2.161 tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ / mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ // 2.2.162 upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ / tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā // 2.2.163 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet / tatprātastatra gaccha tvamadya viśramyatāmiha // 2.2.164 ityukto viśvadattena sa nītvātraiva tāṃ niśām / prātaḥ pratasthe prāpacca mathurāmapare dine // 2.2.165 dīrghādhvamalinastasminnagare bahireva saḥ / snānaṃ cakre pariśrānto nirmale dīrghikājale // 2.2.166 tata evāmbumadhyācca vastraṃ cauraniveśitam / prāptavānañcalagranthibaddhahāramaśaṅkitam // 2.2.167 atha tadvastramādāya sa taṃ hāramalakṣayan / priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm // 2.2.168 tatra tatpratyabhijñāya vastraṃ hāramavāpya ca / sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ // 2.2.169 darśitaśca tathābhūto nagarādhipateśca taiḥ / tenāpyāvedito rājñe rājāpyasyādiśadvadham // 2.2.170 tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam / sā mṛgāṅkavatī dūrātpaścātprahataḍiṇḍimam // 2.2.171 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam / sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā // 2.2.172 nivārya vadhakānso 'tha mantrī vijñapya bhūpatim / śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham // 2.2.173 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā / ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām // 2.2.174 iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ / pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ // 2.2.175 so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ / kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān // 2.2.176 tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt / ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat // 2.2.177 so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt / adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī // 2.2.178 pañca vājisahasrāṇi hemakoṭīśca sapta sā / prādānmahyamaputrāya tattavaivākhilaṃ dhanam // 2.2.179 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām / śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān // 2.2.180 tataśca tasthau tatraiva saṃgataḥ kāntayā tayā / mṛgāṅgavatyā sānando rātryeva kumudākaraḥ // 2.2.181 bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ / indoḥ kalaṅkalekheva hṛdi mālinyadāyinī // 2.2.182 ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt / putra rājñaḥ sutāstyasya śūrasenasya kanyakā // 2.2.183 mayā cāvantideśe sā neyā dātuṃ tadājñayā / tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām // 2.2.184 tatastadanuge prāpte bale sati ca māmake / yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi // 2.2.185 niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ / śrīdattastatpitṛvyaśca sasainyau saparigrahau // 2.2.186 tato vindhyāṭavīm etau prāptamātrāvatarkitau / caurasenātimahatī rurodha śaravarṣiṇī // 2.2.187 prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam / ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam // 2.2.188 te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam / upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat // 2.2.189 tatrāpaśyacca taṃ patnī sā pallīpatiputrikā / sundarī draṣṭumāyātā devīṃ bālasutānvitā // 2.2.190 niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā / sa śrīdattastayā sākaṃ tanmandiramathāviśat // 2.2.191 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam / prāg evānanyaputreṇa sundaryai gacchatā divam // 2.2.192 taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam / sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam // 2.2.193 taraiva śūrasenasya sutāṃ tāṃ pariṇīya ca / śrīdatto 'pi mahānrājā nagare samapadyata // 2.2.194 prajighāya sa dūtāṃśca tataḥ śvaśurayostayoḥ / bimbakestasya tasyāpi śūrasenasya bhūpateḥ // 2.2.195 tamupājagmatustau ca senāsamudayānvitau / taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau // 2.2.196 te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ / bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ // 2.2.197 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam / cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim // 2.2.198 tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm / nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ // 2.2.199 itthaṃ narapate dīrghaviyogavyasanārṇavam / taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ // 2.2.200 iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ / tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ // 2.2.201 tato manorathārūḍhaḥ puraḥ prahitamānasaḥ / prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati // 2.2.202 dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ / mṛgairapi parityaktacāpalaṃ śānamāśramam // 2.2.203 dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam / praṇataḥ pāvanālokamākāraṃ tapasāmiva // 2.2.204 sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat / cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim // 2.2.205 śāpānte tac ca daṃpatyostayor anyonyadarśanam / ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi // 2.2.206 tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam / mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam // 2.2.207 tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm / ā tapovanamudvāṣpairanuyāto mṛgairapi // 2.2.208 āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati / praśāntādāśramāttasmātsahasrānīkabhūpatiḥ // 2.2.209 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ / uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt // 2.2.210 samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm / pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ // 2.2.211 abhyaṣiñcacca taṃ tatra jhagityudayanaṃ sutam / yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ // 2.2.212 svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat / vasantakarumaṇvantau tathā yaugandharāyaṇam // 2.2.213 ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm / iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā // 2.2.214 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam / jīvalokasukhaṃ bheje mṛgāvatyā tayā saha // 2.2.215 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam / sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva // 2.2.216 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam / sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchad dhimagirim // 2.2.217 tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam / kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ // 2.3.1 yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu / babhūva sa śanai rājā sukheṣvekāntatatparaḥ // 2.3.2 sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām / dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat // 2.3.3 tattantrīkalanirhrādamohamantravaśīkṛtān / anināya ca saṃyamya sadā mattān vanadvipān // 2.3.4 sa vāranārīvaktrendupratimālamkṛtāṃ surām / mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau // 2.3.5 kularūpānurūpā me bhāryā kvāpi na vidyate / ekā vāsavadattākhyā kanyakā śrūyate param // 2.3.6 kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ / so 'pi caṇḍamahāsena ujjayinyām acintayat // 2.3.7 tulyo madduhiturbhartā jagatyasminna vidyate / asti codayano nāma vipakṣaḥ sa ca me sadā // 2.3.8 tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet / upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau // 2.3.9 ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ / tena cchidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham // 2.3.10 gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca / tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam // 2.3.11 evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet / nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ // 2.3.12 iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham / caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam // 2.3.13 etatsaṃpatsyate rājannacirādvāñchitaṃ tava / iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm // 2.3.14 tatastuṣṭaḥ samāgatya buddhadattena mantriṇā / saha caṇḍamahāsenastamevārthamacintayat // 2.3.15 mānoddhato vītalobho raktabhṛtyo mahābalaḥ / asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām // 2.3.16 iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat / gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ // 2.3.17 matputrī tava gāndharve śiṣyā bhavitumicchati / snehas te 'smāsu cettatvaṃ tām ihaivaitya śikṣaya // 2.3.18 ityuktvā preṣitastena dūto gatvā nyavedayat / kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ // 2.3.19 vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ / yaugandharāyaṇasyedamekānte mantriṇo 'bravīt // 2.3.20 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā / evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ // 2.3.21 ityukto vatsarājena tadā yaugandharāyaṇaḥ / uvācainaṃ mahāmantrīṃ sa svāmihitaniṣṭhuraḥ // 2.3.22 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā / idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam // 2.3.23 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan / nītvā caṇḍamahāseno baddhvā svīkartumicchati // 2.3.24 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ / sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ // 2.3.25 ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat / sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati // 2.3.26 saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati / tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti // 2.3.27 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ / yāmi caṇḍamahāsenamiha baddhvānayāmi tam // 2.3.28 tac chrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ / na caitac chakyate rājan kartuṃ naiva ca yujyate // 2.3.29 sa hi prabhāvavānrājā svīkāryaśca tava prabho / tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te // 2.3.30 astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ / hasantīva sudhādhautaiḥ pāsādairamarāvatīm // 2.3.31 yasyāṃ vasati viśveśo mahākālavapuḥ svayam / śithilīkṛtakailāsanivāsavyasano haraḥ // 2.3.32 tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ / jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ // 2.3.33 jayasenasya tasyātha putro 'pratimadorbalaḥ / samutpanno mahāsenanāmā nṛpatikuñjaraḥ // 2.3.34 so 'tha rājā svarājyaṃ tat pālayan samacintayat / na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā // 2.3.35 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat / tatrautiṣṭhannirāhāro devīmārādhayaṃściram // 2.3.36 utkṛtyātha svamāṃsāni homakarma sa cākarot / tataḥ prasannā sākṣātsa devī caṇḍī tamabhyadhāt // 2.3.37 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama / etatprabhāvāc chatrūṇām ajeyas tvaṃ bhaviṣyasi // 2.3.38 kiṃ cāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm / aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi // 2.3.39 atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā / ataścaṇḍamahāsena ityākhyā te bhaviṣyati // 2.3.40 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat / rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ // 2.3.41 sa khaḍgo mattahastīndro naḍāgiririti prabho / dve tasya ratne śakrasya kuliśairāvaṇāviva // 2.3.42 tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ / agāccaṇḍamahāseno mṛgayāyai mahāṭavīm // 2.3.43 atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata / naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam // 2.3.44 sa varāhaḥ śarairasya tīkṣṇairapyakṛtavraṇaḥ / āhatya syandanaṃ rājñaḥ palāyya bilamāviśat // 2.3.45 rājāpi ratham utsṛjya tam evānusaran krudhā / dhanur dvitīyas tatraiva prāviśat sa bilāntaram // 2.3.46 dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat / savismayo nyaṣīdacca tadantardīrghikātaṭe // 2.3.47 tatrasthaḥ kanyakāmekāmapaśyatstrīśatānvitām / saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum // 2.3.48 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ / snapayantīva rājānaṃ śanakaistamupāgamat // 2.3.49 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam / ityuktaḥ sa tayā rājā yathātattvamavarṇayat // 2.3.50 tacchrutvā netrayugalātsarāgādaśrusaṃtatim / hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā // 2.3.51 kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā / sā taṃ pratyabravīdevaṃ manmahājñānuvartinī // 2.3.52 yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ / ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa // 2.3.53 vajrasāramayaś cāsau rājaputrīr imāḥ śatam / ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama // 2.3.54 kiṃ caiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ / tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam // 2.3.55 idānīṃ cāstavārāharūpo viśrāmyati svayam / suptotthitaśca niyataṃ tvayi pāpaṃ samācaret // 2.3.56 iti me tava kalyāṇamapaśyantyā galantyamī / saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ // 2.3.57 ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām / yadi mayyasti te snehastadidaṃ madvacaḥ kuru // 2.3.58 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ / tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam // 2.3.59 tvāṃ cennipātayetkaścittato me kā gatirbhavet / etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ // 2.3.60 evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca / ityuktā tena sā rājñā tathetyaṅgīcakāra tam // 2.3.61 taṃ ca cchannamavasthāpya rājānaṃ pāpaśaṅkinī / agādasurakanyā sa prasuptasyāntikaṃ pituḥ // 2.3.62 so 'pi daiyaḥ prabubudhe prārebhe sā ca roditum / kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ // 2.3.63 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet / ityārtyā tamavāditsā sa vihasya tato 'bravīt // 2.3.64 ko māṃ vyāpādayetputri sarvo vajramayo hyaham / vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate // 2.3.65 itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām / etacca nikhilaṃ tena rājñā channena śuśruve // 2.3.66 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ / kṛtamaunaḥ pravavṛtte devaṃ pūjayituṃ haram // 2.3.67 tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ / upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam // 2.3.68 so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ / pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot // 2.3.69 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam / tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ // 2.3.70 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ / aṅgārako 'patadbhūmau niryajjīvo jagāda ca // 2.3.71 tṛṣito 'haṃ hato yena sa māmadbhirna tarpayet / pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ // 2.3.72 ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām / tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau // 2.3.73 pariṇītavatastasya tatra tāṃ daityakanyakām / jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ // 2.3.74 eko gopālako nāma dvitīyaḥ pālakastathā / tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ // 2.3.75 tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ / prāpsyasyananyasadṛśīṃ matprasādātsutāmiti // 2.3.76 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha / apūrvā nirmitā dhātrā candrasyevāparā tanuḥ // 2.3.77 kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ / bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ // 2.3.78 dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ / nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā // 2.3.79 sā ca tasya pitur gehe pradeyā saṃprati sthitā / prāṅmanthād arṇavasyeva kamalā kukṣikoṭare // 2.3.80 evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila / deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ // 2.3.81 kiṃ ca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām / prārthayate tu sa rājā nijapakṣamahodayaṃ mānī // 2.3.82 sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā / sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt // 2.3.83 atrāntare sa vatseśapratidūtastadabravīt / gatvā prativacaścaṇḍamahāsenāya bhūbhṛte // 2.4.1 so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat / sa tāvadiha nāyāti mānī vatseśvaro bhṛśam // 2.4.2 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam / tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham // 2.4.3 iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha / akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam // 2.4.4 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam / vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam // 2.4.5 tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ / gajabandharasāsaktavatsarājopajīvinaḥ // 2.4.6 te ca tvaritamāgatya vatsarājaṃ vyajijñapan / deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman // 2.4.7 asminniyati bhūloke naiva yo 'nyatra dṛśyate / varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ // 2.4.8 tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ / tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam // 2.4.9 taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ / tataścaṇḍamahāseno vaśyo bhavati me dhruvam // 2.4.10 tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati / iti saṃcintayanso 'tha rājā tāmanayanniśām // 2.4.11 prātaśca mantrivacanaṃ nyakṛtvā gajatṛṣṇayā / puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati // 2.4.12 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam / yadūcurgaṇakāstasya tatsa naiva vyacārayat // 2.4.13 prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā / vatsarājaḥ sa sainyāni dūrādeva nyavārayat // 2.4.14 cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat / nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm // 2.4.15 vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam / gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ // 2.4.16 ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ / madhuradhvani gāyaṃś ca śanair upajagāma tam // 2.4.17 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ / na taṃ vanagajaṃ rājā māyāgajamalakṣayat // 2.4.18 so 'pi hastī tamutkarṇatālo gītarasādiva / upetyopetya vicalandūramākṛṣṭavānnṛpam // 2.4.19 tato 'kasmācca nirgatya tasmādyantramayādgajāt / vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan // 2.4.20 tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ / agrasthānyodhayannanyairetya paścādagṛhyata // 2.4.21 saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha / ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam // 2.4.22 so 'pi caṇḍamahāseno nirgayāgre kṛtādaraḥ / vatseśena samaṃ tena viveśojjayinīṃ purīm // 2.4.23 sa tatra tadṛśe paurairavamānakalaṅkitaḥ / śaśīva locanānando vatsarājo navāgataḥ // 2.4.24 tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te / paurāḥ saṃbhūya sakalāścakrurmaraṇaniścayam // 2.4.25 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan / so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat // 2.4.26 tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ / vatsarājāya gāndharvaśikṣāhetoḥ samarpayat // 2.4.27 uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho / tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti // 2.4.28 tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam / tathā snehāktamabhavanna yahā manyumaikṣata // 2.4.29 tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ / hriyā cakṣur nivavṛtte manas tu na kathaṃcana // 2.4.30 atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ / tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ // 2.4.31 aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā / puro vāsavadattā ca tasthau cetovinodinī // 2.4.32 sā ca vāsavadattāsya paricaryāparābhavat / takṣmīriva tadekāgrā baddhasyāpyanapāyinī // 2.4.33 atrāntare ca kauśāmbyāṃ vatsarājānuge jane / āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe // 2.4.34 ujjayinyāmavaskandaṃ dātumaicchansamantataḥ / vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā // 2.4.35 naiva caṇḍamahāseno balasādhyo mahān hi saḥ / na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet // 2.4.36 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ / iti prakṛtayaḥ kṣobhānnavāryanta rumaṇvatā // 2.4.37 tato 'nuraktamālokya rāṣṭramavyabhicāri tat / rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ // 2.4.38 ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ / rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ // 2.4.39 vasantakadvitīyaśca gatvāhaṃ prajñayā svayā / vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ // 2.4.40 jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ / āpadi sphurati prajñā yasya dhīraḥ sa eva hi // 2.4.41 prākārabhañjanānyogāṃstathā nigaḍabhañjanān / adarśanaprayogāṃśca jāne 'hamupayoginaḥ // 2.4.42 ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ / yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ // 2.4.43 praviveśa ca tenaiva saha vindhyamahāṭavīm / svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām // 2.4.44 tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ / gṛhaṃ pulindakākhyasya pulindādhipateragāt // 2.4.45 taṃ sajjaṃ sthāpayitvā ca pahā tenāgamiṣyataḥ / vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam // 2.4.46 gatvā vasantakasakhastato yaugandharāyaṇaḥ / ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt // 2.4.47 viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam / itastatastamaḥ śyāmaiścitādhūmairivāparaiḥ // 2.4.48 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam / yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ // 2.4.49 tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ / na cakārātmanaḥ sadyo rūpasya parivartanam // 2.4.50 babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt / unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param // 2.4.51 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram / cakre vasantakasyāpi rūpaṃ danturadurmukham // 2.4.52 tato rājakuladvāramādau preṣya vasantakam / viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ // 2.4.53 nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ / dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati // 2.4.54 tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ / agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram // 2.4.55 sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram / gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ // 2.4.56 sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam / unmattaveṣo vigaladvāṣpo yaugandharāyaṇaḥ // 2.4.57 cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam / pratyabhijñātavānrājā veṣapracchannamāgatam // 2.4.58 tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ / adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ // 2.4.59 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam / vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti // 2.4.60 tacchrutvā taṃ ca dṛṣṭāgre matvā yogabalena tat / yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam // 2.4.61 gatvā sarasvatīpūjāmādāyāgaccha dārike / tacchrutvā sā tathetyuktvā savayasyā viniryayau // 2.4.62 yathocitamupetyātha dadau vatseśvarāya saḥ / yaugandharāyaṇas tasmai yogān nigaḍabhañjanān // 2.4.63 anyānvāsavadattāyā vīṇātantrīniyojitān / vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat // 2.4.64 vyajijñapacca taṃ rājannihāyāto vasantakaḥ / dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam // 2.4.65 yadā vāsavadatteyaṃ tvayi visrambhameṣyati / tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam // 2.4.66 ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ / agādvāsavadattā ca pūjāmādāya tatkṣaṇāt // 2.4.67 so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ / sarasvatyarcane so 'smindakṣiṇārthe praveśyatām // 2.4.68 tatheti dvāradeśātsa tatra vāsavadattayā / virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ // 2.4.69 sa cānītastamālokya vatseśamarudacchucā / tataścāpratibhedāya sa rājā nijagāda tam // 2.4.70 he brahmanrogavairūpyaṃ sarvametadahaṃ tava / nivārayāmi mā rodīstiṣṭhehaiva mamāntike // 2.4.71 mahān prasādo deveti sa covāca vasantakaḥ / so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat // 2.4.72 taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ / hasati smādhikodbhūtavirūpānanavaikṛtaḥ // 2.4.73 taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham / tatra vāsavadattāpi jahāsa ca tutoṣa ca // 2.4.74 tataḥ sā narmaṇā bālā taṃ papraccha vasantakam / kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti // 2.4.75 kathāḥ kathayituṃ devi jānāmīti sa cāvadat / kathāṃ kathaya tarhokāmiti sāpi tato 'bravīt // 2.4.76 tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ / hāsyavaicitrasarasām imām akathayat kathām // 2.4.77 astīha mathurā nāma purī kaṃsārijanmabhūḥ / tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī // 2.4.78 tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī / tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā // 2.4.79 pūjākāle surakulaṃ svaniyogāya jātu sā / gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata // 2.4.80 sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā / yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ // 2.4.81 ceṭikāmatha sāvādīdgaccha madvacanādamum / puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti // 2.4.82 tatheti ceṭikā sā ca gatvā tasmai tad abravīt / tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata // 2.4.83 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam / tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe // 2.4.84 na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā / sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata // 2.4.85 tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā / gatvā rūpaṇikā tatsthau tanmārganyastalocanā // 2.4.86 kṣaṇācca lohajaṅgho 'tha tasyāmandiramāyayau / kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā // 2.4.87 sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā / vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam // 2.4.88 tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā / vaśīkṛtā satī nānyatphalaṃ janmanyamanyata // 2.4.89 tatastayā nivṛttānyapuruṣāsaṅgayā saha / yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā // 2.4.90 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām / mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ // 2.4.91 kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā / śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam // 2.4.92 kānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham / saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate // 2.4.93 naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet / tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ // 2.4.94 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt / maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ // 2.4.95 dhanamasti ca me bhūri kimanyena karomyaham / tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā // 2.4.96 tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā / tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī // 2.4.97 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā / rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ // 2.4.98 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā / nirdhanena mamaikena kāmukenāvṛtaṃ gṛham // 2.4.99 tattvamāgaccha tatrādya tathā ca kuru yena saḥ / gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja // 2.4.100 tatheti rājaputro 'tha praviveśa sa tadgṛham / tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā // 2.4.101 lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat / kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau // 2.4.102 tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ / dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata // 2.4.103 tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake / lohajaṅghaḥ kathamapi prapalāyitavāṃstataḥ // 2.4.104 athāgatā rūpaṇikā tadbuddhvā śokavihvalā / sābhūdvīkṣyātha sa yayau rājaputro yathāgatam // 2.4.105 lohajaṅgho 'pi kuṭṭanyā prasahya sa khalīkṛtaḥ / gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān // 2.4.106 gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi / tvaci ca grīṣmatāpena cchāyāmabhilalāṣa saḥ // 2.4.107 tarumaprāpnuvanso 'tha lebhe hastikalevaram / jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam // 2.4.108 carmāvaśeṣe tatrāntaḥ pariśrānaḥ praviśya saḥ / lohajaṅgho yayau nidrāṃ praviśadvātaśītale // 2.4.109 athākasmātsamutthāya kṣaṇenaiva samantataḥ / meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum // 2.4.110 tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat / kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau // 2.4.111 tenāpahṛtya gaṅgāyāmakṣepi gajacarma tat / tajjalaughena nītvā ca samudrāntarnyadhīyata // 2.4.112 tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā / hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ // 2.4.113 tatra cañcvā vidāryaitad gajacarma vilokya ca / antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau // 2.4.114 tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ / taccañcuracitadvārāllohajaṅgho viniryayau // 2.4.115 dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ / anidrasvapnamiva tat sa samagram amanyata // 2.4.116 atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ / tau cāpi rākṣasau dūrāccakitau tamapaśyatām // 2.4.117 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam / dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ // 2.4.118 saṃmantrya ca tayormadhyādeko gatvā tadaiva tam / vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat // 2.4.119 dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ / mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata // 2.4.120 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam / āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti // 2.4.121 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ / cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ // 2.4.122 so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ / tenaiva sadvitīyena saha laṅkāṃ tato 'gamat // 2.4.123 tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ / praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam // 2.4.124 so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam / brahman katham imāṃ bhūmim anuprāpto bhavān iti // 2.4.125 tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam / vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ // 2.4.126 so 'haṃ dāridryasaṃtaptastatra nārāyaṇāmataḥ / nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ // 2.4.127 vibhīṣaṇāntikaṃ gaccha madbhakaḥ sa hi te dhanam / dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ // 2.4.128 kvāhaṃ vibhīṣaṇaḥ keti mayokte sa punaḥ prabhuḥ / samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam // 2.4.129 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ / pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam // 2.4.130 ityukto lohajaṅghena laṅkāmālokya durgamām / satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ // 2.4.131 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam / matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām // 2.4.132 tatrasthātsvarṇamūlākhyādgireḥ saṃprekṣya rākṣasān / ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam // 2.4.133 taṃ cāsmai lohajaṅghāyā mathurāyāṃ gamiṣyate / tatkālameva pradadau vaśīkārāya vāhanam // 2.4.134 lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam / kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ // 2.4.135 ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ / laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti // 2.4.136 tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ / yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te // 2.4.137 purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ / niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ // 2.4.138 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ / balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau // 2.4.139 sa cainaṃ yācito 'vādīnmahāntau gajakacchapau / abdhau staḥ putra tau bhuṅkṣva gaccha śāpacutāviti // 2.4.140 tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau / mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat // 2.4.141 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ / adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ // 2.4.142 lokopamardabhītena tenātha piturājñayā / ānīya vijane tyaktā sā śākheha garutmatā // 2.4.143 tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṭhamayīha bhūḥ / etadvibhiṣaṇācchrutvā lohajaṅghastutoṣa saḥ // 2.4.144 tatas tasmai mahārghāṇi ratnāni subahūni ca / vibhīṣaṇo dadāti sma mathurāṃ gantumicchate // 2.4.145 bhaktyā ca devasya harer mathurāvartinaḥ kṛte / haste 'syābjagadāśaṅkhacakrān hemamayān dadau // 2.4.146 tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite / āruhya vihage lakṣaṃ yojanānāṃ prayātari // 2.4.147 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ / sa lohajaṅgho mathurāmakleśenājagāma tām // 2.4.148 tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ / sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam // 2.4.149 āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃs tataḥ / atha vastrāṅgarāgādi krītavān bhojanaṃ tathā // 2.4.150 tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe / vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat // 2.4.151 pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi / gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan // 2.4.152 tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ / śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām // 2.4.153 taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam / enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi // 2.4.154 ahaṃ haririhāyātastvadarthamiti tena sā / uktā praṇamya vakti sma dayāṃ devaḥ karotviti // 2.4.155 athāvatīryā saṃyamya lohajaṅgho vihaṃgamam / viveśa vāsabhavanaṃ sa tayā kānayā saha // 2.4.156 tatra saṃprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare / tathaiva vihagārūḍho jagāma nabhasā tataḥ // 2.4.157 devatā viṣubhāryāhaṃ martyaiḥ saha na mantraye / iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā // 2.4.158 kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā / ityapṛcchata sā mātrā tato makaradaṃṣṭrayā // 2.4.159 nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam / śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam // 2.4.160 sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi / dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam // 2.4.161 prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ / prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat // 2.4.162 devasyānugrahātputri tvaṃ devītvamihāgatā / ahaṃ ca te 'tra jananī tanme dehi sutāphalam // 2.4.163 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham / tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām // 2.4.164 tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat / vyājaviṣṇuṃ punarnaktaṃ lohajaṅgahmupāgatam // 2.4.165 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām / pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate // 2.4.166 ekādaśyāṃ punaḥ prātardvāramudghaṭyate divi / tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ // 2.4.167 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate / tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakḷptaṃ śiraḥ kuru // 2.4.168 kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam / anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ // 2.4.169 evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham / ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat // 2.4.170 prātaśca sā rūpaṇikā yathoktaṃ tamakārayat / veṣaṃ māturathaipāpi tasthau svargaikasaṃmukhī // 2.4.171 āyayau ca punastatra lohajaṅgho niśāmukhe / sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat // 2.4.172 tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm / agnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ // 2.4.173 gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ / sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam // 2.4.174 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat / khalikārapratīkārapatākāmiva kuṭṭanīm // 2.4.175 iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi / gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau // 2.4.176 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān / rātrau yātrotsave lokān gaganād evam abravīt // 2.4.177 he lokā iha yuṣmākamuparyadya patiṣyati / sarvasaṃhāriṇī māri tadeta śaraṇaṃ harim // 2.4.178 śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te / māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ // 2.4.179 so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan / tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam // 2.4.180 adyāpi nāgato devo na ca svargamahaṃ gatā / iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat // 2.4.181 akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ / hā hāhaṃ patitāsmīti sā cakranda ca vibhyatī // 2.4.182 tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ / devi mā mā patetyūcaste devāgragatā janāḥ // 2.4.183 tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm / mārīpātabhayodbhrāntā kathamapyatyavāhayan // 2.4.184 prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām / pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ // 2.4.185 atikrāntabhaye tatra jātahāse 'khile jane / āyayau śutavṛttāntā tatra rūpaṇikātha sā // 2.4.186 sā ca dṛṣṭvā savailaṣyā stambhāgrājjananīṃ nijām / tāmavātārayatsadyastatrasthaiśca janaiḥ saha // 2.4.187 tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ / apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat // 2.4.188 tataḥ siddhādicaritaṃ tanmatvādbhutakārakam / sarājavipravaṇijo janās te vākyam abruvan // 2.4.189 yeneyaṃ vipralabdhā hi vañcitānekakāmukā / prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate // 2.4.190 tacchrutvā lohajaṅghaḥ sa tatrātmānamadarśayat / pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat // 2.4.191 dadau ca tatra devāya śaṅkhacakrādyupāyanam / vibhīṣaṇena prahitaṃ janavismayakārakam // 2.4.192 atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve / svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ // 2.4.193 tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ / sa lohajaṅghaḥ pratikṛtya kuṭṭanī nikāramanyuṃ nyavasadyathāsukham // 2.4.194 ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi / baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ // 2.4.195 atha vāsavadattā sā śanairvatseśvaraṃ prati / gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī // 2.5.1 tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ / viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati // 2.5.2 vasantakasamakṣaṃ ca vijane taṃ vyajijñapat / rājan baddho bhavāṃś caṇḍamahāsenena māyayā // 2.5.3 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati / tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam // 2.5.4 evaṃ hyasya pratīkāro dṛptasya vihito bhavet / apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ // 2.5.5 asti caitena dattāsyās tanayāyāḥ kareṇukā / rājñā vāsavadattāyā nāmnā bhadravatī nṛpa // 2.5.6 sā cānugantuṃ vegena śaktyā nānyena dantinā / muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate // 2.5.7 tasyaścāṣāḍhako nāma hastyāroho 'tra vidyate / sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā // 2.5.8 tadāruhya kareṇuṃ tāṃ saha vāsavadattayā / sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā // 2.5.9 ihatyaśca mahāmātro dviradeṅgitavittadā / madyena kṣībatāṃ neyo naitaccetayate yathā // 2.5.10 pulindakasya sakhyuste pārśvamagre ca yāmyaham / mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ // 2.5.11 vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt / atha vāsavadattā sā tasyāntikamupāyayau // 2.5.12 tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha / yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ // 2.5.13 sā ca tatpratipadyaiva niścitya gamanaṃ prati / ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam // 2.5.14 devapūjāpadeśena dattvā madyaṃ madānvitam / sarvadhoraṇasaṃyuktaṃ mahāmāraṃ ca sākarot // 2.5.15 tataḥ pradoṣe vilasanmeghaśabdasamākule / āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ // 2.5.16 sajjyamānā ca sā śabdaṃ cakāra kariṇī kila / taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot // 2.5.17 triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī / ityuvāca sa coddāmamadaviskhalitākṣaram // 2.5.18 vicārārhaṃ punastasya mattasyābhūnna mānasam / tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ // 2.5.19 tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām / yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ // 2.5.20 upanītapraharaṇaḥ svairaṃ vāsavadattayā / kareṇukāyām ārohat sa tasyāṃ savasantakaḥ // 2.5.21 tato vāsavadattāpi saha kāñcanamālayā / sakhyā rahasyadhāriṇyā tasyāmevāruroha sā // 2.5.22 athojjayinyā niragātsa hastipakapañcamaḥ / vatseśo niśi mattebhabhinnaprākāravartmanā // 2.5.23 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ / vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau // 2.5.24 tataḥ pratasthe vegena sa rājā dayitāsakhaḥ / hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam // 2.5.25 ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau / rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ // 2.5.26 so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam / hṛtavāsavadattaṃ taṃ vatsarājamabudhyata // 2.5.27 tatputraḥ pālakākhyo 'tha jātakolāhale pure / anvadhāvatsa vatseśamadhiruhya naḍāgirim // 2.5.28 vatseśo 'pi tamāyāntaṃ pahi bāṇairayodhayat / naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca // 2.5.29 tataḥ sa pālako bhrātrā paścādetya nyavartyata / gopālakena vākyajñaḥ pitṛkāryānurodhinā // 2.5.30 vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ / gacchataścātra śanakaiḥ śarvarī paryahīyata // 2.5.31 tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ / triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā // 2.5.32 avatīrṇe sabhārye ca rājñi tasmiñjalāni sā / pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt // 2.5.33 viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā / gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm // 2.5.34 ahaṃ māyāvatī nāma rājanvidyādharāṅganā / iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī // 2.5.35 upakāraṃ ca vatseśa tavādya ṛtavatyaham / kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ // 2.5.36 eṣā vāsavadattā ca patnī te naiva mānuṣī / devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti // 2.5.37 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam / pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ // 2.5.38 svayaṃ ca pādacārī sansa śanairdayitānvitaḥ / tatraiva gacchann utthāya dasyubhiḥ paryavāryata // 2.5.39 dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam / puro vāsavadattāyā vatsarājaḥ sa cāvadhīt // 2.5.40 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ / yaugandharāyaṇasakho vasantakapuraḥsaraḥ // 2.5.41 sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam / nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham // 2.5.42 tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā / sa vatseśo viśaśrāsa saha vāsavadattayā // 2.5.43 prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam / yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ // 2.5.44 agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram / yathā vindhyāṭavī prāpa sā saṃbādharasajñatām // 2.5.45 praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi / tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ // 2.5.46 tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā / yaugandharāyaṇasuhṛtsa cāgatyābravīdidam // 2.5.47 deva caṇḍamahāsenaḥ prīto jāmātari tvayi / preṣitaśca pratīhārasteneha bhavadantikam // 2.5.48 sa cāgacchansthitaḥ paścādahamagrata eva tu / pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ // 2.5.49 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca / sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam // 2.5.50 kṛtabandhuparityāgā vivāhavidhisatvarā / atha vāsavadattā sā salajjā cotsukā tathā // 2.5.51 tataḥ svātmavinodāya nikaṭasthaṃ vasantakam / sā jagāda kathā kācittvayā me varṇyatāmiti // 2.5.52 sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm / vasantakastadā dhīmānimāmakathayatkathām // 2.5.53 astīha nagarī loke tāmraliptīti viśrutā / tasyāṃ ca dhanadattākhyo vaṇigāsīnmadhādhanaḥ // 2.5.54 sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt / tathā kuruta putro me yathā syādacirāditi // 2.5.55 tatas tam ūcur viprāste naitat kiṃcana duṣkaram / sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā // 2.5.56 tathā ca pūrvamabhavadrāja kaścidaputrakaḥ / pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām // 2.5.57 putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani / tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi // 2.5.58 jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā / urūdeśe dadaṃśainaṃ muktacūtkārakātaram // 2.5.59 tāvatā tumulākrandamantaḥ puramajāyata / rājāpi putra putreti cikranda prākṛto yathā // 2.5.60 kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike / duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām // 2.5.61 asti kaścidupāyo me yena syurbahavaḥ sutāḥ / iti tatparitāpena papraccha brāhmaṇāṃśca saḥ // 2.5.62 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam / havaitaṃ tvatsutaṃ vahnau tanmāsaṃ hūyate 'khilam // 2.5.63 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān / etac chrutvā sa rājā tat tathā sarvam akārayat // 2.5.64 svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ / atas tavāpi homena sādhayāmo vayaṃ sutam // 2.5.65 ityuktvā dhanadattaṃ te brāhmaṇāḥ kḷptadakṣiṇam / homaṃ cakrustatastasya vaṇijo jātavānsutaḥ // 2.5.66 guhasenābhidhānaśca sa balo vavṛdhe kramāt / pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ // 2.5.67 tataḥ sa tatpitā tena tanayena samaṃ yayau / dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ // 2.5.68 tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt / svaputraguhasenasya kṛte kanyāmayācata // 2.5.69 dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ / ālocya tāmraliptīṃ tāṃ durāṃ duhitṛvatsalaḥ // 2.5.70 sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam / tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā // 2.5.71 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā / priyeṇa pitṛyuktena rātrau dvīpāttato yayau // 2.5.72 tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ / jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ // 2.5.73 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ / kaṭāhadvīpagamane guhaseno yadṛcchayā // 2.5.74 taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā / serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī // 2.5.75 tataḥ patnyāmanicchantyāṃ prerayatsu ca bandhuṣu / kartavyaniścalo mūḍho guhaseno babhūva saḥ // 2.5.76 aha gatvā nirāhāraścakre devakule vratam / upāyamiha devo me nirdiśatviti cintayan // 2.5.77 sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam / tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau // 2.5.78 dve ca raktāmbuje dattvā sa devastāvabhāṣata / haste gṛhṇītamekaikaṃ padmametadubhāvapi // 2.5.79 dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati / tadanyasya kare padmaṃ mlānimeṣyati nānyathā // 2.5.80 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām / anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam // 2.5.81 tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ / sā tu devasmitātatra tasthau padmārpitekṣaṇā // 2.5.82 guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ / kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau // 2.5.83 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam / atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ // 2.5.84 te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu / papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam // 2.5.85 tatastaṃ ciranirvāhyaratnādikrayavikrayam / vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ // 2.5.86 saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam / cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ // 2.5.87 tatropāyaṃ vicinvantaḥ sugatāyatanasthitām / pravrājikāmupājagmurnāmnā yogakaraṇḍikām // 2.5.88 prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam / sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti // 2.5.89 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ / tadbhūta sādhayāmyeva dhanalipsā ca nāsti me // 2.5.90 asti siddhikarī nāma śiṣyā me buddhiśālinī / atprasādena saṃprāptamasaṃkhyaṃ hi dhanaṃ mayā // 2.5.91 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā / iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt // 2.5.92 kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ / iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt // 2.5.93 tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe / yuktyā karmakarībhāvaṃ kṛtarūpavivartanā // 2.5.94 viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam / sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau // 2.5.95 nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām / mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam // 2.5.96 nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam / ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt // 2.5.97 bhartrā sahādya kalahaṃ kṛtvāhaṃ nigatā gṛhāt / martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti // 2.5.98 pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam / matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat // 2.5.99 tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam / kriyate kathamudbandhastvayā medarśyatāmiti // 2.5.100 tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ / itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat // 2.5.101 sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat / pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata // 2.5.102 tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ / muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik // 2.5.103 sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasminnalakṣitam / āruhya tasthau śākhāyāṃ pattraughacchannavigrahā // 2.5.104 sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam / ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit // 2.5.105 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam / eko 'sya vaṇijo bhṛtyastarumārohati sma tam // 2.5.106 sadā tvayyeva me prītirihārūḍhastvameva ca / tatsundara tavaivedaṃ dhanamehi bhajasva mām // 2.5.107 ityuktvāliṅgya cumbantī sāsya siddhikarī mukham / vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'cchinat // 2.5.108 sa papāta vyathākrānto mukhena rudhiraṃ vaman / vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan // 2.5.109 taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam / svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau // 2.5.110 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī / āgādgṛhaṃ samādāya tatsā siddhikarī dhanam // 2.5.111 evaṃvidhā hi macchiṣyā bahuprajñānaśālinī / evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam // 2.5.112 ityuktvā tānvaṇikputrānatha pravrājikā nijām / tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat // 2.5.113 jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā / kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ // 2.5.114 tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā / guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru // 2.5.115 śrutveti pratijajñe tatkāryaṃ pravrājikātha sā / vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau // 2.5.116 rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ / guhasenagṛhaṃ tatsā viveśa saha śiṣyayā // 2.5.117 tato devasmitāvāsagṛhadvāramupāgatām / tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī // 2.5.118 tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam / kim āgatā syād eṣeti vicintya preṣya ceṭikām // 2.5.119 praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām / sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt // 2.5.120 sadaiva tvaddidṛkṣā me bhavatyadya punarmayā / svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // 2.5.121 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ / priyopabhogavandhye hi viphale rūpayauvane // 2.5.122 ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram / āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam // 2.5.123 dvitīye 'hni gṛhītvā ca maricakṣodanirbharam / māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham // 2.5.124 dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam / sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī // 2.5.125 tato maricadoṣeṇa tasyā dṛgbhyāmavāritam / aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā // 2.5.126 sāpi pravrājikā tasmin kṣaṇe devasmitāntikam / praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā // 2.5.127 pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt / putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm // 2.5.128 eṣā hyadya parijñāya māṃ janmāntarasaṃgatām / pravṛttā rodituṃ tena kṛpayāśru mamodgatam // 2.5.129 tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva / kimetaccitramiti sā dadhyau devasmitā kṣaṇam // 2.5.130 pravrājikātha sāvādītputri pūrvatra janmani / ahameṣā ca bhārye dve viprasyābhūva kasyacit // 2.5.131 sa cāvayoḥ patirdūraṃ deśāntaramitastataḥ / vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā // 2.5.132 tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam / mayā bhūtendriyagrāmo nopabhogairavañcyata // 2.5.133 bhūtendriyānabhidroho dharmo hi paramo mataḥ / ato jātismarā putri jātāhamiha janmani // 2.5.134 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā / tena śvayonau patitā kiṃ tu jātiṃ smaratyasau // 2.5.135 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā / iti saṃcintya suprajñā sā tāṃ devasmitābravīt // 2.5.136 iyacciraṃ mayā dharmo na jñāto bhagavatyayam / tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru // 2.5.137 tataḥ pravrājikāvādītkeciddvīpāntarāgatāḥ / iha sthitā vaṇikputrāstarhi tānānayāmi te // 2.5.138 ityuktvā sā pramuditā yayau pravrājikā gṛham / sā ca devasmitā svairaṃ svaceṭīrityabhāṣata // 2.5.139 nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam / pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt // 2.5.140 madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ / vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī // 2.5.141 taddhattūrakasaṃyuktaṃ madyamānayata drutam / gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam // 2.5.142 iti devasmitoktāstāśceṭyaścakrustathaiva tat / ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā // 2.5.143 sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt / ahaṃ prathamikādiṣṭādādāyaikamathāyayau // 2.5.144 svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe / tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau // 2.5.145 tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu / ceṭī devasmitāveṣā sā sādaramapāyayat // 2.5.146 tena so 'vinayeneva madhunā hṛtacetanaḥ / hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ // 2.5.147 śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca / nītvā so 'śucisaṃpūrṇe kṣipto 'bhūtkhātake niśi // 2.5.148 yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ / svapāpopanate magnamavīcāviva khātake // 2.5.149 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan / nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham // 2.5.150 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatratān / āgacchanmuṣito 'smīti sakhīnanyānabhāṣata // 2.5.151 jāgareṇātipānena śirortiṃ vyapadiśya ca / prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ // 2.5.152 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ / etya devasmitāgehaṃ khalīkāramavāptavān // 2.5.153 so 'pyetya nagno vakti sma tatraivābharaṇānyaham / sthāpayitvāpi niryāto muṣitastaskarairiti // 2.5.154 prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam / kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam // 2.5.155 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te / prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ // 2.5.156 asyā api bhavatvevamiti te ca khalīkṛtam / tasyāḥ pravrājikāyāstāmaprakāśya tato yayuḥ // 2.5.157 sātha pravrājikānyedyurjagāma saha śiṣyayā / kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham // 2.5.158 tatra devasmitā sā tāṃ kṛtvādaramapāyayat / madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam // 2.5.159 tena mattāṃ saśiṣyāṃ ca cchinnaśravaṇanāsikām / tāmapyuśucipaṅkāntaḥ kṣepayāmāsa sā satī // 2.5.160 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana / ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat // 2.5.161 tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā / kiṃ tu putrasya me tasya kadācidahitaṃ bhavet // 2.5.162 tato devasmitāvocadyathā śaktimatī patim / rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā // 2.5.163 kathaṃ śaktimatī putri rarakṣa patimucyatām / iti pṛṣṭā tayā śrvaśrvā sātha devasmitābravīt // 2.5.164 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ / pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ // 2.5.165 tasyopayācitāny etya tatratyāḥ kurvate janāḥ / tat tad vāñchitasaṃsiddhihetos tais tair upāyanaiḥ // 2.5.166 yo naraḥ prāpyate tatra rātrau saha parastriyā / sthāpyate so 'sya yakṣasya garbhāgāre tayā samam // 2.5.167 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi / prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ // 2.5.168 ekadā tatra naktaṃ ca saṃgataḥ parajāyayā / vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā // 2.5.169 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ / yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik // 2.5.170 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā / bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata // 2.5.171 sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi / pūjāmādāya sāśvāsaṃ sakhījanayutā yayau // 2.5.172 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ / dadau praveśamudghāṭya dvāramuktvā purādhipam // 2.5.173 sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite / svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam // 2.5.174 sā ca nirgatya rātrau strī tadveṣaiva tato yayau / tasthau śaktimatī tatra tena bhartrā samaṃ tu sā // 2.5.175 prātaśca rājādhikṛtairetya yāvannirūpyate / tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik // 2.5.176 tadbuddhva yakṣabhavanānmṛtyoriva mukhānnṛpaḥ / daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat // 2.5.177 evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim / ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ // 2.5.178 iti devasmitā śvaśrūṃ raha uktvā tapasvinī / svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā // 2.5.179 āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ / kaṭāhadvīpamagamadyara so 'syāḥ patiḥ sthitaḥ // 2.5.180 gatvā taṃ ca patiṃ tatra vaṇiṅ madhye dadarśa sā / guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ // 2.5.181 so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva / priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat // 2.5.182 sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat / vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti // 2.5.183 tataḥ sarvānsamānīya rājā paurānsakautukaḥ / kā te vijñaptir astīti vaṇigveṣām uvāca tām // 2.5.184 tato devasmitāvādīd iha madhye mama sthitāḥ / palāyya dāsāś catvāras tān me devaḥ prayacchatu // 2.5.185 atha tām avadad rājā sarve paurā ime sthitāḥ / tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān // 2.5.186 tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ / vaṇiksutāste catvāraḥ śiraḥ svābaddhaśāṭakāḥ // 2.5.187 sārthavāhasutā ete kathaṃ dāsā bhavanti te / iti kruddhāśca tāmūcustatrasthā vaṇijastadā // 2.5.188 tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ / lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā // 2.5.189 tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān / sarve 'pi dadṛśustatra śunaḥpādaṃ lalāṭagam // 2.5.190 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ / kimetaditi papraccha sa tāṃ devasmitāṃ svayam // 2.5.191 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ / nyāyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ // 2.5.192 tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye / dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ // 2.5.193 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā / pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ // 2.5.194 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate / sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam // 2.5.195 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani / tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ // 2.5.196 atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ / pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau // 2.6.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt / rājā caṇḍamahāsenastava saṃdiṣṭavānidam // 2.6.2 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā / tadarthameva hi mayā tvamānīta ihābhavaḥ // 2.6.3 saṃyatasya ca naiveha dattaiṣā te mayā svayam / naivamasmāsu te prītirbhavediti viśaṅkinā // 2.6.4 tad idānīm avidhinā mamāsya duhitur yathā / na vivāho bhaved rājan pratīkṣethās tathā manāk // 2.6.5 gopālako hi nacirādatraivaiṣyati matsutaḥ / sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati // 2.6.6 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ / tattadvāsavadattāyai pratīhāro nyavedayat // 2.6.7 tataḥ sānandayā sākaṃ tayā vāsavadattayā / hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ // 2.6.8 gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha / tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ // 2.6.9 ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ / śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam // 2.6.10 tatonuyāto nāgendraiḥ sravadbhirmadanirjharān / anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ // 2.6.11 turaṃgasainyasaṃghātakhurāghātasaśabdayā / stūyamāna ivotkrāntabandisandarbhayā bhuvā // 2.6.12 nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ / sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ // 2.6.13 sa pratasthe tato devyā saha vāsavadattayā / svapurīṃ rpati rājendraḥ prātarevāpare 'hani // 2.6.14 tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ / viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ // 2.6.15 anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ / mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ // 2.6.16 tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā / cirādupāgate patyau babhau nārīva sā purī // 2.6.17 dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham / praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam // 2.6.18 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ / vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ // 2.6.19 tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ / nṛpaśriyevāparayā saha vāsavadattayā // 2.6.20 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam / suptaprabuddhamiva tadreje rājagṛhaṃ tadā // 2.6.21 atha vāsavadattāyā bhrātā gopālako 'cirāt / āyayau saha kṛtvā tau pratīhārapulindakau // 2.6.22 kṛtapratyudgamaṃ rājñā tamānandamivāparam / prāpa vāsavadattā sā praharṣotphullalocanā // 2.6.23 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā / ity eva tasyās tatkālaṃ rurodhāśru vilocane // 2.6.24 pitṛsaṃdeśavākyaiśca tena protsāhitātha sā / mene kṛtārthamātmānaṃ svajanena samāgatam // 2.6.25 tato yathāvadvavṛte tasyā vatseśvarasya ca / vyagro gopālako 'nyedyustatrodvāhamahotsave // 2.6.26 rativallīnavodbhinnamiva pallavamujjvalam / pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt // 2.6.27 sāpi priyakarasparśasāndrānandanimīlitā / sakampasvedadigdhāṅgī gāḍharomāñcacarcitā // 2.6.28 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ / vidveva puṣpacāpena tatkṣaṇaṃ samalakṣyata // 2.6.29 dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe / madirā madamādhuryasūtrapātamivākarot // 2.6.30 gopālakārpitai ratnai rājñāṃ copāyanaistadā / pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām // 2.6.31 nirvartitavivāhau tāvādau lokasya cakṣuṣi / vadhūvarau viviśatuḥ paścātsve vāsaveśmani // 2.6.32 atha saṃmānayāmāsa paṭṭabandhādina svayam / nijotsave vatsarājo gopālakapulindakau // 2.6.33 rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam / yaugandharāyaṇastena rumaṇvāṃśca nyayujyata // 2.6.34 tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ / rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham // 2.6.35 arañjitaśca bālo 'pi roṣamutpādayeddhruvam / tathā cā śṛṇvimāṃ bāla vinaṣṭakakathāṃ sakhe // 2.6.36 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā / babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ // 2.6.37 ekā sutaṃ prasūyaiva tasya pañcatvamāyayau / tatsuto 'paramātuśca haste tenārpito 'tha saḥ // 2.6.38 sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau / so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ // 2.6.39 mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ / iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt // 2.6.40 sevyamāno 'pi hi snehairīdṛgeva kimapyasau / kiṃ karomyahamasyeti sāpyevaṃ patimabravīt // 2.6.41 nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ / strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā // 2.6.42 bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ / nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe // 2.6.43 asāvaparamātā māṃ kadarthayati sarvadā / varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham // 2.6.44 iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ / vyatītapañcavarṣo 'pi vayasā bata buddhimān // 2.6.45 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ / tāta dvau mama tātau sta ityavispaṣṭayā girā // 2.6.46 evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā / tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat // 2.6.47 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ / kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti // 2.6.48 sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam / kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam // 2.6.49 putra kiṃ roṣitastāto rudraśarmā tvayā mayi / tacchrutvaiva sa tāṃ bālo jagādāparamātaram // 2.6.50 ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi / svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā // 2.6.51 tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram / punarnaivaṃ kariṣyāmi tatprasādāya me patim // 2.6.52 tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ / ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param // 2.6.53 tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ / āgatasya kṣaṇāttasya darśayāmāsa darpaṇam // 2.6.54 tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan / so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ // 2.6.55 tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām / patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ // 2.6.56 evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ / tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ // 2.6.57 ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ / sarvaṃ saṃmānayāmāsa vatsarājotsave janam // 2.6.58 tathā ca rājalokaṃ tau rañjayāmāsaturyathā / madekapravaṇāvetāviti sarvo 'pyamanyata // 2.6.59 tau cāpyapūjayadrājā sacivau svakarārpitauḥ / vastrāṅgarāgābharaṇairgrāmaiśca savasantakau // 2.6.60 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā / manorathaphalānyeva mene vāsavadattayā // 2.6.61 cirādunmudritaḥ snehātko 'pyabhūtsatataṃ tayoḥ / niśāntakliṣṭicakrāhvarītihṛdyo rasakramaḥ // 2.6.62 yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau / tayostathā tathā prema navībhāvamivāyayau // 2.6.63 gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ / prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ // 2.6.64 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām / guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām // 2.6.65 tadgotraskhalito devīṃ pādalagnaḥ prasādayan / lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ // 2.6.66 kiṃ ca bandhumatīṃ nāma rājaputrīṃ bhujārjitām / gopālakena prahitāṃ kanyāṃ devyā upāyanam // 2.6.67 tayā mañjuliketyeva nāmnānyenaiva gopitām / aparāmiva lāvaṇyajaladherudgatāṃ śriyam // 2.6.68 vasantakasahāyaḥ sandṛṣṭvodyānalatāgṛhe / gāndharvavidhinā guptamupayeme sa bhūpatiḥ // 2.6.69 tacca vāsavadattāsya dadarśa nibhṛtasthitā / pracukopa ca baddhvā ca sā nināya vasantakam // 2.6.70 tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām / sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ // 2.6.71 sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā / dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ // 2.6.72 tatastaṃ bandhanāddevī sā mumoca vasantakam / sa cāgatyāgrato rājñīṃ hasanniti jagāda tām // 2.6.73 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam / ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati // 2.6.74 etattvamupamānaṃ me vyācakṣveti kutūhalāt / devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ // 2.6.75 purā ko'pi rururnāma muniputro yadṛcchayā / paribhraman dadarśaikāṃ kanyām adbhutadarśanām // 2.6.76 vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti / sthūlakeśena muninā vardhitāmāśrame nije // 2.6.77 sā ca pramadvarānāma dṛṣṭā tasya rurormanaḥ / jahāra so 'tha gatvā tāṃ sthūlakeśādayācata // 2.6.78 sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām / āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ // 2.6.79 tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi / etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya // 2.6.80 tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ / pratyujjijīva sā tena so 'pi tāṃ pariṇītavān // 2.6.81 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ / taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti // 2.6.82 athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ / ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham // 2.6.83 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau / ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti // 2.6.84 tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti / ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ // 2.6.85 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me / ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ // 2.6.86 tadetadupamānāya tava devi mayoditam / ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti // 2.6.87 evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate / vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ // 2.6.88 iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni / satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī // 2.6.89 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca / dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ // 2.6.90 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam / prasahya rasayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 3.0.1 nirvighnaviśvanirmāṇasiddhaye yadanugraham / manye sa vavre dhātāpi tasmai vighnajite namaḥ // 3.1.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā / utkampate sa bhuvanaṃ jayatyasamasāyakaḥ // 3.1.2 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt / prāptavāsavadattastatsukhāsaktaikamānasaḥ // 3.1.3 yaugandharāyaṇaścāsya mahāmantrī divāniśam / senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ // 3.1.4 sa kadācicca cintāvānānīya rajanau gṛham / nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ // 3.1.5 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī / kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam // 3.1.6 tatsarvamajigīṣeṇa tyaktametena bhūbhṛtā / ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale // 3.1.7 strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati / asmāsu rājyacintā ca sarvānena samarpitā // 3.1.8 tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat / samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam // 3.1.9 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet / sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu // 3.1.10 āsītkaścinmahāsena iti nāmnā purā nṛpaḥ / sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā // 3.1.11 tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ / dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe // 3.1.12 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata / kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan // 3.1.13 tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata / gulmākrāntaśca śokena sa mumūrṣarabhūnnṛpaḥ // 3.1.14 tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak / mṛtā te deva devīti mithyā vakti sma taṃ nṛpam // 3.1.15 tacchrutvā sahasā bhūmau patatastasya bhūpateḥ / śokāvegena balinā sa gulmaḥ svayamasphuṭat // 3.1.16 rogottirṇaś ciraṃ devyā tayaiva ca sahepsitān / bhogān sa bubhuje rājā jigāya ca ripūn punaḥ // 3.1.17 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā / vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm // 3.1.18 paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ / pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ // 3.1.19 tattasya kanyakāratnamasti padmāvatīti yat / tad asya vatsarājasya kṛte yācāmahe vayam // 3.1.20 channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ / dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ // 3.1.21 nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ / etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān // 3.1.22 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām / tasya vāsavadattāyāṃ sneho hi sumahāniti // 3.1.23 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati / devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati // 3.1.24 padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ / paścātkopaṃ na kurute sahāyatvaṃ ca gacchati // 3.1.25 tataḥ pūrvā diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt / itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam // 3.1.26 kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ / prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt // 3.1.27 śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt / sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata // 3.1.28 vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana / doṣāyāsmākameva syāttatā hyatra kathāṃ śṛṇu // 3.1.29 asti mākandikā nāma nagarī jāhnavītaṭe / tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā // 3.1.30 sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ / āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ // 3.1.31 praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe / sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām // 3.1.32 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ / hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ // 3.1.33 gṛhītabhikṣaśca tato jagāma nilayaṃ nijam / tatastaṃ sa vaṇiggatvā rahaḥ papraccha vismayāt // 3.1.34 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti / tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt // 3.1.35 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet / tadā sasutadārasya kṣayaḥ syāt tava niścitam // 3.1.36 tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān / tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte // 3.1.37 tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā / upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā // 3.1.38 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt / naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ // 3.1.39 pravrājako 'pi tatkālamuvācānucarānnijān / gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha // 3.1.40 pṛṣṭhaṃsthadīpāṃ mañjūṣāṃ guptamānayateha tām / udghāṭanīyā na ca sā śrute 'pyantardhvanāviti // 3.1.41 tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te / rājaputraḥ kimapyekastāvattasyāmavātarat // 3.1.42 so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ / bhṛtyairānāyya sahasā kautukādudaghāṭayat // 3.1.43 dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm / upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam // 3.1.44 mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām / kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare // 3.1.45 gate 'tha tasmin saṃprāptakanyāratne nṛpātmaje / āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te // 3.1.46 dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam / ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān // 3.1.47 eko 'haṃ sādhaye mantramādāyaitāmihopari / adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām // 3.1.48 ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari / sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ // 3.1.49 tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ / tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ // 3.1.50 sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam / ciccheda pāpasya kapirnigrahajña iva krudhā // 3.1.51 tathābhūto 'tha sa tataḥ parivrāḍavatīrṇavān / yatnastambhitasāhāśca śiṣyāstaṃ dadṛśustadā // 3.1.52 prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ / nananda sa vaṇiksā ca tatsutā prāptasampratiḥ // 3.1.53 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā / vyājaprayogasyāsiddhau vayaṃ gacchema jātucit // 3.1.54 bahudoṣo hi viraho rājño vāsavadattayā / evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ // 3.1.55 nānyathodyogasiddhiḥ syādanudyoge ca niścitam / rājani vyasaninyetannaśyedapi yathāsthitam // 3.1.56 labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet / svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ // 3.1.57 svāyattasiddhe rājño hi prajñopakaraṇaṃ matā / sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte // 3.1.58 sacivāyattasiddhestu tatprajñaivārthasādhanam / ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ // 3.1.59 atha devīpituścaṇḍamahāsenādviśaṅkase / sa saputraśca devī ca vacaḥ kuruta eva me // 3.1.60 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam / pramādaśaṅkihṛdayo rumaṇvān punar abravīt // 3.1.61 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate / kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu // 3.1.62 purābhūddevasenākhyo rājā matimatāṃ varaḥ / śrāvastīti purī tasya rājadhānī babhūva ca // 3.1.63 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ / tasyodapadyatānanyasadṛśī duhitā kila // 3.1.64 unmādinīti nāmnā ca kanyakā sāpi paprathe / unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ // 3.1.65 tanayeyamanāvedya rājñe deyā kvacinna me / sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik // 3.1.66 tataśca gatvā rājānaṃ devasenaṃ vyajijñapat / devāsti kanyāratnaṃ me gṛhyatāmupayogi cet // 3.1.67 tacchrutvā vyasṛjadrāja so 'tha pratyayitāndvijān / gatvā sulakṣaṇā sā vā na vetyālocyatāmiti // 3.1.68 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām / unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ // 3.1.69 rājāsyāṃ pariṇītāyāmetadekamanāstyajet / rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā // 3.1.70 iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ / kulakṣaṇā sā kanyeti mithyā rājānam abruvan // 3.1.71 tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik / tatsenāpataye prādād antarjātavimānanām // 3.1.72 bhartṛveśmani harmyasthā sātha jātu tamāgatam / rājānaṃ tena mārgeṇa buddhvātmānam adarśayat // 3.1.73 dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim / prayuktāmiva kāmena jātonmāda ivābhavat // 3.1.74 gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām / unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ // 3.1.75 sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham / tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ // 3.1.76 iti tena ca tadbhartrā svasenāpatinā tataḥ / abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ // 3.1.77 nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi / tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi // 3.1.78 tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt / smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau // 3.1.79 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā / vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet // 3.1.80 etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ / uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ // 3.1.81 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ / sītādevyā na kiṃ rāmo viṣehe virahavyathām // 3.1.82 etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata / te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ // 3.1.83 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā / astīha bahuratnāḍhyā mathureti mahāpurī // 3.1.84 tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaïllakaḥ / tasya cābhūtpriyā bhāryā tadekābaddhamānasā // 3.1.85 tayā saha vasanto 'tha kadācitkāryagauravāt / dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat // 3.1.86 tadbhāryāpi ca tenaiva saha gantumiyeṣa sā / strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ // 3.1.87 tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ / na ca tāṃ saha jagrāha bhāryāṃ kḷptaprasādhanām // 3.1.88 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā / atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī // 3.1.89 gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ / niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ // 3.1.90 tadbuddhvā ca vaṇikputraḥ pratyāvṛtyā catatkṣaṇam / dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām // 3.1.91 sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām / bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva // 3.1.92 aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ / śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ // 3.1.93 evamanyonyavirahāddaṃpatī tau vineśatuḥ / ato 'sya rājño devyāśca rakṣyānyonyaviyogitā // 3.1.94 ity uktvā virate tasmin baddhāśaṅke rumaṇvati / jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ // 3.1.95 mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām / bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu // 3.1.96 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ / sa jātu balinānyena rājñā gatvābhyayujyata // 3.1.97 atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam / mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ // 3.1.98 pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te / anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam // 3.1.99 arājakānām adhunā bhava rājā tvam eva naḥ / iti dūtamukhenātha tamariṃ jagaduśca te // 3.1.100 tathetyuktavatastasya ripostuṣṭasya te tataḥ / militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt // 3.1.101 bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam / te saṃprāpabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ // 3.1.102 īddṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam / devīdāhapravādena kāryaṃ dhairyeṇa kurmahe // 3.1.103 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt / rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ // 3.1.104 tadgopālakamānīya devyā bhrātaramādṛtam / saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām // 3.1.105 evamastviti vakti sma tato yaugandharāyaṇaḥ / tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam // 3.1.106 anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam / gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ // 3.1.107 kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ / āgād gopālakastatra svayaṃ mūrta ivotsavaḥ // 3.1.108 āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ / nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi // 3.1.109 tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam / yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā // 3.1.110 sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ / gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ // 3.1.111 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu / prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām // 3.1.112 sadupāyādisāmagrīsaṃbhave kila satyapi / mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā // 3.1.113 iti bhūyo 'pi tatkālamukte tatra rumaṇvatā / uvācālocitāśeṣakāryo yaugandharāyaṇaḥ // 3.1.114 nāstyatra cintā yadrājaputrī gopālakasya sā / kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā // 3.1.115 etasya cālpamālokya śokaṃ vatseśvarastadā / jīvet kadācid devīti matvā dhairyam avāpsyati // 3.1.116 api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate / padmāvatī tato devī darśyate cācirāditi // 3.1.117 evametadviniścitya tato yaugandharāyaṇaḥ / gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ // 3.1.118 yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca / paryanto magadhāsannavartī hi viṣayo 'sti saḥ // 3.1.119 subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt / tatrāntaḥ puramādīpya kriyate yadi cintitam // 3.1.120 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe / channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī // 3.1.121 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani / yaugandharāyaṇādyāste prāviśanrājamandiram // 3.1.122 tatraivamatha vijñapto vatsarājo rumaṇvatā / deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam // 3.1.123 sa cātiramyo viṣayastatra cākheṭabhūmayaḥ / śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ // 3.1.124 bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ / tat tatra rakṣāhetoś ca vinodāya ca gamyatām // 3.1.125 etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā / krīḍaikalālasaścakre gantuṃ lāvāṇake matim // 3.1.126 niścite gamane 'nyedyurlagne ca parikalpite / akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ // 3.1.127 avatīrya nabhomadhyātpradattanayanotsavaḥ / śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt // 3.1.128 gṛhītātithyasatkāraḥ pārijātamayīṃ srajam / prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte // 3.1.129 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi / iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ // 3.1.130 tataścovāca vatseśaṃ sthite yaugandharāyaṇe / rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā // 3.1.131 yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ / pañcānāṃ draupadī teṣām ekā patnī babhūva ca // 3.1.132 sā ca vāsavadatteva rūpeṇāpratimābhavat / tatastaddoṣamāśaṅkya tānevamahamabhyadhām // 3.1.133 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām / tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham // 3.1.134 sundopasundanāmānau bhrātarau dvau babhūvatuḥ / asurau vikramākrāntalokatritayadurjayau // 3.1.135 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā / brahmā nirmāpayāmāsa divyanārīṃ tilottamām // 3.1.136 rūpamālokituṃ yasyāścaturdikkaṃ caturmukhaḥ / babhūva kila śarvo 'pi kurvāṇāyaḥ pradakṣiṇam // 3.1.137 sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ / pralobhanāya prayayau kailāsodyānavartinoḥ // 3.1.138 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām / ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau // 3.1.139 parasparavirodhena harantau tāṃ ca tatkṣaṇam / pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ // 3.1.140 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām / yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā // 3.1.141 tattannimittaḥ saṃgharṣaḥ saṃrakṣyo bhavatāṃ kila / madvākyādayametasyāḥ samayaścāstu vaḥ sadā // 3.1.142 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā / jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī // 3.1.143 ityetanmadvaco rājaṃstava te prapitāmahāḥ / tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ // 3.1.144 te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ / tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te // 3.1.145 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā / acireṇa ca kālena mahatīmṛddhimāpsyasi // 3.1.146 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā / tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat // 3.1.147 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ / bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau // 3.1.148 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste / saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam // 3.1.149 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham / yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati // 3.2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrcchatā / abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām // 3.2.2 tatra prāptaṃ vidhitvā ca vatseśaṃ saparicchadam / avaskandabhayāśaṅkī cakampe magadheśvaraḥ // 3.2.3 yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca / sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam // 3.2.4 vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm / ākheṭakārthamaṭavīmaṭati sma dine dine // 3.2.5 ekasmindivase tasminrājanyākheṭakaṃ gate / kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ // 3.2.6 yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ / devyā vāsavadattāyā vijane nikaṭaṃ yayau // 3.2.7 tatra tāṃ rājakārye 'tra sāhāyye tataduktibhiḥ / prahvām abhyarthayām āsa bhrātrā pūrvaṃ prabodhitām // 3.2.8 sānumene ca virahakleśadāyi tadāmanaḥ / kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ // 3.2.9 tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ / sa cakāra kṛtī dattvā yogaṃ rūpavivartanam // 3.2.10 vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam / ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ // 3.2.11 tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ / vasantakasakhaḥ svairaṃ pratasthe magadhān prati // 3.2.12 tathā vāsavadattā sā svagṛhānnirgatā satī / agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ // 3.2.13 tanmandiramathādīpya dahanena rumaṇvatā / hā hā vasantakayutā devī dagdhetyaghoṣyata // 3.2.14 tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām / śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ // 3.2.15 yaugandharāyaṇaḥ so 'tha saha vāsavadattayā / vasantakena ca prāpa magadhādhipateḥ puram // 3.2.16 tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau / padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ // 3.2.17 padmāvatyāśca dṛṣṭaiva brāhmaṇīrūpadhāriṇim / devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata // 3.2.18 sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam / ānāyayad rājakanyā brāhmaṇākṛtimantikam // 3.2.19 papraccha ca mahābrahman kā te bālā bhavaty asau / kim artham āgato 'sīti so 'pi tāṃ prayabhāṣata // 3.2.20 ityamāvantikā nāma rājaputrī sutā mama / asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ // 3.2.21 tad etāṃ sthāpayāmy adya tava haste yaśasvini / yāvattamānayāmyasyā gatvānviṣyācirātpatim // 3.2.22 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā / tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau // 3.2.23 ityuktvā rājatanayāmaṅgīkṛtavacāstayā / tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau // 3.2.24 tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā / vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam // 3.2.25 sahādāya kṛtodārasatkārā snehaśālinī / padmāvatī svabhavanaṃ viveśa bahukautukam // 3.2.26 tatra vāsavadattā ca praviṣṭā citrabhittiṣu / paśyantī rāmacarite sītāṃ sehe nijavyathām // 3.2.27 ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ / śarīrasaurabheṇāpi nīlotpalasugandhinā // 3.2.28 tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ / padmāvatī yathākāmam upacārair upācarat // 3.2.29 acintayacca kāpyeṣā channā nūnamiha sthitā / gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti // 3.2.30 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ / amlānamālātilakau vatseśātpūrvaśikṣitau // 3.2.31 tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ / papraccha mālātilakau kenemau nirmitāviti // 3.2.32 ūce padmāvatī caināmatra manmandire sthitā / kācidāvantikā nāma tayā kṛtamidaṃ mama // 3.2.33 tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā / mānuṣī kāpi devī sā yasyā vijñānam īdṛśam // 3.2.34 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe / tiṣṭhantyeva tathā caitāmantra putri kathāṃ śṛṇu // 3.2.35 babhūva kuntibhojākhyo rājā tasyāpi veśmani / āgatya tasthau durvāsā vañcanaikaraso muniḥ // 3.2.36 sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām / ādideśa muniṃ sāpi yatnenopacacāra tam // 3.2.37 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata / paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham // 3.2.38 ityuktvā tvaritaṃ snātva sa carṣirbhoktumāyayau / kuntī tadannapūrṇāṃ ca tasmai pātrīmaḍhaukayat // 3.2.39 atitaptena cānnena jvalantīm iva tāṃ muniḥ / mavā hastagrahāyogyāṃ kuntyā pṛṣthe dṛśaṃ dadau // 3.2.40 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ / tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata // 3.2.41 dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī / tena tuṣṭo munirbhuktvā dadau tasyāstato varam // 3.2.42 ityāsītsa munistatra tadeṣāvantikāpi te / tadvadeva sthitā kāpi tattvamārādhayerimām // 3.2.43 iti māturmukhācchrutvā padmāvatyanyarūpiṇīm / tatra vāsavadattāṃ tāṃ sutarāṃ bahvamanyata // 3.2.44 sāpi vāsavadattātra nijanāthavinākṛtā / tasthau vidhuravicchāyā niśīthastheva padminī // 3.2.45 vasantakavikārāśca te te bālocitā muhuḥ / mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ // 3.2.46 atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu / vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ // 3.2.47 bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā / devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām // 3.2.48 śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ / tadduḥkhānubhavakleśamapākartumivecchatā // 3.2.49 kṣaṇācca labdhasaṃjñaḥ sañjajvāla hṛdaye śucā / āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā // 3.2.50 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ / kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat // 3.2.51 vidyādharādhipaḥ putro devyāstasyā bhaviṣyati / etanme nāradamunirvakti sma na ca tanmṛṣā // 3.2.52 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam / gopālakasya caitasya śokaḥ svalpa ivekṣyate // 3.2.53 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā / dṛśyate tena jāne sā devī jīvetkathaṃcana // 3.2.54 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet / ato mama bhavejjātu tayā devya samāgamaḥ // 3.2.55 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ / nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ // 3.2.56 gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam / prajighāya tataścāraṃ dhṛtihetoralakṣitam // 3.2.57 evaṃ gate svavṛttānte lāvāṇakagataistadā / gatvā magadharājāya cāraiḥ sarvaṃ niveditam // 3.2.58 sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām / dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām // 3.2.59 tato dūtamukhenainamarthaṃ vatseśvarāya saḥ / yaugandharāyaṇāyāpi saṃdideśa yathepsitam // 3.2.60 yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat / pracchāditaitadarthaṃ syāddevī jātviti cintayan // 3.2.61 tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ / tasmai magadharājāya pratidūtaṃ vyasarjayat // 3.2.62 tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine / padmāvatīvivāhāya vatseśo 'trāgamiṣyati // 3.2.63 śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati / iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte // 3.2.64 pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭamabhyaghāt / tato magadharājāya sa cāpyabhinananda tam // 3.2.65 tataḥ sa duhitṛsnehanijecchāvibhavocitam / vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ // 3.2.66 sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau / prāpa vāsavadattā ca tadvārtākarṇanācchucam // 3.2.67 sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī / pracchannavāsavairūpyasāhāyakamivākarot // 3.2.68 itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi / vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim // 3.2.69 athāsannavivāhāyāḥ padmāvatyā manasvinī / amlānamālātilakau divyau bhūyaścakāra sā // 3.2.70 tato vatseśvarastatra saṃprāpte saptame 'hani / sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau // 3.2.71 manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet / devīṃ labheya tāmevamityāśā na bhavedyadi // 3.2.72 pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ / prajānetrotsavaṃ candramudayasthamivāmbudhiḥ // 3.2.73 viveśātha sa vatseśo magadhādhipateḥ puram / samantātpauralokasya mānasaṃ ca mahotsavaḥ // 3.2.74 virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam / dadṛśustatra nāryastaṃ ratihīnamiva smaram // 3.2.75 praviśya magadheśasya vatseśo 'pyatha mandiram / sanāthaṃ pativatnībhiḥ kautukāgāramāyayau // 3.2.76 tatra padmāvatīmantardadarśa kṛtakautukām / sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām // 3.2.77 tasyāśca mālātilakau divyāvālokya tau nijau / etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ // 3.2.78 tataḥ sa vedīm āruhya tasyā jagrāha yatkaram / tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe // 3.2.79 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum / itīva vedīdhūmo 'sya vāṣpeṇa pidadhe dṛśau // 3.2.80 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham / vijñātabhartrabhiprāyaṃ kopākulamivābabhau // 3.2.81 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm / na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam // 3.2.82 tatas tathā dadau tasmai ratnāni magadhādhipaḥ / nirdugdharatnarikteva pṛthivī bubudhe yathā // 3.2.83 sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ / adrohapratyayaṃ rājño magadheśamakārayat // 3.2.84 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ / pranṛttavaranārīkaḥ prasasāra mahotsavaḥ // 3.2.85 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā / tadā vāsavadattābhūddivā kāntirivaindavī // 3.2.86 antaḥpuramupāyāte rājñi vatseśvare tataḥ / devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ // 3.2.87 mantrabhedamayādevaṃ magadheśvaramabhyadhāt / adyaiva nāha vatseśaḥ prayāti tvadgṛhāditi // 3.2.88 tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ / vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā // 3.2.89 athoccacāla vatseśo bhuktapītaparicchadaḥ / mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ // 3.2.90 padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam / tayaiva ca samādiṣṭaistanmahattarakaiḥ saha // 3.2.91 āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ / kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam // 3.2.92 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām / praviveśa samaṃ vadhvā devīcittastu kevalaḥ // 3.2.93 etya vāsavadattāpi sā gopālakamandiram / viveśātha niśīthe ca paristhāpya mahattarān // 3.2.94 tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram / kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam // 3.2.95 tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ / āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ // 3.2.96 so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati / tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ // 3.2.97 āgatāvantikā devi kimapyasmānvihāya tu / praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā // 3.2.98 iti padmāvatī sā tairvijñaptā svamahattaraiḥ / vatseśvarāgre sāśaṅkā tanevaṃ pratyabhāṣata // 3.2.99 gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā / tadatra kiṃ te yatrāhaṃ tattraivāgamyatāmiti // 3.2.100 tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ / papraccha mālātilakau kenemau te kṛtāviti // 3.2.101 sāvocadatha madgehe nyastā vipreṇa kenacit / āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat // 3.2.102 tacchrutvaiva cavatseśo gopālagṛhamāyayau / nūnaṃ vāsavadattā sā bhavedatreti cintayan // 3.2.103 praviveśa ca gatvā taddvārasthitamahattaram / antasthadevīgopālamantridvayavasantakam // 3.2.104 tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām / upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva // 3.2.105 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ / kampo vāsavadattāyā hṛdaye tūdapadyata // 3.2.106 tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ / vilalāpa ca nindantī tadācaritamātmanaḥ // 3.2.107 atha tau daṃpatī śokadīnau rurudatustathā / yaugandharāyaṇo 'pyāsīdvāṣpadhautamukho yathā // 3.2.108 tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā / padmāvatyapi tatraiva sākulā tamupāyayau // 3.2.109 kramād avagatārthā ca rājavāsavadattayoḥ / tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ // 3.2.110 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā / iti vāsavadattā ca jagāda rudatī muhuḥ // 3.2.111 magadheśasutālābhāttava sāmrājyakāṅkṣiṇā / kṛtametanmayā deva devyā doṣo na kaścana // 3.2.112 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī / ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ // 3.2.113 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane / iti padmāvatī tatra jagādāmatsarāśayā // 3.2.114 ahamevāparādhyāmi yatkṛte sumahānayam / soḍho devyāpi hi kleśa iti rājāpyabhāṣata // 3.2.115 agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye / iti vāsavadattā ca babhāṣe baddhaniścayā // 3.2.116 tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ / ācamya prāṅmukhaḥ śuddha iti vācamudairayat // 3.2.117 yadyahaṃ hitakṛdrājño devī śuddhimatī yadi / brūta bho lokapālāstanna ceddehaṃ tyajāmyaham // 3.2.118 ityuktvā virate tasmindivyā vāgudabhūdiyam / dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ // 3.2.119 yasya vāsavadattā ca bhāryā prāgjanmadevatā / na doṣaḥ kaścid etasyā ity uktvā vāg upāramat // 3.2.120 ākarṇya tanmukharitākhiladigvibhāgamāmandranūtanaghanāghanagarjitaśri / utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ // 3.2.121 gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam / stauti sma vatsarājo mene pṛthvīṃ ca hastagatām // 3.2.122 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe / anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra // 3.2.123 tato vatseśvaro 'nyedyuḥ saha vāsavadattayā / padmāvatyā ca saṃsaktapānalīlo viviktagaḥ // 3.3.1 sagopālakamānīya sarumaṇvadvasantakam / yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ // 3.3.2 tatra svavirahodghātaprasaṅge ca mahīpatiḥ / sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat // 3.3.3 āsītpurūravā nāma rajā paramavaiṣṇavaḥ / abhudbhuvīva nāke 'pi yasyāpratihatā gatiḥ // 3.3.4 bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ / urvaśī nāma kāmasya mohanāstramivāparam // 3.3.5 dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā / yathā sabhayarambhādisakhīcetāṃsyakampayat // 3.3.6 so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ / yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrccha tat // 3.3.7 athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ / nāradākhyaṃ munivaraṃ darśanārthamupāgatam // 3.3.8 devarṣe nandanodyānavartī rājā purūravāḥ / urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ // 3.3.9 tadgatvā mama vākyena bodhayitvā śatakratum / dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune // 3.3.10 ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ / prabodhya taṃ tathābhūtaṃ purūravasamabravīt // 3.3.11 uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā / sa hi nirvyājabhaktānāṃ naivāpadam upekṣate // 3.3.12 ityuktvāśvāsitenātha sa purūravasā saha / jagāma devarājasya nikaṭaṃ nārado muniḥ // 3.3.13 harer nirdeśam indrāya nivedya praṇatātmane / urvaśīṃ dāpayām āsa sa purūravase tataḥ // 3.3.14 tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ / urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham // 3.3.15 athājagāma bhūlokaṃ tāmādāya purūravāḥ / svarvadhūdarśanāścaryamarpayanmartyacakṣuṣām // 3.3.16 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ / anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ // 3.3.17 ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā / sāhāyakārthamāhūto yayau nākaṃ purūravāḥ // 3.3.18 tatra tasmin hate māyādharanāmnyasurādhipe / pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ // 3.3.19 tataśca rambhāṃ nṛtyantīmācārye tumburau sthite / calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ // 3.3.20 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa / iti rambhāṇi tatkālaṃ sāsuyaṃ tam abhāṣata // 3.3.21 jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ / yuṣmadgururapītyenāmuvācātha purūravāḥ // 3.3.22 tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat / urvaśyā te viyogaḥ syadā kṛṣṇārādhanāditi // 3.3.23 śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ / akālāśanipātograṃ svavṛttāntaṃ nyavedayat // 3.3.24 tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā / adṛṣṭaistena bhūpena gandharvairurvaśī kila // 3.3.25 avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ / harerārādhanaṃ cakre tato badarikāśrame // 3.3.26 urvaśī tu viyogārtā gandharvaviṣayasthitā / āsīnmṛteva supteva likhiteva vicetanā // 3.3.27 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī / muktā virahadīrghāsu cakravākīva rātriṣu // 3.3.28 purūravāśca tapasā tenācyutamatoṣayat / tatprasādena gandharvā mumucustasya corvaśīm // 3.3.29 śāpāntalabdhayā yuktaḥ punar apsarasā tayā / divyān sa rājā bubhuje bhogān bhūtalavarty api // 3.3.30 ityuktvā virate rājñi śrutorvaśyanurāgayā / prāpi soḍhaviyogatvādvrīḍā vāsavadattayā // 3.3.31 tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām / athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ // 3.3.32 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā / astīha timirānāma nagarī mandiraṃ śriyaḥ // 3.3.33 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ / tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ // 3.3.34 tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ / na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ // 3.3.35 kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ / vaidyā nivārayāmāsustayā devyāsya saṃgamam // 3.3.36 devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ / auṣadhopakramāsādhyo vyādhiḥ samudapadyata // 3.3.37 bhayācchokābhighātādvā rājño rogaḥ kadācana / sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ // 3.3.38 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage / nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe // 3.3.39 tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham / nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ // 3.3.40 iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ / tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim // 3.3.41 tena śokātibhāreṇa mathyamānasya tasya saḥ / pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ // 3.3.42 uttirṇarogavipade tasmai rājñe 'tha mantribhiḥ / arpitā sā mahādevī sukhasaṃpadivāparā // 3.3.43 bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm / na punarmatimānasyai cukrodhācchāditātmane // 3.3.44 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam / priyakāritvamātreṇa devīśabdo na labhyate // 3.3.45 sā mantritā ca yadrājyakāryabhāraikacintanam / cittānuvartanaṃ yattadupajīvakalakṣaṇam // 3.3.46 ato magadharājena saṃdhātuṃ paripanthinā / pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ // 3.3.47 tena deva bhavadbhaktisoḍhāsahyaviyogayā / devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā // 3.3.48 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ / mene 'parāddhamātmānaṃ vatsarājastutoṣa ca // 3.3.49 uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā / ākāravatyā nītyeva mama dattaiva medinī // 3.3.50 kiṃ tvatipraṇayādetanmayoktamasamañjasam / anurāgāndhamanasāṃ vicārasahatā kutaḥ // 3.3.51 ityādibhiḥ samālāpairvatsarājaḥ sa taddinam / lajjoparāgaṃ devyāśca samamevāpanītavān // 3.3.52 anyedyurmagadheśena preṣito jñānavastunā / dūto vatseśamabhyetya tadvākyena vyajijñapat // 3.3.53 mantribhiste vayaṃ tāvadvañcitā tattathādhunā / kuryāḥ śokamayo yena jīvaloko bhavenna naḥ // 3.3.54 etacchrutvātha saṃmānya vatseśaḥ prajighāya tam / dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye // 3.3.55 sāpi vāsavadattaikanamrā tatsaṃnidhau dadau / dūtasya darśanaṃ tasya vinayo hi satīvratam // 3.3.56 vyājena putri nītā tvamanyāsaktaśca te patiḥ / iti śokānmayā labdhaṃ kanyājanakatāphalam // 3.3.57 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā / jagāda bhadra vijñāpyastāto 'mbā ca girā mama // 3.3.58 kiṃ śokenāryaputro hi paramaṃ sadayo mayi / devī vāsavadattā ca sasnehā bhaginīva me // 3.3.59 tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā / nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi // 3.3.60 ityukte pratisaṃdeśe padmāvatyā yathocite / dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ // 3.3.61 dūte pratigate tasminsmarantī pitṛveśmanaḥ / kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva // 3.3.62 tatastasya vinodārthamukto vāsavadattayā / vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat // 3.3.63 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam / tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik // 3.3.64 tasya candraprabhety āsīd bhāryā sā ca kadācana / sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm // 3.3.65 sā kanyā jātamātraiva kāntidyotitavāsakā / cakre savyaktamālāpamutthāyopaviveśa ca // 3.3.66 tato vismitavitrastaṃ strījanaṃ jātaveśmani / dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau // 3.3.67 papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ / bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti // 3.3.68 sāpyavādīttvayā naiva deyā kasmaicidapyaham / gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim // 3.3.69 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire / guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ // 3.3.70 tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt / mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā // 3.3.71 ekadā tu pramodena madhūtsavavilokinīm / harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām // 3.3.72 sa manobhavabhallyeva sadyo hṛdayalagnayā / tayā mumūrccheva tadā kṛcchācca gṛhamāyayau // 3.3.73 smarārtividhurastatra pitrorasvāsthyakāraṇam / nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ // 3.3.74 tato 'sya guhasenākhyaḥ pitā snehena yācitum / āṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau // 3.3.75 tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam / kanyā kuto me mūḍheti dharmagupto nirākarot // 3.3.76 nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam / dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat // 3.3.77 rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ / dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave // 3.3.78 iti niścitya gatvā ca dattvāsmai ratnamuttamam / nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam // 3.3.79 nṛpo 'pi prītimānasya sāhāyye nagarādhipam / dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau // 3.3.80 rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ / asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ // 3.3.81 tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata / dehi māṃ tāta mā bhūtte mannimittamupadravaḥ // 3.3.82 āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana / īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā // 3.3.83 ityuktaḥ sa tayā putryā dātuṃ tāṃ patyapadyata / dharmaguptastadābhāṣya śayyāropaṇavarjanam // 3.3.84 guhaseno 'numene ca sāntarhāsastathaiva tat / vivāho mama putrasya tāvadatviti cintayan // 3.3.85 athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm / guhasenasutaḥ prāyādguhacandro nijaṃ gṛham // 3.3.86 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm / āropaya svabhāryā hi kasyāśayyā bhaviṣyati // 3.3.87 tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā / vilokya bhrāmayāmāsa yamājñāmiva tarjanīm // 3.3.88 tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam / vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam // 3.3.89 guhacandro 'pi saṃprāpte tasmin pitari pañcatām / mārī mama gṛhe bhāryā praviṣṭeti vyacintayat // 3.3.90 tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm / siṣeve guhacandro 'sāvasidhāramiva vratam // 3.3.91 tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi / brāhmaṇān bhojayām āsa pratyahaṃ sa kṛtavrataḥ // 3.3.92 tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī / bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt // 3.3.93 ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ / dadarśa jagadāścaryajananīṃ rūpasaṃpadā // 3.3.94 sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā / kā tebhavati bāleyaṃ tvayā me kathyatāmiti // 3.3.95 nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane / śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ // 3.3.96 tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ / agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye // 3.3.97 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ / udabhūdguhacandrasya puruṣo bahnimadhyataḥ // 3.3.98 sa cāgnirdvijarūpī taṃ jagāda caraṇānatam / adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca // 3.3.99 darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam / ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau // 3.3.100 tatrānyavipravadbhuktvā guhacandrāntike ca saḥ / siṣeve śayanaṃ rātrau yāmamātramatandritaḥ // 3.3.101 tāvacca saṃsuptajanātsā tasmāttasya mandirāt / niryayau guhacandrasya bhāryā somaprabhā niśi // 3.3.102 tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat / ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca // 3.3.103 yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā / nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām // 3.3.104 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ / guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām // 3.3.105 tatastatra mahābhogaṃ sacchāyaskandhasundaram / guhacandro dadarśāsāvekaṃ nyaprodhapādapam // 3.3.106 tasyādhastācca śuśrāva vīṇāveṇuravānvitam / ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim // 3.3.107 skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim / apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane // 3.3.108 nijakāntijitajyotsnāṃ śuklacāmaravījitām / indorlāvaṇyasarvasvakoṣasyevādhidevatām // 3.3.109 atraivāruhya vṛkṣe ca tasyā ardhāsane tadā / upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ // 3.3.110 tatkālaṃ tulyakāntī te saṃgate divyakanyake / paśyatastasya bhāti sma sā tricandreva yāminī // 3.3.111 tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat / kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam // 3.3.112 yā sanmārgataroreṣā vidvatsaṃgatimañjarī / asau puṣpodgatistasyā mamocitaphalonmukhī // 3.3.113 iti cintayati svairaṃ tasmiṃste divyakanyake / bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam // 3.3.114 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ / tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham // 3.3.115 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām / guhacandrasya gṛhiṇī taroravaruroha sā // 3.3.116 taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ / pratyāgatyāgrato gehe pūrvavattasthaturniśi // 3.3.117 tataḥ sā divyakanyāpi guhacandrasya gehinī / āgatyālakṣitātraiva praviveśa svamandiram // 3.3.118 tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata / dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī // 3.3.119 dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā / divyā strī tu manuṣyeṇa kathamicchati saṃgamam // 3.3.120 tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te / tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham // 3.3.121 viśuddho 'pi jvalayagnirvātyāyoge tu kā kathā / evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ // 3.3.122 ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ / upadiśya ca tāṃ yuktiṃ prabhāte sa tirodave // 3.3.123 guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam / mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm // 3.3.124 gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā / saha cakre samālāpaṃ racitodāramaṇḍanaḥ // 3.3.125 taddṛṣṭaiva tamāhūya mantronmudritayā girā / eṣā kāstīti papraccha sā serṣyā divyakanyakā // 3.3.126 asau varāṅganā baddhabhāvā mayy aham adya ca / etadgṛhaṃ vrajāmīti praty avocat sa tāṃ mṛṣā // 3.3.127 tataḥ sācīkṛtadṛśā mukhena valitabhruṇā / dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā // 3.3.128 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ / kiṃ tayā māmuṣehi tvamahaṃ hi tava gehinī // 3.3.129 ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā / āviṣṭayeva tanmantradūtadurgrahayāpi saḥ // 3.3.130 praviśya vāsake sadyastayaiva samamanvabhūt / martyo 'pi divyasaṃbhogamasaṃspṛṣṭaṃ manorahaiḥ // 3.3.131 itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām / tyaktadivyasthitiṃ tasthau guhacandro yathāsukham // 3.3.132 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām / divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade // 3.3.133 devadvijasaparyā hi kāmadhenurmatā satām / kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ // 3.3.134 duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām / pravātamiva puṣpāṇāmadhaḥ pātaikakāraṇam // 3.3.135 ityuktvā rājaputryāḥ sa punarāha vasantakaḥ / kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam // 3.3.136 purābhūd gautamo nāma trikālajño mahāmuniḥ / ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ // 3.3.137 ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ / prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ // 3.3.138 sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim / tacca prabhāvato buddhvā tatrāgādgautamo muniḥ // 3.3.139 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam / kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ // 3.3.140 eso ṭhio khu majjāro ity apabhraṣṭavakrayā / girā satyānurodhinyā sā taṃ pratyabravītpatim // 3.3.141 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ / satyānurodhakḷptāntaṃ śāpaṃ tasyāmapātayat // 3.3.142 pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi / ā vanāntarasaṃcāriraghavālokanāditi // 3.3.143 varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati / divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām // 3.3.144 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te / itīndramapi tatkālaṃ śapati sma sa gautamaḥ // 3.3.145 dattaśāpo yathākāmaṃ tapase sa muniryayau / ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata // 3.3.146 indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ / aśīlaṃ tasya nāma syān na khalīkārakāraṇam // 3.3.147 evaṃ kukarma sarvasya phalatyātmani sarvadā / yo yadvapati bījaṃ hi labhate so 'pi tatphalam // 3.3.148 tasmātparaviruddheṣu notsahante mahāśayāḥ / etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // 3.3.149 yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe / tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām // 3.3.150 etadvasantakācchrutvā mitho vāsavadattayā / padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata // 3.3.151 devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim / ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī // 3.3.152 tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ / buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ // 3.3.153 anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ / upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata // 3.3.154 udyogāyādhunā deva kauśāmbī kiṃ na gamyate / nāśaṅkā magadheśācca vidyate vañcitādapi // 3.3.155 kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ / vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām // 3.3.156 satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ / mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham // 3.3.157 cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ / tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn // 3.3.158 evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe / magadheśvarasaṃbandhī dūto 'tra samupāyayau // 3.3.159 tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ / praṇāmāntaramāsīno vatsarājaṃ vyajijñapat // 3.3.160 devīpadmāvatīdattasaṃdeśaparitoṣiṇā / magadheśena nirdiṣṭamidaṃ devasya sāṃpratam // 3.3.161 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi / tadyadartho 'yamārambhastatkuru praṇatā vayam // 3.3.162 etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ / yaugandharāyaṇīyasya puṣpaṃ nayataroriva // 3.3.163 tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā / taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat // 3.3.164 atha caṇḍamahāsenadūto 'pyatra samāyayau / praviśya sa yathāvacca rājānaṃ praṇato 'bravīt // 3.3.165 deva caṇḍamahāsenabhūpatiḥ kāryatatvavit / tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam // 3.3.166 prāśastyaṃ bhavatastāvadiyataivopavarṇitam / yaugandharāyaṇo yatte manrī kimadhikoktibhiḥ // 3.3.167 dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā / yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ // 3.3.168 na ca vāsavadattāto bhinnā padmāvatī mama / tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam // 3.3.169 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ / devyaṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ // 3.3.170 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam / vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ // 3.3.171 tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha / vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ // 3.4.1 prasasre ca lasannādaistasyāpūritabhūtalaiḥ / balairasamayodvelajalarāśijalairiva // 3.4.2 upamā nṛpatestasya gajendrasthasya gacchataḥ / bhavedyadi raviryāyādgagane sodayācalaḥ // 3.4.3 sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ / jitārkatejaḥprītena sevyamāna ivendunā // 3.4.4 tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam / sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva // 3.4.5 paścātkareṇukārūḍhe devyau dve tasya rejatuḥ / śrībhuvāvanurāgeṇa sākṣādanugate iva // 3.4.6 tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā / pathi tasyābhavad bhūmir upabhukteva bhūpateḥ // 3.4.7 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ / dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām // 3.4.8 dhvajaraktāṃśukacchannā gavākṣotphullalocanā / pradvāradarśitottuṅgapūrṇakumbhakucadvayā // 3.4.9 janakolāhalānandasaṃlāpā saudhahāsinī / sā pravāsāgate patyau tatkālaṃ śuśubhe purī // 3.4.10 devīdvayānuyātaśca sa rājā praviveśa tām / paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ // 3.4.11 apūri hāriharmyastharāmānanaśatairnabhaḥ / devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva // 3.4.12 vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ / cakruḥ sakautukāyātavimānasthātsarobhramam // 3.4.13 kāścidgavākṣajālāgralagnapakṣmalalocanāḥ / asṛjanniva nārācapañjarāṇi manobhuvaḥ // 3.4.14 ekasyāḥ srotsukā dṛṣṭirnṛpālokavikasvarā / śruteḥ pārśvamapaśyantyāstadākhyātumivāyayau // 3.4.15 drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau / kañcukādiva nirgantum īṣatus taddidṛkṣayā // 3.4.16 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ / galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ // 3.4.17 yadyasyāmācaretpāpamagnirlāvāṇake tataḥ / prakāśako 'pyasāvandhaṃ tamo jagati pātayet // 3.4.18 iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā / dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire // 3.4.19 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā / iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā // 3.4.20 nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ / kimanyathā bhajetāṃ tau bahumānamumāśriyau // 3.4.21 ityūcuraparāste dve dṛṣṭvā devyau parasparam / kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ // 3.4.22 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam / svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ // 3.4.23 prabhāte yābjasaraso yābdherindūdaye tathā / tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ // 3.4.24 kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat / sūcayadbhir ivāśeṣabhūpālopāyanāgamam // 3.4.25 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ / cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ // 3.4.26 devyormadhyasthitastatra ratiprītyoriva smaraḥ / pānādilīlayā rājā dinaśeṣaṃ nināya saḥ // 3.4.27 aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ / mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana // 3.4.28 abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho / putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā // 3.4.29 tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ / gopālakānsa papraccha tataste 'pyevamabruvan // 3.4.30 deva gopālakā bhūtvā krīḍāmo vijane vayam / tatraiko devasenākhyo madhye gopālako 'sti naḥ // 3.4.31 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane / rājā yuṣmākamasmīti vaktyasmānanuśāsti ca // 3.4.32 asmanmadhye ca kenāpi tasyājñā na vilaṅghyate / evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho // 3.4.33 adya caitasya viprasya tanayas tena vartmanā / gacchan gopālarājasya praṇāmaṃ tasya nākarot // 3.4.34 mā gās tvam apraṇamyeti rājādeśena jalpataḥ / asmān vidhūya so 'yāsīc chāsito 'pi hasan baṭuḥ // 3.4.35 tatastasyāvinītasya pādacchedena nigraham / kartuṃ gopālarājena vayamājñāpitā baṭoḥ // 3.4.36 dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho / asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ // 3.4.37 evaṃ gopālakai rajñi vijñapte saṃpradhārya tat / yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt // 3.4.38 nūnaṃ nidhānādiyutaṃ tatsthānāṃ yatprabhāvataḥ / gopālako 'pi prabhavatyevaṃ tattatra gamyatām // 3.4.39 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ / yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ // 3.4.40 parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ / adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ // 3.4.41 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram / pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat // 3.4.42 iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca / yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ // 3.4.43 alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ / bhavantyudayakāle hi satkalyāṇaparamparāḥ // 3.4.44 tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ / tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau // 3.4.45 tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ / pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat // 3.4.46 raupyāṅkuramukhaprotamuktāsaṃtatidanturam / muhurhāsamivālocya tanmastrimativismayam // 3.4.47 dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ / nananduśca hatānandadundubhidhvānasundaram // 3.4.48 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ / āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati // 3.4.49 tataḥ patākāvidyudbhir ākīrṇe gaganāntare / vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu // 3.4.50 utsavena ca nīte 'smindine yaugandharāyaṇaḥ / cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata // 3.4.51 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā / yaprāptaṃ tatsamāruhya devālaṃkriyatāmiti // 3.4.52 vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ / tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā // 3.4.53 jitvaivemāṃ samudrāntāṃ pṛhvīṃ pṛthuvibhūṣaṇām / alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat // 3.4.54 ityūcivānnarapatirnāruroha sa saṃprati / saṃbhavatyabhijātānāmabhimāno hyakṛtrimaḥ // 3.4.55 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ / sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam // 3.4.56 tacchrutvaiva prasaṅgāttaṃ rājā papraccha manriṇam / sthitāsvapyuttarādyāsu prākpācīṃ yānti kiṃ nṛpāḥ // 3.4.57 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ / sphītāpi rājan kauberī mlecchasaṃsargagarhitā // 3.4.58 arkādyastamaye hetuḥ paścimāpi na pūjyate / āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā // 3.4.59 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati / jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate // 3.4.60 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu / jāhnavījalapūto yaḥ sa praśasyatamo mataḥ // 3.4.61 tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ / nivasanti ca deśe 'pi surasindhusamāśrite // 3.4.62 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ / gaṅgopakaṇṭhe vāsaśca vihito hastināpure // 3.4.63 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye / sāmrājye pauruṣādhīne paśyandeśamakāraṇam // 3.4.64 ityuktvā virate tatra tasminyaugandharāyaṇe / rājā puruṣakāraikabahumānādabhāṣata // 3.4.65 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam / saṃpatsu hi susattvānāmekahetuḥ svapauruṣam // 3.4.66 eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān / śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā // 3.4.67 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām / vicitrāṃ saṃnidhau devyorimāmakathayatkathām // 3.4.68 asti bhūtalavikhyātā yeyamujjayinī purī / tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ // 3.4.69 ādityasyeva yasyeha na caskhāla kila kvacit / pratāpanilayasyaikacakravartitayā rathaḥ // 3.4.70 bhāsayatyucchrite vyoma yaccatre tuhinatviṣi / nyavartantātapatrāṇi rājñāmapagatoṣmaṇām // 3.4.71 samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ / bhājanaṃ sarvaratnānāmamburāśirivāmbhasām // 3.4.72 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ / sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat // 3.4.73 tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ / abhyagānnṛpamādāya kanyāratnamupāyanam // 3.4.74 ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama / nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ // 3.4.75 ity āvedya pratīhāramukhenātha praviśya saḥ / guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat // 3.4.76 sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām / anaṅgamaṅgalāvāsaratnadīpaśikhāmiva // 3.4.77 paśyansnehamayo rājā śliṣṭastatkāntitejasā / kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ // 3.4.78 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām / cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam // 3.4.79 tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ / kṛtārthamānī sa tayā sākamujjayinīṃ yayau // 3.4.80 tatra tanmukhasaktaikadṛṣtī rājā hy abhūt tathā / dadarśa rājakāryāṇi na yathā sumahānty api // 3.4.81 tejasvatīkalālāpakīliteva kila śrutiḥ / nāvasannaprajākrandaistasyākraṣṭumaśakyata // 3.4.82 cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ / niragādarivargasya hṛdayāttu rujājvaraḥ // 3.4.83 kālena tasya jajñe ca rājñaḥ sarvābhinanditā / kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā // 3.4.84 paramādbhutarūpā sā tṛṇīkṛtya jagattrayam / harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā // 3.4.85 athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā / ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ // 3.4.86 tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām / sahaprayāyinīṃ cakre sainyasyevādhidevatām // 3.4.87 ārurodhā varāśvaṃ ca darpodyaddharmanirjharam / jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam // 3.4.88 āsṛkkotthitapādābhyāmabhyasyantamivāmbare / gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ // 3.4.89 javasya mama paryāptā kiṃ nu syāditi medinīm / kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā // 3.4.90 kiṃcidgatvā ca saṃprāpya samāṃ bhūmiṃ sa bhūpatiḥ / aśvamuttejayāmāsa tejasvatyāḥ pradarśayan // 3.4.91 so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ / jagāma kvāpyatijavādalakṣyo lokalocanaiḥ // 3.4.92 taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā / anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam // 3.4.93 tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt / ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ // 3.4.94 tatra te pihitadvārakṛtaprākāraguptayaḥ / rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ // 3.4.95 atrāntare sa rājāpi nīto 'bhūttena vājinā / saraudrasiṃhasaṃcārāṃ durgāṃ vindhyātavīṃ kṣaṇāt // 3.4.96 tatra daivātsthite tasminnaśve sa sahasā nṛpaḥ / āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ // 3.4.97 gatimanyāmapaśyaṃśca so 'vatīrya praṇamya ca / taṃ jāgādāśvajātijño rājā varaturaṃgamam // 3.4.98 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati / tanme tvameva śaraṇaṃ śivena naya māṃ pathā // 3.4.99 tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā / tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ // 3.4.100 tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ / svacchaśītāmbusarasā mārgeṇādhvaklamacchidā // 3.4.101 sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram / ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ // 3.4.102 tadvegavijitānvīkṣya saptāpi nijavājinaḥ / astādrikaṃdarālīne lajjayevāṃśumālini // 3.4.103 tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ / pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam // 3.4.104 nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ / bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi // 3.4.105 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ / ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ // 3.4.106 rurudhustasya viprāśca praveśaṃ tannivāsinaḥ / śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ // 3.4.107 niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ / bhayakārkaśyakopānāṃ gṛhaṃ hi cchāndasā dvijāḥ // 3.4.108 raṭatsu teṣu tatraiko nirjagāma tato maṭhāt / vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ // 3.4.109 yo yuvā bāhuśālī ca tapasārādhya pāvakam / prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam // 3.4.110 sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam / pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ // 3.4.111 vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ / nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ // 3.4.112 viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt / āhāraṃ kalpayāmāsa rājñastasya nijocitam // 3.4.113 taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam / yavasādipradānena cakāra vigataśramam // 3.4.114 rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho / ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam // 3.4.115 supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ / cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām // 3.4.116 prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam / anukta eva turagaṃ sajjīcakre vidūṣakaḥ // 3.4.117 rājāpi sa tam āmantrya samāruhya ca vājinam / viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ // 3.4.118 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt / tadāgamanajānandalasatkalakalāravāḥ // 3.4.119 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ / yayau tejasvatīdevyā hṛdayācca mahājvaraḥ // 3.4.120 vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ / utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ // 3.4.121 akarodā dināntaṃ ca devī tāvanmahotsavam / yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ // 3.4.122 anyedyuḥ sa tamādityaseno rājā vidūṣakam / maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha // 3.4.123 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam / vidūṣakāya grāmāṇāṃ sahasramupakāriṇe // 3.4.124 paurohitye ca cakre taṃ pradattacchattravāhanam / vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ // 3.4.125 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ / moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ // 3.4.126 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ / tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt // 3.4.127 tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ / bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam // 3.4.128 kāle gacchati cānye te sarve prādhānyamicchavaḥ / naiva taṃ gaṇayām āsur dvijā dhanamadoddhatāḥ // 3.4.129 vibhinnaiḥ saptasaṃkhyākairekasthānāśrayairmithaḥ / saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva // 3.4.130 ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ / alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate // 3.4.131 ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau / kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ // 3.4.132 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ / kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata // 3.4.133 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ / tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ // 3.4.134 vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ / tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha // 3.4.135 varaṃ hi daivāyattaikavṛddhisthānam anāyakam / na tu viplutasarvārthaṃ vibhinnabahunāyakam // 3.4.136 tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama / sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā // 3.4.137 tac chrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ / tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt // 3.4.138 saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham / itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ // 3.4.139 nāsāsteṣāṃ niśi cchittvā yaḥ susattva ihānayet / sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati // 3.4.140 iti cakradhareṇoktānviprāṃstānantikasthitaḥ / kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ // 3.4.141 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam / yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ // 3.4.142 tato vidūṣako 'vādīdahametatkaromi bhoḥ / ānayāmi niśi cchittvā nāsāsteṣāṃ śmaśānataḥ // 3.4.143 tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan / evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ // 3.4.144 ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān / āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ // 3.4.145 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam / cintitopasthitāgneyakṛpāṇaikaparigrahaḥ // 3.4.146 ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite / ulkāmukhamukholkāgnivisphāritacitānale // 3.4.147 dadarśa tatra madhye ca sa tāñ śūlādhiropitān / puruṣān nāsikāchedabhiyevordhvīkṛtānanān // 3.4.148 yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te / vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ // 3.4.149 niṣkampa eva khaḍgena so 'pi pratijaghāna tān / na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā // 3.4.150 tenāpagatavetālavikārāṇāṃ sa nāsikāḥ / teṣāṃ cakarta vaddhvā ca kṛtī jagrāha vāsasi // 3.4.151 āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam / pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ // 3.4.152 tacceṣṭālokanakrīḍākautukādupagamya tam / pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ // 3.4.153 kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ / niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ // 3.4.154 gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ / utthāya tāḍayāmāsa śavaṃ pāṇitalena tam // 3.4.155 udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ / āruroha ca tasyaiva skandhe pravrājako 'tha saḥ // 3.4.156 tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ / vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ // 3.4.157 nātidūramatikramya sa dadarśa vidūṣakaḥ / śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham // 3.4.158 tatrāvatīrya vetālaskandhātpravrājakastataḥ / viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi // 3.4.159 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ / pravrājako 'pi saṃpūjya tatra devīṃ vyajijñapat // 3.4.160 tuṣṭāsi yadi taddevi dehi me varamīpsitam / anyathātmopahāreṇa prīṇāmi bhavatīmaham // 3.4.161 ityuktavantaṃ taṃ tīvramantrasādhanagarvitam / pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā // 3.4.162 ādityasenanṛpateḥ sutāmānīya kanyakām / upahārīkuruṣveha tataḥ prāpsyasi vāñchitam // 3.4.163 etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ / pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim // 3.4.164 tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ / ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau // 3.4.165 vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat / kathaṃ rājasutānena hanyate mayi jīvati // 3.4.166 ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ / ityāllocya sa tatraiva tasthau channo vidūṣakaḥ // 3.4.167 pravrājakaśca gatvaiva vātāyanapathena saḥ / praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām // 3.4.168 āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ / kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva // 3.4.169 hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan / tatraiva devībhavane so 'ntarikṣādavātarat // 3.4.170 praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ / kanyāratnaṃ tadādāya devīgarbhagṛhāntaram // 3.4.171 tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ / tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ // 3.4.172 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase / yadasyāmākṛtau śastraṃ vyāpārayitumicchasi // 3.4.173 ityuktvākṛṣya keśeṣu śirastasya vivellataḥ / pravrājakasya ciccheda khaḍgena sa vidūṣakaḥ // 3.4.174 āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām / praviśantīmivāṅgāni kiṃcitpratyabhijānatīm // 3.4.175 kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ / nayeyamiti tatkālamasau dhīro vyacintayat // 3.4.176 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ / mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā // 3.4.177 tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca / udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ // 3.4.178 tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te / imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ // 3.4.179 ityākāśagatā vāṇī jātaharṣaṃ jagāda tam / anugṛhṇanti hi prāyo devatā api tādṛśam // 3.4.180 tato vastrāñcalāt tasya sa parivrājakasya tān / jarāha sarṣapān haste tām aṅke ca nṛpātmajām // 3.4.181 yāvacca devībhavanātsa tasmānniryayau bahiḥ / uccacāra punastāvadanyā nabhasi bhāratī // 3.4.182 ihaiva devībhavane māsasyānte punastvayā / āgantavyaṃ mahāvīra vismartavyamidaṃ na te // 3.4.183 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ / utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ // 3.4.184 gatvā ca gaganenāśu sa tāmantaḥpurāntaram / prāveśayadrājasutāṃ samāśvastāmuvāca ca // 3.4.185 na me bhaviṣyati prātargatirvyomni tataśca mām / sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham // 3.4.186 iti tenoditā bālā bibhyatī sā jagāda tam / gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī // 3.4.187 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ / pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam // 3.4.188 tac chrutvā cintayām āsa sa susattvo vidūṣakaḥ / yad astu me na gacchāmi muñcet prāṇān bhayādiyam // 3.4.189 tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet / ityālocya sa tatraiva tasthāvantaḥpure niśi // 3.4.190 vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ / rājaputrī tvanidraiva bhītā tāmanayanniśām // 3.4.191 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā / suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam // 3.4.192 tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ / sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan // 3.4.193 rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat / pratīhāraśca gatvāntastatrāpaśyadvidūṣakam // 3.4.194 śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt / tathaiva gatvā rājñe ca sa samagraṃ nyavedayat // 3.4.195 vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ / kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat // 3.4.196 ānāyayacca duhiturmandirāttaṃ vidūṣakam / dattānuyātraṃ manasā tasyāḥ snehānupātinā // 3.4.197 papraccha ca yathāvṛttaṃ sa rājā tamupāgatam / ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt // 3.4.198 adarśayac ca vastrānte nibaddhāś cauranāsikāḥ / pravrāṭsaṃbandhinas tāṃś ca sarṣapān bhūmibhedinaḥ // 3.4.199 tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān / sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam // 3.4.200 svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān / puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam // 3.4.201 utpannapratyayo rājā sa tutoṣa mahāśayaḥ / vidūṣakāya kṛtine sutāprāṇapradāyine // 3.4.202 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām / kimadeyamudārāṇāmupakāriṣu tuṣyatām // 3.4.203 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare / gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ // 3.4.204 tato rājopacāreṇa sa tayā kāntayā saha / ādityasenanṛpatestasthau ślāghyayaśā gṛhe // 3.4.205 atha yāteṣu divaseṣvekadā daivacoditā / tamuvāca niśāyāṃ sā rājaputrī vidūṣakam // 3.4.206 nātha smarasi yattatra tava devīgṛhe niśi / māsānte tvamihāgaccherityuktaṃ divyayā girā // 3.4.207 tatra cādya gato māso bhavatastacca vismṛtam / ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ // 3.4.208 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ / ityuktvāliṅganaṃ cāsyi sa dadau pāritoṣakam // 3.4.209 suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi / ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau // 3.4.210 prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ / praviśety aśṛṇod vācam antaḥ kenāpy udīritām // 3.4.211 praviśya cāntare so 'tra divyamāvāsamaikṣata / tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām // 3.4.212 svaprabhābhinnatimirāṃ rajanijvalitāmiva / harakopāgninirdagdhasmarasaṃjīvanauṣadhim // 3.4.213 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam / sasnehabahumānena svāgatenābhyanandyata // 3.4.214 upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt / tatsvarūpaparijñānasotsukaṃ sā tamabravīt // 3.4.215 ahaṃ vidyādharī kanyā bhadrānāma mahānvayā / iha kāmacaratvācca tvāmapaśyamahaṃ tadā // 3.4.216 tvadguṇākṛṣṭacittā ca tatkālamahameva tām / adṛśyavāṇīmasṛjaṃ punarāgamanāya te // 3.4.217 adya vidyāprayogāś ca saṃmohya preritā mayā / sā te rājasutaivāsmin kārye smṛtim ajījanat // 3.4.218 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam / śarīraṃ sundara mayā kuru pāṇigrahaṃ mama // 3.4.219 ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ / tatheti pariṇinye tāṃ gāndharvavidinā tadā // 3.4.220 atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ / svapauruṣaphalarddhyeva priyayā saṃgatastayā // 3.4.221 atrāntare prabuddhā sā rājaputrī niśākṣaye / bhartāraṃ tamapaśyantī viṣādaṃ sahasāgamat // 3.4.222 utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau / vihvalā saṃgaladvāṣpataraṅgitavilocanā // 3.4.223 sa patirme gataḥ kvāpi rātrāviti ca mātaram / ātmāparādhasabhayā sānutāpā ca sābhyadhāt // 3.4.224 tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat / buddhvā rājāpi tatraitya paramākulatāmagāt // 3.4.225 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham / ityukte rājasutayā rājā tatra svayaṃ yayau // 3.4.226 tatra vidyādharīvidyāprabhāveṇa tirohitam / vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam // 3.4.227 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām / dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam // 3.4.228 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ / yukto divyena bhogena tvāmupaiṣyati cācirāt // 3.4.229 tacchrutvā rājaputrī sā dhārayāmāsa jīvitam / hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā // 3.4.230 vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām / bhadrāṃ yageśvarī nāma sakhī kācidupāyayau // 3.4.231 upetya sā rahasyenāmidaṃ bhadrāmathābravīt / sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi // 3.4.232 pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā / asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham // 3.4.233 tadatikramya ca nadī śītodā nāma pāvanī / tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ // 3.4.234 vidyādharairanākramyastatra tvaṃ gaccha sāṃpratam / priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ // 3.4.235 etaddhi sarvametasya kathayitvā gamiṣyasi / yenaiṣa paścāt tatraiva sattvavānāgamiṣyati // 3.4.236 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā / vidūṣakānuraktāpi pratipede tatheti tat // 3.4.237 uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam / vidūṣakasya rātryantasamaye sā tirodadhe // 3.4.238 vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam / kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram // 3.4.239 smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam / viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ // 3.4.240 acintayacca tasyāḥ sa vacaḥ svapnamiva smaran / gatā tāvannivedyaiva sā mamodayaparvatam // 3.4.241 tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye / na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet // 3.4.242 tasmādyuktiṃ karomīha kāryaṃ siddhyati me yathā / iti saṃcintya matimānrūpamanyatsa śiśriye // 3.4.243 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ / niragādatha hā bhadre hā bhadre iti sa bruvan // 3.4.244 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ / so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ // 3.4.245 buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ / unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram // 3.4.246 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ / tatra tatra sa hā bhadre iti pratyuttaraṃ dadau // 3.4.247 vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam / aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā // 3.4.248 snehena rājaputryā ca svahastābhyāmupāhṛtaḥ / āhārastena sahasā pādenāhatya cikṣipe // 3.4.249 evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ / pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ // 3.4.250 aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate / tyajet kadācana prāṇān brahmahatyā bhavet tataḥ // 3.4.251 svacchandacāriṇastvasya kālena kuśalaṃ bhavet / ityālocya sa cādityaseno rājā mumoca tam // 3.4.252 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ / vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ // 3.4.253 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt / madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam // 3.4.254 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ / brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham // 3.4.255 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare / brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam // 3.4.256 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham / tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam // 3.4.257 kasmādevaṃ bravīṣīti tenoktā vismitena sā / śrūyatāṃ kathayāmyetadityuktvā punarabravīt // 3.4.258 astīha devasenākhyo nagare putra bhūpatiḥ / tasya caikā samutpannā kanyā bhūtalabhūṣaṇam // 3.4.259 mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām / nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ // 3.4.260 kālena yauvanārūḍhāmānītāya svaveśmani / rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ // 3.4.261 sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi / praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau // 3.4.262 tato vimanasā rājñā bhūyopyetena sā sutā / dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata // 3.4.263 tadbhayācca yadānye 'pi nṛpāvāñchanti naiva tām / tadā senāpatiṃ rājā nijamevaṃ samādiśat // 3.4.264 ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt / putrān praty aham āneyo brāhmaṇaḥ kṣatriyo 'thavā // 3.4.265 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe / paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram // 3.4.266 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati / gatiḥ śakyā paricchetuṃ nahyadbhutavidhervidheḥ // 3.4.267 iti senāpatī rājñā samāviṣṭo dine dine / vārakrameṇa gehebhyo nayatyeva narāniha // 3.4.268 evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi / mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate // 3.4.269 tasya vāro 'dya saṃprāptastatra gantuṃ vipattaye / tadabhāve mayā kāryaṃ prātaragnipraveśanam // 3.4.270 tajjīvantī svahastena tubhyaṃ guṇavate gṛham / dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī // 3.4.271 evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ / yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ // 3.4.272 ahaṃ tatrādya gacchāmi jīvatvekasutastava / kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt // 3.4.273 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me / evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam // 3.4.274 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha / tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani // 3.4.275 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham / senāpatiniyuktena kiṃkareṇa samaṃ yayau // 3.4.276 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām / latāmanuccitasphītapuṣpabhārānatām iva // 3.4.277 tato niśāyāṃ śayane rājaputryā tayāśrite / dhyātopanatamāgneyaṃ khaḍgaṃ vibhratkareṇa saḥ // 3.4.278 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ / paśyāmi tāvat ko hanti narānatreti cintayan // 3.4.279 prasupte ca jane kṣiprādapāvṛtakapāṭakam / sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata // 3.4.280 sa ca dvāri sthitastatra rākṣaso vāsakāntare / bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat // 3.4.281 vidūṣakaśca ciccheda dhāvitvā tasya taṃ krudhā / ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ // 3.4.282 chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ / bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ // 3.4.283 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā / bhītā ca jātaharṣā ca vismitā ca babhūva sā // 3.4.284 prātaśca dadṛśe rājñā devasenena tatra saḥ / svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ // 3.4.285 itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti / datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ // 3.4.286 tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ / vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram // 3.4.287 tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ / tasthau dināni katicidrūpavatyeva saṃpadā // 3.4.288 ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām / sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ // 3.4.289 rājaputrī ca sā prātastadadarśanaduḥkhitā / āsīdāśvāsitā pitrā tatpratyāvartanāśayā // 3.4.290 so 'pi gacchannaharahaḥ kramātprāpta vidūṣakaḥ / pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām // 3.4.291 tatra cakre sa kenāpi vaṇijā saha saṃgatim / skandadāsābhidhānena pāramabdheryiyāsatā // 3.4.292 tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam / yānapātraṃ samāruhya pratasthe 'mbudhivartmanā // 3.4.293 tataḥ samudramadhye tadyānapātramupāgatam / akasmādabhavadruddhaṃ vyāsaktamiva kenacit // 3.4.294 arcite 'pyarṇave ratnairyadā na vicacāla tat / tadā sa vaṇigārtaḥ saskandadāso 'bravīdidam // 3.4.295 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama / tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham // 3.4.296 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ / ahamatrāvatīryāntarvicinomyambudherjalam // 3.4.297 kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava / yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ // 3.4.298 vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ / uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ // 3.4.299 tatheti tena vaṇijā tadvacasyabhinandite / babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ // 3.4.300 tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ / na jātvavasare prāpte sattvavānavasīdati // 3.4.301 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare / vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ // 3.4.302 tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata / jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat // 3.4.303 ciccheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam / cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat // 3.4.304 taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat / vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ // 3.4.305 vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ / svalobhasyeva mahataḥ pāramambunidheryayau // 3.4.306 vidūṣako 'pi sa cchinnarajjvālambo 'mbumadhyagaḥ / unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat // 3.4.307 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate / kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ // 3.4.308 tadeṣa kālaḥ sutarāmavaiklavyasya sāṃpratam / nahi sattvāvasādena svalpā vyāpadvilaṅghyate // 3.4.309 iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ / yā sāntarjalasuptasya puṃsastasya nyakṛtyata // 3.4.310 tayā tatāra nāveva hastavyastāmburambudhim / daivameva hi sāhāyyaṃ kurute sattvaśālinām // 3.4.311 taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam / balavantamuvācaivamantarikṣātsarasvatī // 3.4.312 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka / anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu // 3.4.313 prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca / kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ // 3.4.314 tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam / ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk // 3.4.315 madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati / tadgaccha siddhyai visrabdhamityuktvā virarāma vāk // 3.4.316 vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ / pratasthe saptame cāhni prāpa kārkoṭakaṃ puram // 3.4.317 tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam / nānādeśodbhavaistaistairdvijairabhyāgatapriyaiḥ // 3.4.318 śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā / ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam // 3.4.319 tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim / snānena bhojanairvastrairnītvā gṛhamupācarat // 3.4.320 sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ / vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ // 3.4.321 brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām / prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe // 3.4.322 tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam / gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ // 3.4.323 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ / tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham // 3.4.324 yo hi tatra praviśati kṣapāyāṃ na sa jīvati / gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam // 3.4.325 ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ / vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha // 3.4.326 tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ / viveśa tatsutāvāsaṃ naktamarka ivānalam // 3.4.327 dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm / nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā // 3.4.328 āsīcca jāgradevātra sa rātrāvavalokayan / kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat // 3.4.329 akasmācca mahāghoraṃ dadarśa dvāri rākṣasam / chinnadakṣiṇabāhutvātprasāritabhujāntaram // 3.4.330 dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ / yasya bāhur mayā chinno nagare pauṇḍravardhane // 3.4.331 tadadya na punarbāhau prahariṣyāmyasau hi me / palāyya pūrvavadgacchettasmātsādhu nihanmyamum // 3.4.332 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ / rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ // 3.4.333 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ / mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti // 3.4.334 kiṃnāma tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ / muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ // 3.4.335 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime / iyam ekā tathānyā ca pauṇḍravardhanavartinī // 3.4.336 avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje / śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ // 3.4.337 tatrādau bāhur ekena chinno me pauṇḍravardhane / tvayā cādya jito 'smīha tat samāptam idaṃ mama // 3.4.338 tac chrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ / mayaiva sa bhujas tatra lūnaste pauṇḍravardhane // 3.4.339 rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ / manye tvadarthamevābhūccharvājñānugrahaḥ sa me // 3.4.340 tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi / tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi // 3.4.341 evaṃ sa rākṣaso maitryā varayitvā vidūṣakam / tenābhinanditavacā yamadaṃṣṭrastirodadhe // 3.4.342 vidūṣako 'pi sānandamabhinanditavikramaḥ / rājaputryā tayā tatra hṛṣṭastāmanayanniśām // 3.4.343 prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ / vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām // 3.4.344 sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ / padātpadamamuñcantyā lakṣmyeva guṇabaddhayā // 3.4.345 ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ / labdhadivyarasāsvādaḥ ko hi rajyedrasāntare // 3.4.346 nagarācca vinirgatya sa taṃ sasmāra rākṣasam / smṛtamātrāgataṃ taṃ ca jagāda racitānatim // 3.4.347 siddhakṣetre prayātavyamudayādrau mayā sakhe / bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya // 3.4.348 tathetuktavatastasya skandhamāruhya rakṣasaḥ / yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm // 3.4.349 prātaśca tīrtvā śītodāmalaṅghyāṃ mānuṣairnadīm / udayādreratha prāpatsaṃnikarṣamayatnataḥ // 3.4.350 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava / atropari ca nāstyeva siddhadhāmni gatirmama // 3.4.351 ity uktvā rākṣase tasmin prāptānujñe tirohite / dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ // 3.4.352 vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ / tasyās tīre nyaṣīdac ca phullapadmānanaśriyaḥ // 3.4.353 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām / ayaṃ priyāgame mārgastaveti bruvatīmiva // 3.4.354 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam / sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ // 3.4.355 iti cintayatastasya tatra toyārthamāyayuḥ / gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ // 3.4.356 vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ / kasyedaṃ nīyate toyamiti praṇayapeśalam // 3.4.357 āste cidyādharī bhadra bhadrānāmātra parvate / idaṃ snānodakaṃ tasyā iti tāśca tamabruvan // 3.4.358 citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām / parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm // 3.4.359 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam / mahābhāga mama skandhe kumbha utkṣipyatāmiti // 3.4.360 tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān / nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam // 3.4.361 upāviśacca tatraiva sa punardīrghikātaṭe / tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ // 3.4.362 tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate / tāvattasyāstadutsaṅge nipapātāṅgulīyakam // 3.4.363 taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ / dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti // 3.4.364 dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe / tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ // 3.4.365 tato bhadrābravīcchīghraṃ prakḷptasnānamaṇḍanam / ihānayata gatvā taṃ sa hi bhartā mamāgataḥ // 3.4.366 ityukte bhadrayā gatvā yathavastu nivedya ca / snātaśca tadvayasyābhistatrāninye vidūṣakaḥ // 3.4.367 prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt / nijasattvataroḥ sākṣātpakvāmiva phalaśriyam // 3.4.368 sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ / dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam // 3.4.369 parasparāliṅgitayostayoḥ svedacchalādiva / atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ // 3.4.370 athopaviṣṭāv anyonyam avitṛptau vilokane / ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ // 3.4.371 āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā / paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ // 3.4.372 samālambya bhavetsnehamāruhya prāṇasaṃśayān / subahūnāgato 'smīha kimanyadvacmi sundari // 3.4.373 tacchrutvā tasya dṛṣṭvā tāmanapekṣitajīvitām / prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata // 3.4.374 āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ / tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho // 3.4.375 vidūṣakastato 'vādīttarhyāgaccha mayā saha / muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye // 3.4.376 tatheti pratipede sā bhadrā sapadi tadvacaḥ / tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau // 3.4.377 tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām / kḷptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ // 3.4.378 prātaśca bhadrayā sākamavatīryodayādritaḥ / sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī // 3.4.379 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam / tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ // 3.4.380 sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam / anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ // 3.4.381 rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ / vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram // 3.4.382 rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ / dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ // 3.4.383 dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujarjitām / tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ // 3.4.384 gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ / yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ // 3.4.385 jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha / prāgambudhau pravahaṇapramocanapaṇārjitām // 3.4.386 dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ / kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ // 3.4.387 tato rakṣorathārūḍhastāmānīya vaṇiksutām / sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ // 3.4.388 darśayannijakāntānāṃ dyumārgeṇa tatāra ca / vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim // 3.4.389 prāpa tac ca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam / dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ // 3.4.390 tatra tāṃ devasenasya sutāṃ rājñaścirotsukām / bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām // 3.4.391 rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ / gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati // 3.4.392 acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ / bahirgatāmivātmīyadeśadarśananirvṛtim // 3.4.393 athopari sthitastasya mahākāyasya rakṣasaḥ / aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ // 3.4.394 sa janairdadṛśe tatra śikhare jvalitauṣadhau / śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ // 3.4.395 tato vismitavitraste jane buddhvātra bhūpatiḥ / ādityaseno niragācchvaśuro 'sya tadā puraḥ // 3.4.396 vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt / praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam // 3.4.397 avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ / mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ // 3.4.398 gate ca rākṣase tasmin sa tena saha bhūbhujā / śvaśureṇa sabhāryaḥ san prāviśad rājamandiram // 3.4.399 tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ / ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām // 3.4.400 kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ / iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat // 3.4.401 tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā / jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā // 3.4.402 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ / samucchritasitacchattro vidhūtobhayacāmaraḥ // 3.4.403 tadā ca maṅgalātodyavādyanirhrādanirbharā / praharṣamuktanādeva rarājojjayinī purī // 3.4.404 ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ / tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ // 3.4.405 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām / lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam // 3.4.406 itthaṃ śrutvā vatsarājasya vaktrāc citrām etām adbhutārthāṃ kathāṃ te / pāśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ // 3.4.407 tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ / rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te // 3.5.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ / tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām // 3.5.2 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt / astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ // 3.5.3 atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham / vinā hi tatprasādena kuto vāñchitasiddhayaḥ // 3.5.4 tac chrutvā ca tapas tasya mantriṇo 'py anumenire / setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ // 3.5.5 tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam / trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat // 3.5.6 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi / sarvavidyādharādhīśaṃ putraṃ caivācirād iti // 3.5.7 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ / arkāṃśuracitāpyāyaḥ pratipaccandramā iva // 3.5.8 ānandayac ca sacivān prātaḥ svapnena tena saḥ / vratopavāsaklānte ca devyau dve puṣpakomale // 3.5.9 tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ / tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ // 3.5.10 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam / puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ // 3.5.11 utsavavyagrapaure ca vihite vratapāraṇe / yaugandharāyaṇo 'nyedyur iti rājānam abravīt // 3.5.12 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ / tad idānīṃ ripūñ jitvā bhaja lakṣmīṃ bhujārjitām // 3.5.13 sā hi svadharmasaṃbhūtā bhūbhṛtām anvaye sthirā / nijadharmārjitānāṃ hi vināśo nāsti saṃpadām // 3.5.14 tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ / praṇaṣṭo bhavatā prāptaḥ kiṃ cātraitāṃ kathāṃ śṛṇu // 3.5.15 babhūva devadāsākhyaḥ pure pāṭaliputrake / purā ko'pi vaṇikputro mahādhanakulodgataḥ // 3.5.16 abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt / pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā // 3.5.17 gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ / sa devadāso dyūtena sarvaṃ dhanam ahārayat // 3.5.18 tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā / etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam // 3.5.19 śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi / mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau // 3.5.20 prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam / rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat // 3.5.21 īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani / varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ // 3.5.22 ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ / naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ // 3.5.23 kṣaṇāc ca tasyāṃ vipaṇau praviśantaṃ vyalokayat / yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam // 3.5.24 kṣaṇāntare ca tatraiva niḥśabdapadam āgatām / drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ // 3.5.25 jvalatpradīpe yāvac ca dadau dṛṣṭiṃ tadantare / pratyabhijñātavāṃs tāvat tāṃ nijām eva gehinīm // 3.5.26 tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm / dṛṣṭvā duḥkhāśanihato devadāso vyacintayat // 3.5.27 dhanahīnena deho 'pi hāryate strīṣu kā kathā / nisarganiyataṃ vāsāṃ vidyutām iva cāpalam // 3.5.28 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām / gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ // 3.5.29 iti saṃcintayaṃs tasyā bhāryāyāḥ sa bahiḥ sthitaḥ / ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot // 3.5.30 upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam / ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ // 3.5.31 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī / madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ // 3.5.32 svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ / kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi // 3.5.33 tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā / tadbhāryā cāntakāle sā snuṣāyai tad avocata // 3.5.34 sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me / ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ // 3.5.35 svabhartus tac ca na mayā daridrasyāpi varṇitam / sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ // 3.5.36 tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ / krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham // 3.5.37 evam uktaḥ kuṭilayā sa tayopapatir vaṇik / tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ // 3.5.38 devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ / kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau // 3.5.39 jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam / prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat // 3.5.40 athājagāma sa vaṇik tadbhāryācchannakāmukaḥ / tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ // 3.5.41 devadāsasakāśāc ca krīṇāti sma sa tadgṛham / devadāso 'pi mūlyena bhūyasā tasya tad dadau // 3.5.42 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ / sa devadāsaḥ śīghraṃ tām ānināya svagehinīm // 3.5.43 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ / alabdhanidhir abhyetya devadāsam uvāca tam // 3.5.44 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate / tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca // 3.5.45 iti jalpaṃś ca sa vaṇig devadāsaś ca vibruvan / ubhau vivādasaktau tau rājāgram upajagmatuḥ // 3.5.46 tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham / devadāso narendrāgre kṛtsnam udgirati sma tam // 3.5.47 tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ / adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam // 3.5.48 devadāso 'pi kuvadhūṃ kṛtva tāṃ chinnanāsikām / anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham // 3.5.49 itthaṃ dharmārjitā lakṣmīr āsaṃtaty anapāyinī / itarā tu jalapātatuṣārakaṇanaśvarī // 3.5.50 ato yateta dharmeṇa dhanam arjayituṃ pumān / rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam // 3.5.51 tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam / kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam // 3.5.52 śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ / vikurvate na bahavo rājānas te milanti ca // 3.5.53 yas tv eṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ / nityaṃ vairī sa te tasmād vijayasva tam agrataḥ // 3.5.54 tasmiñ jite jaya prācīprakrameṇākhilā diśaḥ / uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam // 3.5.55 ity ukto mantrimukhyena tatheti vijayodyataḥ / vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat // 3.5.56 dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ / satkārahetor nṛpatiḥ śvaśuryāyānugacchate // 3.5.57 kiṃ ca padmāvatībhrātre prāyacchat siṃhavarmaṇe / saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe // 3.5.58 ānāyayac ca sa vibhur bhillarājaṃ pulindakam / mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ // 3.5.59 abhūc ca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ / ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata // 3.5.60 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati / prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam // 3.5.61 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ / brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau // 3.5.62 ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram / giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ // 3.5.63 prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ / darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam // 3.5.64 pūrayan bahunādābhir vāhinībhir bhuvas talam / kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam // 3.5.65 tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ / parasparam ivācakhyus tadāgamabhayaṃ diśaḥ // 3.5.66 celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ / tasya nīrājanaprītapāvakānugatā iva // 3.5.67 virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ / vigaladgaṇḍasindūraśoṇadānajalāḥ pathi // 3.5.68 śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ / yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ // 3.5.69 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ / itīva taccamūreṇur arkatejas tirodadhe // 3.5.70 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ / nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau // 3.5.71 namatātha palāyadhvam ity ūce vidviṣām iva / pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ // 3.5.72 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān / mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva // 3.5.73 atrāntare ca te cārā dhṛtakāpālikavratāḥ / yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm // 3.5.74 teṣāṃ ca kuhakābhijño jñānitvam upadarśayan / śiśriye gurutām ekaḥ śeṣās tacchiṣyatāṃ yayuḥ // 3.5.75 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam / śiṣyās te khyāpayām āsur bhikṣāśinam itas tataḥ // 3.5.76 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām / tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe // 3.5.77 rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham / svīcakre sa kam apy ekaṃ rājaputram upāsakam // 3.5.78 tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ / so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe // 3.5.79 athāsya brahmadattasya mantrī yogakaraṇḍakaḥ / cakāra vatsarājasya vyājān āgacchataḥ pathi // 3.5.80 adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ / vṛkṣān kusumavalliś ca toyāni ca tṛṇāni ca // 3.5.81 vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ / prāhiṇot puruṣāṃś caiva niśāsu cchadmaghātinaḥ // 3.5.82 tac ca vijñāya sa jñānaliṅgī cāro nyavedayat / yaugandharāyaṇāyāśu svasahāyamukhais tadā // 3.5.83 yaugandharāyaṇo 'py etad buddhvā pratipadaṃ pathi / dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat // 3.5.84 apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca / avadhīd vadhakāṃs tāṃś ca labdhvā saha rumaṇvatā // 3.5.85 tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham / vatseśvaraṃ brahmadatto mene durjayam eva tam // 3.5.86 saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ / tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt // 3.5.87 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam / prītyā saṃmānayām āsa śūrā hi praṇatipriyāḥ // 3.5.88 itthaṃ tasmiñ jite prācīṃ śamayan namayan mṛdūn / unmūlayaṃś ca kaṭhinān nṛpān vāyur iva drumān // 3.5.89 prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam / vaṅgāvajayavitrāsavepamānam ivāmbudhim // 3.5.90 tasya velātaṭānte ca jayastambhaṃ cakāra saḥ / pātālābhayayācñārthaṃ nāgarājam ivodgatam // 3.5.91 avanamya kare datte kaliṅgair agragais tataḥ / āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ // 3.5.92 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ / gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam // 3.5.93 tatra cakre sa niḥsārapāṇḍurān apagarjitān / parvatāśrayiṇaḥ śatrūñ śaratkāla ivāmbudān // 3.5.94 ullaṅghyamānā kāverī tena saṃmardakāriṇā / colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam // 3.5.95 na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim / karair āhanyamāneṣu yāvat kāntākuceṣv api // 3.5.96 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ / mātaṅgās tanmadavyājāt saptadhaivāmucann iva // 3.5.97 athottirya sa vatseśo revām ujjayinīm agāt / praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ // 3.5.98 sa mālyaślathadhammillaśobhād vaiguṇyaśālinām / mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām // 3.5.99 tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ / visasmāra yathābhīṣṭān api bhogān svadeśajān // 3.5.100 āsīd vāsavadattā ca pituḥ pārśvavivartinī / smarantī bālabhāvasya saukhye 'pi vimanā iva // 3.5.101 rājā caṇḍamahāsenas tayā tanayayā yathā / tathaiva padmāvatyāpi nandati sma sam āgataḥ // 3.5.102 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ / anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam // 3.5.103 tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā / yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ // 3.5.104 asau mathitum ambhodhiṃ mā mām unmūlayiṣyati / itīva tadgajādhūtavano 'vepata mandaraḥ // 3.5.105 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ / pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī // 3.5.106 tataḥ kuberatilakām alakāsaṅgaśaṃsinīm / kailāsahāsasubhagām āśām abhisasāra saḥ // 3.5.107 sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ / kṣapayām āsa ca mlecchān rāghavo rākṣasān iva // 3.5.108 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ / tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ // 3.5.109 gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ / rāhor iva sa ciccheda pārasīkapateḥ śiraḥ // 3.5.110 hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā / kīrtir dvitīyā gaṅgeva vicacāra himācale // 3.5.111 nadantīṣv asya senāsu bhayastimitavidviṣaḥ / pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam // 3.5.112 apacchattreṇa śirasā kāmarūpeśvaro 'pi tam / naman vicchāyatāṃ bheje yat tadā na tad adbhutam // 3.5.113 taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ / adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva // 3.5.114 evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ / padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ // 3.5.115 magadheśaś ca devībhyāṃ sahite 'sminn upasthite / sotsavo 'bhūn niśājyotsnāvati candra iva smaraḥ // 3.5.116 avijñātasthitām ādau punaś ca vyaktim āgatām / mene vāsavadattāṃ ca so 'dhikapraśrayāspadam // 3.5.117 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ / nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī // 3.5.118 tataḥ sa senāviśrāntyai tatra lāvāṇake sthitaḥ / rahasy uvāca vatseśo rājā yaugandharāyaṇam // 3.6.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā / upāyasvīkṛtās te ca naiva vyabhicaranti me // 3.6.2 vārāṇasīpatis tv eṣa brahmadatto durāśayaḥ / jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ // 3.6.3 iti vatseśvareṇokta āha yaugandharāyaṇaḥ / na rājan brahmadattas te bhūyo vyabhicariṣyati // 3.6.4 ākrāntopanatas tv eṣa bhṛśaṃ saṃmānitas tvayā / śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ // 3.6.5 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet / tathā ca śrūyatām atra kathāṃ te varṇayāmy aham // 3.6.6 babhūva padmaviṣaye purā ko'pi dvijottamaḥ / khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk // 3.6.7 tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata / dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ // 3.6.8 ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ / aparaś cābhavad vidvān vinīto 'dhyayanapriyaḥ // 3.6.9 kṛtadārāv ubhau tau ca pitary astaṃ gate tataḥ / tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ // 3.6.10 tanmadhyāt sa kanīyāṃś ca rājñā saṃmānito 'bhavat / jyeṣṭhas tu somadatto 'bhūc capalaḥ kṣatrakarmakṛt // 3.6.11 ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam / somadattaṃ pitṛsuhṛddvijaḥ ko 'py evam abravīt // 3.6.12 agnidattasuto bhūtvā śūdravan mūrkha ceṣṭase / nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase // 3.6.13 tac chrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam / vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ // 3.6.14 tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān / gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat // 3.6.15 rājāpi somadattasya bandhāya prāhiṇod bhaṭān / te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ // 3.6.16 tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ / krodhāndhaḥ somadattasya śūlāropaṇam ādiśat // 3.6.17 āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ / prakṣipta iva kenāpi nipapāta tataḥ kṣitau // 3.6.18 rakṣanti bhāvi kalyāṇaṃ bhāgyāny eva yato 'sya te / andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ // 3.6.19 tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā / bhrātrāsya kṛtavijñaptir vadhād enam amocayat // 3.6.20 tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha / gantuṃ rājāvamānena deśāntaram iyeṣa saḥ // 3.6.21 yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ / tyaktarājāgrahārārdhāṃ pratipede tadā sthitim // 3.6.22 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim / tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau // 3.6.23 tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam / tanmadhye ca mahābhogam aśvatthatarum aikṣata // 3.6.24 taṃ kalyāṇaghanacchāyāc channasūryāṃśuśītalam / prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ // 3.6.25 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca / kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ // 3.6.26 saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ / kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ // 3.6.27 tasthau tasyaiva cādhastād drumasya sa divāniśam / bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā // 3.6.28 kāle tatra ca pakveṣu tasya sasyeṣv aśaṅkitam / sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata // 3.6.29 tataḥ parabale yāte naṣṭe sasye sa sattvavān / āśvāsya rudatīṃ bhāryāṃ kiṃcic cheṣaṃ tadādadau // 3.6.30 prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ / nisargaḥ sa hi dhīrāṇāṃ yad āpady adhikaṃ dṛḍhāḥ // 3.6.31 atha cintāvinidrasya sthitasyaikākino niśi / tasyāśvatthataros tasmād uccacāra sarasvatī // 3.6.32 bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ / ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam // 3.6.33 tatra tasyānavarataṃ dvāradeśe mahīpateḥ / vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ // 3.6.34 phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat / bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // 3.6.35 evaṃ vadaṃś ca tatra tvaṃ mahatīm ṛddhim āpsyasi / saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā // 3.6.36 ahaṃ ca yakṣa ity uktvā svaprabhāveṇa tatkṣaṇam / tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe // 3.6.37 prātaḥ sa somadattaś ca pratasthe bhāryayā saha / phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī // 3.6.38 atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ / durdaśā iva saṃprāpa śrīkaṇṭhaviṣayaṃ ca saḥ // 3.6.39 tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ / yathāvan nāma saṃśrāvya phalabhūtir iti svakam // 3.6.40 so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt / prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ // 3.6.41 muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ / buddhvā praveśayām āsa phalabhūtiṃ kutūhalī // 3.6.42 so 'pi praviśya tasyāgre tad eva muhur abravīt / jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha // 3.6.43 sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ / grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā // 3.6.44 evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ / phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām // 3.6.45 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ / vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ // 3.6.46 kramād rājagṛhe cāsmin rāṣṭreṣv antaḥpureṣu ca / rājapriya iti prītiṃ bahumānām avāpa saḥ // 3.6.47 kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ / ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau // 3.6.48 dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ / devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm // 3.6.49 digambarām ūrdhvakeśīṃ nimīlitavilocanām / sthūlasindūratilakāṃ japaprasphuritādharām // 3.6.50 vicitravarṇakanyastamahāmaṇḍalamadhyagām / asṛksurāmahāmāṃsakalpitograbalikriyām // 3.6.51 sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā / tena pṛṣṭā kṣaṇād evam avocad yācitābhayā // 3.6.52 tadaivodayalābhārthaṃ kṛtavaty asmi pūjanam / atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho // 3.6.53 purāhaṃ pitṛveśmasthā kanyā madhumahotsave / evam uktā vayasyābhiḥ sametyodyānavartinī // 3.6.54 astīha pramadodyāne tarumaṇḍalamadhyagaḥ / dṛṣṭaprabhāvo varado devadevo vināyakaḥ // 3.6.55 tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam / yena nirvighnam evāśu svocitaṃ patim āpsyasi // 3.6.56 tac chrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā / kanyā labhante bhartāraṃ kiṃ vināyakapūjayā // 3.6.57 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate / tasminn apūjite nāsti siddhiḥ kāpīha kasya cit // 3.6.58 tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu / ity uktvā ca vayasyā me kathām akathayann imām // 3.6.59 purā purāres tanayaṃ senānyaṃ prāptum icchati / tārakopadrute śakre dagdhe ca kusumāyudhe // 3.6.60 ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam / gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim // 3.6.61 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam / na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam // 3.6.62 abhīṣṭābhyarthinīṃ tāṃ ca kāntām ity avadac chivaḥ / priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ // 3.6.63 kaṃ darpayāmīti madāj jātamātro jagāda ca / tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ // 3.6.64 atidṛpto 'si cet putra tat trinetrasya laṅghanam / ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi // 3.6.65 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ / mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ // 3.6.66 bhavatyās tu svaśaktyaiva putram utpādayāmy aham / na hi me madanotsāhahetukā lokavat prajā // 3.6.67 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ / āvirbabhūva purato brahmā śatamakhānvitaḥ // 3.6.68 tena stutvā sa vijñaptas tārakāsuraśāntaye / aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam // 3.6.69 anumene ca kāmasya janma cetasi dehinām / sargavicchedarakṣārtham amūrtasyaiva tadgirā // 3.6.70 dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ / tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī // 3.6.71 tato yāteṣu divaseṣv ekadā rahasi sthitaḥ / siṣeve suratakrīḍām umayā saha śaṃkaraḥ // 3.6.72 yadā nābhūd ratānto 'sya gateṣv abdaśateṣv api / tadā tadupamardena cakampe bhuvanatrayam // 3.6.73 tato jagannāśabhayād ratavighnāya śūlinaḥ / vahniṃ smaranti sma surāḥ pitāmahanideśataḥ // 3.6.74 so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam / matvā palāyya devebhyaḥ praviveśa jalāntaram // 3.6.75 tattejodahyamānāś ca tatra bhekā divaukasām / vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam // 3.6.76 tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam / bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau // 3.6.77 tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam / prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau // 3.6.78 kṛtvā jihvāviparyāsaṃ śāpena śukadantinām / pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ // 3.6.79 gatvā ca svoṣmaṇā so 'gnir nivārya suratāc chivam / śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat // 3.6.80 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe / tad dhi dhārayituṃ śakto na vahnir nāmbikāpi vā // 3.6.81 na mayā tanayas tvattaḥ saṃprāpta iti vādinīm / khedakopākulāṃ devīm ity uvāca tato haraḥ // 3.6.82 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam / tad arcayainaṃ yenāśu vahnau no janitā sutaḥ // 3.6.83 ity uktā śaṃbhunā devī cakre vighneśvarārcanam / analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ // 3.6.84 tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api / antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau // 3.6.85 udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam / gaṅgainam atyajan merau vahnikuṇḍe harājñayā // 3.6.86 tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavair gaṇaiḥ / niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ // 3.6.87 tato gaurīniyuktānāṃ kṛttikānāṃ payodharān / ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ // 3.6.88 atrāntare devarājas tārakāsuranirjitaḥ / śiśriye meruśṛṅgāṇi durgāṇy ujjhitasaṃgaraḥ // 3.6.89 devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ / ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ // 3.6.90 tad buddhvā hāritaṃ matvā rājyam indro 'tha cakṣubhe / yodhayām āsa gatvā ca kumāraṃ sa samatsaraḥ // 3.6.91 tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ / putrau śākhaviśākhākhyāv ubhāv atulatejasau // 3.6.92 saputraṃ ca tam ākrāntaśatakratuparākramam / upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat // 3.6.93 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum / tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ // 3.6.94 tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā / saināpatyābhiṣeko 'sya kumārasyopacakrame // 3.6.95 svayam utkṣiptakalaśastabdhabāhur abhūd yadā / tataḥ śakraḥ śucam agād athainam avadac chivaḥ // 3.6.96 na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā / tenaiṣa vighno jātas te tat kuruṣva tadarcanam // 3.6.97 tac chrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ / abhiṣekotsavaṃ samyak senānye niravartayat // 3.6.98 tato jaghāna na cirāt senānīs tarakāsuram / nananduḥ siddhakāryāś ca devā gaurī ca putriṇī // 3.6.99 tad evaṃ devi devānām api santi na siddhayaḥ / herambe 'narcite tasmāt pūjayainaṃ varārthinī // 3.6.100 ity uktāhaṃ vayasyābhir udyānaikāntavartinam / āryaputra purā gatvā vighnarājam apūjayam // 3.6.101 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe / utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ // 3.6.102 tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca / mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam // 3.6.103 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ / kālarātrir iti khyātā brāhmaṇī gurur atra naḥ // 3.6.104 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā / nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā // 3.6.105 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham / upadeśo mamāpy eṣa yuṣmābhir dāpyatām iti // 3.6.106 tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ / āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim // 3.6.107 miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām / sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām // 3.6.108 lambastanīm udariṇīṃ vidīrṇotphullapādukām / dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva // 3.6.109 sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām / vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat // 3.6.110 abhiṣicya ca sā mahyaṃ tāṃs tān mantrān nijān dadau / bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam // 3.6.111 āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam / nirambaraivotpatitā sasakhīkāham ambaram // 3.6.112 kṛtakrīḍāvatīryātha gaganād gurvanujñayā / gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam // 3.6.113 evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī / bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ // 3.6.114 asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu / viṣṇusvāmīty abhūt tasyāḥ kālarātryāḥ patir dvijaḥ // 3.6.115 sa ca tasminn upādhyāyo deśe nānādigāgatān / śiṣyān adhyāpayām āsa vedavidyāviśāradaḥ // 3.6.116 śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā / babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ // 3.6.117 tam upādhyāyapatnī sā kālarātrīḥ kadācana / vavre rahasi kāmārtā patyau kvāpi bahir gate // 3.6.118 nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ / yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām // 3.6.119 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam / striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ // 3.6.120 tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā / svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ // 3.6.121 vikīrṇavastrakeśāntā rudatī tāvad āsta ca / gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ // 3.6.122 praviṣṭaṃ tam avādīc ca paśya sundarakeṇa me / avasthā vihitā svāmin balātkārābhilāṣiṇā // 3.6.123 tac chrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam / pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api // 3.6.124 sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ / saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpy atāḍayat // 3.6.125 kiṃ ca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ / tyājayām āsa rathyāyāṃ nirapekṣatayā niśi // 3.6.126 tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ / tathābhibhūtam ātmānaṃ paśyann evam acintayat // 3.6.127 aho strīpreraṇā nāma rajasā laṅghitātmanām / puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī // 3.6.128 yenāvicārya vṛddho 'pi vidvān api ca tat tathā / atikrodhād upādhyāyo viruddham akaron mayi // 3.6.129 athavā daivasaṃsiddhāv ā sṛṣṭer viduṣām api / kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāv ubhau // 3.6.130 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ / devadāruvane pūrvam api śarvāya cakrudhuḥ // 3.6.131 na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim / umāyai darśayiṣyantam ṛṣīṇām apy aśāntatām // 3.6.132 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam / buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ // 3.6.133 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ / munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā // 3.6.134 iti sundarakas tatra dhyāyan dasyubhayān niśi / āruhya śūnyagovāṭaharmye tasthau samīpage // 3.6.135 tatraikadeśe yāvac ca kṣaṇaṃ tiṣṭhaty alakṣitaḥ / tāvat tatraiva harmye sā kālarātrir upāyayau // 3.6.136 ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā / nayanānanavāntolkā ḍākinīcakrasaṃgatā // 3.6.137 tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām / sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ // 3.6.138 tanmantramohitā cātha taṃ dadarśa na sā tadā / bhayasaṃpiṇḍitair aṅgair ekānte nibhṛtasthitam // 3.6.139 athotpatanamantraṃ sā paṭhitvā sasakhījanā / kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ // 3.6.140 taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā / saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau // 3.6.141 tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake / gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā // 3.6.142 tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ / tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ // 3.6.143 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite / pratyāyayau kālarātrī rātrimadhye niketanāt // 3.6.144 tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ / ākāśena saśiṣyā sā niśi svagṛham āyayau // 3.6.145 sthāpayitvā yathāsthānaṃ tac ca govāṭavāhanam / visṛjyānucarīs tāś ca śayyāveśma viveśa sā // 3.6.146 so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ / prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau // 3.6.147 tatrākhyātasvavṛttānto videśagamanonmukhaḥ / taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt // 3.6.148 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani / uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha // 3.6.149 ekadā nirgatā kretuṃ gṛhopakaraṇāni sā / dadarśa taṃ sundarakaṃ kālarātriḥ kilāpaṇe // 3.6.150 upetya ca jagādainaṃ punar eva smarāturā / bhaja sundarakādyāpi māṃ tvadāyattajīvitām // 3.6.151 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt / maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi // 3.6.152 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat / prāṇān me prāṇadānād dhi dharmaḥ ko 'bhyadhiko bhavet // 3.6.153 atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi / gurutalpābhigamanaṃ kutra dharmo bhaviṣyati // 3.6.154 evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā / pāṭayitvā svahastena svottarīyam agād gṛham // 3.6.155 paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama / ity uvāca patiṃ tatra darśayitvottarīyakam // 3.6.156 sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca / sattre sundarakasyāśu vārayām āsa bhojanam // 3.6.157 tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ / jānann utpatane vyomni mantraṃ govāṭaśikṣitam // 3.6.158 tato 'varohe 'py aparaṃ śikṣitaṃ śrutavismṛtam / tad eva śūnyagovāṭaharmyaṃ niśi punar yayau // 3.6.159 tatra tasmin sthite prāgvat kālarātrir upetya sā / tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau // 3.6.160 tatrāvatārya mantreṇa govāṭaṃ śākavāṭake / jagāma rātricaryāyai punaḥ sā pitṛkānanam // 3.6.161 taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt / vinā hi gurvādeśena saṃpūrṇāḥ siddhayaḥ kutaḥ // 3.6.162 tato 'tra bhuktvā katicin mūlakāny aparāṇi ca / netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat // 3.6.163 athaityārūḍhagovāṭā sā gatvā nabhasā niśi / viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā // 3.6.164 so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ / yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ // 3.6.165 vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ / mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam // 3.6.166 tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ / pāṣāṇaghatadāyīti rājāgraṃ tair anīyata // 3.6.167 mālavāt katham ānīya kānyakubje 'tra mūlakam / vikrīṇīṣe sadety eṣa pṛṣṭo 'smābhir na jalpati // 3.6.168 hanti pratyuta pāṣāṇair ity uktas taiḥ śaṭhair nṛpaḥ / taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan // 3.6.169 asmābhiḥ saha yady eṣa prāsādam adhiropyate / tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā // 3.6.170 tathety āropito rājñā saprāsādo 'sya paśyataḥ / utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ // 3.6.171 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt / śrāntaḥ kam api rājānaṃ snātaṃ tatra dadarśa saḥ // 3.6.172 saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca / vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt // 3.6.173 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ / rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt // 3.6.174 ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ / prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā // 3.6.175 tac chrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam / sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ // 3.6.176 praviśyātha pure tasminn utpatya divi sānugaḥ / ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ // 3.6.177 śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ / sevyamāno varastrībhir aindraṃ sukham avāpa saḥ // 3.6.178 athaikadā dadau tasmai mantraṃ vyomāvarohaṇe / siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ // 3.6.179 prāptāvatāramantraḥ sa gatvā sundarakas tataḥ / kānyakubje nije deśe vyomamārgād avātarat // 3.6.180 sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt / buddhvā tatra svayaṃ rājā kautukāt tam upāyayau // 3.6.181 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit / kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat // 3.6.182 tataś cānāyya papraccha kālarātriṃ mahīpatiḥ / nirbhayā sāpy avinayaṃ svaṃ sarvaṃ pratyapadyata // 3.6.183 kupite ca nṛpe tasyāḥ karṇau ca cchettum udyate / sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe // 3.6.184 tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata / tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ // 3.6.185 ity uktvā tatra bhartāram ādityaprabhabhūpatim / ābhāṣata punaś cainaṃ rājñī kuvalayāvalī // 3.6.186 bhavanty evaṃvidhā deva ḍākinīmantrasiddhayaḥ / etac ca matpitur deśe vṛttaṃ sarvatra viśrutam // 3.6.187 kālarātreś ca śiṣyāham ity ādau varṇitaṃ mayā / pativratātvāt siddhis tu tato 'py abhyadhikā mama // 3.6.188 bhavatā cādya dṛṣṭāhaṃ śreyo 'rthaṃ te kṛtārcanā / upahārāya puruṣaṃ mantreṇākraṣṭum udyatā // 3.6.189 tad asmadīye 'tra naye tvam api praviśādhunā / siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru // 3.6.190 tac chrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye / kva ca rājatvam ity uktvā sa rājā niṣiṣedha tat // 3.6.191 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata / viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham // 3.6.192 tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite / gṛhītasamayaṃ santaṃ rājānam idam abravīt // 3.6.193 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike / sa mayātropahārārtham ākraṣṭum upakalpitaḥ // 3.6.194 ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam / naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api // 3.6.195 na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt / samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ // 3.6.196 ity uktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ / aṅgīcakāra dhig aho kaṣṭāṃ strīṣv anurodhitām // 3.6.197 ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham / viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ // 3.6.198 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru / āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ // 3.6.199 tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam / iti sūpakṛd ādiṣṭas tathety uktvā gṛhaṃ yayau // 3.6.200 prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ / gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase // 3.6.201 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam / atas tvaritam āhāram uttamaṃ sādhayer iti // 3.6.202 tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā / etya candraprabho nāma rājñaḥ putro 'bravīd idam // 3.6.203 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale / yādṛśe bhavatā pūrvam āryatātasya kārite // 3.6.204 ity ukto rājaputreṇa phalabhūtis tadaiva saḥ / kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte // 3.6.205 rājaputro 'py agāt svairaṃ kathitaṃ phalabhūtinā / rājādeśaṃ gṛhītvā tam ekāky eva mahānasam // 3.6.206 tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt / rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt // 3.6.207 tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau / abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā // 3.6.208 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ / prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam // 3.6.209 bibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam / tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale // 3.6.210 hā putreti ca cakranda nindan bhāryāṃ sahātmanā / pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat // 3.6.211 uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā / bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // 3.6.212 kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ / āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ // 3.6.213 pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ / svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam // 3.6.214 ity uktvā bodhayitvā ca mantriṇaḥ svān adhomukhān / tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ // 3.6.215 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye / sabhāryaḥ praviveśāgniṃ dagdho 'py anuśayāgninā // 3.6.216 phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ / evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate // 3.6.217 iti vatseśvarasyāgre kathayitvā kathām imām / yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata // 3.6.218 tasmāt tava sa rājendra jitvāpy ācarataḥ śubham / brahmadatto vikurvīta yadi hanyās tvam eva tam // 3.6.219 ity ukto mantrimukhyena tadvākyam abhinandya saḥ / utthāya dinakartavyaṃ vatseśo niravartayat // 3.6.220 anyedyuś ca sa saṃpannasarvadigvijayaḥ kṛtī / lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati // 3.6.221 krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ / utpatākābhujalatāṃ nṛtyantīm utsavād iva // 3.6.222 viveśa caināṃ paurastrīnayanotpalakānane / vitanvānaḥ pratipadaṃ pravātārambhavibhramam // 3.6.223 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ / nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau // 3.6.224 tato vinamreṣv adhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu / pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat // 3.6.225 tatkālamaṅgalasamāhatatāradhīra tūryāravapratiravaiś ca nabhaḥ pupūre / tanmantrimukhyaparitoṣitalokapāla dattair iva pratidiśaṃ samasādhuvādaiḥ // 3.6.226 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ / akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca // 3.6.227 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām / saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt // 3.6.228 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvady augandharāyaṇaniveśitarājyabhāraḥ / tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ // 3.6.229 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ / candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat // 3.6.230 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 4.0.1 karṇatālabalāghātasīmantitakulācalaḥ / panthānam iva siddhīnāṃ diśañ jayati vighnajit // 4.1.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ / ekātapatrāṃ bubhuje jitām udayano mahīm // 4.1.2 vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe / vihāraikarasaś cābhūd vasantakasakhaḥ sukhī // 4.1.3 svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā / padmāvatyā ca sahitaḥ saṃgītakam asevata // 4.1.4 devīkākaligītasya tadvīṇāninadasya ca / abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ // 4.1.5 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ / dhārāvigalitaṃ sīdhu papau madam iva dviṣām // 4.1.6 ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ / smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu // 4.1.7 āraktasurasasvaccham antaḥsphuritatanmukham / upaninye dvayor madhye sa svacittam ivāsavam // 4.1.8 īrṣyāruṣām abhāve 'pi bhaṅgurabhruṇi rāgiṇi / na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau // 4.1.9 samadhusphaṭikānekacaṣakā tasya pānabhūḥ / babhau bālātapāraktasitapadmeva padminī // 4.1.10 antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ / sa sabāṇāsano bheje svopamaṃ mṛgakānanam // 4.1.11 jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ / timiraughān aviralaiḥ karair iva marīcimān // 4.1.12 vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite / babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva // 4.1.13 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ / sevāgateva tacchṛṅgapātamuktā vanābjinī // 4.1.14 vyāttavaktrapatatprāsaproteṣv api mṛgāriṣu / sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ // 4.1.15 śvānaḥ śvabhre vane tasmiṃs tasya vartmasu vāgurāḥ / sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase // 4.1.16 evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā / rājānam āsthānagataṃ nārado munir abhyagāt // 4.1.17 nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ / kṛtāvatāras tejasvijātiprītyāṃśumān iva // 4.1.18 sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā / prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata // 4.1.19 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham / babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ // 4.1.20 taveva tasya dve eva bhavye bhārye babhūvatuḥ / ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ // 4.1.21 sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām / sukhī kadācit prayayau mṛgayāvyasanī vanam // 4.1.22 tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ / jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam // 4.1.23 sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ / prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam // 4.1.24 svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ / bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati // 4.1.25 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ / patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane // 4.1.26 tatrastho 'pi sa śāpena preritas tena caikadā / akasmāc cakame mādrīṃ priyāṃ prāpa ca pañcatām // 4.1.27 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām / kṣapitā hy anayānye 'pi nṛpās te te mṛgā iva // 4.1.28 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā / kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam // 4.1.29 tasmād viphalam āyāsaṃ jahīhi mṛgayārasam / vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ // 4.1.30 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me / putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu // 4.1.31 purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ / tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt // 4.1.32 avatīrya nijāṃśena bhūmāv ārādhya māṃ svayam / gaurī putrārthinī kāmaṃ janayiṣyaty asāv iti // 4.1.33 ataś caṇḍamahāsenasutā devī narendra sā / jātā vāsavadatteyaṃ saṃpannā mahiṣī ca te // 4.1.34 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam / sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati // 4.1.35 ity uktenādṛtavacā rājñā pṛthvīṃ tadarpitām / pratyarpya tasmai sa yayau nāradarṣir adarśanam // 4.1.36 tasmin gate vatsarājaḥ sa tad vāsavadattayā / jātaputrecchayā sākaṃ ninye taccintayā dinam // 4.1.37 anyedyus taṃ sa vatseśam upetyāsthānavartinam / nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat // 4.1.38 śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā / dvāri sthitā mahārāja devadarśanakāṅkṣiṇī // 4.1.39 tac chrutvaivābhyanujñāte tatpraveśe mahībhṛtā / brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā // 4.1.40 māneneva viśīrṇena vāsasā vidhurīkṛtā / duḥkhadainyanibhāv aṅke vibhratī bālakāv ubhau // 4.1.41 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat / brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā // 4.1.42 daivād yugapad etau ca jātau dvau tanayau mama / tad deva nāsti me stanyam etayor bhojanaṃ vinā // 4.1.43 teneha kṛpaṇā nātha śaraṇāgatavatsalam / prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ // 4.1.44 tac chrutvā sadayo rājā sa pratīhāram ādiśat / iyaṃ vāsavadattāyai devyai nītvārpyatām iti // 4.1.45 tataś ca karmaṇā svena śubhenevāgrayāyinā / nītābhūn nikaṭaṃ devyāḥ pratīhāreṇa tena sā // 4.1.46 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām / devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām // 4.1.47 yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat / aho vāmaikavṛttitvaṃ kimapy etat prajāpateḥ // 4.1.48 aho vastuni mātsaryam aho bhaktir avastuni / nādyāpy eko 'pi me jāto jātau tv asyāṃ yamāv imau // 4.1.49 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī / brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat // 4.1.50 snapitā dattavastrā ca tābhiḥ svādu ca bhojitā / brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat // 4.1.51 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum / kṣaṇāntare nijagade devyā vāsavadattayā // 4.1.52 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti / tac chrutvā sā tathety uktvā kathāṃ vaktuṃ pracakrame // 4.1.53 purābhūj jayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ / devadattābhidhānaś ca putras tasyodapadyata // 4.1.54 yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ / vidhātum icchan nṛpatir matimān ity acintayat // 4.1.55 veśyeva balavadbhogyā rājaśrīr aticañcalā / vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā // 4.1.56 tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt / rājye 'sya bahudāyāde yena nāpad bhaviṣyati // 4.1.57 iti niścitya putrasya kṛte vavre sa bhūpatiḥ / vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt // 4.1.58 vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā / dūradeśāntare 'py asmai rājaputrāya tāṃ sutām // 4.1.59 pūrayām āsa ca tathā ratnair jāmātaraṃ sa tam / agalad bahumāno 'sya yathā svapitṛvaibhave // 4.1.60 avāptāḍhyavaṇikputrīsahitenātha tena saḥ / tanayena samaṃ tasthau jayadattanṛpaḥ sukham // 4.1.61 ekadā tatra cāgatya sotkaḥ saṃbandhisadmani / sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām // 4.1.62 tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau / udbhūya gotrajais tasya tac ca rājyam adhiṣṭhitam // 4.1.63 tadbhītyā tasya tanayo jananyā nijayā niśi / devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ // 4.1.64 tatrāha rājaputraṃ taṃ māta duḥkhitamānasā / devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ // 4.1.65 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ / ity uktaḥ sa tadā mātrā rājaputro jagāda tām // 4.1.66 tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate / tac chrutvā punar apy evaṃ sā mātā tam abhāṣata // 4.1.67 śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam / kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ // 4.1.68 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ / kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham // 4.1.69 pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā / akāle nāśakac cātra praveṣṭuṃ lajjayā niśi // 4.1.70 nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt / naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata // 4.1.71 kṣaṇāc ca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām / ulkām ivābhrapatitāṃ parijñāyābhyatapyata // 4.1.72 sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpy aparijānatī / ko 'sīty apṛcchat tac chrutvā pāntho 'ham iti so 'bravīt // 4.1.73 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā / anvagād rājaputro 'pi sa tāṃ guptam avekṣitum // 4.1.74 sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām / tvaṃ cireṇāgatāsīti pādaghātair atāḍayat // 4.1.75 tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam / puruṣaṃ tena sahitā tatra tasthau yadṛcchayā // 4.1.76 tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat / kopasyāyaṃ na kālo me sādhyam anyad dhi vartate // 4.1.77 kathaṃ ca prasaratv etac chastraṃ kṛpaṇayor dvayoḥ / śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama // 4.1.78 kim etayā kuvadhvā vā kṛtyam etad dhi durvidheḥ / maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ // 4.1.79 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati / muktvā balibhujaṃ kākī kokile ramate katham // 4.1.80 ity ālocya sa tāṃ bhāryām upaikṣata sakāmukām / satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat // 4.1.81 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat / vaṇiksutāyāḥ śravaṇāt san muktāḍhyaṃ vibhūṣaṇam // 4.1.82 tac ca sā na dadarśaiva suratānte ca satvarā / yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ // 4.1.83 tasminn api gate kvāpi drutaṃ pracchannakāmuke / sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt // 4.1.84 sphuradratnaśikhājālaṃ dhātrā mohatamo 'paham / hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe // 4.1.85 mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam / nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau // 4.1.86 tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam / krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ // 4.1.87 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe / prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ // 4.1.88 tac ca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam / prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam // 4.1.89 so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam / tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat // 4.1.90 sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat / buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat // 4.1.91 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare / yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā // 4.1.92 tan nūnaṃ so 'tra bhartā me śīlajijñāsayāyayau / mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam // 4.1.93 ity evaṃ cintayantyāś ca durnayavyaktiviklavam / vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat // 4.1.94 tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ / tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam // 4.1.95 rājaputro 'tha saṃprāptarājyo labdhvā guṇārjitām / sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam // 4.1.96 tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam / tad eva sādhvasāvegasaṃpāte puṣpapelavam // 4.1.97 tās tu kāścana sadvaṃśajātā muktā ivāṅganāḥ / yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi // 4.1.98 hariṇīva ca rājaśrīr evaṃ viplavinī sadā / dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ // 4.1.99 tasmād āpady api tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ / ayam evātra vṛttānto mamātra ca nidarśanam // 4.1.100 yan mayā vidhure 'py asmiṃś cāritraṃ devi rakṣitam / yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me // 4.1.101 iti tasyā mukhāc chrutvā brāhmaṇyās tatkṣaṇaṃ kathām / devī vāsavadattā sā sādarā samacintayat // 4.1.102 brāhmaṇī kulavaty eṣā dhruvam asyā hy udāratām / bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati // 4.1.103 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca / iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt: // 4.1.104 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā / tac chrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame // 4.1.105 mālave devi ko 'py āsīd agnidatta iti dvijaḥ / nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ // 4.1.106 tasya ca svānurūpau dvāv utpannau tanayau kramāt / jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ // 4.1.107 tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt / sa bāla eva nirgatya gataḥ kvāpi yaśasvini // 4.1.108 dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān / tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ // 4.1.109 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā / vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā // 4.1.110 tīrthoddeśāc ca madbhartā dhṛtagarbhāṃ vimucya mām / gatvā sarasvatīpūre śokenāndho jahau tanum // 4.1.111 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ / svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā // 4.1.112 tato mayy ārdraśokāyām akasmād etya dasyubhiḥ / asmannivāsaḥ sakalo 'py agrahāro viluṇṭhitaḥ // 4.1.113 tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ / śīlabhraṃśabhayād āttasvalpavastrā palāyitā // 4.1.114 deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā / māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī // 4.1.115 śrutvā cānāthaśaraṇaṃ lokād vatseśvaraṃ tataḥ / sabrāhmaṇīkā śīlaikapātheyāham ihāgatā // 4.1.116 āgatyaiva prasūtāsmi yugapat tanayāv ubhau / sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣv api // 4.1.117 śoko videśo dāridryaṃ dviguṇaḥ prasavo 'py ayam / aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā // 4.1.118 tad etayor gatir nāsti bālayor vardhanāya me / ity ālocya parityajya lajjāṃ yoṣidvibhūṣaṇam // 4.1.119 mayā praviśya vatseśo rājā sadasi yācitaḥ / kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam // 4.1.120 tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam / vipadaś ca nivṛttā me dvārāt pratihatā iva // 4.1.121 ity eṣa mama vṛttānto nāmnā piṅgalikāpy aham / ābālyāgnikriyādhūmair yan me piṅgalite dṛśau // 4.1.122 sa tu śāntikaro devi devaro me videśagaḥ / kutra tiṣṭhati deśe 'sāv iti nādyāpi budhyate // 4.1.123 evam uktasvavṛttāntāṃ kulīnety avadhārya tām / prītyenāṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt // 4.1.124 iha śāntikaro nāma sthito 'smākaṃ purohitaḥ / vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati // 4.1.125 ity uktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām / devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam // 4.1.126 uktānvayāya tasmai ca sā saṃjātasuniścayā / iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat // 4.1.127 jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ / brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham // 4.1.128 tatrānuśocya pitarau bhrātaraṃ ca yathocitam / āśvāsayām āsa sa tāṃ bālakadvitayānvitām // 4.1.129 devī vāsavadattāpi tasyās tau bālakau sutau / purohitau svaputrasya bhāvinaḥ paryakalpayat // 4.1.130 jyeṣṭhas tayoḥ śāntisomo nāmnā vaiśvāgaro 'paraḥ / kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā // 4.1.131 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ / purogair nīyamānasya hetumātraṃ svapauruṣam // 4.1.132 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ / bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ // 4.1.133 tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ / sahāgatām upādāya śarāvān kumbhakārikām // 4.1.134 dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā / sā brāhmaṇī piṅgalikā jagade pārśvavartinī // 4.1.135 pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām / puṇyānām īdṛśaṃ pātram īdṛśy api na mādṛśī // 4.1.136 tataḥ piṅgalikāvādīd devi duḥkhāya jāyate / prajeyaṃ pāpabhūyiṣṭhā daridreṣv eva bhūyasī // 4.1.137 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'py uttamo bhavet / tad alaṃ tvarayā prāpsyasy acirāt svocitaṃ sutam // 4.1.138 iti piṅgalikoktāpi sotsukā sutajanmani / abhūd vāsavadattā sā taccintākrāntamānasā // 4.1.139 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt / tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ // 4.1.140 ity uktā vatsarājena tatkālaṃ cāgatena sā / devī labdhāśayenāśu cakāra vrataniścayam // 4.1.141 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ / sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam // 4.1.142 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ / prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat // 4.1.143 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ / nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ // 4.1.144 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya / adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau // 4.1.145 utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ / devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni // 4.1.146 katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ / ko 'py atha devyā vāsavadattāyāḥ phalam upetya dadau // 4.1.147 tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ / vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ // 4.1.148 atha vāsavadattāyā vatseśahṛdayotsavaḥ / saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ // 4.2.1 sā babhau lolanetreṇa mukhenāpāṇḍukāntinā / śaśāṅkeneva garbhasthakāmapremopagāminā // 4.2.2 āsīnāyāḥ patisnehād ratiprītī ivāgate / rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ // 4.2.3 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ / mūrtā vidyā ivāyātāḥ sakhyas tāṃ paryupāsata // 4.2.4 vinīlapallavaśyāmamukhau sātha payodharau / sūnor garbhābhiṣekāya babhāra kalaśāv iva // 4.2.5 svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ / sukhaśayyāgatā madhye mandirasya rarāja sā // 4.2.6 bhāvitattanayākrāntiśaṅkākampitavāribhiḥ / upetya sevyamāneva samantād ratnarāśibhiḥ // 4.2.7 tasyā vimānamadhyastharatnotthā pratimā babhau / vidyādharaśrīr nabhasā praṇāmārtham ivāgatā // 4.2.8 mantrasādhanasaṃnaddhasādhakendrakathāsu ca / babhūva sā dohadinī prasaṅgopanatāsu ca // 4.2.9 sarasārabdhasaṃgītā vidyādharavarāṅganāḥ / svapne tām ambarotsaṅgam ārūḍhām upatasthire // 4.2.10 prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā / nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam // 4.2.11 taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ / yantramantrendrajālādiprayogaiḥ samapūrayat // 4.2.12 vijahāra ca sā tais taiḥ prayogair gaganasthitā / pauranārījanotpakṣmalocanāścaryadāyibhiḥ // 4.2.13 ekadā vāsakasthāyās tasyāś ca samajāyata / hṛdi vidyādharodārakathāśravaṇakautukam // 4.2.14 tatas tayārthito devyā tatra yaugandharāyaṇaḥ / tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām // 4.2.15 asty ambikājanayitā nagendro himavān iti / na kevalaṃ girīṇāṃ yo gurur gaurīpater api // 4.2.16 vidyādharanivāse ca tasmin vidyādharādhipaḥ / uvāsa rājā jīmūtaketur nāma mahācale // 4.2.17 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ / nāmnānvarthena vikhyāto yo manorathadāyakaḥ // 4.2.18 kadācic ca sa jīmūtaketū rājābhyupetya tam / udyāne devatātmānaṃ kalpadrumam ayācata // 4.2.19 sarvadā prāpyate 'smābhis tvattaḥ sarvam abhīpsitam / tad aputrāya me dehi deva putraṃ guṇānvitam // 4.2.20 tataḥ kalpadrumo 'vādīd rājann utpatsyate tava / jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ // 4.2.21 tac chrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam / gatvā nivedya tad rājā nijāṃ devīm anandayat // 4.2.22 atha tasyācirād eva rājñaḥ sūnur ajāyata / jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā // 4.2.23 tataḥ sahajayā sākaṃ sarvabhūtānukampayā / jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ // 4.2.24 kramāc ca yauvarājyasthaḥ paricaryāprasāditam / lokānukampī pitaraṃ vijane sa vyajijñapat // 4.2.25 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ / sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ // 4.2.26 paropakṛtisaṃbhūtaṃ tad eva yadi hanta tat / kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam // 4.2.27 saṃpac ca vidyud iva sā lokalocanakhedakṛt / lolā kvāpi layaṃ yāti yā parānupakāriṇī // 4.2.28 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet / parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet // 4.2.29 tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ / adaridrā bhavaty eṣa sarvārthijanasaṃhatiḥ // 4.2.30 iti vijñāpya pitaraṃ tadanujñām avāpya saḥ / jīmūtavāhano gatvā taṃ kalpadrumam abravīt // 4.2.31 deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ / tad ekam idam adya tvaṃ mama pūraya vāñchitam // 4.2.32 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe / svasty astu te pradatto 'si lokāya draviṇārthine // 4.2.33 ity uktas tena dhīreṇa kalpavṛkṣo vavarṣa saḥ / kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ // 4.2.34 dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt / śaknuyād arthisāt kartum api kalpadrumaṃ kṛtī // 4.2.35 iti jātānurāgāsu tato dikṣu vidikṣv api / jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ // 4.2.36 tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ / dṛṣṭvā jīmūtaketos tadgotrajā vikṛtiṃ yayuḥ // 4.2.37 dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat / menire niṣprabhāvatvāj jetuṃ sukaram eva te // 4.2.38 tataḥ saṃbhūya yuddhāya kṛtabuddhiṣu teṣu ca / pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ // 4.2.39 yathā śarīram evedaṃ jalabudbudasaṃnibham / pravātadīpacapalās tathā kasya kṛte śriyaḥ // 4.2.40 tā apy anyopamardena manasvī ko 'bhivāñchati / tasmāt tata mayā naiva yoddhavyaṃ gotrajaiḥ saha // 4.2.41 rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā / āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ // 4.2.42 ity uktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ / jīmūtaketur apy evaṃ jagāda kṛtaniścayaḥ // 4.2.43 mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā / rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā // 4.2.44 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ / pitrā jagāma jīmūtavāhano malayācalam // 4.2.45 tatrādhivāse siddhānāṃ candanacchannanirjhare / sa tasthāv āśramapade paricaryāparaḥ pituḥ // 4.2.46 atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ / mittraṃ mittrāvasur nāma tasyātra samapadyata // 4.2.47 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām / janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ // 4.2.48 tatkālaṃ ca tayos tulyaṃ yūnor anyonyadarśanam / abhūn manomṛgāmandavāgurābandhasaṃnibham // 4.2.49 tato 'kasmāt samabhetya trijagatpūjyam ekadā / jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt // 4.2.50 kanyā malayavatyākhyā svasā me 'sti kanīyasī / tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ // 4.2.51 tac chrutvaiva sa jīmūtavāhano 'pi jagāda tam / yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani // 4.2.52 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt / jātismaro 'smy ahaṃ sarvaṃ pūrvajanma smarāmi tat // 4.2.53 ity uktavantaṃ tatkālaṃ mittrāvasur uvāca tam / janmāntarakathāṃ tāvac chaṃsaitāṃ kautukaṃ hi me // 4.2.54 etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ / sukṛtī kathayām āsa pūrvajanmakathām imām // 4.2.55 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam / himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana // 4.2.56 tataś cādhaḥ sthitas tatra krīḍan gauryā samaṃ haraḥ / śaśāpollaṅghanakruddho martyayonau pateti mām // 4.2.57 prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam / punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase // 4.2.58 evaṃ niśamya śāpāntam uktvā śarve tirohite / acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule // 4.2.59 nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ / vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham // 4.2.60 kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ / dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā // 4.2.61 āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām / hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham // 4.2.62 viloladīrghayā ghoraṃ raktāṃśukapatākayā / jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā // 4.2.63 tatrāham upahārārtham upanīto nijasya taiḥ / prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam // 4.2.64 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'py abhavan mayi / vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam // 4.2.65 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ / aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam // 4.2.66 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam / ity ukto divyayā vācā prahṛṣṭaś ca jagāda saḥ // 4.2.67 tvaṃ prasannā varaḥ ko 'nyas tathāpy etāvad arthaye / janmāntare 'pi me sakhyam anena vaṇijāstv iti // 4.2.68 evam astv iti śāntāyāṃ vāci māṃ śabaro 'tha saḥ / pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham // 4.2.69 mṛtyor mukhāt pravāsāc ca tataḥ pratyāgate mayi / akaroj jñātavṛttāntaḥ pitā mama mahotsavam // 4.2.70 kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt / vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam // 4.2.71 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim / mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt // 4.2.72 prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām / ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram // 4.2.73 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam / nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ // 4.2.74 tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama / svalpaṃ sa mene svādhīnaṃ muktākastūrikādy api // 4.2.75 tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte / dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam // 4.2.76 bhramaṃś ca tatra tīrasthadevāgāraṃ mahat saraḥ / prāpa tulyaiḥ kṛtaprītis tadabjair mittrarāgibhiḥ // 4.2.77 tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām / channaḥ sa tasthāv ekānte sacāpas tajjighāṃsayā // 4.2.78 tāvat tatra sarastīragataṃ pūjayituṃ haram / āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām // 4.2.79 sa dadarśa tuṣārādrirājaputrīm ivāparām / paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm // 4.2.80 dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat / keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā // 4.2.81 atha divyā kathaṃ dṛśyā mādṛśais tad iyaṃ dhruvam / cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama // 4.2.82 anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ / kāpy anyaiva mayā tasya kṛtā syāt pratyupakriyā // 4.2.83 tad etām upasarpāmi tāvaj jijñāsituṃ varam / ity ālocya sa mittraṃ me śabaras tām upāyayau // 4.2.84 tāvac ca sāvatīryaiva siṃhāc chāyāniṣādinaḥ / kanyāgatya saraḥ padmāny avacetuṃ pracakrame // 4.2.85 taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim / apūrvam atithiprītyā svāgatenānvarañjayat // 4.2.86 kas tvaṃ kiṃ cāgato 'sy etāṃ bhūmim atyantadurgamām / iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ // 4.2.87 ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ / āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam // 4.2.88 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt / sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ // 4.2.89 sa hi tvam iva rūpeṇa yauvanena ca sundari / advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ // 4.2.90 sā dhanyā kanyakā loke yasyās teneha gṛhyate / maittrīdānadayādhairyanidhinā kaṅkaṇī karaḥ // 4.2.91 tat tvadākṛtir eṣā cet tādṛśena na yujyate / vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā // 4.2.92 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā / sābhūt kumārī kaṃdarpamohamantrākṣarair iva // 4.2.93 uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā / kva sa te suhṛd ānīya tāvan me darśyatām iti // 4.2.94 tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ / kṛtārthamānī muditaḥ pratasthe śabaras tataḥ // 4.2.95 prāpya svapallīm ādāya muktāmṛgamadādikam / bhūri bhāraśatair hāryam asmadgṛham athāyayau // 4.2.96 sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat / matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat // 4.2.97 utsavena ca yāte 'smin dine rātrau sa me rahaḥ / kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat // 4.2.98 ehi tatraiva gacchāva ity uktvā ca samutsukam / mām ādāya niśi svairaṃ sa prāyāc chabarādhipaḥ // 4.2.99 prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam / tatprītipratyayāt tasthau dhṛtim ālambya matpitā // 4.2.100 ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā / śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā // 4.2.101 tac ca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau / ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām // 4.2.102 latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram / śubhagandhavahaṃ hāri jvalitauṣadhidīpikam // 4.2.103 rates tad vāsaveśmeva viśrāntyai girikānanam / āvayor abhavan naktaṃ pibatos tatsarojalam // 4.2.104 tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā / pratyudgateva manasā mama tanmārgadhāvinā // 4.2.105 cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā / didṛkṣayeva sphuratā sā kanyātrāgatābhavat // 4.2.106 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā / śaradambhodharotsaṅgasaṅginīvendavī kalā // 4.2.107 vilasadvismayautsukyasādhvasaṃ paśyataś ca tām / mamāvartata tatkālaṃ na jāne hṛdayaṃ katham // 4.2.108 athāvatīrya siṃhāt sā puṣpāṇy uccitya kanyakā / snātvā sarasi tattīragataṃ haram apūjayat // 4.2.109 pūjāvasāne copetya sa sakhā śabaro mama / praṇamyātmānam āvedya tām avocat kṛtādarām // 4.2.110 ānītaḥ sa mayā devi suhṛd yogyo varas tava / manyase yadi tat tubhyaṃ darśayāmy adhunaiva tam // 4.2.111 tac chrutvā darśayety ukte tayā sa śabaras tataḥ / āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat // 4.2.112 sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā / madanāveśavaśagā śabareśaṃ tam abhyadhāt // 4.2.113 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'py ayam āgataḥ / madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ // 4.2.114 tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam / satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane // 4.2.115 ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ / mahādhanābhidhānasya maheśvaravarārjitaḥ // 4.2.116 tapasyan sa hi putrārtham uddiśya śaśiśekharam / samādiśyata tenaivaṃ svapne devena tuṣyatā // 4.2.117 uttiṣṭhotpatsyate ko'pi mahātmā tanayas tava / rahasyaṃ paramaṃ caitad alam uktvātra vistaram // 4.2.118 etac chrutvā prabuddhasya tasya kālena cātmajaḥ / aham eṣa samutpanno vasudatta iti śrutaḥ // 4.2.119 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛn mayā / deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ // 4.2.120 eṣa me tattvasaṃkṣepa ity uktvā virate mayi / ābhāṣatātha kanyā sa lajjayāvanatānanā // 4.2.121 asty etan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ / prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat // 4.2.122 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt / iti vāksudhayā sā mām ānandya viratābhavat // 4.2.123 saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi / akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham // 4.2.124 tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā / atrārohāryaputreti mām abhāṣata sundarī // 4.2.125 athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam / siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān // 4.2.126 tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham / kāntayā saha siṃhastho mitre tasmin puraḥsare // 4.2.127 tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ / krameṇa te vayaṃ sarve saṃprāptā valabhīṃ purīm // 4.2.128 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham / sāścaryas tad drutaṃ gatvā mama pitre 'bravīj janaḥ // 4.2.129 so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ / pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ // 4.2.130 ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām / paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit // 4.2.131 praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca / praśaṃsañ śabarādhīśasauhārdaṃ cotsavaṃ vyadhāt // 4.2.132 tato mauhūrtikādeśād anyedyur varakanyakā / sā mayā pariṇītābhūn militākhilabandhunā // 4.2.133 tad ālokya ca so 'kasmān madvadhūvāhanas tadā / siṃhaḥ sarveṣu paśyatsu saṃpannaḥ puruṣākṛtiḥ // 4.2.134 kim etad iti vibhrānte jane tatra sthite 'khile / sa divyavastrābharaṇo naman mām evam abravīt // 4.2.135 ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me / sutā manovatī nāma kanyā prāṇādhikapriyā // 4.2.136 etām aṅke sadā kṛtvā vipinena bhramann aham / prāptavān ekadā gaṅgāṃ bhūritīratapovanām // 4.2.137 tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ / apatan mama daivāc ca puṣpamālā tadambhasi // 4.2.138 tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ / pṛṣṭhe tayā patitayā kruddho mām aśapan muniḥ // 4.2.139 auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi / himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi // 4.2.140 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate / tadā taddarśanād eva śāpād asmād vimokṣase // 4.2.141 ity ahaṃ muninā śaptaḥ siṃhībhūya himācale / atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan // 4.2.142 anantaraṃ yathā yatnāc chabarādhipater idam / saṃpannaṃ sarvakalyāṇaṃ tathā viditam eva te // 4.2.143 tat sādhayāmi bhadraṃ vas tīrṇaḥ śāpo mayaiṣa saḥ / ity uktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ // 4.2.144 tatas tadvismayākrānto nandatsvajanabāndhavaḥ / ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam // 4.2.145 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati / suhṛtsu naiva tṛpyanti prāṇair apy upakṛtya ye // 4.2.146 iti cātra na ko nāma sacamatkāram abhyadhāt / dhyāyan dhyāyann udāraṃ tac chabarādhipaceṣṭitam // 4.2.147 rājāpi tat tathā buddhvā tatratyas tasya sanmateḥ / atuṣyad asmatsnehena śabarādhipateḥ param // 4.2.148 tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca / aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā // 4.2.149 tatas tayā manovatyā patnyā mittreṇa tena ca / kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī // 4.2.150 sa ca ślathīkṛtātmīyadeśavāsarasas tataḥ / bhūyasāsmadgṛheṣv eva nyavasac chabarādhipaḥ // 4.2.151 parasparopakāreṣu sarvakālam atṛptayoḥ / sa dvayor agamat kālo mama tasya ca mittrayoḥ // 4.2.152 acirāc ca manovatyāṃ tasyām ajani me sutaḥ / bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ // 4.2.153 hiraṇyadattanāmā ca sa śanair vṛddhim āyayau / kṛtavidyo yathāvac ca pariṇīto 'bhavat tataḥ // 4.2.154 tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā / vṛddho bhāgīrathīṃ prāyāt sadāro deham ujjhitum // 4.2.155 tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim / grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān // 4.2.156 tadā manovatīmugdhamukhadarśanam ekataḥ / anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat // 4.2.157 tataḥ satputrasānandāḥ sukalatramanoramāḥ / suhṛtsamāgamasukhā gatās te divasā mama // 4.2.158 kālenātha pravṛddhaṃ mām agrahīc cibuke jarā / kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam // 4.2.159 tenāhaṃ sahasotpannavairāgyas tanayaṃ nijam / kuṭumbabhārodvahane vanaṃ vāñchann ayojayam // 4.2.160 sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ / matsnehatyaktarājyena samaṃ śabarabhūbhṛtā // 4.2.161 tatra prāptena cātmīyā jātir vaidyādharī mayā / śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ // 4.2.162 tac ca patnyai manovatyai tadaivākhyātavān aham / sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum // 4.2.163 bhāryāmittre ime eva bhūyāstāṃ smarato mama / anyajanmany apīty uktvā hṛdi kṛtvā ca śaṃkaram // 4.2.164 mayā giritaṭāt tasmān nipatya prasabhaṃ tataḥ / tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam // 4.2.165 so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ / vidyādharakule 'muṣminn eṣa jātismaro 'dhunā // 4.2.166 sa cāpi śabarendras tvaṃ jāto mittrāvasuḥ punaḥ / tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ // 4.2.167 sāpi vidyādharī mittra mama bhāryā manovatī / tava svasā samutpannā nāmnā valayavaty asau // 4.2.168 evaṃ me pūrvapatny eṣā bhaginī te bhavān api / pūrvamittram ato yuktā pariṇetum asau mama // 4.2.169 kiṃ tu pūrvam ito gatvā mama pitror nivedaya / tayoḥ pramāṇīkṛtayoḥ śiddhyaty etat tavepsitam // 4.2.170 itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ / gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat // 4.2.171 abhinanditavākyaś ca tābhyāṃ hṛṣṭas tadaiva saḥ / upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat // 4.2.172 tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ / yuvarājo vivāhāya saṃbhāram akarot svasuḥ // 4.2.173 tato jagrāha vidhivat tasyā jīmūtavāhanaḥ / pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ // 4.2.174 babhūva cotsavas tatra cañcaddyucaracāraṇaḥ / saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ // 4.2.175 kṛtodvāhas tatas tasthau tasmiñ jīmūtavāhanaḥ / malayādrau mahārheṇa vibhavena vadhūsakhaḥ // 4.2.176 ekadā ca śvaśuryeṇa sa mittrāvasunā saha / velāvanāni jaladher avalokayituṃ yayau // 4.2.177 tatrāpaśyac ca puruṣaṃ yuvānaṃ vignam āgatam / nivartayantaṃ jananīṃ hā putreti virāviṇīm // 4.2.178 apareṇa parityaktaṃ bhaṭenevānuyāyinā / puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam // 4.2.179 kas tvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam / sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt // 4.2.180 purā kaśyapabhārye dve kadrūś ca vinatā tathā / mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ // 4.2.181 ādyā śyāmān raver aśvān avādīd aparā sitān / anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ // 4.2.182 tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ / viṣaphūtkāramalinān arkasyāśvān akārayat // 4.2.183 tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām / dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā // 4.2.184 tad buddhvāgatya vinatātanayo garuḍas tadā / sāntvena mātur dāsatvamuktiṃ kadrūm ayācata // 4.2.185 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvat / bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ // 4.2.186 tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ / mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ // 4.2.187 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim / sudhārthaṃ darśayām āsa garuḍo guru pauruṣam // 4.2.188 tataḥ parākramaprīto devas tatra svayaṃ hariḥ / tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam // 4.2.189 nāgā bhavantu me bhakṣyā iti so 'pi hares tataḥ / vainateyo varaṃ vavre mātur dāsyena kopitaḥ // 4.2.190 tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ / sa caivam atha śakreṇa gadito jñātavastunā // 4.2.191 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate / nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmy aham // 4.2.192 etac chrutvā tathety uktvā sa vaiṣṇavavaroddhuraḥ / sudhākalaśam ādāya tārkṣyo nāgān upāyayau // 4.2.193 varaprabhāvabhītāṃś ca mugdhān ārāj jagāda tān / idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām // 4.2.194 bhayaṃ cet sthāpayāmy etad ahaṃ vo darbhasaṃstare / unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām // 4.2.195 tathety ukte ca tair nāgaiḥ sa pavitre kuśāstare / sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ // 4.2.196 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate / yāvad ādadate nāgā niḥśaṅkās tat kilāmṛtam // 4.2.197 tāvan nipatya sahasā tān vimohya svaśaktitaḥ / taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt // 4.2.198 viṣaṇṇās te 'tha nāgās taṃ lilihur darbhasaṃstaram / kadācid amṛtaścyotalepo 'py asmin bhaved iti // 4.2.199 tena pāṭitajihvās te vṛthā prāpur dvijihvatām / hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam // 4.2.200 athālabdhāmṛtarasān nāgān vairī harer varāt / tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ // 4.2.201 tadāpāte ca pātālaṃ trāsanirjīvarājilam / prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam // 4.2.202 taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ / kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata // 4.2.203 tato durvāravīryasya sadyas tasya vicintya saḥ / samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ // 4.2.204 ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmy aham / āhārahetoḥ pakṣīndra payodhipulinācale // 4.2.205 ātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā / nāgalokakṣayāt svārthas tavaiva hi vinaśyati // 4.2.206 iti vāsukinā proktas tatheti garuḍo 'nvaham / tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame // 4.2.207 tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ / ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca // 4.2.208 ato 'haṃ garuḍāhārahetor vadhyaśilām imām / mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ // 4.2.209 iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ / sāntaḥkhedaḥ sa jīmūtavāhanas tam abhāṣata // 4.2.210 aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ / yat svahastena nīyante ripor āmiṣatāṃ prajāḥ // 4.2.211 kiṃ na prathamam ātmaiva tena datto garutmate / klībenābhyarthitā keyaṃ svakulakṣayasākṣitā // 4.2.212 utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat / dehamātrakṛte mohaḥ kīdṛśo mahatām api // 4.2.213 tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ / svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe // 4.2.214 tac chrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam / śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ // 4.2.215 na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ / na cāpy ahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām // 4.2.216 ity uktvā taṃ niṣidhy aiva sādhur jīmūtavāhanam / matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm // 4.2.217 śaṅkhacūḍo yayau tatra vāridhes tīravartinam / antakāle namaskartuṃ gokarṇākhyam umāpatim // 4.2.218 gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ / tattrāṇāyātmadānena bubudhe labdham antaram // 4.2.219 tatas tadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ / kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham // 4.2.220 tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā / tatsattvadarśanāścaryād iva sā bhūr aghūrṇata // 4.2.221 tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ / parānukampī tāṃ vadhyaśilām adhyāruroha saḥ // 4.2.222 kṣaṇāc cātra nipatyaiva mahāsattvaṃ jahāra tam / āhatya cañcvā garuḍaḥ svacchāyāc chāditāmbaraḥ // 4.2.223 parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim / nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ // 4.2.224 tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt / taddarśanāc ca kiṃ nv etad iti tārkṣyo visismiye // 4.2.225 tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / dadarśa rudhirāsārasiktaṃ vadhyaśilātalam // 4.2.226 hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā / tat kutra nītas tārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati // 4.2.227 anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām / iti sādhuḥ sa tadraktadhārām anusaran yayau // 4.2.228 atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam / garuḍo bhakṣaṇaṃ muktvā savismayam acintayat // 4.2.229 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā / vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati // 4.2.230 ity antar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ / nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ // 4.2.231 pakṣirāja mamāsty eva śarīre māṃsaśoṇitam / tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt // 4.2.232 tac chrutvāścaryavaśagas taṃ sa papraccha pakṣirāṭ / nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti // 4.2.233 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya / ārabdhā hy asamāptaiva kiṃ dhīrais tyajyate kriyā // 4.2.234 iti yāvac ca jīmūtavāhanaḥ prativakti tam / tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata // 4.2.235 mā mā garutman naivaiṣa nāgo nāgo hy ahaṃ tava / tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ // 4.2.236 tac chrutvātīva vibhrānto babhūva sa khageśvaraḥ / vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ // 4.2.237 tato 'nyonyasamālāpakrandadvidyādharādhipam / buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata // 4.2.238 aho bata nṛśaṃsasya pāpam āpatitaṃ mama / kiṃ vā sulabhapāpā hi bhavanty unmārgavṛttayaḥ // 4.2.239 ślāghyas tv eṣa mahātmaikaḥ parārthaprāṇadāyinā / mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam // 4.2.240 iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye / vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ // 4.2.241 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet / tad idānīṃ na bhūyas te bhakṣyā hīme bhujaṃgamāḥ // 4.2.242 kāryaś cānuśayas teṣu pūrvabhukteṣu bhogiṣu / eṣo 'tra hi pratīkāro vṛthānyac cintitaṃ tava // 4.2.243 ity uktas tena sa prītas tārkṣyo bhūtānukampinā / tatheti pratipede tadvākyaṃ tasya guror iva // 4.2.244 yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt / kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api // 4.2.245 tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ / jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā // 4.2.246 tenādhikatarodbhūtakāntīny aṅgāni jajñire / tasya sānandagīrvāṇadundubhidhvanibhiḥ saha // 4.2.247 svasthotthite tatas tasminn ānīya garuḍo 'pi tat / kṛtsne velātaṭe 'py atra vavarṣāmṛtam ambarāt // 4.2.248 tena sarve samuttasthur jīvantas tatra pannagāḥ / babhau tac ca tadā bhūribhujaṃgakulasaṃkulam // 4.2.249 velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ / pātālam iva jīmūtavāhanālokanāgatam // 4.2.250 tato kṣayeṇa dehena yaśasā ca virājitam / buddhvābhyanandat taṃ bandhujano jīmūtavāhanam // 4.2.251 nananda tasya bhāryā ca sajñātiḥ pitarau tathā / ko na prahṛṣyed dūḥkhena sukhatvaparivartinā // 4.2.252 visṛṣṭas tena ca yayau śaṅkhacūḍo rasātalam / svacchandam avisṛṣṭaṃ ca lokāṃs trīn api tadyaśaḥ // 4.2.253 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemus taṃ vidyādharatilakam abhyetya sabhayāḥ / svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim // 4.2.254 tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ / malayācalād agacchan nijanilayaṃ tuhinaśailataṭam // 4.2.255 tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca / dhīraś cirāya bubhuje vidyādharacakravartipadam // 4.2.256 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām / svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm // 4.2.257 ity ākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt / mumude vāsavadattā garbhabharodāradohadinī // 4.2.258 tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām / nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya // 4.2.259 tato vāsavadattā sā vatsarājaṃ samīpagam / vijane sacivair yuktam anyedyur idam abravīt // 4.3.1 yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā / tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate // 4.3.2 adya taccintayā cāhaṃ suptā niśi kathaṃcana / jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam // 4.3.3 bhasmāṅgarāgasitayā śekharīkṛtacandrayā / piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā // 4.3.4 sa ca mām abhyupetyaiva sānukampa ivāvadat / putri garbhakṛte cintā na kāryā kācana tvayā // 4.3.5 ahaṃ tavainaṃ rakṣāmi datto hy eṣa mayaiva te / kiṃcānyac chṛṇu vacmy eva tava pratyayakāraṇam // 4.3.6 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati / avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim / pañcabhis tanayair yuktā bahubandhujanāvṛtā // 4.3.7 sā ca duścāriṇī yoṣit svabāndhavabalāt patim / taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat // 4.3.8 tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayes tathā / tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ // 4.3.9 ity ādiśya gate tasminn antardhānaṃ mahātmani / prabuddhā sahasaivāhaṃ bibhātā ca vibhāvarī // 4.3.10 evam ukte tayā devyā śarvānugrahavādinaḥ / tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ // 4.3.11 tasminn eva kṣaṇe cātra praviśyārtānukampinam / vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat // 4.3.12 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā / pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim // 4.3.13 tac chrutvā nṛpatir devīsvapnasaṃvādavismitaḥ / praveśyatām ihaiveti pratīhāraṃ tam ādiśat // 4.3.14 svapnasatyatvasaṃjātasatputraprāptiniścayaḥ / devī vāsavadattāpi sā saṃprāpa parāṃ mudam // 4.3.15 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam / pratīhārājñayā yoṣid bhartṛyuktā viveśa sā // 4.3.16 praviśyāśritadainyā ca yathākramakṛtānatiḥ / atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat // 4.3.17 ayaṃ niraparādhāyā mama bhartā bhavann api / na prayacchaty anāthāyā bhojanācchādanādikam // 4.3.18 ity uktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat / deva mithyā vadaty eṣā sabandhur madvadhaiṣiṇī // 4.3.19 ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ / etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ // 4.3.20 evaṃ vijñāpitas tena rājā svayam abhāṣata / devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā // 4.3.21 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabandhavā / iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ // 4.3.22 tathāpi sākṣivacanāt kāryaṃ deva yathocitam / loko hy etad ajānāno na pratīyāt kathaṃcana // 4.3.23 tac chrutvā sākṣiṇo rājñā tathety ānāyya tatkṣaṇam / pṛṣṭāḥ śaśaṃsus te cātra tāṃ mithyāvādinīṃ striyam // 4.3.24 tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām / saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat // 4.3.25 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ / vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu // 4.3.26 pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe / jīvantam eva kuṣṇāti kākīva kukuṭumbinī // 4.3.27 snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī / tarucchāyeva margasthā puṇyaiḥ kasyāpi jāyate // 4.3.28 iti caitatprasaṅgena vadantaṃ taṃ mahīpatim / vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata // 4.3.29 kiṃ ca deva virodho vā sneho vāpīha dehinām / prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate // 4.3.30 tathā ca śrūyatām atra katheyaṃ varṇyate mayā / āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ // 4.3.31 tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ / yo raṇeṣv iva sarveṣu dyūteṣv apy asamo jayī // 4.3.32 tasyābhavac ca vikṛtā vapuṣīvāśaye 'py alam / khyātā kalahakārīti nāmnānvarthena gehinī // 4.3.33 sa tasyāḥ satataṃ bhūri rājato dyūtatas tathā / prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat // 4.3.34 sā tu tasya samutpannaputratrayayutā śaṭhā / tathāpi kṣaṇam apy ekaṃ na tasthau kalahaṃ vinā // 4.3.35 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ / ity āraṭantī sasutā sā taṃ nityam atāpayat // 4.3.36 prasādyamānāpy āhārapānavastrair aharniśam / durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā // 4.3.37 tataḥ krameṇa tanmanyukhinnas tyaktvaiva tadgṛham / sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ // 4.3.38 sā taṃ svapne nirāhārasthitaṃ devī samādiśat / uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm // 4.3.39 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ / tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi // 4.3.40 tanmadhyāl lapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam / pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam // 4.3.41 tatrārpitekṣaṇo drakṣyasy antaḥ pratimitām iva / sarvasya jantoḥ prāgjātiṃ yā syāj jijñāsitā tava // 4.3.42 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ / avāptārthaḥ sukhī tatra gatakhedo nivatsyasi // 4.3.43 evam uktaś ca devyā sa prabuddhaḥ kṛtapāraṇaḥ / vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ // 4.3.44 gatvā ca tāṃ purīṃ prāpya tasmān nyagrodhamūlataḥ / lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat // 4.3.45 apaśyac cātra jijñāsuḥ pātre pūrvatra janmani / ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam // 4.3.46 pūrvajātimahāvairavāsanāniścalaṃ tataḥ / buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ // 4.3.47 atha bahvīḥ parijñātās tatra pātraprabhāvataḥ / prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ // 4.3.48 tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ / bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ // 4.3.49 kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm / nidhānaprāptisukhitas tasthau navavadhūsakhaḥ // 4.3.50 itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām / prāksaṃskāravaśāyātavairasnehā mahīpate // 4.3.51 ity ākarṇya kathāṃ citrāṃ vatsarājo vasantakāt / bhṛśaṃ tutoṣa sahito devyā vāsavadattayā // 4.3.52 evaṃ dineṣu gacchatsu rājñas tasya divāniśam / atṛptasya lasadgarbhadevīvaktrendudarśane // 4.3.53 mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ / krameṇa tanayās tatra bhāvikalyāṇasūcakāḥ // 4.3.54 prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ / yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ // 4.3.55 tato rumaṇvato jajñe suto hariśikhābhidhaḥ / vasantakasyāpy utpede tanayo 'tha tapantakaḥ // 4.3.56 tato nityoditākhyasya pratīhārādhikāriṇaḥ / ityakāparasaṃjñasya putro 'jāyata gomukhaḥ // 4.3.57 vatsarājasutasyeha bhāvinaś cakravartinaḥ / mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ // 4.3.58 iti teṣu ca jāteṣu vartamāne mahotsave / tatrāśarīrā nabhaso niḥsasāra sarasvatī // 4.3.59 divaseṣv atha yāteṣu vatsarājasya tasya sā / devī vāsavadattābhūd āsannaprasavodayā // 4.3.60 adhyāsta sā ca tac citraṃ putriṇībhiḥ pariṣkṛtam / jātavāsagṛhaṃ sārkaśamīguptagavākṣakam // 4.3.61 ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ / garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam // 4.3.62 mantribhis tantritānekamantratantrādirakṣitam / jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam // 4.3.63 tatrāsūta ca sā kāle kumāraṃ kāntadarśanam / dyaur indum iva nirgacchadacchāmṛtamayadyutim // 4.3.64 yena jātena na paraṃ mandiraṃ tatprakāśitam / yāvad dhṛdayam apy asyā mātur niḥśokatāmasam // 4.3.65 tataḥ pramode prasaraty atrāntaḥpuravāsinām / vatseśaḥ sutajanmaitac chuśrāvābhyāntarāj janāt // 4.3.66 tasmai sa rājyam api yatprītaḥ priyanivedine / na dadau tadanaucityabhayena na tu tṛṣṇayā // 4.3.67 etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā / cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ // 4.3.68 raktāyatādharadalaṃ calorṇācārukesaram / mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam // 4.3.69 prāg evānyanṛpaśrībhir bhityeva nijalāñchanaiḥ / ujjhitair aṅkitaṃ mṛdvoḥ padayoś chattracāmaraiḥ // 4.3.70 tato harṣabharāpūrapīḍanotphullayā dṛśā / sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau // 4.3.71 nandatsv api ca yaugandharāyaṇādiṣu mantriṣu / gaganād uccacāraivaṃ kāle tasmin sarasvatī // 4.3.72 kāmadevāvatāro 'yaṃ rājañ jātas tavātmajaḥ / naravāhanadattaṃ ca jānīhy enam ihākhyayā // 4.3.73 anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā / sarvavidyādharendrāṇām acirāc cakravartinā // 4.3.74 ity uktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt / puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ // 4.3.75 tataḥ surakṛtārambhajanitābhyadhikādaram / sa rājā sutarāṃ hṛṣṭaś cakāra param utsavam // 4.3.76 babhramus tūryaninadā nabhasto mandirodgatāḥ / vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum // 4.3.77 saudhāgreṣv aniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ / patākā api sindūram anyonyam akirann iva // 4.3.78 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ / samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ // 4.3.79 adṛśyata ca sarvā sā samānavibhavā purī / rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ // 4.3.80 tadā hy arthān nṛpe tasmin varṣaty arthyanujīviṣu / koṣād ṛte na tatratyo dadhau kaścana riktatām // 4.3.81 maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ / satprābhṛtottarās tais taiḥ surakṣibhir adhiṣṭhitāḥ // 4.3.82 prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ / samantād āyayuś cātra sāmantāntaḥpurāṅganāḥ // 4.3.83 ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ / vyavahāro mahātyāgamayas tūryamayo dhvaniḥ // 4.3.84 cīnapiṣṭamayo lokaś cāraṇaikamayī ca bhūḥ / ānandamayyāṃ sarvasyām api tasyām abhūt puri // 4.3.85 evaṃ mahotsavas tatra bhūrivāsaravardhitaḥ / nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ // 4.3.86 so 'pi vrajatsu divaseṣv atha rājaputro vṛddhiṃ śiśuḥ pratipad indur ivājagāma / pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā // 4.3.87 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi / tāni skhalanti dadato vadataś ca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa // 4.3.88 atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya / śiśave śiśūn mahīpatihṛdayānandān samarpayām āsuḥ // 4.3.89 yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃś ca / gomukham ityakanāmā tapantakākhyaṃ vasantakaś ca sutam // 4.3.90 śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca / vaiśvānaram arpitavān piṅgalikāputrakau yamajau // 4.3.91 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ / rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat // 4.3.92 bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhis tadekanirataiś ca sa rājaputraḥ / yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ // 4.3.93 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām / putraṃ smerānanasarasijaṃ sādaraṃ paśyatas te baddhvānandāḥ kim api divasā vatsarājasya jagmuḥ // 4.3.94 samāptaś cāyaṃ naravāhanadattajananalambakaś caturthaḥ / caturdārikā nāma pañcamo lambakaḥ / idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 5.0.1 madaghūrṇitavakrotthaiḥ sindūraiś churayan mahīm / herambaḥ pātu vo vighnān svatejobhir dahann iva // 5.1.1 evaṃ sa devīsahitas tasthau vatseśvaras tadā / naravāhanadattaṃ tam ekaputraṃ vivardhayan // 5.1.2 tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā / yaugandharāyaṇo mantrī vijanasthitam abravīt // 5.1.3 rājan na rājaputrasya kṛte cintādhunā tvayā / naravāhanadattasya vidhātavyā kadācana // 5.1.4 asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe / sarvavidyādharādhīśacakravartī vinirmitaḥ // 5.1.5 vidyāprabhāvād etac ca buddhvā vidyādharādhipāḥ / gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayair asahiṣṇavaḥ // 5.1.6 tad viditvā ca devena rakṣārthaṃ śaśimaulinā / etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ // 5.1.7 sa ca tiṣṭhaty alakṣyaḥ san rakṣann etaṃ sutaṃ tava / etac ca kṣipram abhyetya nārado me nyavedayat // 5.1.8 iti tasmin vadaty eva mantriṇi vyomamadhyataḥ / kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān // 5.1.9 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam / kas tvaṃ kim iha te kāryam ity apṛcchat sakautukam // 5.1.10 so 'py avādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ / saṃpannaḥ śaktivegākhyaḥ prabhūtāś ca mamārayaḥ // 5.1.11 so 'haṃ prabhāvād vijñāya bhāvy asmaccakravartinam / bhavatas tanayaṃ draṣṭum āgato 'smy avanīpate // 5.1.12 ity uktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam / prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt // 5.1.13 vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat / tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe // 5.1.14 tac chrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ / vidyādharaḥ śaktivegas tam evaṃ pratyavocata // 5.1.15 rājann ihaiva pūrve vā janmany ārādhya śaṃkaram / vidyādharapadaṃ dhīrā labhante tadanugrahāt // 5.1.16 tac cānekavidhaṃ vidyākhaḍgamālādisādhanam / mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu // 5.1.17 evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau / devyā vāsavadattāyāḥ kathām ākhyātavān imām // 5.1.18 abhavad vardhamānākhye pure bhūtalabhūṣaṇe / nāmnā paropakārīti purā rājā paraṃtapaḥ // 5.1.19 tasyonnatimataś cābhūn mahiṣī kanakaprabhā / vidyuddhārādharasyeva sā tu nirmuktacāpalā // 5.1.20 tasyāṃ tasya ca kālena devyām ajani kanyakā / rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā // 5.1.21 avardhata śanaiḥ sā ca lokalocanacandrikā / pitrā kanakarekheti mātṛnāmnā kṛtātmajā // 5.1.22 ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā / vijanopasthitāṃ devīṃ jagāda kanakaprabhām // 5.1.23 vardhamānā sahaivaitatsamānodvāhacintayā / eṣā kanakarekhā me hṛdayaṃ devi bādhate // 5.1.24 sthānaprāptivihīnā hi gītivat kulakanyakā / udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ // 5.1.25 vidyeva kanyakā mohād apātre pratipāditā / yaśase na na dharmāya jāyetānuśayāya tu // 5.1.26 tat kasmai dīyate hy eṣā mayā nṛpataye sutā / ko 'syāḥ samaḥ syād iti me devi cintā garīyasī // 5.1.27 tac chrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā / tvam evam āttha kanyā tu necchaty udvāham eva sā // 5.1.28 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā / vatse kadā vivāhaṃ te drakṣyāmīty uditā mayā // 5.1.29 sā tac chrutvaiva sākṣepam evaṃ māṃ pratyavocata / mā maivam amba dātavyā naiva kasmaicid apy aham // 5.1.30 madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā / anyathā māṃ mṛtāṃ viddhi kiṃcid asty atra kāraṇam // 5.1.31 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā / tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā // 5.1.32 iti rājñīmukhāc chrutvā samudbhrāntaḥ sa bhūpatiḥ / kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām // 5.1.33 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ / bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā // 5.1.34 etat pitur vacaḥ śrutvā bhūtalanyastalocanā / tadā kanakarekhā sā nijagāda nṛpātmajā // 5.1.35 tāta naivepsitas tāvad vivāho mama sāṃpratam / tat tātasyāpi kiṃ tena kāryaṃ kaś cātra vo grahaḥ // 5.1.36 ity uktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ / paropakārī sa punar evam etām abhāṣata // 5.1.37 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye / na ca bandhuparādhīnā kanyā svātantryam arhati // 5.1.38 jātaiva hi parasyārthe kanyakā nāma rakṣyate / bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham // 5.1.39 ṛtumatyāṃ hi kanyāyāṃ bāndhavā yānty adhogatim / vṛṣalī sā varaś cāsyā vṛṣalīpatir ucyate // 5.1.40 iti tenoditā pitrā rājaputrī manogatām / vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat // 5.1.41 yady evaṃ tāta tad yena vipreṇa kṣatriyeṇa vā / dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila // 5.1.42 tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati / nānyathā tāta mithyaiva kartavyā me kadarthanā // 5.1.43 evaṃ tayokte sutayā sa rājā samacintayat / diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā // 5.1.44 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe / iyat kathaṃ vijānāti bālā bhūtvānyathā hy asau // 5.1.45 iti saṃcintya tatkālaṃ tathety uktvā ca tāṃ sutām / utthāya dinakartavyaṃ sa cakāra mahīpatiḥ // 5.1.46 anyedyur āsthānagato jagāda sa ca pārśvagān / dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit // 5.1.47 yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā / mayā kanakarekhā ca yauvarājyaṃ ca dīyate // 5.1.48 śrutāpi naiva sāsmābhir darśane deva kā kathā / iti te cāvadan sarve anyonyānanadarśinaḥ // 5.1.49 tato rājā pratīhāram ānīyādiśati sma saḥ / gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām // 5.1.50 jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā / ity ādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau // 5.1.51 nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān / bhrāmayām āsa paṭahaṃ kṛtaśravaṇakautukam // 5.1.52 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm / vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarajyaṃ ca // 5.1.53 iti cetas tatas tatra nagare dattavismayam / tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ // 5.1.54 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate / yā vṛddhair api nāsmābhir dṛṣṭā jātu na ca śrutā // 5.1.55 ity evaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām / na punaḥ kaścid eko 'pi mayā dṛṣṭety abhāṣata // 5.1.56 tāvac ca tannivāsy ekaḥ śaktideva iti dvijaḥ / baladevatanūjas tām aśṛṇot tatra ghoṣaṇām // 5.1.57 sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ / acintayad rājasutāpradānākarṇanonmanāḥ // 5.1.58 dyūtahāritaniḥśeṣavittasya mama nādhunā / praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe // 5.1.59 tasmād agatikas tāvad varaṃ mithyā bravīmy aham / mayā sā nagarī dṛṣṭety evaṃ paṭahaghoṣakān // 5.1.60 ko māṃ pratyety avijñānaṃ kena dṛṣṭā kadā hi sā / syād evaṃ ca kadācin me rājaputryā samāgamaḥ // 5.1.61 iti saṃcintya gatvā tān sa rājapuruṣāṃs tadā / śaktidevo mayā dṛṣṭā sā purīty avadan mṛṣā // 5.1.62 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam / uktavadbhiś ca taiḥ sākaṃ sa pratīhāram abhyagāt // 5.1.63 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā / tenāpi satkṛtya tato rājāntikam anīyata // 5.1.64 rājāgre 'py avikalpaḥ saṃs tathaiva ca tad abravīt / dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram // 5.1.65 rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān / tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā // 5.1.66 tayā ca sa pratīhāramukhāj jñātvāntikāgataḥ / kaccit tvayā sā kanakapurī dṛṣṭety apṛcchyata // 5.1.67 bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā / bhramatā bhuvam ity evaṃ so 'pi tāṃ pratyabhāṣata // 5.1.68 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā / iti bhūyas tayā pṛṣṭaḥ sa vipro 'py evam abravīt // 5.1.69 ito harapuraṃ nāma nagaraṃ gatavān aham / tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt // 5.1.70 vārāṇasyāś ca divasair nagaraṃ pauṇḍravardhanam / tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam // 5.1.71 dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām / animeṣekṣaṇāsvādyaśobhā śakrapurī yathā // 5.1.72 tatrādhigatavidyaś ca kālenāham ihāgamam / iti tenāsmi gatavān pathā sāpi purīdṛśī // 5.1.73 evaṃ viracitoktau ca dhūrte tasmin dvijanmani / śaktideve sahāsaṃ sā vyājahāra nṛpātmajā // 5.1.74 aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā / brūhi brūhi punas tāvat kenāsi gatavān pathā // 5.1.75 tac chrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ / tadā taṃ rājaputrī sā ceṭībhir niravāsayat // 5.1.76 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā / kiṃ satyam āha vipro 'sāv iti pitrāpy apṛcchyata // 5.1.77 tataś ca sā rājasutā janakaṃ nijagāda tam / tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase // 5.1.78 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn / sa hi mithyaiva vipro māṃ pratārayitum īhate // 5.1.79 na punar nagarī tena dṛṣṭā sālīkavādinā / dhūrtair anekākārāś ca kriyante bhuvi vañcanāḥ // 5.1.80 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te / ity uktvā rājakanyā sā vyājahāra kathām imām // 5.1.81 asti ratnapuraṃ nāma yathārthaṃ nagarottamam / śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ // 5.1.82 parivārīkṛtānekadhūrtau tau cakratuś ciram / māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram // 5.1.83 ekadā dvau ca tāv evaṃ mantraṃ vidadhatur mithaḥ / idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam // 5.1.84 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm / tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ // 5.1.85 śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ / mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām // 5.1.86 āskandī dakṣinārdhasya sa tatra bhrukuṭīmukhaḥ / saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ // 5.1.87 kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam / tad apy etatprasaṅgena dhruvaṃ tasmād avāpsyate // 5.1.88 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam / śivamādhavadhūrtau tu purāt prayayatus tataḥ // 5.1.89 śanaiś cojjayinīṃ prāpya mādhavaḥ saparicchadaḥ / rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ // 5.1.90 śivas tv avikalaṃ kṛtvā varṇiveṣaṃ viveśa tām / nagarīm eka evāgre bahumāyāvicakṣaṇaḥ // 5.1.91 tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani / dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām // 5.1.92 sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat / avīcikardamālepasūtrapātam ivācaran // 5.1.93 sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ / kukarmajām ivābhyasyan bhaviṣyantīm adhogatim // 5.1.94 snānotthito 'rkābhimukhas tasthāv ūrdhvaṃ ciraṃ ca saḥ / śūlādhiropaṇaucityam ātmano darśayann iva // 5.1.95 tato devāgrato gatvā kuśakūrcakaro japan / āsta padmāsanāsīnaḥ sadambhacaturānanaḥ // 5.1.96 antarā hṛdayānīva sādhūnāṃ kaitavena saḥ / svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat // 5.1.97 kṛtapūjaś ca bhūyo 'pi mithyā japaparo 'bhavat / dattāvadhānaḥ kusṛtiṣv iva dhyānaṃ tatāna saḥ // 5.1.98 aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ / puri tadvañcanāmāyākaṭākṣa iva so 'bhramat // 5.1.99 ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ / sadaṇḍājinakaś cakre triḥ satyam iva khaṇḍaśaḥ // 5.1.100 bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca / bhāgena dambhabījena kukṣibhastrām apūrayat // 5.1.101 punaḥ sa sarvapāpāni nijāni gaṇayann iva / japann āvartayām āsa ciraṃ mithyākṣamālikām // 5.1.102 rajanyām advitīyaś ca sa tasthau maṭhikāntare / api sūkṣmāṇi lokasya marmasthānāni cintayan // 5.1.103 evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ / sa tatrāvarjayām āsa nagarīvāsināṃ manaḥ // 5.1.104 aho tapasvī śānto 'yam iti khyātiś ca sarvataḥ / udapadyata tatrāsya bhaktinamre 'khile jane // 5.1.105 tāvac ca sa dvitīyo 'sya sakhā cāramukhena tam / vijñāya mādhavo 'py etannagarīṃ praviveśa tām // 5.1.106 gṛhītvā vasatiṃ cātra dūre devakulāntare / sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau // 5.1.107 snātvā sānucaro dṛṣṭvā devāgre japatatparam / taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ // 5.1.108 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ / asakṛd dhi mayā dṛṣṭas tīrthāny eṣa bhramann iti // 5.1.109 śivas tu taṃ vilokyāpi dambhastambhitakaṃdharaḥ / tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau // 5.1.110 rātrau militvā caikatra bhuktvā pītvā ca tāv ubhau / mantrayām āsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param // 5.1.111 yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ / mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat // 5.1.112 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam / śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ // 5.1.113 rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ / pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt // 5.1.114 samaiḥ katipayair anyai rājaputrair anudrutaḥ / sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati // 5.1.115 tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe / iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ // 5.1.116 evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitas tadā / jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ // 5.1.117 upetyāvasare dattvā prābhūtaṃ vijane ca tat / tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam // 5.1.118 so 'py upāyanalobhāt tac chraddadhe kalpitāyatiḥ / upapradānaṃ lipsūnām ekaṃ hy ākarṣaṇauṣadham // 5.1.119 tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ / labdhāvakāśas tam agāt svayaṃ draṣṭuṃ purohitam // 5.1.120 dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ / vṛtaḥ pārśvacarair āttakāṣṭhakhaṇḍakalāñchanaiḥ // 5.1.121 purogāveditaś cainam abhyagāt sa purohitam / tenāpy abhyudgamānandasvāgatair abhyanandyata // 5.1.122 tatas tena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ / āyayau tadanujñāto mādhavo vasatiṃ nijām // 5.1.123 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam / bhūyo 'pi tam upāgacchat purohitam uvāca ca // 5.1.124 parivārānurodhena kila sevārthino vayam / tena tvam āśrito 'smābhir arthamātrāsti naḥ punaḥ // 5.1.125 tac chrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ / pratiśuśrāva tat tasmai mādhavāya samīhitam // 5.1.126 kṣaṇāc ca gatvā rājānam etadarthaṃ vyajijñapat / tadgauraveṇa rājāpi tat tathā pratyapadyata // 5.1.127 apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam / nṛpāyādarśayat tasmai sa purodhāḥ sagauravam // 5.1.128 nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim / ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān // 5.1.129 tato 'tra sevamānas taṃ nṛpaṃ tasthau sa mādhavaḥ / rātrau rātrau ca mantrāya śivena samagacchata // 5.1.130 ihaiva vasa madgehe iti tena purodhasā / so 'rthitaś cābhaval lobhād upacāropajīvinā // 5.1.131 tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham / vināśahetur vāsāya madguḥ skandhaṃ taror iva // 5.1.132 kṛtvā kṛtrimamāṇikyamayair ābharaṇair bhṛtam / bhāṇḍaṃ ca sthāpayām āsa tadīye koṣaveśmani // 5.1.133 antarā ca tad udghāṭya tais tair vyājārdhadarśitaiḥ / jahārābharaṇais tasya śaṣpair iva paśor manaḥ // 5.1.134 viśvaste ca tatas tasmin purodhasi cakāra saḥ / māndyam alpatarāhārakṛśīkṛtatanur mṛṣā // 5.1.135 yāte katipayāhne ca taṃ śayyopāntavartinam / purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā // 5.1.136 mama tāvac charīre 'smin vartate viṣamā daśā / tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya // 5.1.137 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe / asthire jīvite hy āsthā kā dhaneṣu manasvinaḥ // 5.1.138 ity uktaḥ sa purodhāś ca tena dānopajīvakaḥ / evaṃ karomīty āha sma so 'patac cāsya pādayoḥ // 5.1.139 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ / viśeṣecchānibhāt taṃ taṃ śraddadhe na sa mādhavaḥ // 5.1.140 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam / na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate // 5.1.141 tad ya eṣa śivo nāma śiprātīre mahātapāḥ / sthitaḥ saṃprati bhāty asya na vety etan nirūpyatām // 5.1.142 tac chrutvā mādhavo 'vādīt kṛtārtis taṃ purohitam / hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ // 5.1.143 ity uktas tena ca yayau sa śivasyāntikaṃ tataḥ / purodhās tam apaśyac ca racitadhyānaniścalam // 5.1.144 upāviśac ca tasyāgre tataḥ kṛtvā pradakṣiṇam / tatkṣaṇaṃ so 'pi dhūrto 'bhūc chanair utmīlitekṣaṇaḥ // 5.1.145 tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ / na cet kupyasi tat kiṃcit prabho vijñāpayāmy aham // 5.1.146 tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā / anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ // 5.1.147 iha sthito dākṣiṇātyo rājaputro mahādhanaḥ / mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ // 5.1.148 manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati / nānānarghamahāratnamayālaṃkaraṇojjvalam // 5.1.149 tac chrutvā sa śanair muktamaunaḥ kila śivo 'bravīt / brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ // 5.1.150 tataḥ purohito 'py evaṃ sa taṃ punar abhāṣata / maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam // 5.1.151 kṛtadāro gṛhe kurvan devapitratithikriyāḥ / dhanais trivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ // 5.1.152 tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ / na hy ahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt // 5.1.153 tac chrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam / sa prāptāvasaro lubdhaḥ purodhās tam abhāṣata // 5.1.154 asti tarhi sutā kanyā vinayasvāminīti me / atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmy aham // 5.1.155 yac ca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt / tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam // 5.1.156 ity ākarṇya sa saṃpannayatheṣṭārthaḥ śivo 'bravīt / brahman grahas tavāyaṃ cet tat karomi vacas tava // 5.1.157 hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ / tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru // 5.1.158 etac chivavacaḥ śrutvā parituṣṭas tatheti tam / mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ // 5.1.159 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ / yathākṛtaṃ śaśaṃsaitan mādhavāyābhinandate // 5.1.160 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām / nijāṃ śivāya saṃpattim iva mūḍhatvahāritām // 5.1.161 kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam / nināya vyājamandasya mādhavasya tato 'ntikam // 5.1.162 atarkyatapasaṃ vande tvām ity avitathaṃ vadan / mādhavo 'py apatat tasya śivasyotthāya pādayoḥ // 5.1.163 dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam / bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam // 5.1.164 śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ / nāhaṃ vedmi tvam evaitad vetsīty uktvā samarpayat // 5.1.165 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā / ity uktvā tac ca jagrāha tatkṣaṇaṃ sa purohitaḥ // 5.1.166 kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive / nītvā sa sthāpayām āsa tan nije koṣaveśmani // 5.1.167 mādhavo 'pi tad anyedyur māndyavyājaṃ śanais tyajan / rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ // 5.1.168 tvayā dharmasahāyena samuttirṇo 'ham āpadaḥ / iti cāntikam āyāntaṃ praśaśaṃsa purohitam // 5.1.169 etatprabhāvād etan me śarīram iti kīrtayan / prakāśam eva cakre ca śivena saha mitratām // 5.1.170 śivo 'pi yāteṣu dineṣv avādīt taṃ purohitam / evam eva bhavadgehe bhokṣyate ca kiyan mayā // 5.1.171 tat kiṃ tvam eva mūlyena gṛhṇāsy ābharaṇaṃ na tat / mahārgham iti cen mūlyaṃ yathāsaṃbhavi dehi me // 5.1.172 tac chrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau / tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ // 5.1.173 tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat / svayaṃ cāpy akarod buddhvā tad dhanaṃ svadhanādhikam // 5.1.174 anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ / pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim // 5.1.175 tataś ca sa śivaḥ so 'pi mādhavaḥ saṃgatāv ubhau / purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ // 5.1.176 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe / tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau // 5.1.177 tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan / aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam // 5.1.178 kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ / rītibaddhā ime naite maṇayo na ca kāñcanam // 5.1.179 tac chrutvā vihvalo gatvā sa purodhās tadaiva tat / ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat // 5.1.180 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat / ūcire ca sa tac chrutvā vajrāhata ivābhavat // 5.1.181 tataś ca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt / gṛhṇīṣva svān alaṃkārāṃs tan me dehi nijaṃ dhanam // 5.1.182 kuto mamādyāpi dhanaṃ tad dhy aśeṣaṃ gṛhe mayā / kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata // 5.1.183 tato vivadamānau tau pārśvāvasthitamādhavam / purodhaś ca śivaś cobhau rājānam upajagmatuḥ // 5.1.184 kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ / racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat // 5.1.185 śivena mama sarvasvam ajānānasya bhakṣitam / iti vijñāpayām āsa nṛpatiṃ sa purohitaḥ // 5.1.186 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam / anenaiva tad abhyarthya grāhito 'haṃ pratigraham // 5.1.187 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā / ratnādiṣv anabhijñasya pramāṇaṃ me bhavān iti // 5.1.188 ahaṃ sthitas tavātreti pratyapadyata caiṣa tat / pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam // 5.1.189 tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho / vidyate cāvayor atra svahastalikhitaṃ mithaḥ // 5.1.190 idānīṃ caiva sāhāyyaṃ paraṃ jānāty ataḥ prabhuḥ / evaṃ śive samāptoktāv uvāca sa ca mādhavaḥ // 5.1.191 maivam ādiśa mānyas tvam aparādho mamātra kaḥ / na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā // 5.1.192 paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam / tadā tad eva cānītaṃ mayā dattaṃ dvijanmane // 5.1.193 satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat / rītisphaṭikakācānāṃ pradānād astu me phalam // 5.1.194 nirvyājahṛdayatvena dāne ca pratyayo mama / dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram // 5.1.195 ity abhinnamukhacchāyam uktavaty atra mādhave / jahāsa mantrisahito rājā tasmai tutoṣa ca // 5.1.196 naivam anyāyataḥ kiṃcin mādhavasya śivasya vā / iti tatra sabhāsadbhiḥ sāntarhāsam udīrite // 5.1.197 purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ / kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā // 5.1.198 tau ca dhūrtau tatas tatra tasthatuḥ śivamādhavau / parituṣṭanṛpāvāptaprasādasukhitau ciram // 5.1.199 evaṃ sūtraśatais tais tair jihvājālāni tanvate / jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva // 5.1.200 tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan / eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati // 5.1.201 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā / sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim // 5.1.202 ity uktaḥ sutayā rājā tayā kanakarekhayā / paropakārī sa tadā tām evaṃ pratyabhāṣata // 5.1.203 yauvane kanyakābhāvaś ciraṃ putri na yujyate / mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ // 5.1.204 uttamasya viśeṣeṇa kalaṅkotpādako janaḥ / harasvāmikathām atra śṛṇv etāṃ kathayāmi te // 5.1.205 gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram / harasvāmīti ko 'py āsīt tīrthārthī tatra tāpasaḥ // 5.1.206 sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ / tapaḥprakarṣāl lokasya gauravāspadatāṃ yayau // 5.1.207 kadācic cātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam / janamadhye jagādaikas tadguṇāsahanaḥ khalaḥ // 5.1.208 api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ / anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ // 5.1.209 tac chrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ / satyaṃ śrutaṃ mayāpy etad ucyamānaṃ janair iti // 5.1.210 evam etad iti smāha tṛtīyo 'pi samarthayan / badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā // 5.1.211 tenaiva ca krameṇaiva gataḥ karṇaparaṃparām / pravādo bahulībhāvaṃ sarvatrātra pure yayau // 5.1.212 paurāś ca sarve gehebhyo balād bālān na tatyajuḥ / harasvāmī śiśūn nītvā bhakṣayaty akhilān iti // 5.1.213 tataś ca brāhmaṇās tatra saṃtatikṣayabhīravaḥ / saṃbhūya mantrayām āsuḥ purāt tasya pravāsanam // 5.1.214 graseta kupitaḥ so 'smān iti sākṣād bhayān na te / yadā tasyāśakan vaktuṃ dūtān visasṛjus tadā // 5.1.215 te ca gatvā tadā dūtā dūrād eva tam abruvan / nagarād gamyatām asmād ity āhus tvāṃ dvijātayaḥ // 5.1.216 kiṃ nimittam iti proktā vismitenātha tena te / punar ūcus tvam aśnāsi bāladarśam iheti tam // 5.1.217 tac chrutvā sa harasvāmī svayaṃ pratyāyanecchayā / viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau // 5.1.218 viprāś cāruruhus trāsāt taṃ dṛṣṭvaiva maṭhopari / pravādamohitaḥ prāyo na vicārakṣamo janaḥ // 5.1.219 atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ / nāmagrāhaṃ samāhūya sa jagādopari sthitān // 5.1.220 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam / kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ // 5.1.221 tac chrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te / tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ // 5.1.222 kramān niyuktāś cānye 'pi paurās tatra tathaiva tat / pratyapadyanta sarve 'pi savipravaṇijo 'bruvan // 5.1.223 aho vimūḍhair asmābhiḥ sādhur mithyaiva dūṣitaḥ / jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ // 5.1.224 ity uktavatsu sarveṣu harasvāmī tadaiva saḥ / saṃpannaśuddhir nagarād gantuṃ pravavṛte tataḥ // 5.1.225 durjanotpāditāvadyaviraktīkṛtacetasi / avivekini durdeśe ratiḥ kā hi manasvinaḥ // 5.1.226 tato vaṇigbhir vipraiś ca prārthitaś caraṇānataiḥ / kathaṃcit sa harasvāmī tatra vastum amanyata // 5.1.227 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ / kiṃcit kiṃ punar āpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ // 5.1.228 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin / na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam // 5.1.229 ity uktā narapatinā pitrā prāyeṇa kanakarekhā sā / nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ // 5.1.230 dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena / tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā // 5.1.231 tac chrutvā dṛḍhaniścayāṃ vigaṇayañ jātismarāṃ tāṃ sutāṃ nāsyāś cānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam / deśe tatra tataḥ prabhṛty anudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat // 5.1.232 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam / sarvatrāghoṣyataivaṃ punar api paṭahānantaraṃ cātra śaśvan na tv ekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma // 5.1.233 atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ / acintayad abhipretarājakanyāvamānitaḥ // 5.2.1 mayeha mithyākanakapurīdarśanavādinā / vimānanā paraṃ prāptā na tv asau rājakanyakā // 5.2.2 tad etatprāptaye tāvad bhramaṇīyā mahī mayā / yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama // 5.2.3 tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet / labheya rājatanayām enāṃ kiṃ jīvitena tat // 5.2.4 evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ / dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ // 5.2.5 krameṇa gacchaṃś ca prāpa so 'tha vindhyamahāṭavīm / viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām // 5.2.6 tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ / vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ // 5.2.7 bhūricauraparābhūtiduḥkhād iva divāniśam / krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ // 5.2.8 svacchandīcchaladuddāmamahāmarumarīcibhiḥ / jigīṣantyām ivātyugrāṇy api tejāṃsi bhāsvataḥ // 5.2.9 jalasaṃhatihīnāyām apy aho sulabhāpadi / satatollaṅghyamānāyām api dūrībhavadbhuvi // 5.2.10 divasair dūram adhvānam atikramya dadarśa saḥ / ekānte śītalasvacchasalilaṃ sumahat saraḥ // 5.2.11 puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram / kurvāṇam iva sarveṣāṃ sarasām adhirājatām // 5.2.12 tasmin snānādi kṛtvā ca tatpārśve punar uttare / apaśyad āśramapadaṃ saphalasnigdhapādapam // 5.2.13 tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam / sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata // 5.2.14 svavayobdaśatagranthisaṃkhyayevākṣamālayā / jarādhavalakarṇāgrasaṃśrayiṇyā virājitam // 5.2.15 praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ / tenāpy atithisatkārair muninā so 'bhyanandyata // 5.2.16 apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ / kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti // 5.2.17 vardhamānapurāt tāvad bhagavann aham āgataḥ / gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā // 5.2.18 na jāne kva bhavet sā tu bhagavān vaktu vetti cet / iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt // 5.2.19 vatsa varṣaśatāny aṣṭau mamāśramapade tv iha / atikrāntāni na ca sā śrutāpi nagarī mayā // 5.2.20 iti tenāpi muninā gaditaḥ sa viṣādavān / punar evābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha // 5.2.21 tataḥ krameṇa jñātārthaḥ sa munis tam abhāṣata / yadi te niścayas tarhi yad ahaṃ vacmi tat kuru // 5.2.22 asti kāmpilyaviṣayo yojanānāṃ śateṣv itaḥ / triṣu tatrottarākhyaś ca giris tatrāpi cāśramaḥ // 5.2.23 tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti / tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm // 5.2.24 etac chrutvā tathety uktvā jātāsthas tatra tāṃ niśām / nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ // 5.2.25 kleśātikrāntakāntāraśataś cāsādya taṃ cirāt / kāmpilyaviṣayaṃ tasminn ārurohottare girau // 5.2.26 tatra taṃ dīrghatapasaṃ munim āśramavartinam / dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau // 5.2.27 vyajijñapac ca kanakapurīṃ rājasutoditām / prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī // 5.2.28 sā ca me 'vaśyagantavyā tatas tadupalabdhaye / ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam // 5.2.29 ity uktavantaṃ taṃ śaktidevaṃ so 'py abravīn muniḥ / iyatā vayasā putra purī sādya śrutā mayā // 5.2.30 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo ca me / na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ // 5.2.31 jānāmy ahaṃ ca niyataṃ davīyasi tayā kvacit / bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te // 5.2.32 asti vārinidher madhye dvīpam utsthalasaṃjñakam / tatra satyavratākhyo 'sti niṣādādhipatir dhanī // 5.2.33 tasya dvīpāntareṣv asti sarveṣv api gatāgatam / tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā // 5.2.34 tasmāt prayāhi jaladher upakaṇṭhapratiṣṭhitam / nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam // 5.2.35 tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat / niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye // 5.2.36 ity uktas tena muninā śaktidevaḥ sa tatkṣaṇam / tathety uktvā tam āmantrya prayāti sma tadāśramāt // 5.2.37 kālena prāpya collaṅghya deśān krośān vahaṃś ca saḥ / vāridhes tīratilakaṃ tad viṭaṅkapuraṃ param // 5.2.38 tasmin samudradattākhyam utsthaladvīpayāyinam / anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ // 5.2.39 tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ / tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā // 5.2.40 tato 'lpadeśe gantavye samuttasthāv aśaṅkitam / kālo vidyullatājihvo garjan parjanyarākṣasaḥ // 5.2.41 laghūn unnamayan bhāvān gurūn apy avapātayan / vavau vidher ivārambhaḥ pracaṇḍaś ca prabhañjanaḥ // 5.2.42 vātāhatāś ca jaladher udatiṣṭhan mahormayaḥ / āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ // 5.2.43 yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam / ucchrāyapātaparyāyaṃ darśayad dhaninām iva // 5.2.44 kṣaṇāntare ca vaṇijām ākrandais tīvrapūritam / bharād iva tad utpatya vahanaṃ samabhajyata // 5.2.45 bhagne ca tasmiṃs tatsvāmī sa vaṇik patito 'mbudhau / tīrṇaś ca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt // 5.2.46 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ / aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān // 5.2.47 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran / utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ // 5.2.48 tatra tasyaiva kaivartapateḥ satyavratasya saḥ / śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata // 5.2.49 te ca taṃ sumahākāyaṃ ninyur ākṛṣya kautukāt / tadaiva dhīvarās tasya nijasya svāmino 'ntikam // 5.2.50 so 'pi taṃ tādṛśaṃ dṛṣṭvā tair eva sakutūhalaḥ / pāṭhīnaṃ pāṭayām āsa bhṛtyaiḥ satyavrato nijaiḥ // 5.2.51 pāṭitasyodarāj jīvañ śaktidevo 'tha tasya saḥ / anubhūtāparāścaryagarbhavāso viniryayau // 5.2.52 niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ / yuvānaṃ vīkṣya papraccha dāśaḥ satyavratas tataḥ // 5.2.53 kas tvaṃ kathaṃ kutaś caiṣā śapharodaraśāyitā / brahmaṃs tvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ // 5.2.54 tac chrutvā śaktidevas taṃ dāśendraṃ pratyabhāṣata / brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham // 5.2.55 avaśyagamyā kanakapurī ca nagarī mayā / ajānānaś ca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam // 5.2.56 tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām / tajjñaptaye dāśapater utsthaladvīpavāsinaḥ // 5.2.57 pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ / magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā // 5.2.58 ity uktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt / satyavrato 'ham evaitad dvīpaṃ tac cedam eva te // 5.2.59 kiṃ tu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā / nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ // 5.2.60 ity uktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam / punar abhyāgataprītyā taṃ sa satyavrato 'bhyadhāt // 5.2.61 brahman mā gā viṣādaṃ tvam ihaivādya niśāṃ vasa / prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye // 5.2.62 ity āśvāsya sa tenaiva dāśena prahitas tataḥ / sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau // 5.2.63 tatra tadvāsinaikena kṛtāhāro dvijanmanā / viṣṇudattābhidhānena saha cakre kathākramam // 5.2.64 tatprasaṅgāc ca tenaiva pṛṣṭas tasmai samāsataḥ / nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ // 5.2.65 tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam / babhāṣe harṣabāṣpāmbughargharākṣarajarjaram // 5.2.66 diṣṭyā mātulaputras tvam ekadeśabhavaś ca me / ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ // 5.2.67 tad ihaivāsva nacirāt sādhayiṣyati cātra te / iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā // 5.2.68 ity uktvānvayam āvedya viṣṇudatto yathocitaiḥ / taṃ śaktidevaṃ tatkālam upacārair upācarat // 5.2.69 śaktidevo 'pi saṃprāpa vismṛtādhvaklamo mudam / videśe bandhulābho hi marāv amṛtanirjharaḥ // 5.2.70 amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm / antarāpāti hi śreyaḥ kāryasaṃpattisūcakam // 5.2.71 tato rātrāv anidrasya śayanīye niṣeduṣaḥ / abhivāñchitasaṃprāptigatacittasya tasya saḥ // 5.2.72 śaktidevasya pārśvastho viṣṇudattaḥ samarthanam / vinodapūrvakaṃ kurvan kathāṃ kathitavān imām // 5.2.73 purābhūt sumahāvipro govindasvāmisaṃjñakaḥ / mahāgrahāre kālindyā upakaṇṭhaniveśini // 5.2.74 jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ / aśokadatto vijayadattaś ceti sutau kramāt // 5.2.75 kālena tatra vasatāṃ teṣām ajani dāruṇam / durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ // 5.2.76 ayaṃ durbhikṣadoṣeṇa deśas tāvad vināśitaḥ / tan na śaknomy ahaṃ draṣṭuṃ suhṛdbāndhavadurgatim // 5.2.77 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ / tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ // 5.2.78 vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe / ity uktayā so 'numato bhāryayānnam adān nijam // 5.2.79 sadārasutabhṛtyaś ca sa deśāt prayayau tataḥ / utsahante na hi draṣṭum uttamāḥ svajanāpadam // 5.2.80 gacchaṃś ca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam / sārdhacandram ivīśānaṃ mahāvratinam aikṣata // 5.2.81 upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ / śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam // 5.2.82 putrau te bhāvikalyāṇau kiṃ tv etena kanīyasā / brahman vijayadattena viyogas te bhaviṣyati // 5.2.83 tato 'syāśokadattasya dvitīyasya prabhāvataḥ / etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ // 5.2.84 ity uktas tena govindasvāmī sa jñāninā tadā / sukhaduḥkhādbhutākrāntas tam āmantrya tato yayau // 5.2.85 prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe / dinaṃ tatrāticakrāma devīpūjādikarmaṇā // 5.2.86 sāyaṃ ca tatraiva bahiḥ sakuṭumbas taros tale / samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha // 5.2.87 rātrau ca tatra supteṣu sarveṣv adhigatādhvasu / śrānteṣv āstīrṇaparṇādipānthaśayyāniṣādiṣu // 5.2.88 tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ / sūnor vijayadattasya mahāñ śītajvaro 'jani // 5.2.89 sa tena sahasā bhāvibandhuviśleṣahetunā / bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ // 5.2.90 śītārtaś ca prabodhyaiva pitaraṃ svam uvāca tam / bādhate tāta tīvro mām iha śītajvaro 'dhunā // 5.2.91 tan me samidham ānīya śītaghnaṃ jvalayānalam / nānyathā mama śāntiḥ syān nayeyaṃ na ca yāminīm // 5.2.92 tac chrutvā taṃ sa govindasvāmī tadvedanākulaḥ / tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt // 5.2.93 nanv ayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ / bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmy aham // 5.2.94 tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam / ity uktas tena putreṇa punar vipro 'pi so 'bravīt // 5.2.95 śmaśānam etad eṣā ca citā jvalati tat katham / gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ // 5.2.96 etac chrutvā pitur vākyaṃ vatsalasya vihasya saḥ / vīro vijayadattas taṃ sāvaṣṭambham abhāṣata // 5.2.97 kiṃ piśācādibhis tāta varākaiḥ kriyate mama / kim alpasattvaḥ ko 'py asmi tad aśaṅkaṃ nayātra mām // 5.2.98 ity āgrahād vadantaṃ taṃ sa pitā tatra nītavān / so 'py aṅgaṃ tāpayan bālaś citām upasasarpa tām // 5.2.99 jvalantīm analajvālādhūmavyākulamūrdhajām / nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo 'dhidevatām // 5.2.100 kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam / citāntar dṛśyate vṛttaṃ kim etad iti pṛṣṭavān // 5.2.101 kapālaṃ mānuṣasyaitac citāyāṃ putra dahyate / iti taṃ pratyavādīc ca so 'pi pārśvasthitaḥ pitā // 5.2.102 tataḥ svasāhaseneva dīptāgreṇa nihatya tam / kapālaṃ sphoṭayām āsa kāṣṭhenaikena so 'rbhakaḥ // 5.2.103 tenoccaiḥ prasṛtā tasmān mukhe tasyāpatad vasā / śmaśānavahninā naktaṃcarīsiddhir ivārpitā // 5.2.104 tadāsvādena bālaś ca saṃpanno 'bhūt sa rākṣasaḥ / ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ // 5.2.105 ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ / asthilagnānalajvālālolayā nijajihvayā // 5.2.106 tatas tyaktakapālaḥ san pitaraṃ nijam eva tam / govindasvāminaṃ hantum udyatāsir iyeṣa saḥ // 5.2.107 kapālasphoṭa bho deva na hantavyaḥ pitā tava / iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ // 5.2.108 tac chrutvā nāma labdhvā ca kapālasphoṭa ity adaḥ / sa baṭuḥ pitaraṃ muktvā rakṣobhūtas tirodadhe // 5.2.109 tatpitā so 'pi govindasvāmī hā putra hā guṇin / hā hā vijayadatteti muktākrandas tato yayau // 5.2.110 etya caṇḍīgṛhaṃ tac ca prātaḥ patnyai sutāya ca / jyāyase 'sokadattāya yathāvṛttaṃ śaśaṃsa saḥ // 5.2.111 tatas tābhyāṃ sahānabhravidyudāpātadāruṇam / yathā śokānalāveśam ājagāma sa tāpasaḥ // 5.2.112 tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ / tatropetya jano 'py anyo yayau tatsamaduḥkhatām // 5.2.113 tāvac ca devīpūjārtham āgatyaiko mahāvaṇik / apaśyad atra govindasvāminaṃ taṃ tathāvidham // 5.2.114 samudradattanāmāsāv upetyāśvāsya taṃ dvijam / tadaiva svagṛhaṃ sādhur nināya saparicchadam // 5.2.115 snānādinopacāreṇa tatra cainam upācarat / nisargo hy eṣa mahatāṃ yadāpannānukampanam // 5.2.116 so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim / mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame // 5.2.117 tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ / abhyarthito mahāḍhyasya tasy aiva vaṇijo gṛhe // 5.2.118 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ / dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata // 5.2.119 krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā / ajīyata na kenāpi pratimallena bhūtale // 5.2.120 ekadā devayātrāyāṃ tatra mallasamāgame / āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt // 5.2.121 tenātra nikhilā mallā rājño vārāṇasīpateḥ / pratāpamukuṭākhyasya purato 'nye parājitāḥ // 5.2.122 tataḥ sa rājā mallasya yuddhe tasya samādiśat / ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt // 5.2.123 so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam / mallaṃ cāśokadattas tu bhujaṃ hatvā nyapātayat // 5.2.124 tatas tatra mahāmallanipātotthitaśabdayā / yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite // 5.2.125 sa rājāśokadattaṃ taṃ tuṣṭo ratnair apūrayat / cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam // 5.2.126 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam / śevadhiḥ śūravidyasya viśeṣajño viśāṃpatiḥ // 5.2.127 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure / supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam // 5.2.128 kṛtārcanas tato naktaṃ śmaśānasyāntikena saḥ / āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram // 5.2.129 ahaṃ daṇḍādhipeneha mithyā badhyānukīrtanāt / dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho // 5.2.130 adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ / tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam // 5.2.131 tac chrutvā kṛpayā rājā sa pārśvastham uvāca tam / aśokadattam asyāmbhaḥ prahiṇotu bhavān iti // 5.2.132 ko 'tra rātrau vrajed deva tad gacchāmy aham ātmanā / ity uktvāśokadattaḥ sa gṛhītvāmbhas tato yayau // 5.2.133 yāte ca svapurīṃ rājñi sa vīro gahanāntaram / mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam // 5.2.134 śivāvakīrṇapiśitaprattasaṃdhyāmahābali / kvacitkvaciccitājyotirdīpradīpaprakāśitam // 5.2.135 lasaduttālavetālatālavādyaṃ viveśa tat / śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam // 5.2.136 kenāmbho yācitaṃ bhūpād ity uccais tatra sa bruvan / mayā yācitam ity evam aśṛṇod vācam ekataḥ // 5.2.137 gatvā tadanusāreṇa nikaṭasthaṃ citānalam / dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam // 5.2.138 adhaś ca tasya rudatīṃ sadalaṃkārabhūṣitām / adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata // 5.2.139 kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau / citārohāya tadraśmiramyāṃ rātrim ivāgatām // 5.2.140 kā tvam amba kathaṃ ceha rudaty evam avasthitā / iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt // 5.2.141 asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā / niścitāśā sthitāsmīha citārohe sahāmunā // 5.2.142 kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam / tṛtīye 'hni gate 'py adya yānty etasya hi nāsavaḥ // 5.2.143 yācate ca muhus toyam ānītaṃ ca mayeha tat / kiṃ tv ahaṃ nonnate śūle prāpnomy asya mukhaṃ sakhe // 5.2.144 iti tasyā vacaḥ śrutvā sa pravīro 'py uvāca tām / idaṃ tv asya nṛpeṇāpi haste me preṣitaṃ jalam // 5.2.145 tan me pṛṣṭhe padaṃ dattvā dehy etasyaitadānane / na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam // 5.2.146 etac chrutvā tathety āttajalā dattvā padadvayam / śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā // 5.2.147 kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣv aśaṅkitam / patatsu mukham unnamya sa vīro yāvad īkṣate // 5.2.148 tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ / khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ // 5.2.149 tatas tāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau / āsphoṭayiṣyañ jagrāha pāde raṇitanūpure // 5.2.150 sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā / kṣipraṃ gaganam utpatya jagāma kvāpy adarśanam // 5.2.151 tasya cāśokadattasya tatpādān maṇinūpuram / tasmād ākarṣaṇasrastam avatasthe karāntare // 5.2.152 tatas tāṃ peśalām ādāv adhaḥkartrīṃ ca madhyataḥ / ante vikāraghorāṃ ca durjanair iva saṃgatim // 5.2.153 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram / savismayaḥ sābhitāpaḥ saharṣaś ca babhūva saḥ // 5.2.154 tataḥ śmaśānatas tasmāt sa jagāmāttanūpuraḥ / nijagehaṃ prabhāte ca snāto rājakulaṃ yayau // 5.2.155 kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate / rājñe sa ca tathety uktvā taṃ nūpuram upānayat // 5.2.156 etat kuta iti svairaṃ pṛṣṭas tena sa bhūbhṛtā / tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam // 5.2.157 tataś cānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ / tuṣṭo 'py anyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ // 5.2.158 gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam / hṛṣṭas tatprāptivṛttāntaṃ tasyai ca samavarṇayat // 5.2.159 sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram / aśokadattaślāghaikatatparā mumude rahaḥ // 5.2.160 tato jagāda tāṃ rājā devi jātyeva vidyayā / satyeneva ca rūpeṇa mahatām apy ayaṃ mahān // 5.2.161 aśokadatto bhavyāyā bhartā ca duhitur yadi / bhaven madanalekhāyās tad bhadram iti me matiḥ // 5.2.162 varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī / tad etasmai pravīrāya dadāmy etāṃ sutām aham // 5.2.163 iti bhartur vacaḥ śrutvā devī sā sādarāvadat / yuktam etad asau hy asyā yuvā bhartānurūpakaḥ // 5.2.164 sā ca tena madhūdyānadṛṣṭena hṛtamānasā / śūnyāśayā dineṣv eṣu na śṛṇoti na paśyati // 5.2.165 tatsakhītaś ca tad buddhvā sacintāhaṃ niśākṣaye / suptā jāne striyā svapne kayāpy uktāsmi divyayā // 5.2.166 vatse madanalekheyaṃ deyānyasmai na kanyakā / eṣa hy aśokadattasya bhāryā janmāntarārjitā // 5.2.167 tac ca śrutvā prabuddhyaiva gatvā pratyūṣa eva ca / svayaṃ tatpratyayād vatsāṃ samāśvāsitavaty aham // 5.2.168 idānīṃ cāryaputreṇa svayam eva mamoditam / tasmāt sametu tenāsau vṛkṣeṇevārtavī latā // 5.2.169 ity uktaḥ priyayā prītaḥ sa rājā racitotsavaḥ / āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau // 5.2.170 tayoś ca so 'bhūd rājendraputrīviprendraputrayoḥ / saṃgamo 'nyonyaśobhāyai lakṣmīvinayayor iva // 5.2.171 tataḥ kadācid rājānaṃ taṃ devī vadati sma sā / aśokadattānītaṃ tad uddiśya maṇinūpuram // 5.2.172 āryaputrāyam ekākī nūpuro na virājate / anurūpas tad etasya dvitīyaḥ parikalpyatām // 5.2.173 tac chrutvā hemakārādīn ādideśa sa bhūpatiḥ / nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti // 5.2.174 te tan nirūpya jagadur nedṛśo deva śakyate / aparaḥ kartum etad dhi divyaṃ śilpaṃ na mānuṣam // 5.2.175 ratnānīdṛṃśi bhūyāṃsi na bhavanty eva bhūtale / tasmād eṣa yataḥ prāptas tatraivānyo gaveṣyatām // 5.2.176 etac chrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam / aśokadattas tatrasthas tad dṛṣṭvā sahasābravīt // 5.2.177 aham evānayāmy asya dvitīyaṃ nūpurasya te / evaṃ kṛtapratijñaś ca rājñā sāhasaśaṅkinā // 5.2.178 snehān nivāryamāṇo 'pi niścayān na cacāla saḥ / gṛhītvā nūpuraṃ tac ca śmaśānaṃ sa punar yayau // 5.2.179 niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān / praviśya tatra ca prājyacitādhūmamalīmasaiḥ // 5.2.180 pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ / pādapair iva rakṣobhir ākīrṇe pitṛkānane // 5.2.181 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye / upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam // 5.2.182 tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ / vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan // 5.2.183 mahāsattva gṛhītvaitad ehi tāvan mayā saha / iti kṣaṇāc ca jagade sa dūrād ekayā striyā // 5.2.184 tac chrutvā sa tathaivaitām upetyānusaran striyam / ārāt tarutale divyarūpāṃ yoṣitam aikṣata // 5.2.185 strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām / asaṃbhāvyasthitiṃ tatra marāv ambhojinīm iva // 5.2.186 striyā tayopanītaś ca tām upetya tathāsthitām / nṛmāṃsam asmi vikrīṇe gṛhyatām ity uvāca saḥ // 5.2.187 bho mahāsattva mūlyena kenaitad dīyate tvayā / iti sāpi tadāha sma divyarūpā kilāṅganā // 5.2.188 tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram / saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām // 5.2.189 yo dadāty asya sadṛśaṃ dvitīyaṃ nūpurasya me / māṃsaṃ tasya dadāmy etad asty asau yadi gṛhyatām // 5.2.190 tac chrutvā sāpy avādīt tam asty anyo nūpuro mama / asau madīya evaiko nūpuro hi hṛtas tvayā // 5.2.191 saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ / kṛtānyarūpā bhavatā parijñātāsmi nādhunā // 5.2.192 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet / tad dvitīyaṃ dadāmy asya tulyaṃ tubhyaṃ svanūpuram // 5.2.193 ity uktaḥ sa tadā vīraḥ pratipadya tad abravīt / yat tvaṃ vadasi tat sarvaṃ karomy eva kṣaṇād iti // 5.2.194 tatas tasmai jagādaivam ā mūlāt sā manīṣitam / asti bhadra trighaṇṭākhyaṃ himavacchikhare puram // 5.2.195 tatrāsīl lambajihvākhyaḥ pravīro rākṣasādhipaḥ / tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī // 5.2.196 sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ / prabhoḥ kapālasphoṭasya purato nihato raṇe // 5.2.197 tato nijapuraṃ tan me prabhuṇā tena tuṣyatā / pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā // 5.2.198 sā ca madduhitedānīm ārūḍhā navayauvanam / tatpravīravaraprāpticintā ca mama mānasam // 5.2.199 atas tadā samaṃ rājñā yāntaṃ tvām amunā pathā / dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam // 5.2.200 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ / tad etatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye // 5.2.201 iti saṃkalpya yācitvā śūlaviddhavacomiṣāt / jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā // 5.2.202 māyādarśitarūpādiprapañcālīkavādinī / vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam // 5.2.203 ākarṣaṇāya bhūyas te yuktyā caikaṃ svanūpuram / saṃtyajya śṛṅkhalāpāśam iva yātā tato 'py aham // 5.2.204 adya cetthaṃ mayā prāpto bhavāṃs tad gṛham etya naḥ / bhajasva me sutāṃ kiṃ ca gṛhāṇāparanūpuram // 5.2.205 ity uktaḥ sa niśācaryā tathety uktvā tayā saha / vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau // 5.2.206 sauvarṇaṃ tad apaśyac ca śṛṅge himavataḥ puram / nabho 'dhvakhedaviśrāntam arkabimbam ivācalam // 5.2.207 rakṣo 'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām / svasāhasamahāsiddhim iva mūrtām avāptavān // 5.2.208 tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ / aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ // 5.2.209 tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram / yataḥ saṃprati gantavyā purī vārāṇasī mayā // 5.2.210 tatra hy etat pratijñātaṃ svayaṃ narapateḥ puraḥ / ekatvannūpuraspardhidvitīyānayanaṃ mayā // 5.2.211 ity uktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram / tasmai dattvā punaś caikaṃ suvarṇakamalaṃ dadau // 5.2.212 prāptābjanūpuras tasmāt sa purān niryayau tataḥ / aśokadatto vacasā niyamyāgamanaṃ punaḥ // 5.2.213 tayā śvaśrvaiva cākāśapathena punar eva tam / śmaśānaṃ prāpitaḥ so 'bhūn nijasiddhiprabhāvataḥ // 5.2.214 tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt / sadā kṛṣṇacaturdaśyām iha rātrāv upaimy aham // 5.2.215 tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā / tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ // 5.2.216 etac chrutvā tathety uktvā tām āmantrya niśācarīm / aśokadattaḥ sa tato yayau tāvat pitur gṛham // 5.2.217 kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā / tādṛśā tatpravāsena pitarau tatra duḥkhitau // 5.2.218 atarkitāgato yāvad ānandayati tatkṣaṇāt / tāvat sa buddhvā śvaśuras tatraivāsyāyayau nṛpaḥ // 5.2.219 sa taṃ sāhasikasparśabhītair iva sakaṇṭakaiḥ / aṅgaiḥ praṇatam āliṅgya mumude bhūpatiś ciram // 5.2.220 tatas tena samaṃ rājñā viveśa nṛpamandiram / aśokadattaḥ sa tadā pramodo mūrtimān iva // 5.2.221 dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam / kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ // 5.2.222 arpayām āsa tac cāsmai kāntaṃ kanakapaṅkajam / rakṣaḥkoṣaśriyo hastāl līlāmbujam ivāhṛtam // 5.2.223 pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ / avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat // 5.2.224 vicitracaritollekhacamatkāritacetanam / prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam // 5.2.225 evaṃ vadaṃs tatas tena jāmātrā kṛtakṛtyatām / mene sa rājā devī ca prāptanūpurayugmakā // 5.2.226 utsavātodyanirhrādi tadā rājagṛhaṃ ca tat / aśokadattasya guṇānudgāyad iva nirbabhau // 5.2.227 anyedyuś ca sa rājā tat svakṛte surasadmani / hemābjaṃ sthāpayām āsa sadraupyakalaśopari // 5.2.228 ubhau kalaśapadmau ca śuśubhāte sitāruṇau / yaśaḥpratāpāv iva tau bhūpālāśokadattayoḥ // 5.2.229 tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ / rājā māheśvaro bhaktirasāveśād abhāṣata // 5.2.230 aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā / bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā // 5.2.231 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam / asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat // 5.2.232 iti rājavacaḥ śrutvāśokadattas tato 'bravīt / āneṣyāmy aham ambhojaṃ dvitīyam api deva te // 5.2.233 tac chrutvā na mamānyena paṅkajena prayojanam / alaṃ te sāhaseneti rājāpi pratyuvāca tam // 5.2.234 divaseṣv atha yāteṣu hemābjaharaṇaiṣiṇi / aśokadatte sā bhūyo 'py agāt kṛṣṇacaturdaśī // 5.2.235 tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva / dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau // 5.2.236 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt / tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ // 5.2.237 sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe / jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe // 5.2.238 prasuptarājaputrīkāt svairaṃ nirgatya mandirāt / aśokadattaḥ sa yayau śmaśānaṃ punar eva tat // 5.2.239 tatra tasmin vaṭataror mūle tāṃ punar āgatām / dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām // 5.2.240 tayā ca saha bhūyas tad agamat tanniketanam / sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam // 5.2.241 kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīc ca tām / śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam // 5.2.242 tac chrutvā sāpy avādīt taṃ kuto 'nyat paṅkajaṃ mama / etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ // 5.2.243 atredṛśāni jāyante hemābjāni samantataḥ / tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān // 5.2.244 evaṃ tayokte so 'vādīt tarhi tan māṃ sarovaram / naya yāvat svayaṃ tasmād ādāsye kanakāmbujam // 5.2.245 na śakyam etad rakṣobhir dāruṇais tad dhi rakṣyate / evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau // 5.2.246 tataḥ kathaṃcin nītaś ca tayā śvaśrvā dadarśa tat / dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam // 5.2.247 channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ / satatonmukhatāpītasaṃkrāntārkaprabhair iva // 5.2.248 gatvaiva tatra yāvac ca padmāny avacinoti saḥ / tāvat tadrakṣiṇo ghorā rurudhus taṃ niśācarāḥ // 5.2.249 saśastraḥ so 'vadhīc cainān anyān anye palāyya ca / gatvā kapālasphoṭāya svāmine tan nyavedayan // 5.2.250 sa tad buddhvaiva kupitas tatra rakṣaḥpatiḥ svayam / āgatyāśokadattaṃ tam apaśyal luṇṭhitāmbujam // 5.2.251 kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ / iti pratyabhyajānāc ca tatkṣaṇaṃ taṃ savismayaḥ // 5.2.252 tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ / dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam // 5.2.253 ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ / āvāṃ dvijavarasyobhau govindasvāminaḥ sutau // 5.2.254 iyac ciraṃ ca jāto 'haṃ daivād īdṛṅ niśācaraḥ / citākapāladalanāt kapālasphoṭanāmakaḥ // 5.2.255 tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā / gataṃ ca rākṣasatvaṃ me mohācchāditacetanam // 5.2.256 evaṃ vijayadattasya vadataḥ parirabhya saḥ / yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam // 5.2.257 aśokadatto bāṣpāmbupūrais tāvad avātarat / prajñaptikauśiko nāma vidyādharagurur divaḥ // 5.2.258 sa tau dvāv apy upetyaiva bhrātarau gurur abravīt / yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ // 5.2.259 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ / tad gṛhṇīta nijā vidyā bandhusādhāraṇīr imāḥ // 5.2.260 vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām / ity uktvā dattavidyo 'sau tayor dyām udyayau guruḥ // 5.2.261 tau ca vidyādharībhūtau prabuddhau jagmatus tataḥ / vyomnā tad dhimavacchṛṅgaṃ gṛhītakanakāmbujau // 5.2.262 tatra cāśokadattas tāṃ rakṣaḥpatisutāṃ priyām / upāgāt sāpy abhūt kṣīṇaśāpā vidyādharī tadā // 5.2.263 tayā ca sākaṃ sudṛśā bhrātarau tāv ubhāv api / vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau // 5.2.264 tatra copetya pitarau viprayogāgnitāpitau / niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau // 5.2.265 adehabhede 'py ākrāntacitrajanmāntarau ca tau / na pitror eva lokasyāpy utsavāya babhūvatuḥ // 5.2.266 cirād vijayadattaś ca gāḍham āśliṣyataḥ pituḥ / bhujamadhyam ivātyarthaṃ manoratham apūrayat // 5.2.267 tatas tatraiva tad buddhvā pratāpamukuṭo 'pi saḥ / aśokadattaśvaśuro rājā harṣād upāyayau // 5.2.268 tatsatkṛtaś ca tadrājadhānīṃ sotkasthitapriyām / aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt // 5.2.269 dadau ca kanakābjāni rājñe tasmai bahūni saḥ / abhyarthitādhikaprāptihṛṣṭaḥ so 'py abhavan nṛpaḥ // 5.2.270 tato vijayadattaṃ taṃ sarveṣv atra sthiteṣu saḥ / pitā papraccha govindasvāmī sāścaryakautukaḥ // 5.2.271 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te / abhavat kīdṛśo vatsa vṛttānto varṇyatām iti // 5.2.272 tato vijayadattas taṃ babhāṣe tāta cāpalāt / prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt // 5.2.273 mukhapraviṣṭayā sadyas tadvasāchaṭayā tadā / rakṣobhūtas tvayā tāvad dṛṣṭo māyāvimohitaḥ // 5.2.274 kapālasphoṭa ity evaṃ nāma kṛtvā hi rākṣasaiḥ / tato 'nyair aham āhūtas tanmadhye milito 'bhavam // 5.2.275 taiś ca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt / so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat // 5.2.276 tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ / gato rakṣaḥpatis tatra saṅgrāme nihato 'ribhiḥ // 5.2.277 tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam / tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ // 5.2.278 tatrākasmāc ca hemābjahetoḥ prāptasya darśanāt / āryasyāśokadattasya praśāntā sā daśā mama // 5.2.279 anantaraṃ yathāsmābhiḥ śāpamokṣavaśān nijāḥ / vidyāḥ prāptās tathāryo vaḥ kṛtsnam āvedayiṣyati // 5.2.280 evaṃ vijayadattena tena tatra nivedite / aśokadattaḥ sa tadā tad ā mūlād avarṇayat // 5.2.281 purā vidyādharau santau gaganād gālavāśrame / āvāṃ snāntīr apaśyāva gaṅgāyāṃ munikanyakāḥ // 5.2.282 tulyābhilāṣās tāś cātra vāñchantau sahasā rahaḥ / buddhvā tadbandhubhiḥ krodhāc chaptau svo divyadṛṣṭibhiḥ // 5.2.283 pāpācārau prajāyethāṃ martyayonau yuvām ubhau / tatrāpi viprayogaś ca vicitro vāṃ bhaviṣyati // 5.2.284 mānuṣāgocare deśe viprakṛṣṭe 'py upāgatam / ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati // 5.2.285 tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ / punar vidyādharau yuktau śāpamuktau svabandhubhiḥ // 5.2.286 evaṃ tair munibhiḥ śaptau jātāv āvām ubhāv iha / viyogo 'tra yathā bhūtas tat sarvaṃ viditaṃ ca vaḥ // 5.2.287 idānīṃ padmahetoś ca śvaśrūsiddhiprabhāvataḥ / rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā // 5.2.288 tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt / sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ // 5.2.289 ity uktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ / tais taiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattas tadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ // 5.2.290 tatas tam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena / utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma // 5.2.291 tatrālokya tam ājñāṃ prāpya ca tasmād aśokavega iti / nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti // 5.2.292 vidyādharavarataruṇau svajanānugatāv ubhau nijanivāsam / govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ // 5.2.293 so 'py āścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ / taddattair aparaiḥ suvarṇakamalair abhyarcitatryambakas tatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam // 5.2.294 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñ jantavo jīvaloke / sattvotsāhau svocitau te dadhānā duṣprāpām apy arthasiddhiṃ labhante // 5.2.295 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ / prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam // 5.2.296 sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā / bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim // 5.2.297 iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ / hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām // 5.2.298 tatas tatrotsthaladvīpe prabhāte taṃ maṭhasthitam / śaktidevaṃ sa dāśendraḥ satyavrata upāyayau // 5.3.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata / brahmaṃs tvadiṣṭasiddhyartham upāyaś cintito mayā // 5.3.2 asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ / kṛtapratiṣṭhas tatrāste bhagavān harir abdhinā // 5.3.3 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā / āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ // 5.3.4 tatra jñāyeta kanakapurī sā jātucit purī / tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ // 5.3.5 iti satyavratenoktaḥ śaktidevas tatheti saḥ / jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam // 5.3.6 tato vahanam āruhya sa satyavrataḍhaukitam / tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā // 5.3.7 gacchaṃś ca tatra sa dvīpanibhanakre 'dbhutālaye / satyavrataṃ taṃ papraccha karṇadhāratayā sthitam // 5.3.8 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau / yadṛcchāprodgatodagrasapakṣagirivibhramam // 5.3.9 tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ / asyāhuḥ sumahāvartam adhastād vaḍavāmukham // 5.3.10 etaṃ ca parihṛtyaiva pradeśam iha gamyate / atrāvarte gatānāṃ hi na bhavaty āgamaḥ punaḥ // 5.3.11 iti satyavrate tasmin vadaty evāmbuvegataḥ / tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi // 5.3.12 tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt / brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ // 5.3.13 yad akasmāt pravahaṇaṃ paśyātraiva prayāty adaḥ / śakyate naiva roddhuṃ ca katham apy adhunā mayā // 5.3.14 tad āvarte gabhīre 'tra vayaṃ mṛtyor ivānane / kṣiptā evāmbunākṛṣya karmaṇeva balīyasā // 5.3.15 etac ca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram / duḥkhaṃ tu yan na siddhas te kṛcchreṇāpi manorathaḥ // 5.3.16 tad yāvad vārayāmy etad ahaṃ pravahaṇaṃ manāk / tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam // 5.3.17 kadācij jīvitopāyo bhaved bhavyākṛtes tava / vidher vilāsān abdheś ca taraṅgān ko hi tarkayet // 5.3.18 iti satyavratasyāsya dhīrasattvasya jalpataḥ / babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ // 5.3.19 tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ / pṛthulām agrahīc chākhāṃ tasyābdhivaṭaśākhinaḥ // 5.3.20 satyavratas tu vahatā dehena vahanena ca / parārthakalpitenātra viveśa vaḍavāmukham // 5.3.21 śaktidevaś ca śākhābhiḥ pūritāśasya tasya saḥ / āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat // 5.3.22 na tāvat sā ca kanakapurī dṛṣṭā mayā purī / apade naśyatā tāvad dāśendro 'py eṣa nāśitaḥ // 5.3.23 yadi vā satatanyastapadā sarvasya mūrdhani / kāmaṃ bhagavatī kena bhajyate bhavitavyatā // 5.3.24 ity avasthocitaṃ tasya tataś cintayatas tadā / viprayūnas taruskandhe dinaṃ tat paryahīyata // 5.3.25 sāyaṃ ca sarvatas tasmin sa mahāvihagān bahūn / vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān // 5.3.26 apaśyat pṛthutatpakṣavātadhūtārṇavūrmibhiḥ / gṛdhrān paricayaprītyā kṛtapratyudgamān iva // 5.3.27 tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ / manuṣyavācā saṃlāpaṃ pattraughaiś chādito 'śṛṇot // 5.3.28 kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram / tad ahaścaraṇasthānam ekaikaḥ samavarṇayat // 5.3.29 ekaś ca vṛddhavihagas teṣāṃ madhyād abhāṣata / ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam // 5.3.30 prātaḥ punaś ca tatraiva gantāsmi carituṃ sukham / śramāvahena ko 'rtho me vidūragamanena hi // 5.3.31 ity akāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ / vacasā śāntatāpaḥ sañ śaktidevo vyacintayat // 5.3.32 diṣṭyā sāsty eva nagarī tatprāptyai cāyam eva me / upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ // 5.3.33 ity ālocya śanair etya tasya suptasya pakṣiṇaḥ / pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata // 5.3.34 prātaś cetas tatas teṣu gateṣv anyeṣu pakṣiṣu / sa pakṣī darśitāścarya pakṣapāto vidhir yathā // 5.3.35 dattāskando vahan pṛṣṭhe śaktidevam alakṣitam / kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ // 5.3.36 tatrodyānāntare tasminn ūpaviṣṭe vihaṃgame / sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat // 5.3.37 apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ / dve puṣpāvacayavyagre tāvad aikṣata yoṣitau // 5.3.38 upagamya śanais te ca tadvilokanavismite / so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti // 5.3.39 iyaṃ kanakapuryākhyā purī vidyādharāspadam / candraprabheti caitasyām āste vidyādharī sakhe // 5.3.40 tasyāś cāvām ihodyāne jānīhy udyānapālike / puṣpoccayas tadartho 'yam iti te ca tam ūcatuḥ // 5.3.41 tataḥ so 'py avadad vipro yuvāṃ me kurutaṃ tathā / yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha // 5.3.42 etac chrutvā tathety uktvā nītavatyāv ubhe ca te / striyāv antar nagaryās taṃ yuvānaṃ rājamandiram // 5.3.43 so 'pi prāptas tad adrākṣīn maṇikyastambhabhāsvaram / sauvarṇabhitti saṃketaketanaṃ saṃpadām iva // 5.3.44 tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt / gatvā candraprabhāyās tan mānuṣāgamanādbhutam // 5.3.45 sāpy ādiśya pratīhāram avilambitam eva tam / abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ // 5.3.46 praviṣṭaḥ so 'py apaśyat tāṃ tatra netrotsavapradām / dhātur adbhutanirmāṇaparyāptim iva rūpiṇīm // 5.3.47 sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam / svāgatenādṛtavatī taddarśanavaśīkṛtā // 5.3.48 upaviṣṭam apṛcchac ca kalyāṇin kas tvam īdṛśaḥ / kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam // 5.3.49 ity uktaḥ sa tayā candraprabhayā sakutūhalam / śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca // 5.3.50 tatpurīdarśanapaṇāt prāptuṃ taṃ rājakanyakām / yathā kanakarekhākhyām āgatas tad avarṇayat // 5.3.51 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ / candraprabhā taṃ vijane śaktidevam abhāṣata // 5.3.52 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati / asty asyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi // 5.3.53 vayaṃ tasya catāsraś ca jātā duhitaraḥ kramāt / jyeṣṭhā candraprabhety asmi candrarekheti cāparā // 5.3.54 śaśirekhā tṛtīyā ca caturthī ca śaśiprabhā / tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe // 5.3.55 ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam / mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam // 5.3.56 tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ / toyair jalastham asicann ārabdhajalakelayaḥ // 5.3.57 atinirbandhinīs tāś ca muniḥ kruddhaḥ śaśāpa saḥ / kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti // 5.3.58 tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ / pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham // 5.3.59 jātismaratvaṃ divyena vijñānenopabṛṃhitam / martyabhāvena sarvāsām ādideśa mahāmuniḥ // 5.3.60 tatas tāsu tanūs tyaktvā martyalokaṃ gatāsu saḥ / dattvā me nagarīm etāṃ pitā khedād gato vanam // 5.3.61 atheha nivasantīṃ māṃ devī svapne kilāmbikā / mānuṣaḥ putri bhartā te bhaviteti samādiśat // 5.3.62 tena vidyādharāṃs tāṃs tān varān uddiśato bahūn / pitur vidhāraṇaṃ kṛtvā kanyaivādyāpy ahaṃ sthitā // 5.3.63 idānīṃ cāmunāścaryamayenāgamanena te / vapuṣā ca vaśīkṛtya tubhyam evāham arpitā // 5.3.64 tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte / kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim // 5.3.65 tatra tasyāṃ tithau sarve milanti prativatsaram / devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ // 5.3.66 tātas tatraiva cāyāti tadanujñām avāpya ca / ihāgacchāmy ahaṃ tūrṇaṃ tataḥ pariṇayasva mām // 5.3.67 tat tiṣṭha tāvad ity uktvā sā taṃ vidyādharocitaiḥ / candraprabhā śaktidevaṃ tais tair bhogair upācarat // 5.3.68 tasya cābhūt tathety atra tiṣṭhatas tat tadā sukham / yaddāvānalataptasya sudhāhradanimajjane // 5.3.69 prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt / adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte // 5.3.70 sarvaḥ parijanaś cāyaṃ mayaiva saha yāsyati / tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam // 5.3.71 ekena punar etasmin mandire 'py avatiṣṭhatā / madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana // 5.3.72 ity uktvā sā yuvānaṃ taṃ nyastacittā tadantike / tadīyacittānugatā yayau candraprabhā tataḥ // 5.3.73 so 'py ekākī tatas tatra sthitaś ceto vinodayan / sthānasthāneṣu babhrāma śaktidevo maharddhiṣu // 5.3.74 kiṃsvid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam / vidyādharaduhitreti jātakautūhalo 'tha saḥ // 5.3.75 tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām / prāyo vāritavāmā hi pravṛttir manaso nṛṇām // 5.3.76 ārūḍhas tatra cāpaśyad guptāṃs trīn ratnamaṇḍapān / ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ // 5.3.77 praviśya cāntaḥ sadratnaparyaṅke nyastatūlike / paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata // 5.3.78 vīkṣate yāvad utkṣipya paṭaṃ tāvan mṛtāṃ tathā / paropakārinṛpates tanayāṃ varakanyakām // 5.3.79 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam / kim aprabodhasupteyaṃ kiṃ vā bhrāntir abādhakā // 5.3.80 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati / asāv apagataprāṇā tatra deśe ca jīvati // 5.3.81 amlānakāntir asyāś ca tad vidhātrā mama dhruvam / kenāpi kāraṇenedam indrajālaṃ vitanyate // 5.3.82 iti saṃcintya nirgatya tāv anyau maṇḍapau kramāt / praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake // 5.3.83 tato 'pi nirgatas tasya sāścaryo mandirasya saḥ / upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ // 5.3.84 tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam / tenāvatīryaiva tatas tatpārśvaṃ kautukād yayau // 5.3.85 iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca / aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣape // 5.3.86 tannimagnaḥ sa ca kṣipraṃ vardhamānapurān nijāt / udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ // 5.3.87 dadarśa janmabhūmau ca sadyo vāpījale sthitam / ātmānaṃ kumudais tulyaṃ dīnaṃ candraprabhāṃ vinā // 5.3.88 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī / aho kim etad āścaryamāyāḍambarajṛmbhitam // 5.3.89 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ / yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā // 5.3.90 ity ādi cintayan so 'tha vāpīmadhyāt samutthitaḥ / savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam // 5.3.91 tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ / pitrābhinanditas tasthau sotsavaiḥ svajanaiḥ saha // 5.3.92 dvitīye 'hni bahir gehān nirgataś cāśṛṇot punaḥ / ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ // 5.3.93 viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā / vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ // 5.3.94 tac chrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī / mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ // 5.3.95 tais tūrṇaṃ nṛpater agraṃ sa nīto 'bhūn nṛpo 'pi tam / prāgvan mene parijñāya punar vitathavādinam // 5.3.96 mithyā ced vacmi na mayā dṛṣṭa sā nagarī yadi / tad idānīṃ śarīrasya nigraheṇa paṇo mama // 5.3.97 adya sā rājaputrī māṃ pṛcchatv ity udite tataḥ / gatvā cānucarai rājā tatraivānāyayat sutām // 5.3.98 sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt / tāta mithyaiva bhūyo 'pi kiṃcid vakṣyaty asāv iti // 5.3.99 śaktidevas tato 'vādīd ahaṃ satyaṃ mṛṣaiva vā / vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam // 5.3.100 mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā / dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham // 5.3.101 ity uktā śaktidevena sābhijñānaṃ nṛpātmajā / sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ // 5.3.102 tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā / acirāc caiṣa bhartā me tatrasthāyā bhaviṣyati // 5.3.103 tatra madbhaginīś cānyās tisro 'yaṃ pariṇeṣyati / vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati // 5.3.104 mayā tv adya praveṣṭavyā svā tanuś ca purī ca sā / muneḥ śāpād ahaṃ hy atra jātābhūvaṃ bhavadgṛhe // 5.3.105 yadā kanakapuryāṃ te deham ālokya mānuṣaḥ / martyabhāvabhṛtas tattvapratibhedaṃ kariṣyati // 5.3.106 tadā te śāpamuktiś ca sa ca syān mānuṣaḥ patiḥ / iti me ca sa śāpāntaṃ punar evādiśan muniḥ // 5.3.107 jātismarā ca mānuṣye 'py ahaṃ jñānavatī tathā / tad vrajāmy adhunā siddhyai nijaṃ vaidyādharaṃ padam // 5.3.108 ity uktvā rājaputrī sā tanuṃ tyaktvā tirodadhe / tumulaś codabhūt tasminn ākrando rājamandire // 5.3.109 śaktidevo 'py ubhayato bhraṣṭas tais tair duruttaraiḥ / kleśaiḥ prāpyāpi na prāpte dhyāyaṃs te dve api priye // 5.3.110 nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ / nirgatya rājabhavanāt kṣaṇād evam acintayat // 5.3.111 abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā / tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ // 5.3.112 pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ / bhūyo 'py avaśyaṃ daivaṃ me tatropāyaṃ kariṣyati // 5.3.113 ity ālocyaiva sa prāyāc chaktidevaḥ purāt tataḥ / asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ // 5.3.114 gacchaṃś cirāc ca saṃprāpa jaladheḥ pulinasthitam / tad viṭaṅkapuraṃ nāma nagaraṃ punar eva saḥ // 5.3.115 tatrāpaśyac ca vaṇijaṃ taṃ saṃmukham upāgatam / yena sākaṃ gatasyābdhiṃ potam ādāv abhajyata // 5.3.116 so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau / uttīrṇo 'yaṃ na vā citram aham eva nidarśanam // 5.3.117 ity ālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ / tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik // 5.3.118 anaiṣīc ca nijaṃ gehaṃ kṛtātithyaś ca pṛṣṭavān / potabhaṅge tvam ambhodheḥ katham uttirṇavān iti // 5.3.119 śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt / yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ // 5.3.120 anantaraṃ ca tam api pratyapṛcchad vaṇigvaram / kathaṃ tadā tvam apy abdhim uttirṇo varṇyatām iti // 5.3.121 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau / dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ // 5.3.122 tatas tena pathākasmād ekaṃ vahanam āgatam / tatrasthaiś cāham ākrandan dṛṣṭvā cātrādhiropitaḥ // 5.3.123 ārūḍhaś cātra pitaraṃ svam apaśyam ahaṃ tadā / gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam // 5.3.124 sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā / rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam // 5.3.125 cirakālaprayāte 'pi tāta tvayy anupāgate / svadharma iti vāṇijye svayam asmi pravṛttavān // 5.3.126 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ / adyāmbudhau nimagnaḥ san prāpya yuṣmābhir uddhṛtaḥ // 5.3.127 evaṃ mayoktas tāto māṃ sopālambham abhāṣata / ārohasi kim arthaṃ tvam īdṛśān prāṇasaṃśayān // 5.3.128 dhanam asti hi me putra sthitaś cāhaṃ tadarjane / paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam // 5.3.129 ity uktvāśvāsya tenaiva vahanena nijaṃ gṛham / viṭaṅkapuram ānītas tenaivedam ahaṃ tataḥ // 5.3.130 ity etad vaṇijas tasmāc chaktidevo niśamya saḥ / viśramya sa triyāmāṃ tām anyedyus tam abhāṣata // 5.3.131 gantavyam utsthaladvīpaṃ sārthavāha punar mayā / tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti // 5.3.132 gantuṃ pravṛttās tatrādya madīyā vyavahāriṇaḥ / tadyānapātram āruhya prayātu saha tair bhavān // 5.3.133 ity uktas tena vaṇijā sa tais tadvyavahāribhiḥ / sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ // 5.3.134 yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati / prāgvat tasyaiva nikaṭaṃ vastum icchāmi tan maṭham // 5.3.135 iti saṃprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ / vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ // 5.3.136 tāvac ca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ / satyavratasya tasyārāt parijñāyaivam abruvan // 5.3.137 tātena sākaṃ kanakapurīṃ cinvann itas tadā / brahmann agās tvam ekaś ca katham adyāgato bhavān // 5.3.138 śaktidevas tato 'vādīd amburāśau sa vaḥ pitā / patito 'mbubhir ākṛṣṭavahano vaḍavāmukhe // 5.3.139 tac chrutvā dāśaputrās te kruddhā bhṛtyān babhāṣire / badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā // 5.3.140 anyathā katham ekasmin sati pravahaṇe dvayoḥ / vaḍavāgnau pated eko dvitīyaś cottaret tataḥ // 5.3.141 tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ / asmābhir upahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ // 5.3.142 ity uktvā dāśaputrās te bhṛtyān baddhvaiva taṃ tadā / śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham // 5.3.143 śaśvatkavalitānekajīvaṃ pravitatodaram / khacadghaṇṭāvalīdantamālaṃ mṛtyor ivānanam // 5.3.144 tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite / sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat // 5.3.145 bālārkabimbanibhyā bhagavati mūrtyā tvayā paritrātam / nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat // 5.3.146 tan māṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam / rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade // 5.3.147 iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana / apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām // 5.3.148 sā divyākṛtir abhyetya sadayeva jagāda tam / bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati // 5.3.149 asty eṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā / sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati // 5.3.150 tac ca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati / na ca sā dhīvarī sā hi divyā strī śāpataś cyutā // 5.3.151 etac chrutvā prabuddhasya tasya netrāmṛtacchaṭā / prabhāte dāśakanyā sā taddevīgṛham āyayau // 5.3.152 babhāṣe cainam abhyetya nivedyātmānam utsukā / ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama // 5.3.153 bhrātṝṇāṃ saṃmatā hy ete pratyākhyātā varā mayā / tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām // 5.3.154 ity uktaḥ sa tayā bindumatyā dāśendrakanyayā / śaktidevaḥ smarasvapnaṃ hṛṣṭas tat pratyapadyata // 5.3.155 tayaiva mocitas tāṃ ca sumukhīṃ pariṇītavān / svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām // 5.3.156 tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā / rūpāntaropāgatayā sa tayā saha divyayā // 5.3.157 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam / mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām // 5.3.158 vandyās trijagato 'py etā yāḥ kṛśodari dhenavaḥ / tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham // 5.3.159 tac chrutvā sāpy avādīt taṃ patiṃ bindumatī tadā / acintyam āryaputraitat pāpam atra kim ucyate // 5.3.160 ahaṃ gavāṃ prabhāveṇa svalpād apy aparādhataḥ / jātā dāśakule 'muṣmin kā tv etasyātra niṣkṛtiḥ // 5.3.161 evam uktavatīm eva śaktidevo jagāda tām / citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te // 5.3.162 atinirbandhataś caivaṃ pṛcchantaṃ tam uvāca sā / vadāmi gopyam apy etadvacanaṃ me karoṣi cet // 5.3.163 bāḍhaṃ priye karomīti tenokte śapathottaram / sā tadainaṃ jagādaivam ādau tāvat samīhitam // 5.3.164 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā / sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati // 5.3.165 aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā / tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca // 5.3.166 evam uktavatī tasmin kim etad iti vismite / lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt // 5.3.167 ity etat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ / athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me // 5.3.168 ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā / martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam // 5.3.169 vidyādharatve ca yadā chittvā dantair ayojayam / vīṇāsu tantrīs teneha jātāhaṃ dāśaveśmani // 5.3.170 tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām / īdṛśy adhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe // 5.3.171 ity evaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam / eko 'bhyupetya tadbhrātā śaktidevam abhāṣata // 5.3.172 uttiṣṭha sumahān eṣa kuto 'py utthāya sūkaraḥ / hatānekajano darpād ito 'bhimukham āgataḥ // 5.3.173 tac chrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ / āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati // 5.3.174 prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati / palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam // 5.3.175 śaktidevo 'pi tatraiva tadanveṣī praviśya ca / kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat // 5.3.176 tatrasthaś ca dadarśaikāṃ kanyām atyadbhutākṛtim / sasaṃbhramam upāyātāṃ prītyeva vanadevatām // 5.3.177 tām apṛcchac ca kalyāṇi kā tvaṃ kiṃ saṃbhramaś ca te / tac chrutvā sāpi sumukhī tam evaṃ pratyabhāṣata // 5.3.178 asti dakṣiṇadiṅnātho nṛpatiś caṇḍavikramaḥ / tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā // 5.3.179 ihākasmāc ca pāpo māṃ daityo jvalitalocanaḥ / apahṛtya cchalenādya pitur ānītavān gṛhāt // 5.3.180 sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ / viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit // 5.3.181 viddhamātraḥ praviśyeha pañcatām āgataś ca saḥ / tadadūṣitakaumārā palāyyāhaṃ ca nirgatā // 5.3.182 tac chrutvā śaktidevas tām ūce kas tarhi saṃbhramaḥ / mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje // 5.3.183 tataḥ sāpy avadat tarhi brūhi me ko bhavān iti / vipro 'haṃ śaktidevākhya iti pratyabravīc ca saḥ // 5.3.184 tarhi tvam eva me bhartety uditaḥ sa tayā tataḥ / tathety ādāya tāṃ vīro biladvāreṇa niryayau // 5.3.185 gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat / tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān // 5.3.186 tatas tasya dvibhāryasya śaktidevasya tiṣṭhataḥ / tatraikā bindurekhā sā bhāryā garbham adhārayat // 5.3.187 aṣṭame garbhamāse ca tasyāḥ svairam upetya tam / ādyā bindumatī bhāryā śaktidevam uvāca sā // 5.3.188 vīra tat smara yan mahyaṃ pratiśrutam abhūt tvayā / so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamas tava // 5.3.189 tad gatvā garbham etasyā vipāṭyodaram āhara / anatikramaṇīyaṃ hi nijaṃ satyavacas tava // 5.3.190 evam uktas tayā śaktidevaḥ snehakṛpākulaḥ / pratijñāparatantraś ca kṣaṇam āsīd anuttaraḥ // 5.3.191 jātodvegaś ca nirgatya bindurekhāntikaṃ yayau / sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt // 5.3.192 āryaputra viṣaṇṇo 'si kim adya nanu vedmy aham / bindumatyā niyuktas tvaṃ garbhasyotpāṭane mama // 5.3.193 tac ca te 'vaśyakartavyaṃ kāryaṃ kiṃcid dhi vidyate / nṛśaṃsatā ca nāsty atra kācit tan mā ghṛṇāṃ kṛthāḥ // 5.3.194 tathā hi śṛṇu nāthātra devadattakathām imām / purābhūd dharidattākhyaḥ kambukākhye pure dvijaḥ // 5.3.195 tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave / devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā // 5.3.196 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham / ekadā ca viveśaikaṃ sa śūnyaṃ devatāgṛham // 5.3.197 tatra cāpaśyad ekākī sādhitānekakārmaṇam / japantaṃ jālapādākhyaṃ mahāvratinam ekakam // 5.3.198 cakāra ca śanais tasya praṇāmam upagamya saḥ / tenāpy apāstamaunena svāgatenābhyanandyata // 5.3.199 sthitaḥ kṣaṇāc ca tenaiva pṛṣṭo vaidhuryakāraṇam / śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām // 5.3.200 tatas taṃ sa jagādaivaṃ devadattaṃ mahāvratī / nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam // 5.3.201 icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ / vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā // 5.3.202 tat sādhaya tvam apy etan mayā saha sulakṣaṇa / macchāsanaṃ tu pālyaṃ te naśyantu vipadas tava // 5.3.203 ity ukto vratinā tena pratiśrutya tatheti tat / sa devadattas tatpārśve tadaiva sthitim agrahīt // 5.3.204 anyedyuś ca śmaśānānte gatvā vaṭataror adhaḥ / vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca // 5.3.205 balīn dikṣu ca vikṣipya saṃpāditatadarcanaḥ / taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī // 5.3.206 evam eva tvayā kāryam iha pratyaham arcanam / vidyutprabhe gṛhāṇemāṃ pūjām ity abhidhāyinā // 5.3.207 ataḥ paraṃ ca jāne 'haṃ siddhiś caivaṃ dhruvāvayoḥ / ity uktvā sa yayau tena samaṃ svanilayaṃ vratī // 5.3.208 so 'pi nityaṃ taros tasya mūle gatvā tathaiva tat / devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ // 5.3.209 ekadā ca saparyānte dvidhābhūtāt taros tataḥ / akasmāt paśyatas tasya divyā nārī viniryayau // 5.3.210 ehy asmatsvāminī bhadra vakti tvām iti vādinī / sā taṃ praveśayām āsa tasyaivābhyantaraṃ taroḥ // 5.3.211 sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham / paryaṅkavartinīm ekāṃ tatra cāntar varastriyam // 5.3.212 rūpiṇī siddhir asmākam iyaṃ syād iti sa kṣaṇāt / yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā // 5.3.213 raṇitābharaṇair aṅgair vihitasvāgatair iva / utthāya nijaparyaṅke tam upāveśayat svayam // 5.3.214 jagāda ca mahābhāga sutā yakṣapater aham / kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā // 5.3.215 ārādhayac ca mām eṣa jālapādo mahāvratī / tasyārthasiddhidaivāsmi tvaṃ prāṇeṣv api me prabhuḥ // 5.3.216 tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama / ity uktaḥ sa tayā cakre devadattas tatheti tat // 5.3.217 sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte / jagāma punar āgantuṃ taṃ mahāvratinaṃ prati // 5.3.218 śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ / so 'py evam ātmasiddhyarthī jagādainaṃ mahāvratī // 5.3.219 bhadra sādhu kṛtaṃ kiṃ tu gatvāsyā yakṣayoṣitaḥ / vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya // 5.3.220 ity uktvā smārayitvā ca vratinā pūrvasaṃgaram / preṣitas tena bhūyas tāṃ devadatto 'py agāt priyām // 5.3.221 tatra tiṣṭhati yāvac ca tadvibhāvanadurmanāḥ / tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata // 5.3.222 āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā / ādiṣṭaṃ jālapādena tava madgarbhapāṭanam // 5.3.223 tad garbham etam ākarṣa pāṭayitvā mamodaram / na cet svayaṃ karomy etat kāryaṃ hy asty atra kiṃcana // 5.3.224 evaṃ tayoktaḥ sa yadā kartuṃ tan nāśakad dvijaḥ / tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā // 5.3.225 taṃ ca kṛṣṭaṃ puras tyaktvā devadattaṃ tam abhyadhāt / bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam // 5.3.226 ahaṃ ca śāpād yakṣītve jātā vidyādharī satī / ayam īdṛk ca śāpānto mama jātismarā hy aham // 5.3.227 idānīṃ yāmi dhāma svaṃ saṃgamaś cāvayoḥ punaḥ / tatraivety abhidhāyaiṣā kvāpi vidyutprabhā yayau // 5.3.228 devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ / jagāma jālapādasya tasya sa vratino 'ntikam // 5.3.229 upānayac ca taṃ garbhaṃ tasmai siddhipradāyinam / bhajanty ātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ // 5.3.230 so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī / vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm // 5.3.231 tato dattabalir yāvad etya paśyati sa dvijaḥ / tāvan māṃsam aśeṣaṃ tad vratinā tena bhakṣitam // 5.3.232 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ / jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau // 5.3.233 vyomaśyāmalanistriṃśe hārakeyūrarājite / tasminn utpatite so 'tha devadatto vyacintayat // 5.3.234 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā / yadi vātyantam ṛjutā na kasya paribhūtaye // 5.3.235 tad etasyāpakārasya katham adya pratikriyām / kuryāṃ vidyādharībhūtam apy enaṃ prāpnuyāṃ katham // 5.3.236 tan nāsty upāyo vetālasādhanād aparo 'tra me / iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ // 5.3.237 tatrāhūya taror mūle vetālaṃ nṛkalevare / pūjayitvākarot tasya nṛmāṃsabalitarpaṇam // 5.3.238 atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham / tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ // 5.3.239 tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata / sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ // 5.3.240 tad bhadra kim abhipretaṃ tava yat sādhayāmi te / ity uktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam // 5.3.241 viśvastavañcako yatra jālapādo vratī sthitaḥ / vidyādharanivāsaṃ taṃ naya tannigrahāya mām // 5.3.242 tathety uktavatā tena vetālena sa tatkṣaṇāt / skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam // 5.3.243 tatrāpaśyac ca taṃ jālapādaṃ prāsādavartinam / sa vidyādhararājatvadṛptaṃ ratnāsanasthitam // 5.3.244 pratārayantaṃ tām eva labdhavidyādharīpadām / vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ // 5.3.245 dṛṣṭvaiva ca savetālo 'py abhyadhāvat sa taṃ yuvā / hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ // 5.3.246 jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā / vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi // 5.3.247 devadatto 'pi tat khaḍgaṃ sa labdhvāpy avadhīn na tam / ripuṣv api hi bhīteṣu sānukampā mahāśayāḥ // 5.3.248 jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan / pākhaṇḍinā kim etena kṛpaṇena hatena naḥ // 5.3.249 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā / āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam // 5.3.250 ity evaṃ vadatas tasya devadattasya tatkṣaṇam / divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau // 5.3.251 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā / ananyasadṛśeneha sattvotkarṣeṇa saṃprati // 5.3.252 tad vidyādhararājatvaṃ mayā dattam ihaiva te / ity uktvārpitavidyā sā devī sadyas tiro 'bhavat // 5.3.253 jālapādaś ca nītvaiva vetālena sa bhūtale / vibhraṣṭasiddhir nidadhe nādharmaś ciram ṛddhaye // 5.3.254 devadatto 'pi sahitaḥ sa vidyutprabhayā tayā / vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata // 5.3.255 ity ākhyāya kathāṃ patye śaktidevāya satvarā / sā bindurekhā bhūyas taṃ babhāṣe mṛdubhāṣiṇī // 5.3.256 itīdṛṃśi bhavanty eva kāryāṇi tad idaṃ mama / bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya // 5.3.257 ity evaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite / śaktideve ca gaganād udabhūt tatra bhāratī // 5.3.258 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā / kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati // 5.3.259 iti divyāṃ giraṃ śrutva pāṭitodaram āśu saḥ / garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt // 5.3.260 gṛhītamātro jajñe ca sa khaḍgas tasya hastagaḥ / ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ // 5.3.261 tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata / bindurekhā ca tatkālam adarśanam iyāya sā // 5.3.262 tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat / bindumatyai dvitiyasyai patnyai sarvaṃ tathāvidhaḥ // 5.3.263 sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ / tisro bhaginyaḥ kanakapurītaḥ śāpataś cyutāḥ // 5.3.264 ekā kanakarekhā sā vardhamānapure tvayā / yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā // 5.3.265 śāpānto hīdṛśas tasyā vicitro vidhiyogataḥ / aham eva tṛtīyā ca śāpāntaś cādhunaiva me // 5.3.266 mayā cādyaiva gantavyā nagarī sā nijā priya / vidyādharaśarīrāṇi tatraivāsmākam āsate // 5.3.267 candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ / tad āyāhi tvam apy āśu khaḍgasiddhiprabhāvataḥ // 5.3.268 tatra hy asmāṃś catasro 'pi bhāryāḥ saṃprāpya cādhikāḥ / vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi // 5.3.269 iti nijaparamārtham uktavatyā samam anayā punar eva bindumatyā / atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma // 5.3.270 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni / nirjīvitāny apaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni // 5.3.271 tāni yathāvat svātmabhir anupraviṣṭāḥ sa kanakarekhādyāḥ / prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyās tisraḥ // 5.3.272 tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra / candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā // 5.3.273 svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ / vāsagṛhāntaḥ prāptaś candraprabhayā tayā jagade // 5.3.274 yā tatra kanakarekhā rājasutā subhaga vardhamānapure / dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā // 5.3.275 yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe / pariṇītābhūd bhavatā śaśirekhā matsvasā seyam // 5.3.276 yā tadanu bindurekhā rājasutā tatra dānavānītā / bhāryā ca te tad ābhūc chaśiprabhā seyam anujā me // 5.3.277 tad idānīm ehi kṛtinn asmatpitur antikaṃ sahāsmābhiḥ / tena prattāś caitā drutam akhilāḥ pariṇayasvāsmān // 5.3.278 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām / api catasṛbhir ābhiḥ sākam etatpitus tan nikaṭam anuvanāntaṃ śaktidevo jagāma // 5.3.279 sa ca caraṇanatābhis tābhir āveditārtho duhitṛbhir akhilābhir divyavākpreritaś ca / yugapad atha dadau tāḥ śaktidevāya tasmai muditamatir aśeṣās tatra vidyādharendraḥ // 5.3.280 tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāś ca vidyāḥ samastāḥ / api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu // 5.3.281 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punar udeṣyati cakravartī / yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ // 5.3.282 ity ūcivāṃś ca visasarja mahāprabhāvo vidyādharādhipatir ātmatapovanāt tam / satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ // 5.3.283 atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm / svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām // 5.3.284 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām / vāmākṣībhiś catasṛbhir asau ratnasopānavāpīhṛdyodyāneṣv alabhata tarāṃ nirvṛtiṃ preyasībhiḥ // 5.3.285 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam / nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ // 5.3.286 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhy upāgatam imaṃ khalu vatsarāja / utpannabhāvinijanūtanacakravarti yuṣmatsutāṅghriyugadarśanasābhilāṣam // 5.3.287 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt / gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ // 5.3.288 ity uktvā racitāñjalau ca vadati prāptābhyanujñe tatas tasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt / devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām // 5.3.289 samāpto 'yaṃ caturdārikālambakaḥ pañcamaḥ / madanamañcukā nāma ṣaṣṭho lambakaḥ / idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 6.0.1 tarjayann iva vighnaughān namitonnamitena yaḥ / muhur vibhāti śirasā sa pāyād vo gajānanaḥ // 6.1.1 namaḥ kāmāya yadbāṇapātair iva nirantaram / bhāti kaṇṭakitaṃ śaṃbhor apy umāliṅgitaṃ vapuḥ // 6.1.2 ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat / prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau // 6.1.3 naravāhanadatto 'tra sapatnīkair maharṣibhiḥ / pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā // 6.1.4 atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ / naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ // 6.1.5 vinīyamāno vidyāsu krīḍann upavaneṣu ca / saha mantrisutair āsīd rājaputras tadā ca saḥ // 6.1.6 devī vāsavadattā ca rājñī padmāvatī tathā / āstām ekatamasnehāt tadekāgre divāniśam // 6.1.7 ārohadguṇanamreṇa reje sadvaṃśajanmanā / śanair āpūryamāṇena vapuṣā dhanuṣā ca saḥ // 6.1.8 pitā vatseśvaraś cāśya vivāhādimanorathaiḥ / āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam // 6.1.9 atrāntare kathāsaṃdhau yad abhūt tan niśamyatām / āsīt takṣaśilā nāma vitastāpuline purī // 6.1.10 tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ / pātālanagarīvādhastacchobhālokanāgatā // 6.1.11 tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ / abhūt tārāvarasphītajinabhaktākhilaprajaḥ // 6.1.12 rarāja sā purī yasya caityaratnair nirantaraiḥ / mattulyā nāma nāstīti madaśṛṅgair ivoditaḥ // 6.1.13 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam / yāvad gurur iva jñānam api svayam upādiśat // 6.1.14 tathā ca tasyāṃ ko 'py āsin nagaryāṃ saugato vaṇik / dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ // 6.1.15 ratnadattābhidhānaś ca tasyābhūt tanayo yuvā / sa ca taṃ pitaraṃ śaśvat pāpa ity ājugupsata // 6.1.16 putra nindasi kasmān mām iti pitrā ca tena saḥ / pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata // 6.1.17 tāta tyaktatrayīdharmas tvam adharmaṃ niṣevase / yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi // 6.1.18 snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ / apāstasaśikhāśeṣakeśakaupīnasusthitāḥ // 6.1.19 vihārāspadalābhāya sarve 'py adhamajātayaḥ / yam āśrayanti kiṃ tena saugatena nayena te // 6.1.20 tac chrutvā sa vaṇik prāha na dharmasyaikarūpatā / anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ // 6.1.21 brāhmaṇyam api tat prāhur yad rāgādivivarjanam / satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ // 6.1.22 kiṃ ca darśanam etat tvaṃ sarvasattvābhayapradam / prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi // 6.1.23 upakārasya dharmatve vivādo nāsti kasyacit / bhūteṣv abhayadānena nānyā copakṛtir mama // 6.1.24 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini / darśane 'tiratiś cen me tad adharmo mamātra kaḥ // 6.1.25 iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ / na tathā pratipede tanninindābhyadhikaṃ punaḥ // 6.1.26 tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ / rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt // 6.1.27 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam / mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat // 6.1.28 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī / nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ // 6.1.29 ity ūcivāṃs tataḥ pitrā kṛtavijñāpanaḥ kila / nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham // 6.1.30 saṃvidhārya tadante ca punar ānayanāya saḥ / tasyaiva tatpitur haste nyastavāṃs taṃ vaṇiksutam // 6.1.31 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ / kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan // 6.1.32 akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan / anidro 'pacitāhāraklāntas tasthau divāniśam // 6.1.33 tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ / punaḥ svapitrā tenāsau vaṇiksūnur anīyata // 6.1.34 rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata / kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam // 6.1.35 tac chrutvā sa vaṇikputro rājānaṃ tam abhāṣata / ātmāpi vismṛto bhītyā mama kā tv aśane kathā // 6.1.36 yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho / mṛtyum āyāntam āyāntam anvahaṃ cintayāmy aham // 6.1.37 ity uktavantaṃ taṃ rājā sa vaṇikputram abravīt / bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ // 6.1.38 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet / tadrakṣaṇopakārāc ca dharmaḥ ko 'bhyadhiko vada // 6.1.39 tad etat tava dharmāya mumukṣāyai ca darśitam / mṛtyubhīto hi yatate naro mokṣāya buddhimān // 6.1.40 ato na garhaṇīyo 'yam etaddharmā pitā tvayā / iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ // 6.1.41 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ / mokṣāyecchā prajātā me tam apy upadiśa prabho // 6.1.42 tac chrutvā taṃ vaṇikputraṃ prāpte tatra purotsave / tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ // 6.1.43 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām / tailabindunipātaś ca rakṣaṇīyas tvayā suta // 6.1.44 nipatiṣyati yady ekas tailabindur itas tava / sadyo nipātayiṣyanti tvām ete puruṣās tataḥ // 6.1.45 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam / utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ // 6.1.46 vaṇikputro 'pi sa bhayād rakṣaṃs tailalavacyutim / purīṃ tām abhito bhrāntvā kṛcchrād āgān nṛpāntikam // 6.1.47 nṛpo 'py agalitānītatailaṃ dṛṣṭvā tam abhyadhāt / kaścit purabhrame 'py adya dṛṣṭo 'tra bhramatā tvayā // 6.1.48 tac chrutvā sa vaṇikputraḥ provāca racitāñjaliḥ / yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcin na ca śrutam // 6.1.49 ahaṃ hy ekāvadhānena tailaleśaparicyutam / khaḍgapātabhayād rakṣaṃs tadānīm abhramaṃ purīm // 6.1.50 evaṃ vaṇiksutenokte sa rājā nijagāda tam / dṛśyatailaikacittena na tvayā kiṃcid īkṣitam // 6.1.51 tat tenaivāvadhānena parānudhyānam ācara / ekāgro hi bahirvṛttinivṛttas tattvam īkṣate // 6.1.52 dṛṣṭatattvaś ca na punaḥ karmajālena badhyate / eṣa mokṣopadeśas te saṃkṣepāt kathito mayā // 6.1.53 ity uktvā prahito rājñā patitvā tasya pādayoḥ / kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau // 6.1.54 evaṃ kaliṅgadattasya prajās tasyānuśāsataḥ / tārādattābhidhānābhūd rājñī rājñaḥ kulocitā // 6.1.55 yayā sa rājā śuśubhe rītimatyā suvṛttayā / nānādṛṣṭāntarasiko bhāratyā sukavir yathā // 6.1.56 yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ / tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ // 6.1.57 tayā devyā samaṃ tatra sukhinas tasya tiṣṭhataḥ / nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ // 6.1.58 atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ / kuto 'pi hetos tridive vartate sma mahotsavaḥ // 6.1.59 tatrāpsaraḥsu sarvāsu nartituṃ militāsv api / ekā surabhidattākhyā nādṛśyata varāpsarāḥ // 6.1.60 praṇidhānāt tataḥ śakras tāṃ dadarśa rahaḥsthitām / vidyādhareṇa kenāpi sahitāṃ nandanāntare // 6.1.61 tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrārir acintayat / aho etau durācārau madanāndhāv ubhāv api // 6.1.62 ekā yad ācaraty eva vismṛtyāsmān svatantravat / karoty avinayaṃ cānyo devabhūmau praviśya yat // 6.1.63 athavāsya varākasya doṣo vidyādharasya kaḥ / ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā // 6.1.64 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā / lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ // 6.1.65 cakṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām / dhātrā gṛhītvā racitām uttamebhyas tilaṃ tilam // 6.1.66 tapaś ca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau / śarmiṣṭhārūpalobhāc ca yayātir nāptavāñ jarām // 6.1.67 ato vidyādharayuvā naivāyam aparādhyati / trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ // 6.1.68 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī / praveśitaḥ surān hitvā yayāyam iha nandane // 6.1.69 ity ālocya vimucyainaṃ vidyādharakumārakam / ahalyākāmukaḥ so 'syai śāpam apsarase dadau // 6.1.70 pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām / divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti // 6.1.71 atrāntare ca sā tasya rājñas takṣaśilāpuri / rājñī kaliṅgadattasya tārādattā yayāv ṛtum // 6.1.72 tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ / saṃbabhūvodare devyā dehasaundaryadāyinī // 6.1.73 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā / tārādattā kila svapne praviśantīṃ nijodare // 6.1.74 prātaś cāvarṇayat svapnaṃ bhartre taṃ sā savismayā / rājñe kaliṅgadattāya so 'pi prīto jagāda tām // 6.1.75 devi divyāḥ patanty eva śāpān mānuṣyayoniṣu / taj jāne devajātīyaḥ ko'pi garbhe tavārpitaḥ // 6.1.76 vicitrasadasatkarmanibaddhāḥ saṃcaranti hi / jantavas trijagaty asmiñ śubhāśubhaphalāptaye // 6.1.77 ity uktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam / satyaṃ karmaiva balavad bhogadāyi śubhāśubham // 6.1.78 tathā cedam upodghātaṃ śrutaṃ vacmy atra te śṛṇu / abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ // 6.1.79 nāgaśrīr iti tasyāsīd rājñī yā patidevatā / bhūmāv arundhatī khyātā rundhanty api satīdhuram // 6.1.80 kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ / aham eṣā samutpannā duhitāhitasūdana // 6.1.81 tato mayy atibālāyāṃ deva sā jananī mama / akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt // 6.1.82 rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā / aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me // 6.1.83 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave / iti hy āhur ato deva mayy atīva viṣāditā // 6.1.84 ity uktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata / priye mayāpi prāg janma tvayeva sahasā smṛtam // 6.1.85 tan mamācakṣva tāvat tvaṃ kathayiṣyāmy ahaṃ ca te / yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām // 6.1.86 iti sā preritā tena bhartrā rājñī jagāda tam / nirbandho yadi te rājañ śṛṇu tarhi vadāmy aham // 6.1.87 ihaiva deśe viprasya mādhavākhyasya kasyacit / gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani // 6.1.88 devadāsābhidhānaś ca patir atra mamābhavat / kasyāpy ekasya vaṇijaḥ sādhuḥ karmakaro gṛhe // 6.1.89 tāv āvām avasāvātra kṛtvā gehaṃ nijocitam / svasvasvāmigṛhānītapakvānnakṛtavartanau // 6.1.90 vāridhānī ca kumbhaś ca mārjanī mañcakas tathā / ahaṃ ca matpatiś ceti yugmatritayam eva nau // 6.1.91 akaliprasare gehe saṃtoṣaḥ sukhinor abhūt / devapitratithiprattaśeṣaṃ pramitam aśnatoḥ // 6.1.92 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apy abhūt / sudurgatāya kasmaicit tad āvābhyām adīyata // 6.1.93 athātrodabhavat tīvro durbhikṣas tena cāvayoḥ / bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat // 6.1.94 tataḥ kṣutkṣāmavapuṣoḥ śanair nāv avasīdatoḥ / kadācid āgād āhārakāle klānto 'tithir dvijaḥ // 6.1.95 tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam / prāṇasaṃśayakāle 'pi dattaṃ yāvac ca yac ca tat // 6.1.96 bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan / arthiny asyādaro nāsmāsv iti manyuvaśād iva // 6.1.97 tataś cāhaṃ samādhāya patye samucitāṃ citām / ārūḍhā cāvarūḍhaś ca vipadbhāro mamātmanaḥ // 6.1.98 atha rājagṛhe jātā jātāhaṃ mahiṣī tava / acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ // 6.1.99 ity uktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt / ehi priye sa evāhaṃ pūrvajanmapatis tava // 6.1.100 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ / etad eva mayāpy adya prāktanaṃ janma hi smṛtam // 6.1.101 ity uktvā svāny abhijñānāny udīrya sa tayā saha / devyā viṣaṇṇo hṛṣṭaś ca rājā sadyo divaṃ gataḥ // 6.1.102 evaṃ tayoś ca matpitror lokāntaram upeyuṣoḥ / mātuḥ svasā vardhayituṃ mām anaiṣīn nijaṃ gṛham // 6.1.103 kanyāyāṃ mayi cābhyāgād ekas tatrātithir muniḥ / mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat // 6.1.104 sa ca kunty eva durvāsā yatnenārādhito mayā / tadvarāc ca mayā prāpto dhārmikas tvaṃ patiḥ prabho // 6.1.105 evaṃ bhavanti bhadrāṇi dharmād eva yad ādarāt / pitṛbhyāṃ saha saṃprāpya rājyaṃ jātir api smṛtā // 6.1.106 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ / kaliṅgadatto dharmaikasādaro nijagāda tām // 6.1.107 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet / tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu // 6.1.108 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit / brāhmaṇasyābhavañ śiṣyāḥ sapta brāhmaṇaputrakāḥ // 6.1.109 sa tāñ śiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ / gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ // 6.1.110 te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ / taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire // 6.1.111 so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat / kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau // 6.1.112 tatas te tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā / udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale // 6.1.113 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam / durlabhaṃ sarvataś cānnaṃ tat prāṇair gatam eva naḥ // 6.1.114 evaṃ ca dhenur apy eṣā nistoyavanamānuṣe / araṇye 'smin vipannaiva gurvartho 'lpo 'pi kas tataḥ // 6.1.115 tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api / saṃbhāvayām astaccheṣair āpatkālo hi vartate // 6.1.116 iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ / śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te // 6.1.117 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivac ca tat / jagmur ādāya taccheṣam upādhyāyasya cāntikam // 6.1.118 tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam / sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt // 6.1.119 dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire / jātismarāś ca bhūyo 'pi tena satyena jajñire // 6.1.120 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā / puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva // 6.1.121 tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā / phalaty aniṣṭam atredaṃ vacmy anyad api tac chṛṇu // 6.1.122 gaṅgāyāṃ tulyakālau dvau tapasy anaśane janau / eko vipro dvitīyaś ca caṇḍālas tasthatuḥ purā // 6.1.123 tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān / matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat // 6.1.124 aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ / ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam // 6.1.125 dvitīyas tu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān / acintayad dhigas tv etān kravyādān prāṇighātinaḥ // 6.1.126 tat kim evaṃ sthitasyeha dṛṣṭair eṣāṃ mukhair mama / iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ // 6.1.127 kramāc cānaśanenobhau vipannau tau dvijāntyajau / dvijas tatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ // 6.1.128 tato 'kṛtātmā kaivartakula evātra sa dvijaḥ / abhyajāyata tīrthasya guṇāj jātismaras tv abhūt // 6.1.129 caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ / gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ // 6.1.130 jātayoś ca tayor evaṃ prāgjanmasmarator dvayoḥ / eko 'nutepe dāsaḥ san rājā san mumude 'paraḥ // 6.1.131 iti dharmataror mūlam aśuddhaṃ yasya mānasam / śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // 6.1.132 ity etad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ / kaliṅgadattaḥ punar apy uvācaināṃ prasaṅgataḥ // 6.1.133 kiṃ ca sattvādhikaṃ karma devī yan nāma yādṛśam / phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ // 6.1.134 tathā ca kathayāmy atra śṛṇu citrām imāṃ kathām / astīha bhuvanakhyātāvantīṣūjjayinī purī // 6.1.135 rājate sitaharmyair yā mahākālanivāsabhūḥ / tatsevārasasaṃprāptakailāsaśikharair iva // 6.1.136 saccakravartipānīyaḥ praviśad vāhinīśataḥ / yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ // 6.1.137 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā / rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit // 6.1.138 sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ / astreṣu bāhuvīrye ca sāvajño 'ntar atapyata // 6.1.139 atha so 'maraguptena tadabhirpāyavedinā / kathāntare prasaṅgena mantriṇā jagade nṛpaḥ // 6.1.140 deva dordaṇḍadarpeṇa śastravidyāmadena ca / āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ // 6.1.141 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ / darpād bhujasahasrasya tāvad ārādhya yācitaḥ // 6.1.142 yāvat prāpta tathābhūtatadvaraḥ sa murāriṇā / devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ // 6.1.143 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā / kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana // 6.1.144 śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet / yogyabhūmāv aṭavyāṃ tanmṛgayāyāṃ ca darśaya // 6.1.145 rājñāṃ cākheṭakam api vyāyāmādikṛte matam / yuddhādhvani na śasyante rājāno hy akṛtaśramāḥ // 6.1.146 āraṇyāś ca mṛgā duṣṭāḥ śūnyām icchanti medinīm / tena te nṛpater vadhyā ity apy ākheṭam iṣyate // 6.1.147 na cāti te niṣevyante tatsevāvyasanena hi / gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam // 6.1.148 ity ukto 'maraguptena mantriṇā sa sumedhasā / rājā vikramasiṃho 'tra tatheti tad amanyata // 6.1.149 anyedyuś cāśvapādātasārameyamayīṃ bhuvam / vicitravāgurocchrāyamayīś ca sakalā diśaḥ // 6.1.150 saharṣamṛgayugrāmaninādamayam ambaram / kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ // 6.1.151 nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye / puruṣau dvāv apaśyac ca vijane sahitasthitau // 6.1.152 svairaṃ mantrayamāṇau ca mithaḥ kim api tāv ubhau / dūrāt sa tarkayan rājā jagāma mṛgayāvanam // 6.1.153 tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt / toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca // 6.1.154 tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ / siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ // 6.1.155 tiryañcas tiryag evāsya petur vakraplutā mṛgaḥ / laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ // 6.1.156 kṛtākheṭaś ca suciraṃ rājāsau śrāntasevakaḥ / āgāc chithilitajyena cāpenojjayinīṃ punaḥ // 6.1.157 tasyāṃ devakule tasmiṃs tāvat kālaṃ tathaiva tau / sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān // 6.1.158 kāv etau mantrayete ca kiṃ svid evam iyac ciram / nūnaṃ cārāv imau dīrgharahasyālāpasevinau // 6.1.159 ity ālocya pratīhāraṃ visṛjyānāyayat sa tau / puruṣau dvāv avaṣṭabhya rājā baddhau cakāra ca // 6.1.160 dvitīye 'hani cāsthānaṃ tāv ānāyya sa pṛṣṭavān / kau yuvāṃ suciraṃ kaś ca mantrastāvān sa vāmiti // 6.1.161 tatas tayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ / yācitābhayayor eko yuvā vaktuṃ pracakrame // 6.1.162 śrūyatāṃ varṇayāmy etad yathāvad adhunā prabho / abhūt karabhako nāma vipro 'syām eva vaḥ puri // 6.1.163 tasya pravīraputrecchakṛtāgnyārādhanodbhavaḥ / aham eṣa mahārāja vedavidyāvidaḥ sutaḥ // 6.1.164 tasmiṃś ca bhāryānugate pitari svargate śiśuḥ / adhītavidyo 'py ānāthyāt svamārgaṃ tyaktavān aham // 6.1.165 pravṛttaś cābhavaṃ dyūtaṃ śastravidyāś ca sevitum / kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam // 6.1.166 tena krameṇa cottīrṇe śaiśave jātadormadaḥ / aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam // 6.1.167 tāvat tena pathā caikā nagaryā nirgatā vadhūḥ / āgāt karṇīrathārūḍhā janyair bahubhir anvitā // 6.1.168 akasmāc ca tadaivātra karī troṭitaśṛṅkhalaḥ / kuto 'py āgatya tām eva vadhūm abhyāpatan madāt // 6.1.169 tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ / tadbhartrāpi saha klībāḥ palāyyetas tato gatāḥ // 6.1.170 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam / hā kathaṃ kātarair ebhis tyaktaikeyaṃ tapasvinī // 6.1.171 tad ahaṃ vāraṇād asmād rakṣyāmy aśaraṇām imām / āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā // 6.1.172 ity ahaṃ muktanādas taṃ gajendraṃ prati dhāvitaḥ / gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat // 6.1.173 tato 'haṃ bhītayā nāryā vīkṣyamāṇas tayā nadan / palāyamānaś ca gajaṃ taṃ dūram apakṛṣṭavān // 6.1.174 kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ / ātmānaṃ ca tayācchādya tarumadhyamagām aham // 6.1.175 tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt / palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat // 6.1.176 tato 'haṃ yoṣitas tasyāḥ samīpam agamaṃ drutam / śarīrakuśalaṃ caitām apṛccham iha bhīṣitām // 6.1.177 sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā / kiṃ me kuśalametasmai dattā kāpuruṣāya yā // 6.1.178 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho / etat tu kuśalaṃ yat tvam akṣataḥ punar īkṣitaḥ // 6.1.179 tan me sa katamo bhartā tvam idānīṃ patir mama / yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham // 6.1.180 sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama / ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam // 6.1.181 labdhe 'ntare hi milita yāsyāmo yatrakutracit / evaṃ tayoktas tad ahaṃ tatheti pratipannavān // 6.1.182 surūpāpy arpitātmāpi parastrīyaṃ kim etayā / iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ // 6.1.183 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī / tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt // 6.1.184 ahaṃ ca gupta taddattapātheyaḥ paravartmanā / paścād alakṣitas tasya dūram adhvānam abhyagām // 6.1.185 sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam / pathi mithyā vadantī taṃ patiṃ sparśe 'py avarjayat // 6.1.186 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā / tiṣṭhed anapakṛtya strī bhujagīva vikāritā // 6.1.187 kramāc ca lohanagaraṃ prāptāḥ smas te puraṃ vayam / vaṇijyājīvino yatra bhartus tasya gṛhaṃ striyāḥ // 6.1.188 sthitāḥ smas tad ahaś cātra sarve bāhye surālaye / tatra saṃmilitaś caiṣa dvitīyo brāhmaṇaḥ sakhā // 6.1.189 nave 'pi darśane 'nyonyam āśvāsaḥ samabhūc ca nau / cittaṃ jānāti jantūnāṃ prema janmāntarārjitam // 6.1.190 tato rahasyam ātmīyaṃ sarvam asmai mayoditam / tad buddhvaiva tadā svairaṃ mām evam ayam abravīt // 6.1.191 tuṣṇīṃ bhavāsty upāyo 'tra yatkṛte tvam ihāgataḥ / etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ // 6.1.192 gṛhītārthā mayā sākam itaḥ sā gantum udyatā / tat kariṣye tadīyena sāhāyyena tavepsitam // 6.1.193 ity uktvā mām ayaṃ vipro gatvā tasyās tadā rahaḥ / vaṇigvadhū nanāndus tad yathāvastu nyavedayat // 6.1.194 anyedyuḥ kṛtasaṃvic ca sā nanāndā sametya tām / prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare // 6.1.195 tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā / mittraṃ me bhrātṛjāyāyās tasyā veṣam akārayat // 6.1.196 kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram / bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam // 6.1.197 ahaṃ ca nirgatya tatas tayā puruṣaveṣayā / vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām // 6.1.198 tan nanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ / mattasuptajanād gehād anena saha nirgatā // 6.1.199 tataś cāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ / āgato nagarīm etām athāvāṃ militāv iha // 6.1.200 ity āvābhyām ubhe bhārye prāpte pratyagrayauvane / nanāndṛbhrātṛjāye te svānurāgasamarpite // 6.1.201 ato nivāse sarvatra deva śaṅkāmahe vayam / kasyāśvasiti ceto hi vihitasvairasāhasam // 6.1.202 tadavasthānahetoś ca vittārthaṃ ca rahaś ciram / āvāṃ mantrayamāṇau hy o dṛṣṭau devena dūrataḥ // 6.1.203 dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā / adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā // 6.1.204 devaḥ prabhavatīdānīm ity anenodite tadā / rājā vikramasiṃhas tau viprau dvāv apy abhāṣata // 6.1.205 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam / aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam // 6.1.206 ity uktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ / tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham // 6.1.207 itthaṃ kriyāsu nivasanty api yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu / evaṃ ca sāhasadhaneṣv atha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // 6.1.208 ity aihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena / śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // 6.1.209 tat svapnavṛttanibhato nabhasaś cyutā yā jvālā tvayāntar udaraṃ viśatīha dṛṣṭā / sā kāpi devi surajātir asaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā // 6.1.210 iti nijabhartur vadanāc chrutvā nṛpateḥ kaliṅgadattasya / devī tārādattā prāpa sagarbhā paraṃ pramadam // 6.1.211 tataḥ kaliṅgadattasya rājño garbhabharālasā / rājñī takṣaśilāyāṃ sā tārādattā śanair abhūt // 6.2.1 udeṣyac candralekhāṃ ca prācīm anucakāra sā / āsannaprasavā pāṇḍumukhī taralatārakā // 6.2.2 jajñe ca tasyā nacirād ananyasadṛśī sutā / vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā // 6.2.3 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ / rakṣāpradīpās tatkrāntijitā vicchāyatāṃ yayuḥ // 6.2.4 pitā kaliṅgadattaś ca jātāṃ tāṃ tādṛśīm api / dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt // 6.2.5 divyāṃ tām api saṃbhāvya sa putrecchur adūyata / śokakandaḥ ka kanyā hi kānandaḥ kāyavān sutaḥ // 6.2.6 tataś cetovinodāya khinno nirgatya mandirāt / yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ // 6.2.7 tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā / janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ // 6.2.8 arthapradānam evāhuḥ saṃsāre sumahattapaḥ / arthadaḥ prāṇadaḥ proktaḥ prāṇā hy artheṣu kīlitāḥ // 6.2.9 buddhena ca parasyārthe karuṇākulacetasā / ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā // 6.2.10 tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ / saṃprāptadivyavijñāno buddho buddhatvam āgataḥ // 6.2.11 ā śarīram ataḥ sarveṣv iṣṭeṣv āśānivartanāt / prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye // 6.2.12 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ / ajāyantātisubhagaḥ kramāt sapta kumārikāḥ // 6.2.13 bālā eva ca tās tyaktvā vairāgyeṇa pitur gṛham / śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduś ca paricchadam // 6.2.14 asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam / tatrāpy abhīṣṭasaṃyogasukhādi svapnavibhramaḥ // 6.2.15 ekaṃ parihitaṃ tv atra saṃsāre sāram ucyate / tadenenāpi dehena kurmaḥ sattvahitaṃ vayam // 6.2.16 kṣipāmo jīvadevaitaccharīraṃ pitṛkānane / kravyād gaṇopayogāya kāntenāpi hy anena kim // 6.2.17 tathā ca rājaputro 'tra viraktaḥ ko 'py abhūt purā / sa yuvāpi sukānto 'pi parivrajyām aśiśriyat // 6.2.18 sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham / dṛṣṭas taruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ // 6.2.19 sā tallocanalāvaṇyahṛtacittā tam abravīt / katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam // 6.2.20 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate / pratyuktaḥ sa tayā bhikṣuś cakṣur ekam apāṭayat // 6.2.21 ūce ca haste kṛtvā tanmātaḥ paśyed amīdṛśam / jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate // 6.2.22 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ / ity uktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ // 6.2.23 uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā / yad ahaṃ hetutāṃ prāptā locanotpāṭane tava // 6.2.24 tac chrutvā bhikṣur avadan mā bhūd amba tava vyathā / mama tvayā hy upakṛtaṃ yataḥ śṛṇu nidarśanam // 6.2.25 āsīt ko'pi purā kānte kutrāpy upavane yatiḥ / anujāhnavi vairāgyaniḥśeṣanikaṣecchayā // 6.2.26 tapasyataś ca ko 'py asya rājā tatraiva daivataḥ / vihartum āgataḥ sākam avarodhavadhūjanaiḥ // 6.2.27 vihṛtya pānasuptasya pārśvād utthāya tasya ca / nṛpasya cāpalād rājñyas tadudyāne kilābhraman // 6.2.28 dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim / atiṣṭhan parivāryainaṃ kim etad iti kautukāt // 6.2.29 cirasthitāsu tāsv atra prabuddhaḥ so 'tha bhūpatiḥ / apaśyan dayitāḥ pārśve tata babhrāma sarvataḥ // 6.2.30 dadarśa cātra rājñīs tāḥ parivārya muniṃ sthitāḥ / kupitaś cerṣyayā tasmin khaḍgena prāharan munau // 6.2.31 aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā / ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // 6.2.32 tato gate nṛpe tasmin kṛttāṅgam api taṃ munim / akruddhaṃ prakaṭībhūya kāpy uvācātra devatā // 6.2.33 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi / svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān // 6.2.34 tac chrutvā sa jagādarṣidevi mā smaivam ādiśaḥ / sa hi dharmasahāyo me na viprīyakaraḥ punaḥ // 6.2.35 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam / kasya kṣameya kiṃ devi naivaṃ cet sa samācaret // 6.2.36 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ / priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam // 6.2.37 ity uktā muninā sātha tapasā tasya toṣitā / aṅgāni devatā kṛtvā nirvraṇāni tirodadhe // 6.2.38 tad yathā so 'pi tasyarṣer upakārī mato nṛpaḥ / netrotkhananahetos tvaṃ tapovṛddhyā tathāmba me // 6.2.39 ity uktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm / kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau // 6.2.40 tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ / sattvopakāras tv etasmād ekaḥ prājñasya śasyate // 6.2.41 tad imā vayam etasmin nisargasukhasadmani / śmaśāne prāṇinām arthe vinyasyama śarīrakam // 6.2.42 ity uktvā parivāraṃ vāḥ sapta rājakumārikāḥ / tathaiva cakruḥ prāpuś ca saṃsiddhiṃ paramāṃ tataḥ // 6.2.43 evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām / kiṃ punaḥ sutadārādiparigrahatṛṇotkare // 6.2.44 ity ādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt / kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram // 6.2.45 tatrānubādhyamānaś ca kanyājanmaśucā punaḥ / sa rājā gṛhavṛddhena kenāpy ūce dvijanmanā // 6.2.46 rājan kiṃ kanyakāratnajanmanā paritapyase / putre 'bhyo 'py uttamāḥ kanyāḥ śivāś ceha paratra ca // 6.2.47 rājyalubdheṣu kā teṣu putreṣv āsthā mahībhujām / ye bhakṣayanti janakaṃ bata markaṭakā iva // 6.2.48 nṛpās tu kuntibhojād yaḥ kuntyāditanayāguṇaiḥ / tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam // 6.2.49 phalaṃ yac ca sutādānāt kutaḥ putrāt paratra tat / sulocanākathām atra kiṃ ca vacmi niśamyatām // 6.2.50 āsīd rājā suṣeṇākhyaś citrakūṭācale yuvā / kāmo 'nya iva yo dhātrā nirmitas tryambakerṣyayā // 6.2.51 sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ / suraṇāṃ nandanodyānavāsavairasyadāyinam // 6.2.52 tanmadhye ca cakāraikāṃ vāpīm utphallapaṅkajām / lakṣmīlīlāravindānāṃ navākaramahīm iva // 6.2.53 tasyās tasthau ca sadratnasopānāyās taṭe sadā / patnīnaṃ svānurūpāṇām abhāvād avadhūsakhaḥ // 6.2.54 ekadā tena mārgeṇa nabhasā surasundarī / rambhā jambhāribhavanād ājagāma yadṛcchayā // 6.2.55 sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam / sākṣān madhum ivotphullapuṣpakānanamadhyagam // 6.2.56 vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam / candraḥ kim eṣa naitad vā śrīr asya hy anapāyinī // 6.2.57 nūnaṃ puṣpeṣur udyānaṃ puṣpecchuḥ so 'yam āgataḥ / kiṃ tu sā ratir etasya kva gatā sahacāriṇī // 6.2.58 ity autsukyakṛtollekhā sāvatīrya nabhontarāt / rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat // 6.2.59 upetāṃ tāṃ ca sahasa dṛṣṭvā rājā savismayaḥ / acintayad aho keyam asaṃbhavyavapur bhavet // 6.2.60 na tāvan mānuṣī yena pādau nāsya rajaḥspṛśau / na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpy asau // 6.2.61 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit / ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ // 6.2.62 iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇas tayā / tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān // 6.2.63 cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā / divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ // 6.2.64 tatsakhīyakṣiṇīvṛṣṭair apūri svarṇarāśibhiḥ / sāsya bhūmir narendrasya dyaur meruśikharair iva // 6.2.65 kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ / asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām // 6.2.66 prasūtamātraiva ca sā jagādainaṃ mahīpatim / rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā // 6.2.67 ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī / jāte ca garbhe muktvā taṃ gacchāmas tatkṣaṇaṃ vayam // 6.2.68 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām / etadvivāhān nāke nau bhūyo bhāvī samāgamaḥ // 6.2.69 evam uktvāpsarā rambhā vivaśā sā tirodadhe / tadduḥkhāc ca sa rājābhūt tadā prāṇavyayodyataḥ // 6.2.70 nirāsthenāpi kiṃ tyaktaṃ viśvāmitreṇa jīvitam / menakāyāṃ prayātāyāṃ prasūyaiva śakuntalām // 6.2.71 ity ādi sacivair ukto jñātārthaḥ sa nṛpo dhṛtim / śanair ādatta kanyāṃ ca punaḥ saṃgamakāraṇam // 6.2.72 tāṃ ca bālāṃ tadekāgraḥ pitā sarvāṅgasundarīm / so 'tilocanasaundaryān nāmnā cakre sulocanām // 6.2.73 kālena yauvanaprāptām udyānasthaṃ dadarśa tām / yuvā yadṛcchayā bhrāmyan vatsākhyaḥ kāśyapo muniḥ // 6.2.74 sa taporāśirūpo 'pi dṛṣṭvaivaitāṃ nṛpātmajām / anurāgarasajño 'bhūd iti cātra vyacintayat // 6.2.75 aho rūpaṃ kim apy asyāḥ kanyāyāḥ paramādbhutam / nemāṃ prāpnoti ced bhāryāṃ kim anyat tapasaḥ phalam // 6.2.76 iti dhyāyan muniyuvā sa sulocanayā tayā / adarśi prajvalattejā vidhūma iva pāvakaḥ // 6.2.77 taṃ vīkṣya sāpi sapremā sākṣasūtrakamaṇḍalum / śāntaś ca kamanīyaś ca ko 'yaṃ syād ity acintayat // 6.2.78 varaṇāyeva copetya nayanotpalamālikām / kṣipantī tasya vapuṣi praṇāmam akaron muneḥ // 6.2.79 patiṃ samāpnuhīty āśīs tasyās tenābhyadhīyata / surāsuradurullaṅghyamanmathājñāvaśātmanā // 6.2.80 tato 'sāmānyatadrūpalobhaluṇṭhitalajjayā / tayāpy ūce sa vinamadvaktrayā munipuṃgavaḥ // 6.2.81 eṣā yadīcchā bhavato nirmālāpo na ced ayam / tad deva dātā nṛpatiḥ pitā me yacyatām iti // 6.2.82 athānvayaṃ parijanān munis tasyā niśamya saḥ / gatvā nṛpaṃ tatpitaraṃ suṣeṇaṃ tām ayācata // 6.2.83 so 'pi taṃ vīkṣya tapasā vapuṣā cātibhūmigam / uvāca racitātithyo rājā munikumārakam // 6.2.84 jātāpsarasi rambhāyāṃ kanyaiṣā bhagavan mama / asyā vivāhān nāke me tayā bhāvī samāgamaḥ // 6.2.85 evaṃ tayā vrajantyā dyāṃ rambhayaiva mamoditam / etat kathaṃ mahābhāga bhaved iti nirūpyatām // 6.2.86 tac chrutvā muniputro 'sau kṣaṇam evam acintayat / kiṃ purā menakodbhūtā sarpadaṣṭā pramadvarā // 6.2.87 dattvāyuṣo 'rdhaṃ muninā na bhāryā ruruṇā kṛtā / triśaṅkuḥ kiṃ na nīto dyāṃ viśvāmitreṇa lubdhakaḥ // 6.2.88 tad idaṃ svatapobhāgavyayāt kiṃ na karomy aham / ity alocya na bhāro 'yam ity uktvā so 'bravīn muniḥ // 6.2.89 he devatās tapoṃśena madīyenaiṣa bhūpatiḥ / saśarīro divaṃ yātu rambhāsaṃbhogasiddhaye // 6.2.90 ity ukte tena muninā śṛṇvantyāṃ rājasaṃsadi / evam astv iti suvyaktā divyā vāg udabhūt tataḥ // 6.2.91 tataḥ sulocanāṃ tasmai munaye kāśyapāya tām / vatsāya dattvā tanayāṃ sa rājā divam udyayau // 6.2.92 tatra divyatvam āsādya tayā śakraniyuktayā / sa reme rambhayā sākaṃ bhūyo divyānubhāvayā // 6.2.93 itthaṃ kṛtārthatāṃ deva suṣeṇaḥ prāpa kanyayā / kanyā yuṣmādṛśāṃ geheṣv īdṛśyo 'vataranti hi // 6.2.94 tad eṣā kāpi divyā te jāta śāpacyutā gṛhe / kanyā nūnam ato mā gāḥ śucaṃ taj janmanā vibho // 6.2.95 iti śrutvā kathāṃ rājā gṛhavṛddhād dvijanmanaḥ / kaliṅgadatto nṛpatir jahau cintāṃ tutoṣa ca // 6.2.96 tāṃ ca cakre nijasutāṃ nayanānandadāyinīm / nāmnā kaliṅgaseneti bālām indukalopamām // 6.2.97 sāpi tasya pitur gehe rājaputrī tataḥ kramāt / kaliṅgasenā vavṛdhe vayasyāmadhyavartinī // 6.2.98 vijahāra ca harmyeṣu sā gṛheṣu vaneṣu ca / krīḍārasamayasyeva laharī śaiśavāmbudheḥ // 6.2.99 kadācid atha harmyasthāṃ kelisaktāṃ dadarśa tām / māyāsurasutā yāntī vyomnā somaprabhābhidhā // 6.2.100 sā tām ālokya rūpeṇa munimānasamohinīm / somaprabhā nabhaḥsthaiva jātaprītir acintayat // 6.2.101 keyaṃ kim aindavī mūrtiḥ kāntis tasyā divā kutaḥ / ratir vā yadi kāmaḥ kva kanyakā tad avaimy aham // 6.2.102 atra rājagṛhe kāpi divyā śāpacyutā bhavet / jāne janmāntare cābhūn nūnaṃ sakhyaṃ mamaitayā // 6.2.103 etad dhi me vadaty asyām atisnehākulaṃ manaḥ / tadyuktaṃ kartum etāṃ me svayaṃ varasakhīṃ punaḥ // 6.2.104 iti saṃcintya bālāyās tasyāḥ saṃtrāsaśaṅkayā / somaprabhā sā aganādalakṣitam avātarat // 6.2.105 manuṣyakanyakābhāvam āśrityāśvāsakāraṇam / sāsyāḥ kaliṅgasenāyāḥ śanair upasasarpa ca // 6.2.106 diṣṭyā rājasutā kāpi svayam atyadbhutākṛtiḥ / asau samāgatā pārśvam uciteyaṃ sakhī mama // 6.2.107 iti taddarśanād eva vicintyotthāya cādarāt / kaliṅgasenāpy āliṅgat sā tāṃ somaprabhāṃ tadā // 6.2.108 upaveśya ca papraccha kṣaṇād anvayanāmanī / vakṣyāmi sarvaṃ tiṣṭheti tāṃ ca somaprabhābravīt // 6.2.109 tataḥ kathākrameṇaiva vācā sakhyam abadhyata / tābhyām ubhābhyam anyonyahastagrahapuraḥsaram // 6.2.110 atha somaprabhāvādīt sakhi tvaṃ rājakanyakā / rājaputraiḥ samaṃ sakhyaṃ kṛcchrād apy ativāhyate // 6.2.111 alpenāpy aparādhena te hi kupyanty amātrayā / rājaputravaṇikputrakathāṃ śṛṇv atra vacmi te // 6.2.112 nagaryāṃ puṣkarāvatyāṃ gūḍhasenābhidho nṛpaḥ / āsīt tasya ca jāto 'bhūd eka eva kilātmajaḥ // 6.2.113 sa rājaputro dṛptaḥ sann ekaputratayā śubham / aśubhaṃ vāpi yac cakre pitā tasyāsahiṣṭa tat // 6.2.114 bhrāmyatopavane jātu dṛṣṭas tenaikaputrakaḥ / vaṇijo brahmadattasya svatulyavibhavākṛtiḥ // 6.2.115 dṛṣṭvā ca sadyaḥ so 'nena svayaṃvarasuhṛtkṛtaḥ / tadaiva caikarūpau tau jātau rājavaṇiksutau // 6.2.116 sthātuṃ na śekatuḥ kṣipraṃ tāv anyonyam adarśanam / āśu badhnāti hi prema prāgjanmāntarasaṃstavaḥ // 6.2.117 nopabhuṅkte sma taṃ bhogaṃ rājaputraḥ kadācana / vaṇikputrasya yas tasya nādāv evopakalpitaḥ // 6.2.118 ekadā suhṛdas tasya niścityodvāham āditaḥ / ahicchatraṃ vivāhāya sa pratasthe nṛpātmajaḥ // 6.2.119 mittreṇa tena sākaṃ ca gajārūḍhaḥ sasainikaḥ / gacchann ikṣumatītīraṃ prāpya sāyaṃ samāvasat // 6.2.120 tatra candrodaye pānam āsevya śayanaṃ śritaḥ / arthito nijayā dhātryā kathāṃ vaktuṃ pracakrame // 6.2.121 upakrāntakatho jahre śrānto mattaś ca nidrayā / dhātrī ca tadvat so 'py āsīt snehāj jāgradvaṇiksutaḥ // 6.2.122 tataḥ supteṣu cānyeṣu strīṇām iva mithaḥ kathā / gagane śuśruve tena vaṇikputreṇa jāgratā // 6.2.123 anākhyāya kathāṃ suptaḥ pāpo 'yaṃ tac chapāmy aham / paridrakṣyaty asau hāraṃ prātastaṃ ced grahīṣyati // 6.2.124 kaṇṭhalagnena tenaiṣa tatkṣaṇaṃ mṛtyum āpsyati / ity uktvā virarāmaikā dvitīyā ca tato 'bravīt // 6.2.125 ato yady ayam uttīrṇas tad drakṣyaty āmrapādapam / viyokṣyate phalāny asya tataḥ prāṇair vimokṣyate // 6.2.126 ity uktvā vyaramat sāpi tṛtīyābhidhadhe tataḥ / yady etad api tīrṇo 'yaṃ tadvivāhakṛte gṛham // 6.2.127 praviṣṭaś cet tad evāsya hantuṃ pṛṣṭhe patiṣyati / uktveti nyavṛtat sāpi caturthī vyāharat tataḥ // 6.2.128 ato 'pi yadi nistīrṇas tan naktaṃ vāsaveśmani / praviṣṭaḥ śatakṛtvo 'yaṃ kṣutaṃ sadyaḥ kariṣyati // 6.2.129 śatakṛtvo 'pi yady asya jīveti na vadiṣyati / kaścid atra tataś caiṣa mṛtyor vaśam upaiṣyati // 6.2.130 yena cedaṃ śrutaṃ so 'sya rakṣārthaṃ yadi vakṣyati / tasyāpi bhavitā mṛtyur ity uktvā sā nyavartata // 6.2.131 vaṇiksutaś ca tat sarvaṃ śrutvā nirghātadāruṇam / sa tasya rājaputrasya snehodvigno vyacintayat // 6.2.132 upakrantām anākhyātāṃ dhik kathāṃ yady alakṣitāḥ / devataḥ śrotum āyātāḥ śapantyas tu kutūhalāt // 6.2.133 tad etasmin mṛte rājasute ko 'rtho mamāsubhiḥ / ato 'yaṃ rakṣaṇīyo mety uktyā prāṇasamaḥ suhṛt // 6.2.134 vṛttānto 'pi na vācyo 'sya mā bhūd doṣo mamāpy ataḥ / ity ālocya niśāṃ ninye sa kṛcchreṇa vaṇiksutaḥ // 6.2.135 rājaputro 'pi sa prātaḥ prasthitas tatsakhaḥ pathi / dadarśa purato hāraṃ tam ādātum iyeṣa ca // 6.2.136 tato 'bravīd vaṇikputro hāraṃ mā sma grahīḥ sakhe / māyeyam anyathā naite paśyeyuḥ sainikāḥ katham // 6.2.137 tac chrutvā taṃ parityajya gacchann agre dadarśa saḥ / āmravṛkṣaṃ phalāny asya bhoktuṃ caicchan nṛpātmajaḥ // 6.2.138 vaṇikputreṇa ca prāgvat tato 'pi sa nivāritaḥ / sāntaḥkhedaḥ śanair gacchan prāpa śvaśuraveśma tat // 6.2.139 tatrodvāhakṛte veśma viśan dvārān nivartitaḥ / tenaiva sakhyā yāvac ca tāvat tatpatitaṃ gṛham // 6.2.140 tataḥ kathaṃcid uttīrṇaḥ kiṃcit sapratyayo niśi / nivāsakaṃ viveśānyaṃ rājaputro vadhūsakhaḥ // 6.2.141 tatra tasmin vaṇikputre praviśyālakṣitasthite / śatakṛtvaḥ kṣutaṃ cakre śayanīyāśrito 'tha saḥ // 6.2.142 śatakṛtvo 'pi tasyātra nīcair jīvety udīrya saḥ / kṛtakāryo vaṇikputro hṛṣṭaḥ svairaṃ bahir yayau // 6.2.143 niryāntaṃ tam apaśyac ca rājaputro vadhūsakhaḥ / īrṣyāvismṛtatatsnehaḥ kruddho dvāḥsthān uvāca ca // 6.2.144 pāpātmāyaṃ rahaḥsthasya praviṣṭo 'ntaḥpuraṃ mama / tad baddhvā sthāpyatāṃ yāvat prabhāte 'sau nigṛhyate // 6.2.145 tad buddhvā rakṣibhir baddho niśāṃ ninye vaṇiksutaḥ / prātar vadhyabhuvaṃ taiś ca nīyamāno 'bravītsa tān // 6.2.146 ādau nayata māṃ tāvad rājaputrāntikaṃ yataḥ / vakṣyāmi kāraṇaṃ kiṃcit tataḥ kuruta me vadham // 6.2.147 ity uktais tena tair gatvā vijñaptaḥ sa nṛpātmajaḥ / sacivair bodhitaś cānyais tasyānayanam ādiśat // 6.2.148 ānītaḥ so 'bravīt tasmai vṛttāntaṃ rājasūnave / pratyayād gṛhapātotthān mene satyaṃ ca so 'pi tat // 6.2.149 tatas tuṣṭaḥ samaṃ sakhya vadhamuktena tena saḥ / āyayau rājatanayaḥ kṛtadāro nijāṃ purīm // 6.2.150 tatra so 'pi suhṛt tasya kṛtadāro vaṇiksutaḥ / stūyamānaguṇaḥ sarvair janair āsīd yathāsukham // 6.2.151 evam ucchṛṅkhalā bhūtvā svaniyantṛpramāthinaḥ / rājaputrā na manyante hitaṃ mattā gajā iva // 6.2.152 vetālais taiś ca kā maittrī ye vihasya haranty asūn / tad rājaputri sakhyaṃ me ma sma vyabhicaraḥ sadā // 6.2.153 iti śrutvā kathām etāṃ harmye somaprabhāmukhāt / kaliṅgasenā sasnehaṃ tāṃ sakhīṃ pratyabhāṣata // 6.2.154 ete piśācā na tv ete rājaputrā matāḥ sakhi / piśācadurgrahakathām aham ākhyāmi te śṛṇu // 6.2.155 yajñasthalākhye ko 'py āsīd agrahāre purā dvijaḥ / sa jātu durgataḥ kāṣṭhāny āhartum aṭavīṃ yayau // 6.2.156 tatra kāṣṭhaṃ kuṭhāreṇa pāṭyamānaṃ vidher vaśāt / āpatya tasya jaṅghāyāṃ bhittvāntaḥ praviveśa tat // 6.2.157 tataḥ sa prasravadrakto dṛṣṭvā kenāpi mūrcchitaḥ / utkṣipyānīyata gṛhaṃ puṃsāṃ pratyabhijānatā // 6.2.158 tatra vihvalayā patnyā tasya prakṣālya śoṇitam / āśvāsya tasya jaṅghāyāṃ nibaddho vraṇapaṭṭakaḥ // 6.2.159 tataś cikitsyamānaḥ san vraṇas tasya dine dine / na paraṃ na rurohaiva yāvan nāḍītvam āyayau // 6.2.160 tato nāḍīvraṇāt khinno daridro maraṇodyataḥ / abhyetya sakhyā vipreṇa kenāpi jagade rahaḥ // 6.2.161 sakhā me yajñadattākhyaś ciraṃ bhūtvātidurgataḥ / piśācasādhanaṃ kṛtvā dhanaṃ prāpya sukhī sthitaḥ // 6.2.162 tac ca tatsādhanaṃ tena mamāpy uktaṃ tvam apy ataḥ / piśācaṃ sādhaya sakhe sa te ropayitā vraṇam // 6.2.163 ity uktvākhyātamantro 'sāv uvācāsya kriyām imām / utthāya paścime yāme muktakeśo digambaraḥ // 6.2.164 anācāntaś ca muṣṭī dvau taṇḍulānāṃ yathākṣamam / dvābhyām ādāya hastābhyāṃ japan gaccheś catuṣpatham // 6.2.165 tatra taṇḍulamuṣṭī dvau sthāpayitvā tataḥ sakhe / maunenaiva tvam āgaccher mā vīkṣiṣṭhāś ca pṛṣṭhataḥ // 6.2.166 evaṃ kuru sadā yāvat piśāco vyaktatāṃ gataḥ / ahaṃ hi hanmi te vyādhim iti tvāṃ vakṣyati svayam // 6.2.167 tato 'bhinandes taṃ so 'tha tava rogaṃ hariṣyati / ity uktas tena mittreṇa sa dvijas tat tathākarot // 6.2.168 tataḥ siddhaḥ piśācaḥ sa tasyārtasya mahauṣadhīḥ / himācalendrād ānīya ropayām āsa taṃ vraṇam // 6.2.169 jagāda ca prahṛṣṭaṃ taṃ so 'tha lagnagraho dvijam / dehi vraṇaṃ dvitīyaṃ me yāvat taṃ ropayāmy aham // 6.2.170 na cet sṛjāmy anarthaṃ te śarīraṃ saṃharāmi vā / tac chrutvā sa dvijo bhītaḥ sadyo muktyai tam abhyadhāt // 6.2.171 vraṇaṃ dvitīyaṃ dāsyāmi saptabhis te dinair iti / tatas tenojjhitaḥ so 'bhūn nirāśo jīvite dvijaḥ // 6.2.172 ity uktvā viratā madhyād aślīlākhyānalajjayā / kaliṅgasenā bhūyaḥ sāvādīt somaprabhām idam // 6.2.173 tato vraṇāntarālābhād ārtaṃ vipram uvāca tam / dṛṣṭvā pṛṣṭvā ca duhitā vidagdhā mṛtabhartṛkā // 6.2.174 vañcaye 'haṃ piśācaṃ taṃ gaccha tvaṃ brūhi taṃ punaḥ / nāḍīvraṇo madduhitur bhavatā ropyatām iti // 6.2.175 tac chrutvā mudito gatvā tathaivoktvā ca sa dvijaḥ / anaiṣīd duhitus tasyāḥ piśācaṃ taṃ tato 'ntikam // 6.2.176 sā ca tasya piśācasya varāṅgaṃ svam adarśayat / ropayemaṃ vraṇaṃ bhadra mameti bruvatī rahaḥ // 6.2.177 sa ca mūḍhaḥ piśāco 'syā varāṅge satataṃ dadau / piṇḍīlepādi na tv āsīt sa taṃ ropayituṃ kṣamaḥ // 6.2.178 dinaiś ca khinnas tasyāḥ sa kṛtvā jaṅghe nijāṃsayoḥ / kiṃsvin na rohatīty evaṃ tadvarāṅgaṃ vyalokayat // 6.2.179 yāvad dvitīyaṃ tasyādhaḥ sa payuvraṇam aikṣata / taṃ dṛṣṭvaiva ca saṃbhrāntaḥ sa piśāco vyacintayat // 6.2.180 eko na ropito yāvad utpanno 'yaṃ vraṇo 'paraḥ / satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām // 6.2.181 prabhavanti yato lokāḥ pralayaṃ yānti yena ca / saṃsāravartma vivṛtaṃ kaḥ pidhātuṃ tad īśvaraḥ // 6.2.182 ity ālocya viruddhārthasiddhyā bandhanaśaṅkayā / sa piśācas tato mūrkhaḥ palāyyādarśanaṃ yayau // 6.2.183 evaṃ ca vañcayitvā taṃ piśācaṃ mocitas tayā / duhitrā sa dvijas tasthau rogottīrṇo yathāsukham // 6.2.184 itthaṃ piśācās tat tulyā bālā rājasutāś ca ye / te siddhā apy anarthāya sakhi rakṣyās tu buddhibhiḥ // 6.2.185 rājaputryaḥ kulīnās tu naitādṛśyaḥ śrutāḥ kvacit / ato 'nyathā na bhāvyaṃ te sakhi matsaṃgataṃ prati // 6.2.186 evaṃ kaliṅgasenāyā mukhāc chrutvā yathākramam / sahāsacitramadhuraṃ toṣaṃ somaprabhā yayau // 6.2.187 ito me ṣaṣṭiyojanyāṃ gṛhaṃ yāti ca vāsaraḥ / ciraṃ sthitāsmi tat tanvi yāmīty etām uvāca ca // 6.2.188 tato 'stagiriśekharaṃ vrajati vāsareśe śanaiḥ sakhīṃ punar upāgamat praṇayinīṃ samāpṛcchya tām / kṣaṇaṃ janitavismayā gaganamārgam utpatya sā jagāma vasatiṃ nijāṃ prasabham eva somaprabhā // 6.2.189 vilokya ca tad adbhutaṃ bahuvitarkam atyadbhutaṃ praviśya samacintayat kila kaliṅgasenā ca sā / na vedmi kim asāv aho mama sakhī hi siddhāṅganā bhavet kim athavāpsarāḥ kim athavāpi vidyādharī // 6.2.190 divyā tāvad iyaṃ bhavaty avitathaṃ vyomāgrasaṃcāriṇī divyā yānti ca mānuṣībhir asamasnehāhṛtāḥ saṃgatim / bheje kiṃ nṛpateḥ pṛthos tanayayā sakhyaṃ na sārundhatī tatprītyā pṛthur ānināya surabhiṃ svargān na kiṃ bhūtale // 6.2.191 tatkṣīrāśanato na kiṃ punar asau bhraṣṭo 'pi yāto divaṃ saṃbhūtāś ca tataḥ prabhṛty avikalā gāvo na kiṃ bhūtale / tad dhanyāsmi śubhodayād upanatā divyā sakhīyaṃ mama prātaś cānvayanāmanī sunipuṇaṃ prakṣyāmi tām āgatām // 6.2.192 ity ādi rājatanayā hṛdi cintayantī tāṃ yāminīm anayad atra kaliṅgasenā / somaprabhā ca nijaveśmani bhūya eva taddarśanotsukamanā rajanīṃ nināya // 6.2.193 tataḥ somaprabhā prātas tadvinodopapādinīm / nyastadārumayānekam āyasadyantraputrikām // 6.3.1 karaṇḍināṃ samādāya sā nabhastalacāriṇī / tasyāḥ kaliṅgasenāyā nikaṭaṃ punar āyayau // 6.3.2 kaliṅgasenāpy ālokya tām ānandāśrunirbharā / utthāya kaṇṭhe jagrāha pārśvāsīnām uvāca ca // 6.3.3 tvadīyamukhapūrṇendudarśanena vinā sakhi / tamomayī triyāmādya śatayām eva me gatā // 6.3.4 tajjanmāntarasaṃbandhaḥ kīdṛśaḥ syāt tvayā mama / yasyāyaṃ pariṇāmo 'dya tvaṃ devī vetsi ced vada // 6.3.5 tac chrutvā rājaputrīṃ tām evaṃ somaprabhābravīt / īdṛṅ me nāsti vijñānaṃ na hi jātiṃ smarāmy aham // 6.3.6 na cātra munayo 'bhijñāḥ ke cit tu yadi jānate / taiḥ kṛtaṃ tādṛśaṃ pūrvaṃ paratattvavidaś ca te // 6.3.7 evam uktavatīṃ bhūyaḥ premaviśrambhapeśalam / kaliṅgasenā papraccha vijane tāṃ sakautukā // 6.3.8 brūhi me sakhi kasyeha devajāteḥ pitus tvayā / janmanālaṃkṛto vaṃśo muktayeva suvṛttayā // 6.3.9 jagatkarṇāmṛtaṃ kiṃ ca tava nāma sulakṣaṇe / karaṇḍikā kimartheyam asyām asti ca vastu kim // 6.3.10 evaṃ kaliṅgasenāyāḥ śrutvā sapraṇayaṃ vacaḥ / somaprabhā sā sarvaṃ tat kramād vaktuṃ pracakrame // 6.3.11 asti trijagati khyāto mayo nāma mahāsuraḥ / āsuraṃ bhāvam utsṛjya śauriṃ sa śaraṇaṃ śritaḥ // 6.3.12 tena dattābhayaś cakre sa ca vajrabhṛtaḥ sabhām / daityāś ca devapakṣo 'yam iti taṃ prati cukrudhuḥ // 6.3.13 tadbhayāt tena vindhyādrau māyāvivaramandiram / agamyam asurendrāṇāṃ bahvāścaryamayaṃ kṛtam // 6.3.14 tasyāvāṃ dve duhitarau mayasya brahmacāriṇī / jyeṣṭhā svayaṃprabhā nāma kumārī tadgṛhasthitā // 6.3.15 ahaṃ somaprabhā nāma kaniṣṭhā sā tv ahaṃ sakhi / nalakūbarasaṃjñāya dattā dhanadasūnave // 6.3.16 pitrā ca śikṣitāsmīha māyāyantrāṇy anekadhā / tvatprītyā ceyam ānītā pūrṇā tava karaṇḍikā // 6.3.17 ity uktvādarśayat tasyāḥ prodghāṭya bahukautukāḥ / somaprabhā kāṣṭhamayīḥ svamāyāyantraputrikāḥ // 6.3.18 kīlikāhatimātreṇa kācid gatvā vihāyasā / tadājñayā puṣpamālām ādāya drutam āyayau // 6.3.19 kācit tathaiva pānīyam ānināya yadṛcchayā / kācinn anarta kācic ca kathālāpam athākarot // 6.3.20 ity ādibhir mahāścaryaiḥ kaṃcit kālaṃ vinodya tām / surakṣitāṃ sthāpayitvā tāṃ ca yantrakaraṇḍikām // 6.3.21 kaliṅgasenām āmantrya sotkāṃ somaprabhā tataḥ / yayau bhartṛparāyattā nabhasā nijamandiram // 6.3.22 kaliṅgasenāpy āścaryadarśanadhvastayā kṣudhā / prahṛṣṭā tad ahas tasthau sarvāhāraparāṅmukhī // 6.3.23 tad dṛṣṭvā ca tatas tasyā jananī rogaśaṅkinī / ānandākhyena bhiṣajā nirūpyāvikaloditā // 6.3.24 kuto 'pi hetor harṣeṇa naṣṭāsyāḥ kṣun na rogataḥ / utphullanetraṃ vakty etad asyā hasad ivānanam // 6.3.25 ity uktā bhiṣajā harṣahetuṃ tajjananī ca sā / papraccha tāṃ yathāvṛttaṃ sāpi tasyai tad abravīt // 6.3.26 tataḥ ślāghyasakhī saṅgahṛṣṭāṃ matvābhinandya ca / āhāraṃ kārayām āsa jananī tāṃ yathocitam // 6.3.27 athānyedyur upāgatya viditārthā krameṇa sā / kaliṅgasenāṃ tām eva rahaḥ somaprabhābhyadhāt // 6.3.28 mayā tvatsakhyam āvedya tvatpārśvāgamane 'nvaham / anujñā jñānino bhartur gṛhītā viditārthataḥ // 6.3.29 tasmāt tvam apy anujñātā pitṛbhyāṃ bhava sāṃpratam / yena svairaṃ mayā sākaṃ niḥśaṅkā vihariṣyasi // 6.3.30 evam uktavatīṃ haste tāṃ gṛhītvaiva tatkṣaṇam / kaliṅgasenā svapitur mātuś ca nikaṭaṃ yayau // 6.3.31 tatra nāmānvayākhyānapūrvaṃ caitām adarśayat / pitre kaliṅgadattāya rājñe somaprabhāṃ sakhīm // 6.3.32 mātre ca tārādattāyai tathaivaitām adarśayat / tau ca dṛṣṭvā yathākhyānam enām abhinanandatuḥ // 6.3.33 ūcatuś cākṛtiprītau daṃpatī tāv ubhau tataḥ / satkṛtya duhitṛsnehāt tāṃ mahāsurasundarīm // 6.3.34 vatse kaliṅgaseneyaṃ haste tava samarpitā / tad idānīṃ yathakāmam ubhe viharatāṃ yuvām // 6.3.35 etat tayor vaco dve cāpy abhinandya nirīyatuḥ / samaṃ kaliṅgasenā ca sā ca somaprabhā tataḥ // 6.3.36 jagmatuś ca vihārāya vihāraṃ rājanirmitam / āninyatuś ca tāṃ tatra māyāyantrakaraṇḍikām // 6.3.37 tato yantramayaṃ yakṣaṃ gṛhītvā prāhiṇot tadā / somaprabhā svaprayogād buddhārcānayanāya sā // 6.3.38 sa yakṣo nabhasā gatvā dūram adhvānam āyayau / ādāya muktāsadratnahemāmburuhasaṃcayam // 6.3.39 tenābhipūjya sugatān bhasayām āsa tatra sā / somaprabhā sanilayān sarvāścaryapradāyinā // 6.3.40 tad buddhvāgatya dṛṣṭvā ca vismito mahiṣīsakhaḥ / rājā kaliṅgadattas tām apṛcchad yantraceṣṭitam // 6.3.41 tataḥ somaprabhāvādīd rājann etāny anekadhā / māyāyantrādiśilpāni pitrā sṛṣṭāni me purā // 6.3.42 yathā cedaṃ jagadyantraṃ pañcabhūtātmakaṃ tathā / yantrāṇy etāni sarvāṇi śṛṇu tāni pṛthak pṛthak // 6.3.43 pṛthvīpradhānaṃ yantraṃ yad dvārādi pidadhāti tat / pihitaṃ tena śaknoti na codghāṭayituṃ paraḥ // 6.3.44 ākāras toyayantrotthaḥ sajīva iva dṛśyate / tejomayaṃ tu yad yantraṃ taj jvalāḥ parimuñcati // 6.3.45 vātayantraṃ ca kurute ceṣṭā gatyāgamādikāḥ / vyaktīkaroti cālāpaṃ yantram ākāśasaṃbhavam // 6.3.46 mayā caitāny avāptāni tātāt kiṃ tvam ṛtasya yat / rakṣakaṃ cakrayantraṃ tat tāto jānāti nāparaḥ // 6.3.47 iti tasyā vadantyās tadvacaḥ śraddadhatām iva / madhyāhne pūryamāṇānāṃ śaṅkhānām udabhūd dhvaniḥ // 6.3.48 tataḥ svocitam āhāraṃ dātuṃ vijñāpya taṃ nṛpam / prāpy anujñāṃ vimāne tāṃ sānugāṃ yantranirmite // 6.3.49 kaliṅgasenām ādāya pratasthe gaganena sā / somaprabhā pitṛgṛhaṃ jyeṣṭhāyāḥ svasur antikam // 6.3.50 kṣaṇāc ca prāpya vindhyādrivarti tatpitṛmandiram / tasyāḥ svayaṃprabhāyāś ca pārśvaṃ tām anayat svasuḥ // 6.3.51 tatrāpaśyaj jaṭājūṭamālinīṃ tāṃ svayaṃprabhām / kaliṅgasenā lambākṣamālāṃ sā brahmacāriṇīm // 6.3.52 susitāmbarasaṃvītāṃ hasantīm iva pārvatīm / kāmabhogamahābhogagṛhītogratapaḥkriyām // 6.3.53 sāpi somaprabhākhyātāṃ praṇatāṃ tāṃ nṛpātmajām / svayaṃprabhā kṛtātithyā saṃvibheje phalāśanaiḥ // 6.3.54 sakhi bhuktaiḥ phalair etair jarā te na bhaviṣyati / vināśinyasya rūpasya padmasyeva himāhatiḥ // 6.3.55 etadartham iha snehād ānītā bhavatī mayā / iti somaprabhā caitāṃ rājaputrīm abhāṣata // 6.3.56 tataḥ kaliṅgasenātra tāny abhuṅkta phalāni sā / sadyo 'mṛtarasāsārasiktāṅgīva babhūva ca // 6.3.57 dadarśa ca purodyānaṃ bhramantī tatra kautukāt / sasuvarṇābjavāpīkaṃ sudhāsvāduphaladrumam // 6.3.58 haimacitrakhagākīrṇaṃ san maṇistambhavibhramam / bhittibuddhikaraṃ śūnye bhittau śūnyapratītidam // 6.3.59 jale sthaladhiyaṃ kurvat sthale ca jalabuddhikṛt / lokāntaram ivāpūrvaṃ mayamāyāvinirmitam // 6.3.60 praviṣṭapūrvaṃ plavagaiḥ purā sītāgaveṣibhiḥ / svayaṃprabhāprasādena cirāt saṃprāptanirgamaiḥ // 6.3.61 tatas tadadbhutapuraprakāmālokavismitām / ajarābhājanībhūtāṃ tām āpṛcchya svayaṃprabhām // 6.3.62 kaliṅgasenām āropya yantre bhūyo vihāyasā / somaprabhā takṣaśilām ānināya svamandiram // 6.3.63 tatra sā tad yathāvastu pitroḥ sarvam avarṇayat / kaliṅgasenā tau cāpi paraṃ saṃtoṣam īyatuḥ // 6.3.64 itthaṃ tayor dvayoḥ sakhyor gacchatsu divaseṣv atha / ūce kaliṅgasenāṃ tām evaṃ somaprabhaikadā // 6.3.65 yāvan na pariṇīta tvaṃ tāvat sakhyaṃ mama tvayā / tvadbhartṛbhavane paścān mama syād āgamaḥ kutaḥ // 6.3.66 na dṛśyo hi sakhībhartā nāṅgīkāryaḥ kathaṃcana / avervṛkīva snuṣāyāḥ śvaśrūr māṃsāni khādati // 6.3.67 tathā ca śṛṇu vacmy etāṃ kīrtisenākathāṃ tava // 6.3.68 pure pāṭaliputrākhye dhuryo dhanavatāṃ vaṇik / nāmnā yathārthena purā dhanapālita ity abhūt // 6.3.69 kīrtisenābhidhānā ca tasyājāyata kanyakā / rūpeṇānanyasadṛśī prāṇebhyo 'py adhikapriyā // 6.3.70 sā ca tena samānāya magadheṣu maharddhaye / devasenābhidhānāya dattābhūd vaṇije sutā // 6.3.71 tasya cātisuvṛttasya devasenasya durjanī / vipannajanakasyāsīj jananī svāminī gṛhe // 6.3.72 sā snuṣāṃ kīrtisenāṃ tāṃ paśyantī patisaṃmatām / krudhā jvalantī putrasya parokṣam akadarthayat // 6.3.73 kīrtisenā ca sā patyur vaktuṃ naiva śaśāka tat / kaṣṭā hi kuṭilaśvaśrūparatantravadhūsthitiḥ // 6.3.74 ekadā sa patis tasyā devaseno vaṇijyayā / gantuṃ pravavṛte bandhuprerito valabhīṃ purīm // 6.3.75 tataḥ sā kīrtisenā taṃ patim evam abhāṣata / iyac ciraṃ mayā naitad āryaputra tavoditam // 6.3.76 kadarthayati mām eṣā tavāmbā tvayy api sthite / tvayi tu proṣite kiṃ me kuryād iti na vedmy aham // 6.3.77 tac chrutvā sa samudbhrāntas tatsnehāt sabhayaḥ śanaiḥ / devasenas tadā gatvā mātaraṃ praṇato 'bravīt // 6.3.78 kīrtisenādhunā haste tavāmba prasthitasya me / nāsyā niḥsnehatā kāryā kulīnatanayā hy asau // 6.3.79 tac chrutvā kīrtisenāṃ tām āhūyodvartitekṣaṇā / taṃ devasenaṃ mātā sā tatkālaṃ samabhāṣata // 6.3.80 kṛtaṃ mayā kiṃ pṛcchaitām evaṃ tvāṃ prerayatyasu / gṛhabhedakarī putra mama tu dvau yuvāṃ samau // 6.3.81 śrutvaitac chāntacitto 'bhūt tatkṛte sa vaṇigvaraḥ / vyājasapraṇayair vākyair jananyā yo na vañcyate // 6.3.82 kīrtisenā tu sā tūṣṇīm āsīd udvegasasmitā / devasenas tu so 'nyedyuḥ pratasthe valabhīṃ vaṇik // 6.3.83 tatas tadvirahakleśajuṣas tasyāḥ krameṇa sā / tanmātā kīrtisenāyā dāsīḥ pārśvān nyavārayat // 6.3.84 kṛtvā ca gṛhacāriṇyā svaceṭyā saha saṃvidam / ānāyyābhyantaraṃ guptaṃ tāṃ vivastraṃ cakāra sā // 6.3.85 pāpe harasi me putram ity uktvā sakacagraham / pādair dantair nakhaiś caitāṃ ceṭyā samam apāṭayat // 6.3.86 cikṣepa caināṃ bhūgehe sapidhāne dṛḍhārgale / tatratye 'bhyuddhṛtāśeṣapūrvajātārthasaṃcaye // 6.3.87 nyadhāc ca tasyās tatrāntaḥ pratyahaṃ sā dinātyaye / pāpā tādṛgavasthāyā bhaktasyārdhaśarāvakam // 6.3.88 acintayac ca dūrasthe patyāv evaṃ mṛtā svayam / imāṃ vyutthāpya yāteti vakṣyāmi divasair iti // 6.3.89 itthaṃ bhūmigṛhe kṣiptā śvaśrvā pāpakṛtā tayā / sukhārhā rudatī tatra kīrtisenā vyacintayat // 6.3.90 āḍhyaḥ patiḥ kule janma saubhāgyaṃ sādhuvṛttatā / tad apy aho mama śvaśrūprasādād īdṛśī vipat // 6.3.91 etadarthaṃ ca nindanti kanyānāṃ janma bāndhavāḥ / śvaśrūn anandṛsaṃtrāsam asaubhāgyādidūṣitam // 6.3.92 iti śocanty akasmāt sā kīrtisenā khanitrakam / lebhe 'smād bhūgṛhād dhātrā manaḥ śalyam ivoddhṛtam // 6.3.93 ayomayena tenātra suruṅgāṃ nicakhāna sā / tāvad yāvat tayottasthe daivāt svād vāsaveśmanaḥ // 6.3.94 dadarśa ca pradīpena prāktanenātha tadgṛham / akṣīṇena kṛtālokā dharmeṇaiva nijena sā // 6.3.95 ādāyātaś ca vastrāṇi svaṃ varṇaṃ ca niśākṣaye / nirgatyaiva tato guptaṃ jagāma nagarād bahiḥ // 6.3.96 evaṃvidhāyā gantuṃ me na yuktaṃ pitṛveśmani / kiṃ vakṣye tatra lokaś ca pratyeṣyati kathaṃ mama // 6.3.97 ataḥ svayuktyā gantavyaṃ patyur evāntikaṃ mayā / ihāmutra ca sādhvīnāṃ patir ekā gatir yataḥ // 6.3.98 ity ālocya cakārātra taḍāgāmbukṛtāplavā / rājaputrasya veṣaṃ sā kīrtisenā subṛṃhitam // 6.3.99 tato gatvāpaṇe dattvā kiṃcin mūlyena kāñcanam / kasyāpi vaṇijo gehe dine tasminn uvāsa sā // 6.3.100 anyedyus tatra cakre ca valabhīṃ gantum icchatā / samudrasenanāmnā sā vaṇijā saha saṃstavam // 6.3.101 tena sākaṃ sabhṛtyena prāptuṃ prākprasthitaṃ patim / sadrājaputraveṣā sā pratasthe valabhīṃ prati // 6.3.102 jagāda taṃ ca vaṇijaṃ gotrajair asmi bādhitaḥ / tat tvayā saha gacchāmi valabhīṃ svajanāntikam // 6.3.103 tac chrutvā sa vaṇikputro mārge paryacarac ca tām / rājaputro dhruvaṃ bhavyaḥ ko 'py asāv iti gauravāt // 6.3.104 yayau ca sa vaṇiksārthaḥ puraskṛtyāṭavīpatham / bahuśulkabhayatyaktamārgāntarajanāśritam // 6.3.105 dinaiḥ prāpyāṭavīdvāraṃ sāyaṃ sārthe kṛtasthitau / cakre kṛtāntadūtīva śabdaṃ bhayakaraṃ śivā // 6.3.106 tadabhijñe vaṇigloke cauradyāpātaśaṅkini / haste gṛhītaśastreṣu sarvato ripur akṣiṣu // 6.3.107 dhvānte dhāvati dasyūnām agrayāyibalopame / kīrtisenā tad ālokya puṃveṣā sā vyacintayat // 6.3.108 aho duṣkṛtināṃ karma saṃtānenaiva vardhate / paśya śvaśrūkṛtā vyāpad ihāpi phalitā mama // 6.3.109 prathamaṃ mṛtyunevāhaṃ śvaśrūkopena bhakṣitā / praviṣṭā bhūgṛhaṃ paścād garbhavāsam ivāparam // 6.3.110 daivāt tato 'pi niṣkrāntā jāteva punar apy aham / ihādyāgatya saṃprāptā bhūyo jīvitasaṃśayam // 6.3.111 caurair yadi hatāsmīha tacchvaśrūr mama vairiṇī / anyāsaktā gatā kvāpīty abhidhāsyati te patim // 6.3.112 strīti jñātāsmi kenāpi hṛtavastrāntarā yadi / tato mṛtyur mama śreyān na punaḥ śīlaviplavaḥ // 6.3.113 tena cātmaiva me rakṣyo nāpekṣyo 'yaṃ suhṛdvaṇik / satīdharmo hi sustrīṇāṃ cintyo na suhṛdādayaḥ // 6.3.114 iti niścitya sā prāpa cinvatī tarumadhyagam / gartaṃ gṛhākṛtiṃ dattaṃ kṛpayevāntaraṃ bhuvā // 6.3.115 tatra praviśya cācchādya tṛṇaparṇādibhis tanum / tasthau saṃdhāryamāṇā sā patisaṃgamavāñchayā // 6.3.116 tato niśīthe sahasā nipatyaivodyatāyudhā / caurasenā sumahatī sārthaṃ vaiṣṭayati sma tam // 6.3.117 ninadad dasyukālābhraṃ śastrajvālāciraprabham / tataḥ sarudhirāsāraṃ tatrābhūd yuddhadurdinam // 6.3.118 hatvā samudrasenaṃ ca sānugaṃ taṃ vaṇikpatim / balino 'tha yayuś caurā gṛhītadhanasaṃcayāḥ // 6.3.119 tadā ca kīrtisenā sā śrutakolāhalā balāt / yan na muktāsubhis tatra kāraṇaṃ kevalo vidhiḥ // 6.3.120 tato niśāyāṃ yātāyām udite tigmatejasi / nirjagāma ca sā tasmād gartād viṭapamadhyataḥ // 6.3.121 kāmaṃ bhartrekabhaktānām aviskhalitatejasām / devatā eva sādhvīnāṃ trāṇam āpadi kurvate // 6.3.122 yat tatra nirjane 'raṇye siṃho dṛṣṭvāpi tāṃ jahau / na paraṃ yāvad abhyetya kutaścit ko'pi tāpasaḥ // 6.3.123 pṛṣṭodantāṃ samāśvāsya jalapānaṃ kamaṇḍaloḥ / dattvopadiśya panthānaṃ tasyāḥ kvāpi tirodhadhe // 6.3.124 tatas tṛptāmṛteneva kṣutpipāsāvinākṛtā / tāpasoktena mārgeṇa pratasthe sā pativrata // 6.3.125 athāstaśikharārūḍhaṃ prasāritakaraṃ ravim / rātrim ekāṃ kṣamasveti vadantam iva vīkṣya sā // 6.3.126 mahato 'raṇyavṛkṣasya gṛhābhaṃ mūlakoṭaram / viveśa pidadhe cāsya dvāram anyena dāruṇā // 6.3.127 pradoṣe ca dadarśātra dvāracchindrāntareṇa sā / rākṣasīm āgatāṃ ghorāṃ bālakair anvitāṃ sutaiḥ // 6.3.128 tīrṇāny avipad adyāham anayā bhakṣiteti sā / trastā yāvat tarau tāvad ārūḍhā tatra rākṣasī // 6.3.129 anvārūḍhāś ca tatputrās tatra tāṃ kila rākṣasīm / abruvann amba naḥ kiṃcid bhakṣyaṃ dehīti tatkṣaṇam // 6.3.130 tataḥ sā rākṣasī bālāṃs tān uvācādya putrakāḥ / mahāśmaśānaṃ gatvāpi bhakṣyaṃ nāsāditaṃ mayā // 6.3.131 yācito ḍākinīsaṃgho 'py atra bhāgam adān na me / tatkhedād atha vijñapya yācito bhairavo mayā // 6.3.132 sa ca nāmānvayau pṛṣṭvā devo mām evam ādiśat / bhayaṃkari kulīnāsi kharadūṣaṇavaṃśajā // 6.3.133 tad ito nātidūrasthaṃ masudattapuraṃ vraja / tatrāste vasudattākhyo rājā dharmaparo mahān // 6.3.134 yaḥ kṛtsnām aṭavīm etāṃ paryantastho 'bhirakṣati / svayaṃ gṛhṇāti śulkaṃ ca nigṛhṇāti ca taskarān // 6.3.135 tasyāṭavyāṃ ca mṛgayāśramasuptasya bhūpateḥ / ajñātaiva praviṣṭāntaḥ karṇe śatapadī laghu // 6.3.136 sā ca kālena bahuśaḥ prasutāsya śirontare / tena rogeṇa rājāsau snāyuśeṣo 'dya vartate // 6.3.137 vaidyāś cāsya na taṃ vyādhiṃ vidanty anyo 'pi ko'pi cet / na jñāsyati tataś caiṣa dinair alpair vipatsyate // 6.3.138 tasya māṃsāni bhuñjīthā vipannasya svamāyayā / bhakṣitais tarhi ṣaṇmāsān paritṛptā bhaviṣyasi // 6.3.139 itthaṃ me bhairaveṇāpi saṃvibhāgaḥ sasaṃśayaḥ / kālavāṃś cādya vihitas tatputrāḥ kiṃ karomy aham // 6.3.140 evaṃ tayoktā rākṣasyā putrās te tām athābruvan / jñātāpanīte roge 'smin kiṃ sa rājāmba jīvati // 6.3.141 kathaṃ ca tādṛśo rogo vada tasyāpanīyate / evam uktavatas tān sā tanayān rākṣasī jagau // 6.3.142 jñātāpanīte roge 'smiñ jīvaty eva sa bhūpatiḥ / śrūyatāṃ ca yathā so 'sya mahārogo 'panīyate // 6.3.143 śiraḥ pūrvaṃ ghṛtābhyaktaṃ tasya nyastoṣṇasarpiṣā / kṛtvā madhyāhnakaṭhine sthāpitasyātape ciram // 6.3.144 niveśya karṇakuhare suṣirāṃ vaṃśanāḍikām / śītāmbughaṭapṛṣṭhasthaśarāvacchidrasaṅginīm // 6.3.145 tena svedātapaklāntā nirgatyāsya śirontarāt / karṇarandhreṇa tenaiva vaṃśanāḍīṃ praviśya tām // 6.3.146 ghaṭe śītābhilāṣiṇyaḥ śatapadyaḥ patanti tāḥ / evaṃ sa nṛpatis tasmān mahārogād vimucyate // 6.3.147 ity uktvā rākṣasīṃ putrān vṛkṣasthān virarāma sā / kīrtisenā ca tat sarvam aśṛṇot koṭarasthitā // 6.3.148 śrutvā ca cintayām āsa nistariṣyāmi ced itaḥ / tad gatvaivaitayā yuktyā jīvayiṣyāmi taṃ nṛpam // 6.3.149 etām aivāṭavīṃ so 'lpaśulkaḥ prāntasthito 'vati / tatsaukaryāc ca vaṇijaḥ sarve yānty amunā pathā // 6.3.150 etat samudraseno 'pi svargāmī so 'bravīd vaṇik / tad etenaiva mārgeṇa sa me bhartāgamiṣyati // 6.3.151 ato gatvāṭavīprānte vasudattapure nṛpam / rogād uttārya tatrasthā pratīkṣe bhartur āgamam // 6.3.152 eyaṃ vicintayantī sā kṛcchrāt tām anayan niśām / prātar naṣṭeṣu rakṣaḥsu niragāt koṭarāt tataḥ // 6.3.153 kramāt tato 'ṭavīmadhye yāntī puruṣaveṣabhṛt / prāpte 'parāhṇe gopālam ekaṃ sādhuṃ dadarśa sā // 6.3.154 tatsaukumāryadūrādhvadarśanārdrīkṛtaṃ ca tam / papracchopetya sā ko 'yaṃ pradeśaḥ kathyatām iti // 6.3.155 so 'pi gopālako 'vādīd vasudattasya bhūpateḥ / vasudattapuraṃ nāma puram etatpuraḥ sthitam // 6.3.156 rājāpi sa mahātmātra mumūrṣur vyādhitaḥ sthitaḥ / tac chrutvā kīrtisenā taṃ gopālakam abhāṣata // 6.3.157 yadi māṃ nayate kaścid rājñas tasyāntikaṃ tataḥ / ahaṃ taṃ tasya jānāmi nivārayitum āmayam // 6.3.158 tac chrutvaivāvadad gopaḥ pure 'traiva vrajāmy aham / tad āyāhi mayā sākaṃ yāvad yatnaṃ karomi te // 6.3.159 tathety uktavatīṃ tāṃ ca kīrtisenāṃ tadaiva saḥ / vasudattapuraṃ gopaḥ puṃveṣāṃ nayati sma tām // 6.3.160 tac ca tatra tathā vastu nivedyātārya tatkṣaṇāt / pratīhārāya kalyāṇalakṣaṇāṃ tāṃ samarpayat // 6.3.161 pratīhāro 'pi rājānaṃ vijñapyaiva tadājñayā / praveśayām āsa sa tāṃ tasyāntikam aninditām // 6.3.162 rājā ca so 'tra rogārtas tāṃ dṛṣṭvaivādbhutākṛtim / āśvasto vasudatto 'bhūd vetty ātmaiva hitāhitam // 6.3.163 uvāca caitāṃ puṃveṣāṃ yadīmām apaneṣyasi / rujam etat pradāsyāmi rājyārdhaṃ te sulakṣaṇa // 6.3.164 jāne jahāra pṛṣṭhān me svapne strī kṛṣṇakambalam / tan niścitam imaṃ rogaṃ hariṣyati bhavān mama // 6.3.165 tac chrutvā kīrtisenā taṃ jagādādya dinaṃ gatam / deva śvaste 'paneṣyāmi rogaṃ mā smādhṛtiṃ kathāḥ // 6.3.166 ity uktvā mūrdhni rājño 'sya gavyaṃ ghṛtam adāpayat / tena tasyāyayau nidrā yayau sā cātivedanā // 6.3.167 bhiṣagrūpeṇa devo 'yaṃ puṇyair naḥ ko 'py upāgataḥ / iti tatra ca tāṃ sarve kīrtisenāṃ tato 'stuvan // 6.3.168 mahādevī ca tais tais tām upacārair upācarat / naktaṃ veśma pṛthak cāsyāḥ sadāsīkam akalpayat // 6.3.169 athāparedyur madhyāhne mantriṣv antaḥpureṣu ca / paśyatsu tasya bhūpasya kīrtisenā cakarṣa sā // 6.3.170 śirasaḥ karṇamārgeṇa sārdhaṃ śatapadīśatam / rākṣasyuditayā pūrvaṃ yuktyātyadbhutayā tayā // 6.3.171 sthāpayitvā ca ghaṭake sā tāḥ śatapadīs tataḥ / ghṛtakṣīrādisekena taṃ nṛpaṃ samatarpayat // 6.3.172 kramāt tasmin samāśvaste rogamukte mahīpatau / ghaṭe tān prāṇino dṛṣṭvā ko na tatra visismiye // 6.3.173 rājā ca sa vilokyaitān kukīṭān mūrdhanirgatān / tatrāsa dadhyau mumude mene janma nijaṃ punaḥ // 6.3.174 kṛtotsavaś ca sa snātaḥ kīrtisenām apūjayat / tām anādṛtarājyārdhāṃ grāmahastyaśvakāñcanaiḥ // 6.3.175 devī ca mantriṇaś caitāṃ hemnā vastrair apūrayan / prabhuprāṇaprado 'smākaṃ pūjyo bhiṣag asāv iti // 6.3.176 sā ca tasyaiva rājñas tān haste 'rthān saṃprati nyadhāt / kaṃcit kālaṃ vratastho 'ham ity uktvā bhartrapekṣiṇī // 6.3.177 tataḥ saṃmānyamānātra sarvaiḥ kāny apy ahāni sā / yāvat puruṣaveṣeṇa kīrtisenāvatiṣṭhate // 6.3.178 tavāc chuśrāva lokāt taṃ valabhītaḥ samāgatam / sārthavāhaṃ pathā tena devasenaṃ nijaṃ patim // 6.3.179 puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt / bhartāraṃ tam apaśyac ca mayūrīva navāmbudam // 6.3.180 citteneva cirautsukyasaṃtāpapravilāyinā / dattārghānandabāṣpeṇa pādayos tasya cāpatat // 6.3.181 so 'pi pratyabhyajānāc ca veṣacchannāṃ nirūpya tām / bhartā bhāsvatkarālakṣmyāṃ divā mūrtim ivaindavīm // 6.3.182 tasya tadvadanenduṃ ca candrakāntasya paśyataḥ / devasenasya hṛdayaṃ citraṃ na galati sma yat // 6.3.183 athāsyāṃ kīrtisenāyām evaṃ prakaṭitātmani / kim etad iti sāścaryaṃ sthite tasmiṃś ca tatpatau // 6.3.184 vismite ca vaṇiggrāme tad buddhvaiva savismayaḥ / sa rājā vasudatto 'tra svayam eva kilāyayau // 6.3.185 tena pṛṣṭā ca sā kīrtisenā patyuḥ puro 'khilam / śvaśrūduścaritotpannaṃ svavṛttāntam avarṇayat // 6.3.186 devasenaś ca tac chrutvā tadbhartā sa svamātari / parāṅmukho 'bhavat kopakṣamāvismayaharṣavān // 6.3.187 bhartṛbhaktir athārūḍhāḥ śīlasaṃnāharakṣitāḥ / dharmasārathayaḥ sādhvyo jayanti matihetayaḥ // 6.3.188 iti tatra sthito 'vādīd ākarṇyaiva tad adbhutam / caritaṃ kīrtisenāyāḥ sānandaḥ sakalo janaḥ // 6.3.189 rājāpy uvāca patyartham āśritakleśayānayā / sītādevy api rāmasya parikleśavahā jitā // 6.3.190 tad eṣā dharmabhaginī mama prāṇapradāyinī / ity uktavantaṃ taṃ bhūpaṃ kīrtisenātha sābravīt // 6.3.191 deva tvatprītidāyo yas tava haste mama sthitaḥ / grāmahastyaśvaratnādiḥ sa me bhartre samarpyatām // 6.3.192 evam uktas tayā rājā dattvā grāmādi tasya tat / tadbhartur devasenasya prītaḥ paṭṭaṃ babandha saḥ // 6.3.193 atha narapatidattais tair vaṇijyārjitaiś ca prasabhabharitakoṣo devaseno dhanoghaiḥ / parihṛtajananīkaḥ saṃstuvan kīrtisenāṃ kṛtavasatir amuṣminn eva tasthau pure saḥ // 6.3.194 sukham apagatapāpaśvaśrukaṃ kīrtisenāpy asamacaritalabdhakhyātir āsādya tatra / nyavasad akhilabhogaiśvaryabhāgāntikasthā sukṛtaphalasamṛddhir dehabaddhveva bhartuḥ // 6.3.195 evaṃ viṣahya vidhurasya vidher niyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ / guptāḥ svasattvavibhavena mahattamena kalyāṇam ādadhati patyur athātmanaś ca // 6.3.196 itthaṃ ca pārthivakumāri bhavanti doṣāḥ śvaśrūn anāndṛvihitā bahavo vadhūnām / tadbhartṛveśma tava tādṛśam arthaye 'haṃ śvaśrūr na yatra na ca yatra śaṭhā nanāndā // 6.3.197 itīdam ānandikathādbhutaṃ sā mukhān niśamyāsurarājaputryāḥ / somaprabhāyā manujendraputrī kaliṅgasenā parituṣyati sma // 6.3.198 tato vicitrārthakathāvasānaṃ dṛṣṭveva gantuṃ m ihire pravṛtte / sotkāṃ samāliṅgya kaliṅgasenāṃ somaprabhā svaṃ bhavanaṃ jagāma // 6.3.199 tataḥ svasadma yātāyāḥ paścān mārgam avekṣitum / somaprabhāyāḥ snehena mārgaharmyāgram āsthitām // 6.4.1 kaliṅgasenām ārāt tāṃ dadarśa gaganāgataḥ / daivān madanavegākhyo yuvā vidyādharādhipaḥ // 6.4.2 sa tāṃ dṛṣṭvaiva rūpeṇa jagattritayamohinīm / kṣobhaṃ jagāma kāmaindrajālikasyeva picchikām // 6.4.3 alaṃ vidyādharastrībhiḥ kā kathāpsarasām api / yatredṛg etad etasyā mānuṣyā rūpam adbhutam // 6.4.4 tad eṣā yadi me na syād bhāryā kiṃ jīvitena tat / kathaṃ ca mānuṣīsaṅgaṃ kuryāṃ vidyādharo 'pi san // 6.4.5 ity ālocya sa dadhyau ca vidyāṃ prajñaptisaṃjñikām / sā cāvirbhūya sākārā tam evam avadattadā // 6.4.6 tattvato mānuṣī neyam eṣā śāpacyutāpsarāḥ / jātā kaliṅgadattasya gṛhe subhaga bhūpateḥ // 6.4.7 ity ukte vidyayā so 'tha hṛṣṭo gatvā svadhāmani / vidyādharo 'nyavimukhaḥ kāmārtaḥ samacintayat // 6.4.8 haṭhād yadi harāmy etāṃ tad etan me na yujyate / strīṇāṃ haṭhopabhoge hi mama śāpo 'sti mṛtyudaḥ // 6.4.9 tad etatprāptaye śaṃbhur ārādhyas tapasā mayā / tapo 'dhīnāni hi śreyāṃsy upāyo 'nyo na vidyate // 6.4.10 iti niścitya cānyedyur gatvā ṛṣabhaparvatam / ekapādasthitas tepe nirāhāras tapāṃsi saḥ // 6.4.11 atha tuṣṭo 'cirāt tīvrais tapobhir dattadarśanaḥ / evaṃ madanavegaṃ tam ādideśāmbikāpatiḥ // 6.4.12 eṣā kaliṅgasenākhyā khyātā rūpeṇa bhūtale / kanyā nāsyāś ca bhartāpi sadṛśo rūpasaṃpadā // 6.4.13 ekas tu vatsarājo 'sti sa caitām abhivāñchati / kiṃ tu vāsavadattāyā bhītyā nārthayate sphuṭam // 6.4.14 eṣāpi rūpalubdhā taṃ śrutvā somaprabhāmukhāt / svayaṃvarāya vatseśaṃ rājaputry abhivāñchati // 6.4.15 tatra yāvad vivāho 'syā na bhavet tāvad antarā / kṛtvā kālāsahasyeva rūpaṃ vatseśvarasya tat // 6.4.16 gatvā gāndharvavidhinā bhāryāṃ kuryād bhavān imām / evaṃ kaliṅgasenāsau tava setsyati sundarī // 6.4.17 ity ādiṣṭaḥ sa śarveṇa praṇipatyātha taṃ yayau / gṛhaṃ madanavegaḥ svaṃ kālakūṭagires taṭam // 6.4.18 atrāntare pratiniśaṃ gacchantyā nijamandiram / pratiprabhātam āyāntyā yantreṇa vyomagāminā // 6.4.19 tayā takṣaśilāpuryāṃ sā somaprabhayā saha / kaliṅgasenā krīḍantī tāṃ jagādaikadā rahaḥ // 6.4.20 sakhi vācyaṃ na kasyāpi tvayā yat te bravīmy aham / vivāho mama saṃprāpta iti jāne yataḥ śṛṇu // 6.4.21 iha māṃ yācituṃ dūtāḥ preṣitā bahubhir nṛpaiḥ / te ca tātena saṃvṛtya tathaiva preṣitā itaḥ // 6.4.22 yas tu prasenajinnāma śrāvastyām asti bhūpatiḥ / tadīyaḥ kevalaṃ dūtaḥ sādaraṃ tena satkṛtaḥ // 6.4.23 mantritaṃ cāmbayāpy etat tan manye madvaro nṛpaḥ / sa tātasya tathāmbāyāḥ kulīna iti saṃmataḥ // 6.4.24 sa hi tatra kule jāto yatrāmbāmbālikādikāḥ / pitāmahyaḥ kurūṇāṃ ca pāṇḍavānāṃ ca jajñire // 6.4.25 tat prasenajite tasmai sakhi dattāsmi sāṃpratam / tātena rājñe śrāvastyāṃ nagaryām iti niścayaḥ // 6.4.26 etat kaliṅgasenātaḥ śrutvā somaprabhā śucā / sṛjantīvāparaṃ hāraṃ sadyo dhārāśruṇārudat // 6.4.27 jagāda caitāṃ pṛcchantīṃ vayasyām aśrukāraṇam / dṛṣṭaniḥśeṣabhūloka sā mayāsuraputrikā // 6.4.28 vayo rūpaṃ kulaṃ śīlaṃ vittaṃ ceti varasya yat / mṛgyate sakhi tatrādyaṃ vayo vaṃśādikaṃ tataḥ // 6.4.29 prasenajic ca pravayāḥ sa dṛṣṭo nṛpatir mayā / jātīpuṣpasya jātyeva jīrṇasyāsya kulena kim // 6.4.30 himaśubhreṇa tena tvaṃ heman teneva padminī / parimlānāmbujamukhī yuktā śocyā bhaviṣyasi // 6.4.31 ato jāto viṣādo me praharṣas tu bhaven mama / yadi syād vatsarājas te kalyāṇy udayanaḥ patiḥ // 6.4.32 tasya nāsti hi rūpeṇa lāvaṇyena kulena ca / śauryeṇa ca vibhūtyā ca tulyo 'nyo nṛpatir bhuvi // 6.4.33 tena ced yujyase bhartrā sadṛśena kṛśodari / dhātuḥ phalati lāvaṇyanirmāṇaṃ tad idaṃ tvayi // 6.4.34 iti somaprabhākḷptair vakyair yantrair iveritam / yayau kaliṅgasenāyā mano vatseśvaraṃ prati // 6.4.35 tataś ca sā tāṃ papraccha rājakanyā mayātmajām / kathaṃ sa vatsarājākhyaḥ sakhi kiṃvaṃśasaṃbhavaḥ // 6.4.36 kathaṃ codayano nāmnā tvayā me kathyatām iti / sātha somaprabhāvādīc chṛṇu tat sakhi vacmi te // 6.4.37 vatsa ity asti vikhyāto deśo bhūmer vibhūṣaṇam / purī tatrāsti kauśāmbī dvitīyevāmarāvatī // 6.4.38 tasyāṃ sa kurute rājyaṃ yato vatseśvaras tataḥ / vaṃśaṃ ca tasya kalyāṇi kīrtyamānaṃ mayā śṛṇu // 6.4.39 pāṇḍavasyārjunasyābhūd abhimanyuḥ kilātmajaḥ / cakravyūhabhidā yena nītā kurucamūḥ kṣayam // 6.4.40 tasmāt parīkṣid abhavad rājā bharatavaṃśabhṛt / sarpasattrapraṇetābhūt tato 'pi janamejayaḥ // 6.4.41 tato 'bhavac chatānīkaḥ kauśāmbīm adhyuvāsa yaḥ / yaś ca devāsuragaṇe daityān hatvā vyapadyata // 6.4.42 tasmād rājā jagacchlāghyaḥ sahasrānīka ity abhūt / yaḥ śakrapreṣitaratho divi cakre gatāgatam // 6.4.43 tasya devyāṃ mṛgāvatyām asāv udayano 'jani / bhūṣaṇaṃ śaśino vaṃśe jagannetrotsavo nṛpaḥ // 6.4.44 nāmno nimittam apy asya śṛṇu sā hi mṛgāvatī / antarvatnī sati rājño janany asya sujanmanaḥ // 6.4.45 utpannarudhirasnānadohadā pāpabhīruṇā / bhartrā racitalākṣādirasavāpīkṛtāplavā // 6.4.46 pakṣiṇā tārkṣyavaṃśyena nipatyāmiṣaśaṅkayā / nītvā vidhivaśāt tyaktā jīvantyevodayācale // 6.4.47 tatra cāśvāsitā bhūyo bhartṛsaṃgamavādinā / jamadagnyarṣiṇā dṛṣṭā sthitāsau tatra cāśrame // 6.4.48 avajñājaniterṣyāyāḥ kaṃcit kālaṃ hi tādṛśaḥ / śāpas tilottamāto 'bhūt tadbhartus tadviyogadaḥ // 6.4.49 divasaiḥ sā ca tatraiva jamadagnyāśrame sutam / udayādrau prasūte sma dyaur indum iva nūtanam // 6.4.50 asāv udayano jātaḥ sārvabhaumo mahīpatiḥ / janiṣyate ca putro 'sya sarvavidyādharādhipaḥ // 6.4.51 ity uccāryāmbarād vāṇīm aśarīrāṃ tadā kṛtam / nāgodayana ity asya devair udayajanmataḥ // 6.4.52 so 'pi śāpāntabaddhāśaḥ kālaṃ mātalibodhitaḥ / kṛcchrāt sahasrānīkas tāṃ vinānaiṣīn mṛgāvatīm // 6.4.53 prāpte śāpāvasāne tu śabarād vidhiyogataḥ / udayādrer upāyātāt prāpyābhijñānam ātmanaḥ // 6.4.54 āveditārthas tatkālaṃ gaganodgatayā girā / śabaraṃ taṃ puraskṛtya jagāmaivodayācalam // 6.4.55 tatra vāñchitasaṃsiddhim iva prāpya mṛgāvatīm / bhāryām udayanaṃ taṃ ca manorājyam ivātmajam // 6.4.56 tau gṛhītvātha kauśāmbīm āgatyaivābhiṣiktavān / yauvarājye tanūjaṃ taṃ tadguṇotkarṣatoṣitaḥ // 6.4.57 yaugandharāyaṇādīṃś ca tasmai mantrisutān dadau / tenāttabhāro bubhuje bhogān bhāryāsakhaś ciram // 6.4.58 kālenāropya rājye ca tam evodayanaṃ sutam / vṛddhaḥ sabhāryāsacivo yayau rājā mahāpatham // 6.4.59 evaṃ sa pitryaṃ rājyaṃ tat prāpya jitvā tato 'khilām / yaugandharāyaṇasakhaḥ praśāsty udayano mahīm // 6.4.60 ity āśu kathayitvā sā kathāṃ somaprabhā rahaḥ / sakhīṃ kaliṅgasenāṃ tāṃ punar evam abhāṣata // 6.4.61 evaṃ vatseṣu rājatvād vatsarājaḥ sugātri saḥ / pāṇḍavān vayasaṃ bhūtyā somavaṃśodbhavas tathā // 6.4.62 nāmnāpy udayanaḥ prokto devair udayajanmanā / rūpeṇa cātra saṃsāre kaṃdarpo 'pi na tādṛśaḥ // 6.4.63 sa ekas tava tulyo 'sti patis trailokyasundari / sa ca vāñchati lāvaṇyalubdhas tvāṃ prārthitāṃ dhruvam // 6.4.64 kiṃ tu caṇḍamahāsenamahīpatitanūdbhavā / asti vāsavadattākhyā tasyāgryamahiṣī sakhi // 6.4.65 tathā sa ca vṛtas tyaktvā bāndhavān atiraktayā / uṣāśakuntalādīnāṃ kanyānāṃ hṛtalajjayā // 6.4.66 naravāhanadattākhyas tasyāṃ jāto 'sya cātmajaḥ / ādiṣṭaḥ kila devair yo bhāvī vidyādharādhipaḥ // 6.4.67 atas tasyāḥ sa vatseśo bibhyat tvāṃ neha yācate / sā ca dṛṣṭā mayā na tvāṃ spardhate rūpasaṃpadā // 6.4.68 evam uktavatīṃ tāṃ ca sakhīṃ somaprabhāṃ tadā / kaliṅgasenā vatseśa sotsukā nijagāda sā // 6.4.69 jāne 'ham etadvaśyāyāḥ pitroḥ śakyaṃ tu kiṃ mama / sarvajñā saprabhāvāc ca tattvam evātra me gatiḥ // 6.4.70 daivāyattam idaṃ kāryaṃ tathā cātra kathāṃ śṛṇu / somaprabhā tām ity uktvā śaśaṃsyāsyai kathām imām // 6.4.71 rājā vikramasenākhya ujjayinyām abhūt purā / tasya tejasvatīty āsīd rūpeṇāpratimā sutā // 6.4.72 tasyāś cābhimataḥ kaścit prāyo nābhūd varo nṛpaḥ / ekadā ca dadarśaikaṃ puruṣaṃ sā svaharmyagā // 6.4.73 tena svākṛtinā daivāt saṃgatiṃ vāñchati sma sā / svābhiprāyaṃ ca saṃdiśya tasmai svāṃ vyasṛjat sakhīm // 6.4.74 sā gatvā tatsakhī tasya puṃsaḥ sāhasaśaṅkinaḥ / anicchato 'pi prārthyaivaṃ yatnāt saṃketakaṃ vyadhāt // 6.4.75 etad devakulaṃ bhadra viviktaṃ paśyasīha yam / atra rātrau pratīkṣethā rājaputryās tvam āgamam // 6.4.76 ity uktvā sā tam āmantrya gatvā tasyai tad abhyadhāt / tejasvatyai tataḥ sāpi tasthau sūryāvalokinī // 6.4.77 pumāṃś ca so 'numānyāpi bhayāt kvāpy anyato yayau / na bhekaḥ kokanadinīkiṃjalkāsvādakovidaḥ // 6.4.78 atrāntare ca ko 'py atra rājaputraḥ kulodgataḥ / mṛte pitari tanmittraṃ rājānaṃ draṣṭum āyayau // 6.4.79 sa cātra sāyaṃ saṃprāptaḥ somadattābhidho yuvā / dāyādahṛtarājyādir ekākī kāntadarśanaḥ // 6.4.80 viveśa daivāt tatraiva netuṃ devakule niśām / rājaputryāḥ sakhī yatra puṃsaḥ saṃketam ādiśat // 6.4.81 taṃ tatra sthitam abhyetya rājaputry avibhāvya sā / niśāyām anurāgāndhā svayaṃvarapatiṃ vyadhāt // 6.4.82 so 'py abhyananda tūṣṇīṃ tāṃ prajño vidhisamarpitām / saṃsūcayantīṃ bhāvinyā rājalakṣmyā samāgamam // 6.4.83 tataḥ kṣaṇād rājasutā sā vilokyaivam eva tam / kamanīyatamaṃ mene dhātrātmānam avañcitam // 6.4.84 anantaraṃ kathāṃ kṛtvā yathāsvaṃ saṃvidā tayoḥ / ekā svamandiram agād anyas tatrānayan niśām // 6.4.85 prātar gatvā pratīhāramukhenāvedya nāma saḥ / rājaputraḥ parijñāto rājñaḥ prāviśad antikam // 6.4.86 tatroktarājyahārādiduḥkhasya sa kṛtādaraḥ / aṅgīcakre sahāyatvaṃ rājā tasyārimardane // 6.4.87 matiṃ cakre ca tāṃ tasmai dātuṃ prāgditsitāṃ sutām / mantribhyaś ca tadaivaitam abhiprāyaṃ śaśaṃsa saḥ // 6.4.88 ahai tasmai ca rājñe taṃ sutāvṛttāntam abhyadhāt / devī svābodhitā pūrvaṃ tayaivāptasakhīmukhaiḥ // 6.4.89 asiddhān iṣṭasiddheṣṭakākatālīyavismitam / tatas taṃ tatra rājānam eko mantrī tadābravīt // 6.4.90 vidhir eva hi jāgarti bhavyānām arthasiddhiṣu / asaṃcetayamānānāṃ sadbhṛtyaḥ svāminām iva // 6.4.91 tathā ca kathayāmy etāṃ rājann atra kathāṃ śṛṇu / babhūva hariśarmākhyaḥ ko'pi grāme kvacid dvijaḥ // 6.4.92 sa daridraś ca mūrkhaś ca vṛttyabhāvena duḥsthitaḥ / pūrvaduṣkṛtabhogāya jāto 'tibahubālakaḥ // 6.4.93 sakuṭumbo bhraman bhikṣāṃ prāpyaikaṃ nagaraṃ kramāt / śiśriye sthūladattākhyaṃ gṛhasthaṃ sa mahādhanam // 6.4.94 gavādirakṣakān putrān bhāryāṃ karmakarīṃ nijām / tasya kṛtvā gṛhābhyarṇe praiṣyaṃ kurvann uvāsa saḥ // 6.4.95 ekadā sthūladattasya sutāpariṇayotsavaḥ / tasyābhūd āgatān ekajanyayātrājanākulaḥ // 6.4.96 tadā ca hariśarmātra tadgṛhe sakuṭumbakaḥ / ākaṇṭhaghṛtamāṃsādibhojanāsthāṃ babandha saḥ // 6.4.97 tadvelāṃ vīkṣamāṇo 'tha smṛtaḥ kenāpi nātra saḥ / tato 'nāhāranirviṇṇo bhāryām ity abravīn niśi // 6.4.98 dāridryād iha maurkhyāc ca mamedṛśam agauravam / tad atra kṛtrimaṃ yuktyā vijñānaṃ prayunajmy aham // 6.4.99 yenāsya sthūladattasya bhaveyaṃ gauravāspadam / tvaṃ prāpte 'vasare cāsmai jñāninaṃ māṃ nivedaya // 6.4.100 ity uktvā tāṃ vicintyātra dhiyā supte jane hayaḥ / sthūladattagṛhāt tena jahre jāmātṛvāhanaḥ // 6.4.101 dūre pracchannam etena sthāpitaṃ prātar atra tam / itas tato vicinvanto 'py aśvaṃ janyā na lebhire // 6.4.102 athāmaṅgalavitrastaṃ hayacauragaveṣiṇam / hariśarmavadhūr etya sthūladattam uvāca sā // 6.4.103 bhartā madīyo vijñānī jyotirvidyādikovidaḥ / aśvaṃ vo lambhayaty enaṃ kimarthaṃ sa na pṛcchyate // 6.4.104 tac chrutvā sthūladattas taṃ hariśarmāṇam āhvayat / hyo vismṛto hṛteśve tu smṛto 'smy adyeti vādinam // 6.4.105 vismṛtaṃ naḥ kṣamasveti prārthitaṃ brāhmaṇaṃ ca saḥ / papraccha kenāpahṛto hayo naḥ kathyatām iti // 6.4.106 hariśarmā tato mithyā rekhāḥ kurvann uvāca saḥ / ito dakṣiṇasīmānte cauraiḥ saṃsthāpito hayaḥ // 6.4.107 pracchannastho dinānte ca dūraṃ yāvan na nīyate / tāvad ānīyatāṃ gatvā tvaritaṃ sa turaṃgamaḥ // 6.4.108 tac chrutvā dhāvitaiḥ prāpya kṣaṇāt sa bahubhir naraiḥ / āninye 'śvaḥ praśaṃsadbhir vijñānaṃ hariśarmaṇaḥ // 6.4.109 tato jñānīti sarveṇa pūjyamāno janena saḥ / uvāsa hariśarmātra sthūladattārcitaḥ sukham // 6.4.110 atha gacchatsu divaseṣv atra rājagṛhāntarāt / hemaratnādi caureṇa bhūri kenāpy anīyata // 6.4.111 nājñāyata yadā cauras tadā jñāniprasiddhitaḥ / ānāyayām āsa nṛpo hariśarmāṇam āśu tam // 6.4.112 sa cānītaḥ kṣipan kālaṃ vakṣye prātar iti bruvan / vāsake sthāpito jñānavigno rājñāsurakṣitaḥ // 6.4.113 tatra rājakule cāsīn nāmnā jihveti ceṭikā / yayā bhrātrā samaṃ tac ca nītam abhyantarād dhanam // 6.4.114 sā gatvā niśi tatrāsya vāsake hariśarmaṇaḥ / jijñāsayā dadau dvāri karṇaṃ tajjñānaśaṅkitā // 6.4.115 hariśarmā ca tatkālam ekako 'bhyantare sthitaḥ / nijāṃ jihvāṃ ninindaivaṃ mṛṣāvijñānavādinīm // 6.4.116 bhogalampaṭayā jihve kim idaṃ vihitaṃ tvayā / durācāre sahasva tvam idānīm iha nigraham // 6.4.117 tac chrutvā jñāninānena jñātāsmīti bhayena sā / jihvākhyā ceṭikā yuktyā praviveśa tadantikam // 6.4.118 patitvā pādayos tasya jñānivyañjanam abravīt / brahmann iyaṃ sā jihvāhaṃ tvayā jñātārthahāriṇī // 6.4.119 nītvā tac ca mayāsyaiva mandirasyeha pṛṣṭhataḥ / udyāne dāḍimasyādho nikhātaṃ bhūtale dhanam // 6.4.120 tad rakṣa māṃ gṛhāṇemaṃ kiṃcin me hema hastagam / etac chrutvā sagarvaṃ sa hariśarmā jagāda tām // 6.4.121 gaccha jānāmy ahaṃ sarvaṃ bhūtaṃ bhavyaṃ bhavat tathā / tvāṃ tu nodghāṭayiṣyāmi kṛpaṇāṃ śaraṇāgatām // 6.4.122 yac ca hastagataṃ te 'sti tad dāsyasi punar mama / ity uktā tena sā ceṭī tathety āśu tato yayau // 6.4.123 hariśarmā ca sa tato vismayād ity acintayat / asādhyaṃ sādhayaty arthaṃ helayābhimukho vidhiḥ // 6.4.124 yad ihopasthite 'narthe siddho 'rtho 'śaṅkitaṃ mama / svajihvāṃ nindato jihvā caurī me patitā puraḥ // 6.4.125 śaṅkayaiva prakāśan te bata pracchannapātakāḥ / ity ādy ākalayan so 'tra hṛṣṭo rātriṃ nināya tām // 6.4.126 prāyaś cālīkavijñānayuktyā nītvā sa taṃ nṛpam / tatrodyāne nikhātasthaṃ prāpayām āsa tad dhanam // 6.4.127 cauraṃ cāpy apanītāṃśaṃ śaśaṃsa prapalāyitam / tatas tuṣṭo nṛpas tasmai grāmān dātuṃ pracakrame // 6.4.128 kahaṃ syān mānuṣāgamyaṃ jñānaṃ śāstraṃ vinedṛśam / tan nūnaṃ caurasaṃketakṛteyaṃ dhūrtajīvikā // 6.4.129 tasmād eṣo 'nyayā yuktyā vāram ekaṃ parīkṣyatām / deva jñānīti karṇe taṃ mantrī rājānam abhyadhāt // 6.4.130 tato 'ntaḥ kṣiptamaṇḍūkaṃ sapidhānaṃ navaṃ ghaṭam / svairam ānāyya rājā taṃ hariśarmāṇam abravīt // 6.4.131 brahman yad asmin ghaṭake sthitaṃ jānāsi tad yadi / tad adya te kariṣyāmi pūjāṃ sumahatīm aham // 6.4.132 tac chrutvā nāśakālaṃ taṃ matvā smṛtvā tato nijam / pitrā krīḍākṛtaṃ bālye maṇḍūka iti nāma saḥ // 6.4.133 vidhātṛpreritaḥ kurvaṃs tenātra paridevanam / brāhmaṇo hariśarmātra sahasaivaivam abravīt // 6.4.134 sādhor eva tu maṇḍūka tavākāṇḍe ghaṭo 'dhunā / avaśasya vināśāya saṃjāto 'yaṃ haṭhād iha // 6.4.135 tac chrutvāho mahājñānī bheko 'pi vidito 'munā / iti jalpan nanāndātra prastutārthānvayāj janaḥ // 6.4.136 tatas tatprātibhajñānaṃ manvāno hariśarmaṇe / tuṣṭo rājā dadau grāmān sahemacchatravāhanān // 6.4.137 kṣaṇāc ca hariśarmā sa jajñe sāmantasaṃnibhaḥ / itthaṃ daivena sādhyante sadarthāḥ śubhakarmaṇām // 6.4.138 tat somadattaṃ sadṛśaṃ daivenaivābhisāritā / nivāryāsadṛśaṃ rājaṃs tava tejasvatī sutā // 6.4.139 iti mantrimukhāc chrutvā tasmai rājasutāya tām / rājā vikramaseno 'tha dadau lakṣmīm ivātmajām // 6.4.140 tataḥ śvaśurasainyena gatvā jitvā ripūṃś ca saḥ / somadattaḥ svarājyasthas tasthau bhāryāsakhaḥ sukham // 6.4.141 evaṃ vidher bhavati sarvam idaṃ viśeṣāt tvām īdṛśīṃ ghaṭayituṃ ka iha kṣameta / vatseśvareṇa sadṛśena vinaiva daivaṃ kuryām ahaṃ sakhi kim atra kaliṅgasene // 6.4.142 itthaṃ kathāṃ rahasi rājasutā niśamya somaprabhāvadanato 'tra kaliṅgasenā / tatprārthinī śithilabandhubhayatrapā sā vatseśasaṃgamasamutkamanā babhūva // 6.4.143 athāstam upayāsyati tribhuvanaikadīpe ravau prabhātasamayāgamāvadhi kathaṃcid āmantrya tām / sakhīm abimatodyamasthitamatiṃ khamārgeṇa sā mayāsurasutā yayau nijagṛhāya somaprabhā // 6.4.144 tato 'nyedyurupetāṃ tāṃ prātaḥ somaprabhāṃ sakhīm / kaliṅgasenā viśrambhātkatāṃ kurvatyuvāca sā // 6.5.1 māṃ prasenajite rājñe tāto dāsyati niścitam / etac chrutaṃ mayāmbāto dṛṣṭo vṛddhaḥ sa ca tvayā // 6.5.2 vatseśastu yathā rūpe tvay aiva kathitastathā / śrutimārgapraviṣṭena hṛtaṃ tena yathā manaḥ // 6.5.3 tatprasenajitaṃ pūrvaṃ pradarśya naya tatra mām / āste vatseśvaro yatra kiṃ tātena kimambayā // 6.5.4 evam uktavatīṃ tāṃ ca sotkāṃ somaprabhābravīt / gantavyaṃ yadi tadyāmo yantreṇa vyomagāminā // 6.5.5 kiṃ tu sarvaṃ gṛhāṇa tvaṃ nijaṃ parikaraṃ yataḥ / dṛṣṭvā vatseśvaraṃ bhūyo nāgantum iha śakṣyasi // 6.5.6 na ca tvaṃ drakṣyasi punaḥ pitarau na smariṣyasi / dūrasthāṃ prāptadayitā vismariṣyasi mām api // 6.5.7 nahyevam ahameṣyāmi bhartṛveśmani te sakhi / tac chrutvā rājakanyā sā rudatī tām abhāṣata // 6.5.8 tarhi vatseśvaraṃ taṃ tvam ihaivānaya me sakhi / notsahe tatra hi sthātuṃ kṣaṇam ekaṃ tvayā vinā // 6.5.9 nāninye cāniruddhaḥ kimupāyāccitralekhayā / jānatyapi tathā caitāṃ mattastvaṃ tatkathāṃ śṛṇu // 6.5.10 bāṇāsurasya tanayā babhūvoṣeti viśrutā / tasyāścārādhitā gaurī patiprāptyai varaṃ dadau // 6.5.11 svapne prāpsyasi yatsaṅgaṃ sa te bhartā bhaved iti / tato devakumārābhaṃ kaṃcitsvapne dadarśa sā // 6.5.12 gāndharvavidhinā tena pariṇītā tathaiva ca / prāptatatsatyasaṃbhogā prābudhyata niśākṣaye // 6.5.13 adṛṣṭvā taṃ patiṃ dṛṣṭaṃ dṛṣṭvā saṃbhogalakṣaṇam / smṛtvā gaurīvaraṃ sābhūtsātaṅkabhayavismayā // 6.5.14 tāmyantī ca tataḥ sā taṃ svapne dṛṣṭaṃ priyaṃ vinā / pṛcchantyai citralekhāyai sakhyai sarvaṃ śaśaṃsa tat // 6.5.15 sāpi nāmādyabhijñānaṃ na kiṃcittasya jānatī / yogeśvarī citralekhā tāmuṣām evam abravīt // 6.5.16 sakhi devīvarasyāyaṃ prabhāvo 'tra kimucyate / kiṃ tv abhijñānaśūnyas te so 'nveṣṭavyaḥ priyaḥ katham // 6.5.17 parijānāsi cettaṃ te sasurāsuramānuṣam / jagallikhāmi tanmadhye taṃ me darśaya yena saḥ // 6.5.18 ānīyate mayety uktā sā tathety udite tayā / citralekhā kramādviśvamalikhadvarnavartibhiḥ // 6.5.19 tatroṣā so 'yamityasyā hṛṣṭāṅgulyā sakampayā / dvārāvatyāṃ yadukulādaniruddhamadarśayat // 6.5.20 citralekhā tato 'vādītsakhi dhanyāsi yattvayā / bhartāniruddhaḥ prāpto 'yaṃ pautro bhagavato hareḥ // 6.5.21 yojanānāṃ sahasreṣu ṣaṣṭau vasati sa tvitaḥ / acchrutvā sādhikautsukyavaśāttām abravīduṣā // 6.5.22 nādya cetsakhi tasyāṅkaṃ śraye śrīkhaṇḍaśītalam / tadatyuddāmakāmāgninirdagdhāṃ viddhi māṃ mṛtām // 6.5.23 śrutvaitaccitralekhā sā tāmāśvāsya priyāṃ sakhīm / tadaivotpatya nabhasā yayau dvāravatīṃ purīm // 6.5.24 dadarśa ca pṛthūttuṃgairmandirairabdhimadhyagām / kurvatī taṃ punaḥ kṣiptamanthādriśikharabhramam // 6.5.25 tasyāṃ suptaṃ niśi prāpya sāniruddhaṃ vibodhya ca / uṣānurāgaṃ taṃ tasmai śaśaṃsa svapnadarśanāt // 6.5.26 ādāya cāttatadrūpasvapnavṛttāntam eva tam / sotkaṃ siddhiprabhāveṇa kṣaṇenaivāyayau tataḥ // 6.5.27 etya cāvekṣamāṇāyās tasyāḥ sakhyāḥ svavartmanā / prāveśayaduṣāyāstaṃ guptamantaḥpuraṃ priyam // 6.5.28 sā dṛṣṭvaivāniruddhaṃ tamuṣā sākṣādupāgatam / amṛtāṃśumivāmbhodhivelā nāṅgeṣv avartata // 6.5.29 tatas tena samaṃ tasthau sakhīdattena tatra sā / jīviteneva mūrtena vallabhena yathāsukham // 6.5.30 tajjñānātpitaraṃ cāsyāḥ kruddhaṃ bāṇaṃ jigāya saḥ / aniruddhaḥ svavīryeṇa pitāmahabalena ca // 6.5.31 tato dvāravatīṃ gatvā tāvabhinnatanū ubhau / uṣāniruddhau jajñāte girijāśaṃkarāviva // 6.5.32 ity uṣāyāḥ priyo 'hnaiva melitaścitralekhayā / tvaṃ saprabhāvāpyadhikā tato 'pi sakhi me matā // 6.5.33 tanmamānaya vatseśam iha mā sma ciraṃ kṛthāḥ / evaṃ kaliṅgasenātaḥ śrutvā somaprabhābravīt // 6.5.34 citralekhā surastrī sā samutkṣipyānayatparam / mādṛśī kiṃ vidadhyāttu parasparśādyakurvatī // 6.5.35 tattvāṃ nayāmi tatraiva yatra vatseśvaraḥ sakhi / prākprasenajitaṃ taṃ te darśayitvā tvadarthinam // 6.5.36 iti somaprabhoktā sā tathety uktvā tayā saha / kaliṅgasenā tatkḷptaṃ māyāyantravimānakam // 6.5.37 tadaivaruhya nabhasā sakoṣā saparicchadā / kṛtaprāsthānikā prāyātpitroraviditā tataḥ // 6.5.38 na hi paśyati tuṅgaṃ vā śvabhraṃ vā strījano 'grataḥ / smareṇa nītaḥ paramāṃ dhārāṃ vājīva sādinā // 6.5.39 śrāvastīṃ prāpya pūrvaṃ ca taṃ prasenajitaṃ nṛpam / mṛgayānirgataṃ dūrājjarāpāṇḍuṃ dadarśa sā // 6.5.40 vṛddhādvrajāsmād iti tāṃ dūrādiva niṣedhatā / uddhūyamānena muhuścāmareṇopalakṣitam // 6.5.41 so 'yaṃ prasenajidrājā pitrāsmai tvaṃ praditsitā / paśyeti somaprabhayā darśitaṃ sopahāsayā // 6.5.42 jarayāyaṃ vṛto rājā kā vṛṇīte 'parā tvamum / taditaḥ sakhi śīghraṃ māṃ naya vatseśvaraṃ prati // 6.5.43 iti somaprabhāṃ coktvā tatkṣaṇaṃ sā tayā saha / kaliṅgasenā vyomnaiva kauśāmbīṃ nagarīṃ yayau // 6.5.44 tatrodyānagataṃ sā taṃ vatseśaṃ sakhyudīritam / dadarśa dūrāt sotkaṇṭhā cakorīvāmṛtatviṣam // 6.5.45 sā tadutphullayā dṛṣṭyā hṛnnyastena ca pāṇinā / praviṣṭo 'yaṃ pathānena māmatretyabravīd iva // 6.5.46 sakhi saṃgamayādy aiva vatsarājena mām iha / enaṃ vilokya hi sthātuṃ na śaktā kṣaṇam apy aham // 6.5.47 iti coktavatīṃ tāṃ sā sakhī somaprabhābravīt / adyāśubhaṃ mayā kiṃcinnimittamupalakṣitam // 6.5.48 tadidaṃ divasaṃ tūṣṇīmudyāne 'sminnalakṣitā / adhitiṣṭhasva mā kārṣīḥ sakhi dūraṃ gatāgatam // 6.5.49 prātarāgatya yuktiṃ vā ghaṭayiṣyāmi saṃgame / adhunā gantumicchāmi bhartuścittagṛhe gṛham // 6.5.50 ity uktvā tām avasthāpya yayau somaprabhā tataḥ / vatsarājo 'pi codyānātsvamandiramathāviśat // 6.5.51 tataḥ kaliṅgasenā sā tatrasthā svamahattaram / yathātattvaṃ svasaṃdeśaṃ dattvā vatseśvaraṃ prati // 6.5.52 prāhiṇotprāṅniṣiddhāpi svasakhyā śakunajñayā / svatantro 'bhinavārūḍho yuvatīnāṃ manobhavaḥ // 6.5.53 sa ca gatvā pratīhāramukhenāvedya tatkṣaṇam / mahattaraḥ praviśy aivaṃ vatsarājaṃ vyajijñapat // 6.5.54 rājan kaliṅgadattasya rājñas takṣaśilāpateḥ / sutā kaliṅgasenākhyā śrutvā tvāṃ rūpavattaram // 6.5.55 svayaṃvarārtham iha te saṃprāptā tyaktabāndhavā / māyāyantravimānena sānugā vyomagāminā // 6.5.56 ānītā guhyacāriṇyā sakhyā somaprabhākhyayā / mayāsurasyātmajayā nalakūbarabhāryayā // 6.5.57 tayā vijñāpanāyāhaṃ preṣitaḥ svīkuruṣva tām / yuvayorastu yogo 'yaṃ kaumudīcandrayor iva // 6.5.58 evaṃ mahattarāc chrutvā taṃ tathety abhinandya ca / prahṛṣṭo hemavastrādyair vatsarājo 'bhyapūjayat // 6.5.59 āhūya cābravīnmantrimukhyaṃ yaugandharāyaṇam / rājñaḥ kaliṅgadattasya khyātarūpā kṣitau sutā // 6.5.60 svayaṃ kaliṅgasenākhyā varaṇāya mam āgatā / tadbrūhi śīghramatyājyāṃ kadā pariṇayāmi tām // 6.5.61 ity ukto vatsarājena mantrī yaugandharāyaṇaḥ / asyāyatihitāpekṣī kṣaṇam evam acintayat // 6.5.62 kaliṅgasenā sā tāvatkhyātarūpā jagattraye / nāstyanyā tādṛśī tasyai spṛhayanti surā api // 6.5.63 tāṃ labdhvā vatsarājo 'yaṃ sarvamanyatparityajet / devī vāsavadattā ca tataḥ prāṇair viyujyate // 6.5.64 naravāhanadatto 'pi naśyedrājasutas tataḥ / padmāvatyapi tatsnehāddevī jīvati duṣkaram // 6.5.65 tataś caṇḍamahāsenapradyotau pitarau dvayoḥ / devyorvimuñcataḥ prāṇān vikṛtiṃ vāpi gacchataḥ // 6.5.66 evaṃ ca sarvanāśaḥ syānna ca yuktaṃ niṣedhanam / rājño 'sya vyasanaṃ yasmādvāritasyādhikībhavet // 6.5.67 tasmādanupraveśasya siddhyai kālaṃ harāmy aham / ity ālocya sa vatseśaṃ prāha yaugandharāyaṇaḥ // 6.5.68 deva dhanyo 'si yaṣyaiṣā svayaṃ te gṛham āgatā / kaliṅgasenā bhṛtyatvaṃ prāptaścaitatpitā nṛpaḥ // 6.5.69 tat tvayā gaṇakān pṛṣṭvā sulagne 'syā yathāvidhi / kāryaḥ pāṇigraho rājño bṛhato duhitā hy asau // 6.5.70 adyāsyā dīyatāṃ tāvadyogyaṃ vāsagṛhaṃ pṛthak / dāsīdāsā visṛjyantāṃ vastrāṇyābharaṇāni ca // 6.5.71 ity ukto mantrimukhyena vatsarājastatheti tat / prahṛṣṭahṛdayaḥ sarvaṃ saviśeṣaṃ cakāra saḥ // 6.5.72 kaliṅgasenā ca tataḥ praviṣṭā vāsaveśma tat / svamanorathamāsannaṃ matvā prāpa parāṃ mudam // 6.5.73 yaugandharāyaṇaḥ so 'pi kṣaṇādrājakulātataḥ / nirgatya svagṛhaṃ gatvā dhīmānevam acintayat // 6.5.74 prāyo 'śubhasya kāryasya kālahāraḥ pratikriyā / tathā ca vṛtraśatrau prāgbrahmahatyāpalāyite // 6.5.75 devarājyamavāptena nahuṣeṇabhivāñchitā / rakṣitā devaguruṇā śacī śaraṇamāśritā // 6.5.76 adya prātar upaiti tvāmity uktvā kālahārataḥ / yāvatsa naṣṭo nahuṣo huṃkārādbrahmaśāpataḥ // 6.5.77 prāptaś ca pūrvavacchakraḥ sa punardevarājatām / evaṃ kaliṅgasenārte kālaḥ kṣepyo mayā prabhoḥ // 6.5.78 iti saṃcintya sarveṣāṃ gaṇakānāṃ sa saṃvidam / dūralagnapradānāya mantrī guptaṃ vyadhāttadā // 6.5.79 atha vijñāya vṛttāntaṃ devyā vāsavadattayā / āhūya sa mahāmantrī svamandiramanīyata // 6.5.80 tatra praviṣṭaṃ praṇataṃ rudatī sā jagāda tam / ārya pūrvaṃ tvayoktaṃ me yathā devi mayi sthite // 6.5.81 padmāvatyā ṛte nānyā sapatnī te bhaviṣyati / kaliṅgasenāpy adyaiṣā paśyeha pariṇeṣyate // 6.5.82 sā ca rūpavatī tasyāmāryaputraś ca rajyati / ato vitathavādī tvaṃ jāto 'haṃ ca mṛtādhunā // 6.5.83 tac chrutvā tām avocatsa mantrī yaugandharāyaṇaḥ / dhīrā bhava kathaṃ hy etaddevi syānmama jīvataḥ // 6.5.84 tvayā tu nātra kartavyā rājño 'sya pratikūlatā / pratyutālambya dhīratvaṃ darśanīyānukūlatā // 6.5.85 nāturaḥ pratikūloktair vaśe vaidyasya vartate / vartate tvanukūloktaiḥ sāmnaivācarataḥ kriyām // 6.5.86 pratīpaṃ kṛṣyamāṇo hi nottareduttarennaraḥ / vāhyamāno 'nukūlaṃ tu nodyogādvyasanāttathā // 6.5.87 ataḥ samīpamāyāntaṃ rājānaṃ tvamavikriyā / upacārairupacareḥ saṃvṛtyākāramātmanaḥ // 6.5.88 kaliṅgasenāsvīkāraṃ śraddadhyās tasya sāṃpratam / vṛddhiṃ bruvāṇā rājyasya sahāye tatpitaryapi // 6.5.89 evaṃ kṛte ca mahātmyaguṇaṃ dṛṣṭvā paraṃ tava / pravṛddhasnehadākṣiṇyo rājāsau bhavati tvayi // 6.5.90 matvā kaliṅgasenāṃ ca svādhīnāṃ notsuko bhavet / vāryamāṇasya vāñchā hi viṣayeṣv abhivardhate // 6.5.91 devī padmāvatī caitacchikṣaṇīyā tvayānaghe / evaṃ sa rājā kārye 'smin kālakṣepaṃ saheta naḥ // 6.5.92 ataḥ paraṃ ca jāne 'haṃ paśyeryuktibalaṃ mama / saṃkaṭe hi parīkṣyante prājñāḥ śūrāś ca saṃgare // 6.5.93 taddevi mā viṣaṇṇā bhūriti devīṃ prabodhya tām / tayādṛtoktiḥ sa yayau tato yaugandharāyaṇaḥ // 6.5.94 vatseśvaraś ca tadahar na divā na rātrau devyordvayor api sa vāsagṛhaṃ jagāma / tādṛk svayaṃvararasopanamatkaliṅgasenāsamānanavasaṃgamasotkacetāḥ // 6.5.95 rātriṃ ca durlabharasotsukatātigāḍha cintāmahotsavamayīm iva tāṃ tatas te / ninyuḥ svasadmasu pṛthakpṛthageva devī vatseśatatsacivamukhyakaliṅgasenā // 6.5.96 tataḥ pratīkṣamāṇaṃ taṃ vatsarājamupetya saḥ / yaugandharāyaṇo dhūrtaḥ prātarmantrī vyajijñapat // 6.6.1 lagnaḥ kaliṅgasenāyā devasya ca śubhāvahaḥ / vivāhamaṅgalāyeha kiṃ nādy aiva vilokyate // 6.6.2 tac chrutvā so 'bravīdrājā mamāpyevaṃ hṛdi sthitam / tāṃ vinā hi muhūrtaṃ me sthātuṃ na sahate manaḥ // 6.6.3 ity uktvaiva sa tatkālaṃ pratīhāraṃ puraḥsthitam / ādiśyānāyayām āsa gaṇakānsaralāśayaḥ // 6.6.4 tena pṛṣṭā mahāmantripūrvasthāpitasaṃvidaḥ / ūcurlagno 'nukūlo sti rājño māseṣu ṣaṭsvitaḥ // 6.6.5 tac chrutvaiva mṛṣā kopaṃ kṛtvā yaugandharāyaṇaḥ / ajñā ime dhig ity uktvā rājānaṃ nipuṇo 'bravīt // 6.6.6 yo 'sau jñānīti devena pūjito gaṇakaḥ purā / sa nāgato 'dya taṃ pṛṣṭvā yathāyuktaṃ vidhīyatām // 6.6.7 etanmantrivacaḥ śrutvā vatseśo gaṇakaṃ tadā / tam apy ānāyayām āsa dolārūḍhena cetasā // 6.6.8 so 'py asya kālahārāya sthitasaṃvit tathaiva tam / lagnaṃ pṛṣṭo 'bravīddhyātvā ṣaṇmāsānte vyavasthitam // 6.6.9 tato rājānamudvigna iva yaugandharāyaṇaḥ / jagāda deva kartavyaṃ kimatrādiśyatāmiti // 6.6.10 rājāpyutkaḥ sulagnaiṣī sa vimṛśya tato 'bhyadhāt / kaliṅgasenā praṣṭavyā sā kimāhetavekṣyatām // 6.6.11 tac chrutvā sā tathety uktvā gṛhītvā gaṇakadvayam / pārśvaṃ kaliṅgasenāyā yayau yaugandharāyaṇaḥ // 6.6.12 tayā kṛtādaro dṛṣṭvā tadrūpaṃ sa vyacintayat / prāpyemāṃ vyasanādrājā sarvaṃ rājyaṃ tyajed iti // 6.6.13 uvāca cainām udvāhalagnaṃ te gaṇakaiḥ saha / niścetum āgato 'smy etair janmarkṣaṃ tan nivedyatām // 6.6.14 tac chrutvā janmanakṣatraṃ tasyāḥ parijanoditam / gaṇakāste mṛṣā kṛtvā vicāraṃ mantrisaṃvidā // 6.6.15 lagnaṃ tam eva tatrāpi māsaṣaṭkāntavartinam / nārvāgataḥ puro 'stīti vadantaḥ punarabhyadhuḥ // 6.6.16 śrutvā dūrataraṃ taṃ ca lagnamāvignacetasi / tataḥ kaliṅgasenāyāṃ tanmahattarako 'bhyadhāt // 6.6.17 prekṣyo lagno 'nukūlaḥ prāgyena syādetayoḥ śubham / yāvatkālaṃ hi daṃpatyoḥ kiṃ cireṇācireṇa vā // 6.6.18 etanmahattaravacaḥ śrutvā sarve 'pi tatkṣaṇam / saduktam evam evaitad iti tatra babhāṣire // 6.6.19 yaugandharāyaṇo 'py āha hā kulagne kṛte ca naḥ / kaliṅgadattaḥ saṃbandhī rājā khedaṃ vrajed iti // 6.6.20 tataḥ kaliṅgasenāpi sarvāṃstānavaśā satī / yathā bhavanto jānantīty uktvā tūṣṇīṃ babhūva sā // 6.6.21 tadeva ca vacas tasyā gṛhītvāmantrya tāṃ tataḥ / yaugandharāyaṇo rājñaḥ pārśvaṃ sagaṇako yayau // 6.6.22 tatra tasmai tadāvedya vatseśāya tathaiva saḥ / yuktyā ca tamavasthāpya sa jagāma nijaṃ gṛham // 6.6.23 siddhakālātipātaś ca kāryaśeṣāya tatra saḥ / yogeśvarākhyaṃ suhṛdaṃ sasmāra brahmarākṣasam // 6.6.24 sa pūrvapratipannastaṃ svairaṃ dhyānādupasthitaḥ / rākṣaso mantriṇaṃ natvā kiṃ smṛto 'smīty avocata // 6.6.25 tataḥ sa mantrī tasmai taṃ kṛtsnaṃ vyasanadaṃ prabhoḥ / kaliṅgasenāvṛttāntam uktvā bhūyo jagāda tam // 6.6.26 kālo mayā hṛto mittra tanmadhye tvaṃ svayuktitaḥ / vṛttaṃ kaliṅgasenāyāḥ pracchanno 'syā nirūpayeḥ // 6.6.27 vidyādharādayastāṃ hi channaṃ vāñchanti niścitam / yato 'nyā tādṛśī nāsti rūpeṇāsmiñjagattraye // 6.6.28 ataḥ kenāpi siddhena saṅgaṃ vidyādhareṇa vā / gacchetsā yadi tac ca tvaṃ paśyestadbhadrakaṃ bhavet // 6.6.29 anyarūpāgataś cātra lakṣyaste divyakāmukaḥ / svāpakāle yato divyāḥ suptāḥ sve rūpa āsate // 6.6.30 evaṃ tvaddṛṣṭitas tasyā doṣo 'smābhir vilokyate / tasyāṃ rājā virajyec ca tatkāryaṃ nirvahec ca naḥ // 6.6.31 ity ukto mantriṇā tena so 'bravīdbrahmarākṣasaḥ / yuktyāham eva kiṃ naitāṃ dhvaṃsayāmi nihanmi vā // 6.6.32 tac chrutvaiva mahāmantrī taṃ sa yaugandharāyaṇaḥ / uvāca naitatkartavyam adharmo hi mahān bhavet // 6.6.33 yaś ca dharmamabādhitvā svena saṃsarate pathā / tasyopayāti sāhāyyaṃ sa evābhīṣṭasiddhiṣu // 6.6.34 tattasyāḥ svotthito doṣaḥ prekṣaṇīyastvayā sakhe / yenāsmābhirbhavanmaitryā rājakāryaṃ kṛtaṃ bhavet // 6.6.35 iti mantrivarādiṣṭaḥ sa gatvā brahmarākṣasaḥ / gṛhaṃ kaliṅgasenāyā yogacchannaḥ praviṣṭavān // 6.6.36 atrāntare sakhī tasyāḥ sā mayāsuraputrikā / āgāt kaliṅgasenāyāḥ pārśvaṃ somaprabhā punaḥ // 6.6.37 sā pṛṣṭvā rātrivārtāṃ tāṃ yuktabandhuṃ mayātmajā / rājaputrīm uvācaivaṃ tasmiñ śṛṇvati rākṣase // 6.6.38 adya pūrvāhṇa evāhaṃ vicitya tvām ihāgatā / channā tvatiṣṭhaṃ tvatpārśve dṛṣṭvā yaugandharāyaṇam // 6.6.39 śrutaś ca yuṣmadālāpaḥ sarvaṃ cāvagataṃ mayā / tatkiṃ tvayā hy a evaitadārabdhaṃ manniṣiddhayā // 6.6.40 avyapohyānimittaṃ hi kāryaṃ cāvagataṃ mayā / tadaniṣṭāya kalpteta tathā cemāṃ kathāṃ śṛṇu // 6.6.41 antarvedyām abhūt pūrvaṃ vasudatta iti dvijaḥ / visṇudattābhidhānaś ca putras tasyodapadyata // 6.6.42 sa viṣṇudatto vayasā pūrṇaṣoḍaśavatsaraḥ / gantuṃ pravavṛte vidyāprāptaye valabhīṃ purīm // 6.6.43 milanti sma ca tasyānye sapta viprasutāḥ samāḥ / saptāpi te punarmūkhāḥ sa vidvānsatkulodgataḥ // 6.6.44 kṛtvānyonyaparityāgaśapathaṃ taiḥ samaṃ tataḥ / viṣṇudattaḥ pratasthe sa pitroravidito niśi // 6.6.45 prasthitaś cāgrato 'kasmād animittam upasthitam / dṛṣṭvā so 'tra vayasyāṃstānsahaprasthāyino 'bhyadhāt // 6.6.46 animittamidaṃ hanta yuktamadya nivartitum / punar eva prayasyāmaḥ siddhaye śakunānvitāḥ // 6.6.47 tac chrutvaiva sakhāyastaṃ mūrkhāḥ saptāpi te 'bruvan / mṛṣā mājīgaṇaḥ śaṅkāṃ nahyato bibhimo vayam // 6.6.48 tvaṃ cedbibheṣi tanmā gā vayaṃ yāmo 'dhunaiva tu / prātarviditaghṛttāntā nāsmāṃstyakṣyanti bāndhavāḥ // 6.6.49 ity uktavadbhirajñaistaiḥ sākaṃ śapathayantritaḥ / viṣṇudatto yayāveva sa smṛtvāghaharaṃ harim // 6.6.50 rātryante ca vilokyānyadanimittaṃ punarvadan / mūrkhaistaiḥ sakhibhiḥ sarvaiḥ sa evaṃ nirabhartsyata // 6.6.51 etadevānimittaṃ naḥ kimanyenādhvamīluka / yattvamasmābhirānītaḥ kākaśaṅkī pade pade // 6.6.52 ityādi bhartsanāṃ kṛtvā gacchadbhis taiḥ samaṃ ca saḥ / vivaśaḥ prayayau viṣṇudattas tūṣṇīṃ babhūva ca // 6.6.53 nopadeśo vidhātavyo mūrkhasya svābhicāriṇaḥ / saṃskāro 'vaskarasyeva tiraskarakaro hi saḥ // 6.6.54 eko bahūnāṃ mūrkhāṇāṃ madhye nipatato budhaḥ / padmaḥ pāthastaraṅgāṇām iva viplavate dhruvam // 6.6.55 tasmādeṣāṃ na vaktavyaṃ mayā bhūyo hitāhitam / tūṣṇīm eva prayātavyaṃ vidhiḥ śreyo vidhāsyati // 6.6.56 ity ādyākalayanmūrkhaiḥ prakramaṃstaiḥ samaṃ pathi / viṣṇudatto dinasyānte śabaragrāmamāpa saḥ // 6.6.57 tatra bhrāntvā niśi prāpa taruṇyādhiṣṭhitaṃ striyā / gṛham ekaṃ yayāce ca nivāsaṃ so 'tha tāṃ striyam // 6.6.58 tayā datte 'pavarake sahānyaistair viveśa saḥ / sakhibhiste ca saptāpi tatra nidrāṃ kṣaṇaṃ yayuḥ // 6.6.59 sa eko jāgradevāsīdamanuṣyagṛhāśrayāt / svapantyajñā hi niśceṣṭāḥ kuto nidrā vivekinām // 6.6.60 tāvac ca tatra puruṣaḥ ko 'py eko nibhṛtaṃ yuvā / abhyantaragṛhaṃ tasyāḥ praviveśāntikaṃ striyāḥ // 6.6.61 tena sākaṃ ca sā reme ciraṃ guptābhibhāṣiṇī / ratiśrāntau ca tau devānnidrāṃ dvāvapi jagmatuḥ // 6.6.62 tac ca dīpaprakāśena sarvaṃ dvārāntareṇa saḥ / viṣṇudatto viloky aivaṃ sanirvedamacintayat // 6.6.63 kaṣṭaṃ kathaṃ praviṣṭāḥ smo duścāriṇyāḥ striyā gṛham / dhruvaṃ jñāto 'yam etasyā na kaumāraḥ patiḥ punaḥ // 6.6.64 nānyathā hi bhavatyeṣā saśaṅkanibhṛtā gatiḥ / mayā capalacitteyamādāveva ca lakṣitā // 6.6.65 anyālābhāt praviṣṭāḥ smaḥ kiṃ tv atrānyonyasākṣiṇaḥ / ity evaṃ cintayañ śabdaṃ janānāṃ so 'śṛṇod bahiḥ // 6.6.66 dadarśa praviśantaṃ ca svasvasthānasthitānugam / yuvānamabhipaśyantaṃ sakhaḍgaṃ śabarādhipam // 6.6.67 ke yūyamiti pṛcchantaṃ matvā gṛhapatiṃ sa tam / bhītaḥ pānthāḥ sma ityāha viṣṇudattaḥ pulindapam // 6.6.68 sa cāntaḥ śabaro gatvā dṛṣṭvā bhāryāṃ tathāsthitām / ciccheda tasya suptasya tajjārasyāsinā śiraḥ // 6.6.69 bhāryā tu nigṛhītā na tena sā nāpi bodhitā / bhuvi nyastāsinānyatra paryaṅke suptam eva tu // 6.6.70 tad dṛṣṭvā sapradīpe 'tra viṣṇudatto vyacintayat / yuktaṃ strīti na yadbhāryā hatā dāraharo hataḥ // 6.6.71 kiṃ tu kṛtvedṛśaṃ karma yadanenātra supyate / visrabdhaṃ tadaho citraṃ vīryamudriktacetasām // 6.6.72 ity atra cintayatyeva viṣṇudatte prabudhya sā / kustrī dadarśa jāraṃ svaṃ hataṃ suptaṃ ca taṃ patim // 6.6.73 utthāya ca gṛhītvā tatskandhe jārakabandhakam / hastenaikena cādāya tacchiraḥ sā viniryayau // 6.6.74 gatvā bahiś ca nikṣipya bhasmakūṭāntare drutam / kabandhaṃ saśiraskaṃ tamāyayau nibhṛtaṃ tataḥ // 6.6.75 viṣṇudattaś ca nirgatya sarvaṃ dūrādvilokya tat / madhye sakhīnāṃ suptānāṃ praviśyāsīttathaiva saḥ // 6.6.76 sā cāgatya praviśyāntaḥ patyuḥ suptasya durjanī / tenaiva tatkṛpāṇena tasya mūrdhānamacchinat // 6.6.77 nirgatya śrāvayantī ca bhṛtyāñ śabdaṃ cakāra sā / hā hatāsmi hato bhartā mamaibhiḥ pathikair iti // 6.6.78 tataḥ parijanāḥ śrutvā pradhāvyālokya taṃ prabhum / hataṃ tānviṣṇudattādīnabhyadhāvannudāyudhāḥ // 6.6.79 etaiścāhanyamāneṣu teṣu trastotthiteṣv atha / anyeṣu tatsahāyeṣu viṣṇudatto 'bravīddrutam // 6.6.80 alaṃ vo brahmahatyābhirnaivāsmābhiridaṃ kṛtam / etay aiva kṛtaṃ hy etatkustriyānyaprasaktayā // 6.6.81 mayā cāpāvṛtadvāramārgeṇā mūlamīkṣitam / nirgatya ca bahirdṛṣṭaṃ kṣamadhvaṃ yadi vacmi tat // 6.6.82 ity uktvā tānsa śabarānviṣṇudatto nivārya ca / tebhyo niḥśeṣamā mūlādvṛttāntaṃ tamavarṇayat // 6.6.83 nītvā cādarśayatteṣāṃ kabandhaṃ taṃ śironvitam / sadyo hataṃ tayā kṣiptaṃ striyā tasminn avaskare // 6.6.84 tataḥ svena vivarṇena mukhenāṅgīkṛte tayā / kulaṭāṃ tāṃ tiraskṛtya sarve tatraivamabruvan // 6.6.85 smarākṛṣṭā tanotyeva yā sāhasamaśaṅkitā / sā parasvīkṛtā kustrī kṛpāṇīva na hanti kam // 6.6.86 ity uktvā viṣṇudattādīnsarvāṃste mumucustata / viṣṇudattaṃ ca saptānye sahāyāste 'tha tuṣṭuvuḥ // 6.6.87 rakṣāratnapradīpastvaṃ jāto naḥ svapatāṃ niśi / tvatprasādena tīrṇāḥ smo mṛtyumadyānimittajam // 6.6.88 stutvaivaṃ viṣṇudattaṃ taṃ śamayitvā ca durvacaḥ / praṇatāste yayuḥ prātaḥ svakāryāy aiva tadyutāḥ // 6.6.89 itthaṃ kaliṅgasenāyāḥ kathayitvā kathāṃ mithaḥ / somaprabhā sā kauśāmbyāṃ sakhīṃ punaruvāca tām // 6.6.90 evaṃ kāryapravṛttānāmanimittamupasthitam / vilambadyapratihataṃ sakhyaniṣṭaṃ prayacchati // 6.6.91 tataś cātrānutapyante prājñavākyāvamāninaḥ / pravartamānā rabhasātparyante mandabuddhayaḥ // 6.6.92 ato 'śubhe nimitte hy o vatseśaṃ prati yattvayā / ātmagrahāya prahito dūto yuktaṃ na tatkṛtam // 6.6.93 tadavighnaṃ vivāhaṃ ca vidadhātu vidhis tava / kulagnenāgatā gehādvivāhastena dūrataḥ // 6.6.94 devā api ca lubhyanti tvayi rakṣyamidaṃ tataḥ / cintyaś ca nītinipuṇo mantrī yaugandharāyaṇaḥ // 6.6.95 rājavyasanaśaṅkī sanso 'tra vighnaṃ samācaret / vihite 'pi vivāhe vā doṣamutpādayettava // 6.6.96 dhārmikaḥ sanna kuryādvā doṣaṃ tad api te sakhi / sapatnī sarvathā cintyā kathāṃ vacmyatra te śṛṇu // 6.6.97 astīhekṣumatī nāma purī tasyāś ca pārśvataḥ / nadī tadabhidhānaiva viśvāmitrakṛte ubhe // 6.6.98 tatsamīpe mahaccāsti vanaṃ tatra kṛtāśramaḥ / ūrdhvapādastapaścakre munirmaṅkaṇakābhidhaḥ // 6.6.99 tapasyatā ca tenātra gaganenāgatāpsaraḥ / adarśi menakā nāma vātena calitāmbarā // 6.6.100 tato labdhāvakāśena kāmena kṣobhitātmanaḥ / nūtane kadalīgarbhe vīryaṃ tasyāpatanmuneḥ // 6.6.101 jajñe tataś ca kanyā sā sadyaḥ sarvāṅgasundarī / amoghaṃ hi maharṣīnāṃ vīryaṃ phalati tatkṣaṇam // 6.6.102 saṃbhūtā kadalīgarbhe yasmāttasmāccakāra tām / nāmnā sa kadalīgarbhāṃ pitā maṅkaṇako muniḥ // 6.6.103 tasyāśrame sā vavṛdhe gautamasya kṛpī yathā / droṇabhāryā purā rambhādarśanacyutavīryajā // 6.6.104 ekadā ca viveśaitamāśramaṃ mṛgayārasāt / dṛḍhavarmā hṛto 'svena madhyadeśabhavo nṛpaḥ // 6.6.105 sa tāṃ dadarśa kadalīgarbhāṃ prāvṛtavalkalām / munikanyocitenātra veṣeṇātyantaśobhitām // 6.6.106 sā ca dṛṣṭvāsya nṛpateḥ svīcakre hṛdayaṃ tathā / yathāvakāśo 'pi hṛtas tatrāntaḥpurayoṣitām // 6.6.107 apīmāṃ prāpnuyāṃ bhāryāṃ kasyāpīha sutāmṛṣeḥ / duṣyanta iva kaṇvasya muneḥ kanyāṃ śakuntalām // 6.6.108 iti saṃcintayanneva saṃgṛhītasamitkuśam / so 'trāpaśyattamāyāntaṃ muniṃ maṅkaṇakaṃ nṛpaḥ // 6.6.109 vavande cainamabhyetya pādayorbhuktavāhanaḥ / pṛṣṭaścātmānametasmai munaye sa nyavedayat // 6.6.110 tataḥ sa kadalīgarbhāṃ munir ādiśati sma tām / vatse rājño 'titherasya tvayārghyaṃ kalpyatāmiti // 6.6.111 tatheti kalpitātithyastayā rājā sa namrayā / īdṛkkutaste kanyeyamiti papraccha taṃ munim // 6.6.112 muniś ca sa tatas tasyāstāmutpattiṃ ca nāma ca / anvarthaṃ kadalīgarbhetyasmai rājñe nyavedayat // 6.6.113 tatas tāṃ sa muneḥ kanyāṃ menakābhāvanodbhavām / matvāpsarasamatyutko rājā tasmādayācata // 6.6.114 so 'py etāṃ kadalīgarbhāṃ dadau tasmai sutāmṛṣiḥ / divyānubhāvaṃ pūrveṣāmavicāryaṃ hi ceṣṭitam // 6.6.115 tac ca buddhvā prabhāveṇa tatrābhyetya surāṅganāḥ / menakāprītitas tasyāś cakrur udvāhamaṇḍanam // 6.6.116 dattvā ca sarṣapān haste jagadus tāṃ tadaiva tāḥ / yāntī mārge vapasvaitāṃs tvam abhijñānasiddhaye // 6.6.117 yadi bhartra kṛtāvajñā kadācittvam ihaiṣyasi / tajjātairebhirāyāntī panthānaṃ putri vetsyati // 6.6.118 ity uktāṃ tābhirāropya kṛtodvāhāṃ svavājini / sa rājā kadalīgarbhāṃ dṛḍhavarmā yayau tataḥ // 6.6.119 prāptānvāgatasainyo 'tha vapantyā sarṣapān pathi / vadhvā tayā saha prāpa rājadhānīṃ nijāṃ ca saḥ // 6.6.120 tatrānyapatnīvimukhaḥ kadalīgarbhayā tayā / samaṃ sa tasthāvākhyātatadvṛttāntaḥ svamantriṣu // 6.6.121 tatas tasya mahādevī tadīyaṃ mantriṇaṃ rahaḥ / smārayitvopakārānsvāñjagādātyantaduḥkhitā // 6.6.122 rājñā nūtanabhāryaikasaktenādāhamujjhitā / tattathā kuru yenaiṣā sapatnī me nivartate // 6.6.123 tac chrutvā so 'bravīnmantrī devi kartuṃ na yujyate / mādṛśānāṃ praboḥ patnyā vināśo 'tha viyojanam // 6.6.124 eṣa pravrājakastrīṇāṃ viṣayaḥ kuhakādiṣu / prayogeṣv abhiyuktānāṃ saṃgatānāṃ tathāvidhaiḥ // 6.6.125 tā hi kaitavatāpasyaḥ praviśyaivānivāritāḥ / gṛheṣu māyākuśalāḥ karma kiṃ kiṃ na kurvate // 6.6.126 ity uktā tena sā devī vinatevāha taṃ hriyā / alaṃ tarhi mamānena garhitena satāmiti // 6.6.127 tadvaco hṛdi kṛtvā tu taṃ visṛjya ca mantriṇam / kāṃcitpravrājikāṃ ceṭīmukhenānayati sma sā // 6.6.128 tasyāḥ śaśaṃsa cāmūlāttatsarvaṃ svamanīṣitam / aṅgīcakāra dātuṃ ca siddhe kārye dhanaṃ mahat // 6.6.129 sāpyarthalobhād ārtāṃ tām ity uvāca kutāpasī / devī kiṃ nāma vastv etad ahaṃ te 'sadhayāmy adaḥ // 6.6.130 nānāvidhān hi jānāmi prayogān subahūn aham / evam āśvāsya tāṃ devīṃ sātha pravrājikā yayau // 6.6.131 maṭhikāṃ prāpya ca nijāṃ bhītevetthamacintayat / aho atīva bhogāśā kaṃ nāma na viḍambayet // 6.6.132 yan mayā sahasā devyāḥ pratijñā purataḥ kṛtā / vijñānaṃ cātra tādṛṅ me samyak kiṃcin na vidyate // 6.6.133 anyatr eva ca na vyājaṃ kartuṃ rājagṛhe kṣamam / jñātvā jātu hi kurvīrannigrahaṃ prabhaviṣṇavaḥ // 6.6.134 ekas tatrābhyupāyaḥ syād yat suhṛn me 'sti nāpitaḥ / idṛgvijñānakuśalaḥ sa cetkuryādihodyamam // 6.6.135 ity ālocy aiva sā tasya nāpitasyāntikaṃ yayau / tasmai manīṣitaṃ sarvaṃ tacchaśaṃsārthasiddhidam // 6.6.136 tataḥ sa nāpito vṛddho dhūrtaścaivamacintayat / upasthitamidaṃ diṣṭyā lābhasthānaṃ mamādhunā // 6.6.137 tanna bādhyā navā rājavadhū rakṣyā tu sā yataḥ / divyadṛṣṭiḥ pitā tasya sarvaṃ prakhyāpayedidam // 6.6.138 viśliṣyaitāṃ tu nṛpaterdevīṃ saṃprati bhuñjmahe / kurahasyasahāye hi bhṛte bhṛtyāyate prabhuḥ // 6.6.139 saṃśleṣya kāle rājñe ca vācyametattathā mayā / yathā syādupajīvyo me rājā sā cārṣikanyakā // 6.6.140 evaṃ ca nātipāpaṃ syādbhaveddirghā ca jīvikā / ity ālocya sa tāṃ prāha nāpitaḥ kūṭatāpasīm // 6.6.141 amba sarvaṃ karomyetatkiṃ tu yogabalena cet / eṣā rājño navā bhāryā hanyate tanna yujyate // 6.6.142 buddhvā kadācid rājā hi sarvān asmān vināśayet / strīhatyāpātakaṃ ca syāttatpitā ca muniḥ śapet // 6.6.143 tasmādbuddhibalenaiṣā rājño viśleṣyate param / yena devī sukhaṃ tiṣṭhed arthaprāptir bhavec ca naḥ // 6.6.144 etac ca me kiyat kiṃ hi na buddhyā sādhayāmy aham / prajñānaṃ māmakīnaṃ ca śrūyatāṃ varṇayāmi te // 6.6.145 abhūd asya pitā rājño duḥśīlo dṛḍhavarmaṇaḥ / ahaṃ ca dāsas tasyeha rājñaḥ svocitakarmakṛt // 6.6.146 sa kadācid iha bhrāmyan bhāryām aikṣata māmakīm / tasyāṃ tasya surūpāyāṃ taruṇyāṃ ca mano yayau // 6.6.147 nāpitastrīti cābodhi pṛṣṭvā parijanaṃ sa tām / kiṃ nāpitaḥ karotīti praviśy aiva sa me gṛham // 6.6.148 upabhujy aiva tāṃ svecchaṃ madbhāryāṃ kunṛpo yayau / ahaṃ ca tadahardaivādgṛhādāsaṃ bahiḥ kvacit // 6.6.149 anyedyuś ca praviṣṭena dṛṣṭā sānyādṛśī mayā / pṛṣṭā bhāryā yathāvṛttaṃ sābhimāneva me 'bhyadhāt // 6.6.150 tatkrameṇaiva tāṃ bhāryām aśaktasya niṣedhane / nityam evopabhuñjānaḥ sa mamottabdhavān nṛpaḥ // 6.6.151 kuto gamyamagamyaṃ vā kuśīlonmādinaḥ prabhoḥ / vātodbhūtasya dāvāgneḥ kiṃ tṛṇaṃ kiṃ ca kānanam // 6.6.152 tato yāvad gatir me 'sti na kācit tannivāraṇe / tāvatsvalpāśanakṣāmo māndyavyājamaśiśriyam // 6.6.153 tādṛśaś ca gato 'bhūvaṃ rājñas tasyāham antikam / svavyāpāropasevārthaṃ niḥśvasankṛśapāṇḍuraḥ // 6.6.154 tatra mandamivālokya sābhiprāyaḥ sa māṃ nṛpaḥ / papraccha re kimīdṛktvaṃ saṃjātaḥ kathyatāmiti // 6.6.155 nirbandhapṛṣṭas taṃ cāhaṃ vijane yācitābhayaḥ / pratyavocaṃ nṛpaṃ deva bhāryāsti mama ḍākinī // 6.6.156 sā ca suptasya me 'ntrāṇi gudenākṛṣya cūṣati / tathaiva cāntaḥ kṣipati tenāhaṃ kṣāmatāṃ gataḥ // 6.6.157 poṣaṇāya ca me nityaṃ bṛṃhaṇaṃ bhojanaṃ kutaḥ / ity uktaḥ sa mayā rājā jātāśaṅko vyacintayat // 6.6.158 kiṃ satyaṃ ḍākinī sā syāttenāhaṃ kiṃ hṛtastathā / kiṃsvidāharapuṣṭasya cūṣedantraṃ mamāpi sā // 6.6.159 tadadya tām ahaṃ yuktyā jijñāsiṣye svayaṃ niśi / iti saṃcintya rājā me so 'trāhāramadāpayat // 6.6.160 tato gatvā gṛhaṃ tasyā bhāryāyāḥ saṃnidhāvaham / aśrūṇyamuñca pṛṣṭaś ca tayā tām evam abravam // 6.6.161 priye na vācyaṃ kasyāpi tvayā śṛṇu vadāmi te / asya rājño gude jātā dantā vajrāśrisaṃnibhāḥ // 6.6.162 tac ca bhagno 'dya jātyo 'pi kṣuro me karma kurvataḥ / evaṃ cātra mamedānīṃ kṣurastruṭyetpade pade // 6.6.163 tannavaṃ navamāneṣye kuto nityam ahaṃ kṣuram / ato rodimi naṣṭā hi jīvikeyaṃ gṛhe mama // 6.6.164 ity uktā sā mayā bhāryā matimādhādupaiṣyataḥ / rātrau rājño 'sya suptasya gudadantādbhutekṣaṇe // 6.6.165 ā saṃsārādadṛṣṭaṃ tadasatyaṃ na tvabodhi sā / vidadhā api vañcyante viṭavarṇanayā striyaḥ // 6.6.166 athaitya tāṃ ni śi svairaṃ madbhāryāmupabhujya saḥ / rājā śramādivālīkaṃ suptavānmadvacaḥ smaran // 6.6.167 madbhāryāpyatha taṃ suptaṃ matvā tasya śanaiḥ śanaiḥ / hastaṃ prasārayām āsa gude dantopalabdhaye // 6.6.168 gudaprāpte ca tatpāṇāvutthāya sahasaiva saḥ / ḍākinī ḍākinīty uktvā trasto rājā tato yayau // 6.6.169 tataḥ prabhṛti sā tena bhītyā tyaktā nṛpeṇa me / bhāryā gṛhītasaṃtoṣā madekāyattatāṃ gatā // 6.6.170 ekaṃ pūrvaṃ nṛpādbuddhyā gṛhiṇī mocitā mayā / iti tāṃ tāpasīmuktvā nāpitaḥ so 'bravītpunaḥ // 6.6.171 tadetatprajñayā kāramārye yuṣmanmanīṣitam / yathā ca kriyate mātastadidaṃ vacmi te śṛṇu // 6.6.172 ko 'py antaḥpuravṛddho 'tra svīkāryo yo bravītyamum / jāyā te kadalīgarbhā ḍākinīti nṛpaṃ rahaḥ // 6.6.173 āraṇyakāyā nahyasyāḥ kaścitparijanaḥ svakaḥ / sarvaḥ paro bhedasaho lobhātkurvīta kiṃ na yat // 6.6.174 tato 'smin rājñi sāśaṅke śravaṇān niśi yatnataḥ / hastapādādi kadalīgarbhādhāmni nidhīyate // 6.6.175 tatprabhāte viloky aiva rājā satyamavetya tat / vṛddhoktaṃ kadalīgarbhāṃ bhītastāṃ tyakṣyati svayam // 6.6.176 evaṃ sapatnīvirahāddevī sukhamavāpnuyāt / tvāṃ ca sā bahu manyeta lābhaḥ kaścidbhavec ca naḥ // 6.6.177 ity uktā tāpasī tena nāpitena tatheti sā / gatvā rājño mahādevyai yathāvastu nyavedayat // 6.6.178 devī ca tattathā cakre sā tadyuktyā nṛpo 'pi tām / pratyakṣaṃ vīkṣya kadalīgarbhāṃ duṣṭeti tāṃ jahau // 6.6.179 tuṣṭayā ca tato devyā tayā guptamadāyi yat / pravrājikā tadbubhuje sā yatheṣṭaṃ sanāpita // 6.6.180 tyaktā ca kadalīgarbhā sā tena dṛḍhavarmaṇā / rājñābhiśāpasaṃtaptā niryayau rājamandirāt // 6.6.181 yenājagāma tenaiva prayayau piturāśramam / pūrvoptajātasiddhārthasābhijñānena sā pathā // 6.6.182 tatra tām āgatāṃ dṛṣṭvā so 'kasmāttatpitā muniḥ / tasyā duścaritāśaṅkī tasthau maṅkaṇakaḥ kṣaṇam // 6.6.183 praṇidānāc ca taṃ kṛtsnaṃ tadvṛttāntamavetya saḥ / āśvāsya ca svayaṃ snehāttāmādāya yayau tataḥ // 6.6.184 etya tasmai yadācakyau svayaṃ prahvāya bhūbhṛte / devyā sapatnīdoṣeṇa kṛtaṃ kapaṭanāṭakam // 6.6.185 tatkālaṃ svayamabhyetya rājñe tasmai sa nāpitaḥ / yathāvṛttaṃ tadācaṣṭa punar evamuvāca ca // 6.6.186 itthaṃ viśleṣya kadalīgarbhā rājñī mayā prabho / abhicāravaśādyuktyā devīṃ saṃtoṣya rakṣitā // 6.6.187 tac chrutvā niścayaṃ dṛṣṭvā munīndravacanasya saḥ / jagrāha kadalīgarbhāṃ saṃjātapratyayo nṛpaḥ // 6.6.188 anuvrajya muniṃ taṃ ca saṃvibheje sa nāpitam / bhakto mamāyamityarthairdhūrtairbhojyā bateśvarāḥ // 6.6.189 tatas tayā samaṃ tasthau kadalīgarbhay aiva saḥ / rājā svadevīvimukho dṛḍhavarma sunirvṛtaḥ // 6.6.190 evaṃvidhānvidadhate subahūnsapatnyo doṣānmṛṣāpyanavamāṅgi kaliṅgasene / tvaṃ kanyakā ca cirabhāvivivāhalagnā vāñchantyacintyagatayaś ca surā api tvām // 6.6.191 tatsarvataḥ sāṃpratam ātmanā tvam ātmānam ekaṃ jagadekaratnam / vatseśvaraikārpitam atra rakṣer vairaṃ tavāyaṃ hi nijaḥ prakarṣaḥ // 6.6.192 ahaṃ hi neṣyāmi sakhi tvadantikaṃ sthitādhunā tvaṃ patimandire yataḥ / sakhīpateḥ sadma na yānti satstriyaḥ sugātri bhartādya nivāritāsmi ca // 6.6.193 na ca guptam ihāgamaḥ kṣamo me tvadatisnehavaśāt sa divyadṛṣṭiḥ / tadavaiti hi matpatiḥ kathaṃcit tamanujñāpya kilāgatāhamadya // 6.6.194 iha nāstyadhunā hi māmakīnaṃ sakhi kāryaṃ tava yāmi tadgṛhāya / yadi māmanumaṃsyate ca bhartā tadihaiṣyāmi punarvilaṅghya lajjām // 6.6.195 itthaṃ sabāṣpamabhidhāya kaliṅgasenāṃ tām aśrudhautavadanāṃ manujendraputrīm / āśvāsya cāhni vigalatyasurendraputrī somaprabhā svabhavanaṃ nabhasā jagāma // 6.6.196 tataḥ somaprabhāṃ yātāṃ smarantī tāṃ priyāṃ sakhīm / kaliṅgasenā saṃtyaktanijadeśasvabāndhavā // 6.7.1 sā vilambita vatseśapāṇigrahamahotsavā / naredrakanyā kauśāmbyāṃ mṛgīvāsīdvanacyutā // 6.7.2 kaliṅgasenāvivāhavilambanavicakṣaṇān / gaṇakān prati sāsūya iva vatseśvaro 'pi ca // 6.7.3 autsukyavimanāstasmin dine ceto vinodayan / devyā vāsavadattāyā nivāsabavanaṃ yayau // 6.7.4 tatra sā taṃ patiṃ devī nirvikārā viśeṣataḥ / upācarat svopacāraiḥ prāṅmantrivaraśikṣitā // 6.7.5 kaliṅgasenāvṛttānte khyāte 'py avikṛtā katham / devīyamiti sa dhyātvā rājā jijñāsurāha tām // 6.7.6 kaccidevi tvayā jñātaṃ svayaṃvarakṛte mama / kaliṅgasenā nāmaiṣā rājaputrī yad āgatā // 6.7.7 tac chrutvaivāvibhinnena mukharāgeṇa sābravīt / jñātaṃ mayātiharṣo me lakṣmīḥ sā hy āgateha naḥ // 6.7.8 vaśage hi mahārāje tatprāptyā tatpitary api / kaliṅgadatte pṛthvī te sutarāṃ vartate vaśe // 6.7.9 ahaṃ ca tvadvibhūtyaiva sukhitā tvatsukhena ca / āryaputra tavaitac ca viditaṃ prāgapi sthitam // 6.7.10 tanna dhanyāsmi kiṃ yasyā mama bhartā tvamīdṛśaḥ / yaṃ rājakanyā vāñchanti vāñchyamānā nṛpāntaraiḥ // 6.7.11 evaṃ vatseśvaraḥ prokto devyā vāsavadattayā / yaugandharāyaṇaprattaśikṣayāntastutoṣa saḥ // 6.7.12 tay aiva ca sahāsevya pānaṃ tadvāsake niśi / tasyāṃ suṣvāpa madhye ca prabuddhaḥ samacintayat // 6.7.13 kiṃsvinmahānubhāvetthaṃ devī māmanuvartate / kaliṅgasenām api yatsapatnīmanumanyate // 6.7.14 kathaṃ vā śaknuyādetāṃ soḍhuṃ saiṣā tapasvinī / padmāvatīvivāhe 'pi yā daivānna jahāvasṛn // 6.7.15 tadasyāścedaniṣṭaṃ syātsarvanāśastato bhavet / etadālambanāḥ putraśvaśuryaśvaśurāś ca me // 6.7.16 padmāvatī ca rājyaṃ ca kimabhyadhikamucyate / ataḥ kaliṅgasenaiṣā pariṇeyā kathaṃ mayā // 6.7.17 evamālocya vatseśo niśānte nirgatas tataḥ / aparāhṇe yayau devyāḥ padmāvatyāḥ sa mandiram // 6.7.18 sāpyenam āgataṃ dattaśikṣā vāsavadattayā / tathaivopācarattadvatpṛṣṭāvocattathaiva ca // 6.7.19 tato 'nyedyustayordevyorekaṃ cittaṃ vacaś ca tat / yaugandharāyaṇāyāsau śaśaṃsa vimṛśannṛpaḥ // 6.7.20 so 'pi taṃ vīkṣya rājānaṃ vicārapatitaṃ śanaiḥ / kālavedī jagādaivaṃ mantrī yaugandharāyaṇaḥ // 6.7.21 jāne 'haṃ naitadetāvadabhiprāyo 'tra dāruṇaḥ / devībhyāṃ jīvitatyāgadārḍhyāduktaṃ hi tattathā // 6.7.22 anyāsakte gate ca dyāṃ striyo maraṇaniścitāḥ / bhavantyadainyagambhīrāḥ sādhvyaḥ sarvatra niḥspṛhāḥ // 6.7.23 asahyaṃ hi puraṃdhrīṇāṃ premṇo gāḍhasya khaṇḍanam / tathā ca rājaṃs tatraitāṃ śrutasainakathāṃ śṛṇu // 6.7.24 abhūd dakṣiṇabhūmau prāggokarṇākhye pure nṛpaḥ / śrutasena iti khyātaḥ kulabhūṣāśrutānvitaḥ // 6.7.25 tasya caikābhavac cintā rājñaḥ saṃpūrṇasaṃpadaḥ / ātmānurūpāṃ bhāryāṃ yat sa na tāvad avāptavān // 6.7.26 ekadā ca nṛpaḥ kurvaścintāṃ tāṃ tatkathāntare / agniśarmābhidhānena jagade so 'grajanmanā // 6.7.27 āścarye dve mayā dṛṣṭe te rājanvarṇaye śṛṇu / tīrthayātrāgataḥ pañcatīrthīṃ tām ahamāptavān // 6.7.28 yasyāmapsarasaḥ pañca grāhatvamṛṣiśāpataḥ / prāptāḥ satīrudaharattirthayātrāgato 'rjunaḥ // 6.7.29 tatra tīrthavare snātvā pañcarātropavāsinām / nārāyaṇānucaratādāyini snāyināṃ nṛṇām // 6.7.30 yāvadvrajāmi tāvac ca lāṅgalollikhitāvanim / gāyantaṃ kaṃcidadrākṣaṃ kārṣikaṃ kṣetramadhyagam // 6.7.31 sa pṛṣṭaḥ kārṣiko mārgaṃ mārgāyātena kenacit / pravrājakena sadvākyaṃ nāśṛṇodgītatatparaḥ // 6.7.32 tataḥ sa tasmai cukrodha parivrāḍ vidhuraṃ bruvan / so 'pi gītaṃ vimucyātha kārṣikas tam abhāṣata // 6.7.33 aho pravrājako 'si tvaṃ dharmasyāśaṃ na vetsyasi / mūrkheṇāpi mayā jñātaṃ sāraṃ dharmasya yatpunaḥ // 6.7.34 tac chrutvā kiṃ tvayā jñātam iti tena ca kautukāt / pravrājakena pṛṣṭaḥ san kārṣikaḥ sa jagāda tam // 6.7.35 ihopaviśa pracchāye śṛṇu yāvad vadāmi te / asmin pradeśe vidyante brāhmaṇā bhrātaras trayaḥ // 6.7.36 brahmadattaḥ somadatto viśvadattaś ca puṇyakṛt / teṣāṃ jyeṣṭhau dāravantau kaniṣṭhastvaparigrahaḥ // 6.7.37 sa tayor jyeṣṭhayor ājñāṃ kurvan karmakaro yathā / mayā sahāsīd akrudhyann ahaṃ teṣāṃ hi kārṣikaḥ // 6.7.38 tau ca jyeṣṭhāvabudhyetāṃ mṛduṃ taṃ buddhivarjitam / sādhumatyaktasanmārgamṛjumāyāsavarjitam // 6.7.39 ekadā bhrātṛjāyābhyāṃ sakāmābhyāṃ raho 'rthitaḥ / kaniṣṭho viśvadatto 'tha mātṛvatte nirākarot // 6.7.40 tatas te nijayorbhartrorubhe gatvā mṛṣocatuḥ / vāñchatyāvāṃ rahasyeṣa kanīyānyuvayoriti // 6.7.41 tena taṃ prati tau jyeṣṭhau sāntaḥkopau babhūvatuḥ / sadasadvā na vidatuḥ kustrīvacanamohitau // 6.7.42 athaitau bhrātarau jātu viśvadattaṃ tamūcatuḥ / gaccha tvaṃ kṣetramadhyasthaṃ valmīkaṃ taṃ samīkuru // 6.7.43 tathety āgatya valmīkaṃ kuddālenākhanatsa tam / mā m aivaṃ kṛṣṇasarpo 'tra vasatītyudito mayā // 6.7.44 tac chrutvāpi sa valmīkam akhanad yad bhavatv iti / pāpaiṣiṇor apy ādeśaṃ jyeṣṭhabhrātror alaṅghayan // 6.7.45 khanyamānāt tataḥ prāpa kalaśaṃ hemapūritam / na kṛṣṇasarpaṃ dharmo hi sāṃnidhyaṃ kurute satām // 6.7.46 taṃ ca nītvā sa kalaśaṃ bhrātṛbhyāṃ sarvamarpayat / nivāryamāṇo 'pi mayā jyeṣṭhābhyāṃ dṛḍhabhaktitaḥ // 6.7.47 tau punastata evāṃśaṃ dattvā prerya ca ghātakān / tasyācchedayatāṃ pāṇipādaṃ dhanajihīrṣayā // 6.7.48 tathāpi na sa cukrodha nirmanyurbhrātarau prati / tena satyena tasyātra hastapādamajāyata // 6.7.49 tadāprabhṛti tad dṛṣṭvā tyaktaḥ krodho 'khilo mayā / tvayā tu tāpasenāpi krodho 'dyāpi na mucyate // 6.7.50 akrodhena jitaḥ svargaḥ paśyaitadadhunaiva bhoḥ / ity uktvaiva tanuṃ tyaktvā kārṣikaḥ sa divaṃ gataḥ // 6.7.51 ity āścaryaṃ mayā dṛṣṭaṃ dvitīyaṃ śṛṇu bhūpate / ity uktvā śrutasenaṃ sa nṛpaṃ vipro 'bravītpunaḥ // 6.7.52 tato 'pi tīrthayātrārthaṃ paryaṭannambudhestaṭe / ahaṃ vasantasenasya rājño rāṣṭramavāptavān // 6.7.53 tatra bhoktuṃ praviṣṭaṃ māṃ rājasattre 'bruvan dvijāḥ / brahman pathāmunā mā gāḥ sthitā hy atra nṛpātmajā // 6.7.54 vidyuddyotābhidhānā tāṃ paśyedapi muniryadi / sa kāmaśaranirbhinnaḥ prāpyonmādaṃ na jīvati // 6.7.55 tato 'haṃ pratyavocaṃ tānnaitaccitraṃ sadā hy aham / paśyāmyaparakandarpaṃ śrutasenamahīpatim // 6.7.56 yātrādau nirgate yasmin rakṣibhir dṛṣṭigocarāt / utsāryante satīvṛttabhaṅgabhītyā kulāṅganāḥ // 6.7.57 ity uktavantaṃ vijñāya bhāvatkaṃ bhojanāya mām / nṛpāntikaṃ nītavantau sattrādhipapurohitau // 6.7.58 tatra sā rājatanayā vidyudyotā mayekṣitā / kāmasyeva jaganmohamantravidyā śarīriṇī // 6.7.59 cirāttaddarśanakṣobhaṃ niyamyāhamacintayam / asmatprabhoś ced bhāryeyaṃ bhaved rājyaṃ sa vismaret // 6.7.60 tathāpi kathanīyo 'yamudantaḥ svāmine mayā / unmādinīdevasenavṛttānto hy anyathā bhavet // 6.7.61 devasenasya nṛpateḥ purā rāṣṭre vaṇiksutā / unmādinītyabhūtkanyā jagadunmādakāriṇī // 6.7.62 āveditāpi sā pitrā na tenāttā mahībhṛtā / vipraiḥ kulakṣaṇety uktā tasya vyasanarakṣibhiḥ // 6.7.63 pariṇītā tadīyena mantrimukhyena sā tataḥ / vātāyanāgrād ātmānaṃ rājñe 'smai jātv adarśayat // 6.7.64 tayā bhujaṃgyā rājendro durāddṛṣṭiviṣāhataḥ / muhurmumūrccha na ratiṃ lebhe nāhāramāharat // 6.7.65 prārthito 'pi a tadbhartṛpramukhaiḥ so 'tha mantribhiḥ / dhārmikastāṃ na jagrāha tatsaktaś ca jahāvasūn // 6.7.66 tadīdṛśe pramāde 'tra vṛtte drohaḥ kṛto bhavet / ity ālocya mayoktaṃ te citrametya tato 'dya tat // 6.7.67 śrutvaitatsa dvijāttasmānmadanājñānibhaṃ vacaḥ / vidyuddyotāhṛtamanāḥ śrutasenanṛpo 'bhavat // 6.7.68 tatkṣaṇaṃ ca visṛjy aiva tatra vipraṃ tam eva saḥ / tathākarodyathānīya śīghraṃ tāṃ pariṇītavān // 6.7.69 tataḥ sā nṛpates tasya vidyuddyotā nṛpātmajā / śarīrāvyatiriktāsīdbhāskarasya prabhā yathā // 6.7.70 atha svayaṃvarāyāgāt taṃ nṛpaṃ rūpagarvitā / kanyakā mātṛdattākhyā mahādhanavaṇiksutā // 6.7.71 adharmabhītyā jagrāha sa rājā tāṃ vaṇiksutām / vidyuddyotātha tad buddhvā hṛtsphoṭena vyapadyata // 6.7.72 rājāpy āgata tāṃ kāntāṃ paśyann eva tathā gatām / aṅke kṛtvā sa vilapan sadyaḥ prāṇair vyayujyata // 6.7.73 tato vaṇiksutā vahniṃ mātṛdattā viveśa sā / itthaṃ praṇaṣṭaṃ sarvaṃ tad api rāṣṭraṃ sarājakam // 6.7.74 ato rājan prakṛṣṭasya bhaṅgaḥ premṇaḥ suduḥsahaḥ / viśeṣeṇa manasvinyā devyā vāsavadattayā // 6.7.75 tasmātkaliṅgaseṇaiṣā pariṇītā yadi tvayā / devī vāsavadattā tatprāṇāñjahyānna saṃśayaḥ // 6.7.76 devī padmāvatī tadvattayorekaṃ hi jīvitam / naravāhanadattaś ca putraste syātkathaṃ tataḥ // 6.7.77 tañca devasya hṛdayaṃ soḍhuṃ jāne na śaknuyāt / evam ekapade sarvamidaṃ naśyenmahīpate // 6.7.78 devyoryaccoktigāmbhīryaṃ tadeva kathayatyalam / hṛdayaṃ jīvitatyāgagāḍhaniścitaniḥspṛham // 6.7.79 tatsvārtho rakṣaṇīyaste tiryañco 'pi hi jānate / svarakṣāṃ kiṃ punardeva buddhimanto bhavādṛśāḥ // 6.7.80 iti mantrivarāc chrutvā svairaṃ yaugandharāyaṇāt / samyagvivekapadavīṃ prāpya vatseśvaro 'bravīt // 6.7.81 evametanna saṃdeho naśyetsarvamidaṃ mama / tasmātkaliṅgasenāyāḥ ko 'rthaḥ pariṇayena me // 6.7.82 ukto lagnaś ca dūre yat tad yuktaṃ gaṇakaiḥ kṛtam / svayaṃvarāgatātyāgād adharmo vā kiyān bhavet // 6.7.83 ity ukto vatsarājena hṛṣṭo yaugandharāyaṇaḥ / cintayām āsa kāryaṃ naḥ siddhaprāyaṃ yathepsitam // 6.7.84 upāyarasasaṃsiktā deśakālopabṛṃhitā / seyaṃ nītimahāvallīṃ kiṃ nāma na phaletphalam // 6.7.85 iti saṃcintya sa dhyāyandeśakālau praṇamya tam / rājānaṃ prayayau mantrī gṛhaṃ yaugandharāyaṇaḥ // 6.7.86 rājāpi racitātithyagūḍhakārāmupetya saḥ / devīṃ vāsavadattāṃ tāṃ sāntvayannevam abravīt // 6.7.87 kimarthaṃ vacmi jānāsi tvam eva hariṇākṣi yat / vāri vāriruhasyeva tvatprema mama jīvitam // 6.7.88 nāmāpi hi kimanyasyā grahītumahamutsahe / kaliṅgasenā tu haṭhādupāyātā gṛhaṃ mama // 6.7.89 prasiddhaṃ cātra yadrambhā tapaḥsthena nirākṛtā / pārthena ṣaṇḍhatāśāpaṃ dadau tasyai haṭhāgatā // 6.7.90 sa śāpastiṣṭhatā tena varṣaṃ vairāṭaveśmani / strīveṣeṇa mahāścaryarūpeṇāpyativāhitaḥ // 6.7.91 ataḥ kaliṅgasenaiṣā niṣiddhā na tadā mayā / vinā tvadicchayāhaṃ tu na kiṃcidvaktumutsahe // 6.7.92 ity āśvāsyopalabhyātha hṛdayeneva rāgiṇā / mukhārpitena madyena satyaṃ krūraṃ tadāśayam // 6.7.93 tay aiva saha rātriṃ tāṃ rājñā vāsavadattayā / mantrimukhyamatiprauḍhituṣṭo vatseśvaro 'vasat // 6.7.94 atrāntare ca yaṃ pūrvaṃ divārātrau prayuktavān / kaliṅgasenāvṛttāntajñaptyai yaugandharāyaṇaḥ // 6.7.95 sa brahmarākṣaso 'bhyetya suhṛdyogeśvarābhidhaḥ / tasyām eva niśi svairaṃ taṃ mantrivaramabhyadhāt // 6.7.96 kaliṅgasenāsadane sthito 'smy antarbahiḥ sadā / divyānāṃ mānuṣāṇāṃ vā paśyāmi na tathāgamam // 6.7.97 adyāvyakto mayā śabdaḥ śruto 'kasmānnabhastale / pracchannenātra harmyāgrasaṃnikarṣe niśāmukhe // 6.7.98 prabhāvaṃ tasya vijñātuṃ prayuktāpi tato mama / vidyā na prābhavattena vimṛśyāhamacintayam // 6.7.99 ayaṃ divyaprabhāvasya śabdaḥ kasyāpi niścitam / kaliṅgasenālāvaṇyalubdhasya bhramato 'mbare // 6.7.100 yena na kramate vidyā tadvīkṣe kiṃcidantaram / na duṣprāpaṃ paracchidraṃ jāgradbhirnipuṇairyataḥ // 6.7.101 divyānāṃ vāñchitaiṣeti proktaṃ mantrivareṇa ca / somaprabhā sakhī cāsyā vadantyetan mayā śrutā // 6.7.102 iti niścitya tat tubhyam ihāhaṃ vaktum āgataḥ / idaṃ prasaṅgāt pṛcchāmi tan me tāvat tvayocyatām // 6.7.103 tiryañco 'pi hi rakṣanti svātmānam iti yat tvayā / ukto rajā tad aśrauṣaṃ yogād aham alakṣitaḥ // 6.7.104 nidarśanaṃ ced atrāsti tan me kathaya sanmate / iti yogeśvareṇoktaḥ smāha yaugandharāyaṇaḥ // 6.7.105 asti mittraṃ tathā cātra kathāmākhyāmi te śṛṇu / vidiśānagarībāhye nyagrodho 'bhūtpurā mahān // 6.7.106 catvāraḥ prāṇinas tatra vasanti sma mahātarau / nakulolūkamārjāramūṣakāḥ pṛthagālayāḥ // 6.7.107 bhinne bhinne bile mūla āstāṃ nakulamūṣakau / mārjāro madhyabhāgasthe tarormahati koṭare // 6.7.108 ulūkastu śirobhāge 'nanyalabhye latālaye / mūṣako 'tra tribhirvadhyo mārjāreṇa trayo 'pare // 6.7.109 annāya mārjārabhayānmūṣako nakulastathā / svabhāvenāpyulūkaś ca paribhremurniśi trayaḥ // 6.7.110 mārjāraś ca divārātrau nirbhayaḥ prabhramaty asau / tatrāsanne yavakṣetre sadā muṣakalipsayā // 6.7.111 ye 'nye 'pi yuktyā jagmustatsvakāle 'nnābhivāñchayā / ekadā lubdhakas tatra caṇḍālaḥ kaścidāyayau // 6.7.112 sa mārjārapadaśreṇiṃ dṛṣṭvā tatkṣetragāminīm / tadvadhāyābhitaḥ kṣetraṃ pāśāndattvā tato yayau // 6.7.113 tatra rātrau ca mārjāraḥ sa mūṣakajighāṃsayā / etya praviṣṭas tatpāśaiḥ kṣetre tasminn abadhyata // 6.7.114 mūṣako 'pi tato 'nnārthī sa tatra nibhṛtāgataḥ / baddhaṃ taṃ vīkṣya mārjāraṃ jaharṣa ca nanarta ca // 6.7.115 yāvadviśati tatkṣetraṃ dūrādekena vartmanā / tatra tau tāvadāyātābulūkanakulāvapi // 6.7.116 dṛṣṭamārjārabandhau ca mūṣakaṃ labdhumaicchatām / mūṣako 'pi ca tad dṛṣṭvā dūrādvigno vyacintayat // 6.7.117 nakulolūkabhayadaṃ mārjāraṃ saṃśraye yadi / baddho 'py ekaprahāreṇa śatru rmām eṣa mārayet // 6.7.118 mārjārāddūragaṃ hanyādulūko nakulaś ca mām / tacchatrusaṃkaṭagataḥ kva gacchāmi karomi kim // 6.7.119 hanta mārjāram eveha śrayāmy āpadgato hy ayam / ātmatrāṇāya māṃ rakṣetpāśacchedopayoginam // 6.7.120 ity ālocya śanairgatvā mārjāraṃ mūṣako 'bravīt / baddhe tvayyatiduḥkhaṃ me tatte pāśaṃ chinadbhyaham // 6.7.121 ṛjūnāṃ jāyate snehaḥ sahavāsādripuṣvapi / kiṃ tu me nāsti viśvāsastava cittamajānataḥ // 6.7.122 tac chrutvovāca mārjāro bhadra viśvasyatāṃ tvayā / adya prabhṛti me mittraṃ bhavān prāṇapradāyakaḥ // 6.7.123 iti śrutvaiva mārjārāttasyotsaṅgaṃ sa śiśriye / tad dṛṣṭvā nakulolūkau nirāśau yayatus tataḥ // 6.7.124 tato jagāda mārjāro mūṣakaṃ pāśapīḍitaḥ / gataprāyā niśā mittra tatpāśāṃśchindhi me drutam // 6.7.125 mūṣako 'pi śanaiśchindallubdhakāgamanonmukhaḥ / mṛṣā kaṭakaṭāyadbhir daśanair akaroc ciram // 6.7.126 kṣaṇādrātrau prabhātāyāṃ lubdhake nikaṭāgate / mārjāre 'rthayamāne drākpāśāṃściccheda mūṣakaḥ // 6.7.127 chinnapāśe 'tha mārjāre lubdhakatrāsavidrute / mūṣako mṛtyumuktaḥ san palāyya prāviśad bilam // 6.7.128 nāśvasatpunarāhūto mārjāreṇa jagāda ca / kālayuktyā hy arirmittraṃ jāyate na ca sarvadā // 6.7.129 evaṃ bahubhyaḥ śatrubhyaḥ prajñayātmābhirakṣitaḥ / mūṣakena tiraścāpi kiṃ punarmānuṣeṣu yat // 6.7.130 etaduktastadā rājā mayā yattattvayā śrutam / buddhyā kāryaṃ nijaṃ rakṣeddevi saṃrakṣaṇād iti // 6.7.131 buddhirnāma ca sarvatra mukhyaṃ mittraṃ na pauruṣam / yogeśvara tathā caitām atrāpi tvaṃ kathāṃ śṛṇu // 6.7.132 śrāvastītyasti nagarī tasyāṃ pūrvaṃ prasenajit / rājābhūttatra cābhyāgāt ko 'py apūrvo dvijaḥ puri // 6.7.133 so śūdrānnabhugekena vaṇijā guṇavāniti / brāhmaṇasya gṛhe tatra kasyacitsthāpito dvijaḥ // 6.7.134 tatraiva tena śuṣkānnadakṣiṇādibhiranvaham / āpūryata tato 'nyaiśca śanairbuddhvā vaṇigvaraiḥ // 6.7.135 tenāsau hemadīnārasahasraṃ kṛpaṇaḥ kramāt / saṃcitya gatvāraṇye tan nihatya kṣiptavān bhuvi // 6.7.136 ekākī pratyahaṃ gatvā tac ca sthānamavaikṣata / ekadā hemaśūnyaṃ tatkhātaṃ vyāttaṃ ca dṛṣṭavān // 6.7.137 śūnyaṃ tatkhātakaṃ tasya paśyato hatacetasaḥ / na paraṃ hṛdi saṃkrāntā citraṃ dikṣv api śūnyatā // 6.7.138 athopāgāc ca vilapaṃstaṃ vipraṃ yadgṛhe sthitaḥ / pṛṣṭastaṃ ca svavṛttāntaṃ tasmai sarvaṃ nyavedayat // 6.7.139 gatvā tīrthamabhuñjānaḥ prāṇāṃstyaktumiyeṣa ca / buddhvā ca so 'nnadātāsya vaṇiganyaiḥ sahāyayau // 6.7.140 sa taṃ jagāda kiṃ brahmanvittahetormumūrṣasi / akālameghavadvittamakasmād eti yāti ca // 6.7.141 ity ādyukto 'pi tenāsau na jahau maraṇagraham / prāṇebhyo 'py arthamātrā hi kṛpaṇasya garīyasī // 6.7.142 tataś ca mṛtaye tīrthaṃ gacchato 'sya dvijanmanaḥ / svayaṃ prasenajidrājā tad buddhvāntikamāyayau // 6.7.143 papraccha cainaṃ kiṃ kiṃcid asti tatropalakṣaṇam / yatra bhūmau nikhātāste dīnārā brāhmaṇa tvayā // 6.7.144 tac chrutva sa dvijo 'vādīdasti kṣudro 'tra pādapaḥ / aṭavyāṃ deva tanmūle nikhātaṃ tanmayā dhanam // 6.7.145 ity ākarṇyābravīdrājā dāsyāmyanviṣya tattava / dhanaṃ svakoṣādathavā mā tyākṣīrjīvitaṃ dvija // 6.7.146 ity uktvā maraṇodyogānnivārya vinidhāya ca / dvijaṃ taṃ vaṇijo haste sa rājābhyantaraṃ gataḥ // 6.7.147 tatrādiśya pratīhāraṃ śirortivyapadeśataḥ / vaidyānānāyayatsarvāndattvā paṭahaghoṣaṇām // 6.7.148 āturāste kiyanto 'tra kasyādāḥ kiṃ tvamauṣadham / ity upānīya papraccha tānekaikaṃ viviktagaḥ // 6.7.149 te 'pi tasmai tadaikaikaḥ sarvamūcurmahīpateḥ / eko 'tha vaidyas tanmadhyāt kramapṛṣṭo 'bravīd idam // 6.7.150 vaṇijo mātṛdattasya deva nāgabalā mayā / asvasthasyopadiṣṭādya dvitīyaṃ dinamoṣadhiḥ // 6.7.151 tac chrutvā sa tamāhūya rājā vaṇijamabhyadhāt / nanu nāgabalā kena tavānītocyatāmiti // 6.7.152 deva karmakareṇeti tenokte vaṇijā tadā / kṣipramānāyya taṃ rājā sa karmakaram abravīt // 6.7.153 tvayā nāgabalāhetoḥ khanatā śākhinastalam / dīnārajātaṃ yallabdhaṃ brahmasvaṃ tatsamarpaya // 6.7.154 ity ukto bhūbhṛtā bhītaḥ pratipady aiva tatkṣaṇam / sa tānānīya dīnārāṃs tatra karmakaro jahau // 6.7.155 rājāpy upoṣitāyāsmai dvijāyāhūya tān dadau / dīnārān hāritaprāptān prāṇān iva bahiś carān // 6.7.156 evaṃ sa labdhavān buddhyā nītaṃ mūlatalāttaroḥ / dvijārthaṃ bhūpatir jānann oṣadhiṃ tāṃ tadudbhavām // 6.7.157 tadevaṃ sarvadā buddheḥ prādhānyaṃ jitapauruṣam / īdṛśeṣu ca kāryeṣu kiṃ vidadhyātparākramaḥ // 6.7.158 tadyogeśvara kurvīthāstvam api prajñayā tathā / yathā kaliṅgasenāyā doṣo jñāyata kaścana // 6.7.159 asti caitadyathā tasyāṃ lubhyantīha surāsurāḥ / tathā ca divi kasyāpi niśi śabdaḥ śrutastvayā // 6.7.160 labdhe 'tha doṣe tasyāś ca bhavedakuśalaṃ na naḥ / nopayaccheta tāṃ rājā na cādharmaḥ kṛto bhavet // 6.7.161 ity udāradhiyaḥ śrutvā sarvaṃ yaugandharāyaṇāt / yogeśvarastaṃ saṃtuṣya jagāda brahmarākṣasaḥ // 6.7.162 kastvayā sadṛśo nītāvanyo devādbṛhaspateḥ / ayaṃ tvamṛtaseko 'sya tvanmantro rājyaśākhinaḥ // 6.7.163 so 'haṃ kaliṅgasenāyā jijñāsiṣye gatiṃ sadā / buddhyā śaktyāpi cety uktvā tato yogeśvaro yayau // 6.7.164 tatkālaṃ sā ca harmyādau paryaṭantaṃ svaharmyagā / kaliṅgasenā vatseśaṃ dṛṣṭvā dṛṣṭvā sma tāmyati // 6.7.165 tanmanāḥ smarasaṃtaptā mṛṇālāṅgadahāriṇī / sā śrīkhaṇḍāṅgarāgā ca na lebhe nirvṛtiṃ kvacit // 6.7.166 atrāntare sa tāṃ pūrvaṃ dṛṣṭvā vidyādharādhipaḥ / tasthau madanavegākhyo gāḍhānaṅgaśarārditaḥ // 6.7.167 tatprāptaye tapaḥ kṛtvā vare labdhe 'pi śaṃkarāt / sānyāsaktānyadeśasthā sukhaprāpyāsya nābhavat // 6.7.168 yatastenāntaraṃ labdhumasau vidyādhareśvaraḥ / rajanīṣu divi bhrāmyannāsīttanmandiropari // 6.7.169 saṃsmṛtya tu tamādeśaṃ tapastuṣṭasya dhūrjaṭeḥ / ekasyāṃ niśi vatseśarūpaṃ cakre svavidyayā // 6.7.170 tadrūpaś ca viveśāsya mandiraṃ dvāḥsthavanditaḥ / kālakṣepākṣamo guptaṃ mantriṇāṃ sa ivāgataḥ // 6.7.171 kaliṅgasenāpy uttasthau taṃ dṛṣṭvotkampaviklavā / na so 'yamiti sā rāvair vāryamāṇeva bhūṣaṇaiḥ // 6.7.172 tato vatseśarūpeṇa kramādviśvāsya tena sā / bhāryā madanavegena gāndharvavidhinā kṛtā // 6.7.173 tatkālaṃ ca praviṣṭastad dṛṣṭvā yogādalakṣitaḥ / yogeśvaro viṣaṇṇo 'bhūd vatseśālokanabhramāt // 6.7.174 yaugandharāyaṇāyaitadgatvoktvā tannideśataḥ / yuktyā vāsavadattāyā vatseśaṃ vīkṣya pārśvagam // 6.7.175 hṛṣṭo mantrivaroktyaiva rūpaṃ suptasya veditum / kaliṅgasenāpracchannakāminaḥ so 'gamatpunaḥ // 6.7.176 gatvā kaliṅgasenāyāḥ suptāyāḥ śayanīyake / suptaṃ madanavegaṃ taṃ svarūpe sthitamaikṣata // 6.7.177 chatradhvajāṅkanirdhūlipādābjaṃ divyamānuṣam / svāpāntarhitatadvidyāvītarūpavivartanam // 6.7.178 tatra gatvā yathādṛṣṭaṃ niveśa paritoṣavān / yogeśvaro jagādāsau hṛṣṭo yaugandharāyaṇam // 6.7.179 na vetti mādṛśaḥ kiṃcidvetsi tvaṃ nīticakṣuṣā / tava mantreṇa duḥsādhyaṃ siddhaṃ kāryamidaṃ prabhoḥ // 6.7.180 kiṃ vā vyoma vinārkeṇa kiṃ toyena vinā saraḥ / kiṃ mantreṇa vinā rājyaṃ kiṃ satyena vinā vacaḥ // 6.7.181 ity uktavantam āmantrya prīto yogeśvaraṃ tataḥ / prātar vatseśvaraṃ draṣṭumāgādyaugandharāyaṇaḥ // 6.7.182 tamupetya yathāvac ca kathāprastāvato 'bravīt / nṛpaṃ kaliṅgasenārthe pṛṣṭakāryaviniścayam // 6.7.183 svacchandāsau na te rājan pāṇisparśam ihārhati / eṣā hi svecchayā draṣṭuṃ prasenajitam āgatā // 6.7.184 viraktā vīkṣya taṃ vṛddhaṃ tvāṃ prāptā rūpalobhataḥ / tadanyapuruṣāsaṅgam api svecchaṃ karoty asau // 6.7.185 tac chrutvā kulakanyeyaṃ katham evaṃ samācaret / śaktiḥ kasya praveṣṭuṃ vā madīyāntaḥpurāntare // 6.7.186 iti rājñodite 'vādīddhīmānyaugandharāyaṇaḥ / ady aiva darśayāmyetatpratyakṣaṃ niśi deva te // 6.7.187 divyās tām abhivāñchanti siddhādyā mānuṣo 'tra kaḥ / divyānāṃ ca gatī roddhuṃ rājan keneha śakyate // 6.7.188 tadehi sākṣāt paśyeti vādinā tena mantriṇā / saha gantuṃ matiṃ cakre tatra rātrau sa bhūpatiḥ // 6.7.189 padmāvatyā ṛte rājñyā na vivāhyapareti yat / proktaṃ devi pratijñātaṃ mayā nirvyūḍham adya tat // 6.7.190 ity athābhyetya tāṃ devīm uktvā yaugandharāyaṇaḥ / kaliṅgasenāvṛttāntaṃ taṃ tasyai sarvam uktavān // 6.7.191 tvadīyaśikṣānuṣṭhānaphalam etan mameti sā / devī vāsavadattāpi praṇatābhinananda tam // 6.7.192 tato niśīthe saṃsupte jane vatseśvaro yayau / gṛhaṃ kaliṅgasenāyāḥ sa ca yaugandharāyaṇaḥ // 6.7.193 adṛṣṭaś ca praviṣṭo 'tra tasyā nidrājuṣo 'ntike / suptaṃ madanavegaṃ taṃ svarūpasthaṃ dadarśa saḥ // 6.7.194 hantumicchati yāvac ca sa taṃ sāhasikaṃ nṛpaḥ / tāvatsa vidyayā vidyādharo 'bhūtpratibodhitaḥ // 6.7.195 prabuddhaś ca sa nirgatya jhagityudapatannabhaḥ / kṣaṇātkaliṅgasenāpi sā prabuddhābhavat tataḥ // 6.7.196 śūnyaṃ śayanamālokya jagāda ca kathaṃ hi mām / pūrvaṃ prabudhya vatseśaḥ suptāṃ muktvaiva gacchati // 6.7.197 tadākarṇya sa vatseśamāha yaugandharāyaṇaḥ / eṣā vidhvaṃsitānena śṛṇu tvadrūpadhāriṇā // 6.7.198 saiṣa yogabalājjñātvā sākṣātte darśito mayā / kiṃ tu divyaprabhāvatvādasau hantuṃ na śakyate // 6.7.199 ity uktvā sa ca rājā ca saha tāmupajagmatuḥ / kaliṅgasenā sāpyetau dṛṣṭvā tasthau kṛtādarā // 6.7.200 adhunaiva kva gatvā tvaṃ rājan prāptaḥ samantrikaḥ / iti bruvāṇām avadattāṃ sa yaugandharāyaṇaḥ // 6.7.201 kaliṅgasene kenāpi māyā vatseśarūpiṇā / saṃmohya pariṇītāsi na tvaṃ matsvamināmunā // 6.7.202 tac chrutvā sātisaṃbhrāntā viddheva hṛdi pattriṇā / kaliṅgasenā vatseśaṃ jagādodaśrulocanā // 6.7.203 gāndharvavidhināhaṃ te pariṇītāpi vismṛtā / kiṃsvidrājanyathā pūrvaṃ duṣyantasya śakuntalā // 6.7.204 ity uktaḥ sa tayā rājā tāmuvācānatānanaḥ / satyaṃ na pariṇītāsi mayādyaivāgato hy aham // 6.7.205 ity uktavantaṃ vatseśaṃ mantrī yaugandharāyaṇaḥ / ehīty uktvā tataḥ svairamanaiṣīdrājamandiram // 6.7.206 tataḥ samantrike rājñi gate sātra videśagā / mṛgīva yūthavibhraṣṭā parityaktasvabāndhavā // 6.7.207 saṃbhogavidalatpatramukhābjā gajapīḍitā / padminīva parikṣiptakabarībhramarāvaliḥ // 6.7.208 vinaṣṭakanyakābhāvā nirupāyakramā satī / kaliṅgasenā gaganaṃ vīkṣamāṇedam abravīt // 6.7.209 vatseśarūpiṇā yena pariṇītāsmi kenacit / prakāśaḥ so 'stu kaumāraḥ sa eva hi patir mama // 6.7.210 evaṃ tayokte gaganāt so 'tra vidyādharādhipaḥ / avātarad divyarūpo hārakeyūrarājitaḥ // 6.7.211 ko bhavāniti pṛṣṭaś ca tay aivaṃ sa jagāda tām / ahaṃ madanavegākhyas tanvi vidyādharādhipaḥ // 6.7.212 mayā ca prāgvilokya tvāṃ purā pitṛgṛhe sthitām / tvatprāptidastapaḥ kṛtvā varaḥ prāpto maheśvarāt // 6.7.213 vatseśvarānuraktā ca tadrūpeṇa mayā drutam / avṛttatadvivāhaiva pariṇītāsi yuktitaḥ // 6.7.214 iti vāksudhayā tasya śrutimārgapraviṣṭayā / kiṃcitkaliṅgasenābhūd ucchvāsitahṛdambujā // 6.7.215 atha sa madanavegastāṃ samāśvāsya kāntāṃ vihitadhṛtivitīrṇasvarṇarāśiḥ sa tasyai / ucita iti tayāntarbaddhasadbhartṛbhaktiḥ punarupagamanāya dyāṃ tadaivotpapāta // 6.7.216 divyāspadaṃ svapatisadma na martyagamyaṃ kāmāt pitur bhavanam ujjhitam ity avekṣya / tatraiva vastumatha sāpi kaliṅgasena cakre dhṛtiṃ madanavegakṛtābhyanujñā // 6.7.217 tataḥ kaliṅgasenāyāḥ smarannanupamaṃ vapuḥ / ekadā manmathāviṣṭo niśi vatseśvaro 'bhavat // 6.8.1 utthāya khaḍgahastaḥ san gatvaiva praviveśa saḥ / ekākī mandiraṃ tasyāḥ kṛtātithyādarastayā // 6.8.2 tatra prārthayamānas tāṃ bhāryārthe sa mahīpatiḥ / parapatnyahamasmīti pratyākhyātastayābravīt // 6.8.3 tṛtīyaṃ puruṣaṃ prāptā yatastvamasi bandhakī / paradāragato doṣo na me tvadgamane tataḥ // 6.8.4 evaṃ kaliṅgasenā sā rājñoktā pratyuvāca tam / tvadartham āgatā rājannahaṃ vidyādhareṇa hi // 6.8.5 vyūḍhā madanavegena svairaṃ tvadrūpadhāriṇā / sa evaikaś ca bhartā me tatkasmādasmi bandhakī // 6.8.6 kiṃ vātikrāntabandhūnāṃ svecchācārahatātmanām / imāstā vipadaḥ strīṇāṃ kumārīṇāṃ kathaiva kā // 6.8.7 dṛṣṭāśakunayā sakhyā niṣiddhāpi vyasarjayam / tvatpārśvaṃ yadahaṃ dūtaṃ tasya cedaṃ phalaṃ mama // 6.8.8 tatspṛśyasi balānmāṃ cet prāṇāṃstyakṣyāmy ahaṃ tataḥ / kā nāma kulajā hi strī bhartṛdrohaṃ kariṣyati // 6.8.9 tathā ca kathayāmy atra tava rājan kathāṃ śṛṇu / purābhūd indradattākhyaś cedideśamahīpatiḥ // 6.8.10 sa pāpaśodhane tīrthe kīrtyai devakulaṃ mahat / cakre yaśaḥśarīrārthī śarīraṃ vīkṣya bhaṅguram // 6.8.11 tac ca bhaktirasācchaśvadīkṣituṃ sa yayau nṛpaḥ / sarvaś ca tīrthasnānāya sadā tatrāyayau janaḥ // 6.8.12 ekadā ca dadarśaikāṃ tīrthasnānārtham āgatām / sa rājātra vaṇigbhāryāṃ pravāsasthitabhartṛkām // 6.8.13 svacchakāntisudhāsiktāṃ citrarūpavibhūṣaṇām / jaṅgamām iva kaṃdarparājadhānīṃ manoramām // 6.8.14 tvayāhaṃ vijaye viśvamiti prītyeva pādayoḥ / āśliṣṭāṃ pañcabāṇasya tūṇīradvayaśobhayā // 6.8.15 sā dṛṣṭaiva manas tasya jahāra nṛpatestathā / yathānviṣya gṛhaṃ tasyāḥ sa yayau vivaśo niśi // 6.8.16 tāṃ ca prārthayamānaḥ sañjagade sa tayā nṛpaḥ / rakṣitā tvaṃ na yuktaṃ te paradārābhimarśanam // 6.8.17 haṭhāt spṛśasi vā māṃ ced adharmas te mahān bhavet / mariṣyāmi ca sadyo 'haṃ na sahiṣye ca dūṣaṇam // 6.8.18 ity ukte 'pi tayā tasmin balaṃ rājñi cikīrṣati / śīlabhraṃśabhayāttasyāḥ sadyo hṛdayamasphuṭat // 6.8.19 tad dṛṣṭvā sapadi hrītaḥ sa gatvaiva yathāgatam / dinaistenānutāpena rājā pañcatvamāyayau // 6.8.20 ity ākhyāya kathāmetāṃ sabhayapraśrayānatā / bhūyaḥ kaliṅgasenā sā vatseśvaramabhāṣata // 6.8.21 tasmādadharme matprāṇaharaṇe mā matiṃ kṛthāḥ / ihāśritāyā vastuṃ me dehi yāmyanyato 'nyathā // 6.8.22 etatkaliṅgasenātaḥ śrutvā vatseśvaro 'tha saḥ / vicārya virato bhūtvā dharmajñastām abhāṣata // 6.8.23 rājaputri vasa svecchaṃ bhartrā samam ihādhunā / nāhaṃ vakṣyāmi te kiṃcididānīṃ mā bhayaṃ kṛthāḥ // 6.8.24 ity uktvaiva gate tasmin svairaṃ rājñi svamandiram / śrutvā madanavegastannabhaso 'vatatāra saḥ // 6.8.25 priye sādhu kṛtaṃ naivamakariṣyaḥ śubhe yadi / nābhaviṣyacchubhaṃ yasmānnāsahiṣyata tanmayā // 6.8.26 ity uktvā sāntvayitvā tāṃ niśāṃ nītvā tayā saha / tatraiva gacchann āgacchann āsīd vidyādharo 'tha saḥ // 6.8.27 kaliṅgasenāpi ca sā patyau vidyādhareśvare / tatrāsta martyabhāve 'pi divyabhogasukhānvitā // 6.8.28 vatsarājo 'pi taccintāṃ muktvā mantrivacaḥ smaran / nananda labdhaṃ manvāno devīṃ rājyaṃ sutaṃ tathā // 6.8.29 devī vāsavadattā ca mantrī yaugandharāyaṇaḥ / abhūtāṃ nirvṛtau siddhe nītikalpalatāphale // 6.8.30 atha gacchatsu divaseṣvāpāṇḍumukhapaṅkajā / dadhre kaliṅgasenā sā garbhamutpannadohadā // 6.8.31 tuṅgau virejatus tasyāḥ stanāvāśyāmacūcukau / nidhānakumbhau kāmasya madamudrāṅkitāviva // 6.8.32 tato madanavegastāmupetya patirabhyadhāt / kaliṅgasene divyānāmasmākaṃ samayo 'sty ayam // 6.8.33 jātaṃ mānuṣagarbhaṃ yan muktvā yāmo vidūrataḥ / kaṇvāśrame na tatyāja menakā kiṃ śakuntalām // 6.8.34 tvaṃ yadyapyapsarāḥ pūrvaṃ tadapyavinayānnijāt / śakraśāpena saṃprātā mānuṣyaṃ devi sāṃpratam // 6.8.35 tenaiva bandhakīśabdo jātaḥ sādhvyā apīha te / tasmādapatyaṃ rakṣestvaṃ sthānaṃ yāsyāmy ahaṃ nijam // 6.8.36 smariṣyasi yadā māṃ ca saṃnidhāsye tadā tava / evaṃ kaliṅgasenāṃ tāmuktvā sāśruvilocanām // 6.8.37 samāśvāsyātha dattvā ca tasyai tadratnasaṃcayam / taccittaḥ samayākṛṣṭo yayau vidyādhareśvaraḥ // 6.8.38 kaliṅgasenāpy atrāsīd apatyāśāṃ sakhīm iva / ālambya vatsarājasya bhujacchāyāmapāśritā // 6.8.39 atrāntare kṛtavatīṃ sāṅgabhartrāptaye tapaḥ / ādideśa ratiṃ bharyāmanaṅgasyāmbikāpatiḥ // 6.8.40 vatsarājagṛhe jāto dagdhapūrvaḥ sa te patiḥ / naravāhanadattākhyo 'yonijo madvilaṅghanāt // 6.8.41 madārādhanatastvaṃ tu martyaloke 'py ayonijā / janiṣyase tatas tena bhartrā sāṅgena yokṣyase // 6.8.42 evam uktvā ratiṃ śaṃbhuḥ prajāpatimathādiśat / kaliṅgasenā tanayaṃ soṣyate divyasaṃbhavam // 6.8.43 taṃ hṛtvā māyayā tasyāstatsthāne tvamimāṃ ratim / nirmāya mānuṣīṃ kanyāṃ tyaktadivyatanuṃ kṣipeḥ // 6.8.44 itīśvarājñām ādāya mūrdhni vedhasyatho gate / kaliṅgasenā prasavaṃ prāpte kāle cakāra sā // 6.8.45 jātamātraṃ sutaṃ tasyā hṛtvaivātra svamāyayā / ratiṃ tāṃ kanyakāṃ kṛtvā nyadhādvidhiralakṣitam // 6.8.46 sarvaś ca tatra tām eva kanyāṃ jātām alakṣata / divāpyakāṇḍapratipaccandralekhāmivoditām // 6.8.47 kāntidyotitatadvāsagṛhāṃ nirjitya kurvatīm / ratnadīpaśikhāśreṇīrlajjitā iva niṣprabhāḥ // 6.8.48 kaliṅgasenā tāṃ dṛṣṭvā jātām asadṛśīṃ sutām / putrajanmādhikaṃ toṣādutsavaṃ vitatāna sā // 6.8.49 atha vatseśvaro rājā sadevīkaḥ samantrikaḥ / kanyāṃ kaliṅgasenāyā jātāṃ śuśrāva tādṛśīm // 6.8.50 śrutvā ca sa nṛpo 'kasmāduvāceśvaracoditaḥ / devīṃ vāsavadattāṃ tāṃ stite yaugandharāyaṇe // 6.8.51 jāne kaliṅgasenaiṣā divyā strī śāpataścyutā / asyāṃ jātā ca kanyevaṃ divyaivāścaryarūpadhṛk // 6.8.52 tadasau kanyakā tulyā rūpeṇa tanayasya me / naravāhanadattasya mahādevītvamarhati // 6.8.53 tac chrutvā jagade rājā devyā vāsavadattayā / mahārāja kim evaṃ tvamakasmādadya bhāṣase // 6.8.54 kuladvayaviśuddho 'yaṃ kva putraste bata kva sā / kaliṅgasenātanayā bandhakīgarbhasaṃbhavaḥ // 6.8.55 śrutvaitad vimṛśan rājā so 'bravīn na hy ahaṃ svataḥ / vadāmy etat praviśyāntaḥ ko'pi jalpayatīva mām // 6.8.56 naravāhanadattasya kanyeyaṃ pūrvanirmitā / bhāryety evaṃ vadantīṃ ca śṛṇomīva giraṃ divaḥ // 6.8.57 kaliṅgasenā kiṃ cāsāv ekapatnī kulodgatā / pūrvakarmavaśāt tv asyā bandhakīśabdasaṃbhavaḥ // 6.8.58 iti rājñodite prāha mantrī yaugandharāyaṇaḥ / śrūyate deva yaccakre ratirdagdhe smare tapaḥ // 6.8.59 martyalokāvatīrṇena saśarīreṇa saṃgamaḥ / martyabhāvagatāyāste svena bhartrā bhaviṣyati // 6.8.60 iti cādādvaraṃ śarvo ratyai svapatimīpsave / kāmāvatāraś coktaḥ prāgdivyavācā sutas tava // 6.8.61 ratyāvataraṇīyaṃ ca martyabhāve harājñayā / garbhagrāhikayā cādya mam aivaṃ varṇitaṃ rahaḥ // 6.8.62 mayā kaliṅgasenāyā garbhaḥ prāggarbhaśayyayā / yukto dṛṣṭastadaivānyadapaśyaṃ tadvivarjitam // 6.8.63 tadāścaryaṃ vilokyāhaṃ tavākhyātum ihāgatā / iti striyā tayoktaṃ me jātaiṣā pratibhāpi te // 6.8.64 tajjāne māyayā devaiḥ saiṣā ratirayonijā / kaliṅgasenātanayā garbhacauryeṇa nirmitā // 6.8.65 bhāryā kāmāvatārasya putrasya tava bhūpate / tathā cātra kathāmetāṃ yakṣasaṃbandhinīṃ śṛṇu // 6.8.66 bhṛtyo vaiśravaṇasyābhūd virūpākṣa iti śrutaḥ / yakṣo nidhānalakṣāṇāṃ pradhānādhyakṣatāṃ gataḥ // 6.8.67 mathurāyāṃ bahiḥsaṃsthaṃ nidhānaṃ sa ca rakṣitum / yakṣaṃ niyuktavānekaṃ śilāstambhamivācalam // 6.8.68 tatra taṃ nagarīvāsī kaścitpāśupato dvijaḥ / nidhānānveṣaṇāyāgāt khanyavādī kadācana // 6.8.69 sa mānuṣavasādīpahasto yāvatparīkṣate / sthānaṃ tattāvadasyātra karāddīpaḥ papāta saḥ // 6.8.70 lakṣaṇena ca tenātra sthitaṃ nidhimavetya saḥ / udghāṭayitumārebhe sahānyaiḥ sakhibhirdvijaiḥ // 6.8.71 atha yo 'sau niyukto 'bhūd yakṣo rakṣāvidhau sa tat / dṛṣṭvā gatvā yathāvastu virūpākṣaṃ vyajijñapat // 6.8.72 gaccha vyāpādaya kṣipraṃ kṣudrāṃs tān khanyavādinaḥ / ity ādideśa taṃ yakṣaṃ virūpākṣaḥ sa kopanaḥ // 6.8.73 tataḥ sa yakṣo gatvaiva svayuktyā nijaghāna tān / nidhānavādino viprānasaṃprāptamanorathān // 6.8.74 tad buddhvā dhanadaḥ kruddho virūpākṣam uvāca tam / brahmahatyā kathaṃ pāpa kāritā sahasā tvayā // 6.8.75 durgato vārtikajano lobhāt kiṃ nāma nācaret / nivāryate sa vitrāsya vighnaistaistair na hanyate // 6.8.76 ity uktvātha śaśāpainaṃ virūpākṣaṃ dhanādhipaḥ / martyayonau prajāyasva duṣkṛtācaraṇād iti // 6.8.77 prāptaśāpo 'tha kasyāpi bhūtale brāhmaṇasya saḥ / virūpākṣaḥ suto jāto brāhmaṇasyāgrahāriṇaḥ // 6.8.78 tato 'sya yakṣiṇī patnī dhanādhyakṣaṃ vyajijñapat / deva yatra sa bhartā me kṣiptas tatraiva māṃ kṣipa // 6.8.79 prasīda na hi śaknomi viyuktā tena jīvitum / evaṃ tayā sa vijñaptaḥ sādhvyā vaiśravaṇo 'bhyadhāt // 6.8.80 tasya viprasya sadane jāto bhartā sa te 'naghe / tasyaiva dāsyā gehe tvaṃ nipatiṣyasyayonijā // 6.8.81 tatra tena samaṃ bhartrā saṃgamaste bhaviṣyati / tvatprasādātsa śāpaṃ ca tīrtvā matpārśvameṣyati // 6.8.82 iti vaiśravaṇādeśāt sādhvī sā patitā tataḥ / dāsyās tasyā gṛhadvāri kanyā bhūtvaiva mānuṣī // 6.8.83 akasmāc ca tayā dāsyā kanyā dṛṣṭādbhutākṛtiḥ / gṛhītvā darśitā cāsya svāmino 'tra dvijanmanaḥ // 6.8.84 divyeyaṃ kanyakā kāpi niḥsaṃdehamayonijā / ity ātmā mama vaktīhānaya tāṃ tvamaśaṅkitam // 6.8.85 iyaṃ hi mama putrasya manye bhāryātvamarhati / iti so 'pi dvijo dāsīṃ tāmuvāca nananda ca // 6.8.86 kramādatra vivṛddhā sā kanyā viprātmajaś ca saḥ / anyonyadarśanābaddhagāḍhasnehau babhūvatuḥ // 6.8.87 tataḥ kṛtavivāhau tau tena vipreṇa daṃpatī / ajātismaraṇe 'py āstāmuttīrṇavirahāviva // 6.8.88 atha kālena dehānte tayā so 'nugataḥ patiḥ / tattapaḥkṣatapāpaḥ sanyakṣaḥ svaṃ prāptavān padam // 6.8.89 itīhāvatarantyeva nirāgastvādayonijāḥ / bhūtale kāraṇavaśāddivyā daivatanirmitāḥ // 6.8.90 kulaṃ kiṃ nṛpate te 'syās tasmād bhārya sutasya te / kaliṅgasenāputrīyaṃ yathoktaṃ d aivanirmitā // 6.8.91 yaugandharāyaṇenaivam ukte vatseśvaraś ca tat / devī vāsavadattā ca tatheti hṛdi cakratuḥ // 6.8.92 tatas tasmin gṛhaṃ yāte mantrimukhye sa bhūpatiḥ / pānādikrīḍayā ninye sabhāryastaddinaṃ sukhī // 6.8.93 tato dineṣu gacchatsu mohabhraṣṭasvakasmṛtiḥ / kaliṅgasenātanayā sā samaṃ rūpasaṃpadā // 6.8.94 krameṇa vavṛdhe nāmnā kṛtā madanamañcukā / sutā madanavegasyetyato mātrā janena ca // 6.8.95 nūnaṃ sā śiśriye rūpaṃ sarvānyavarayoṣitām / anyathā tāḥ puras tasyā virūpā jajñire katham // 6.8.96 śrutvā rūpavatīṃ tāṃ ca kautukātsvayam ekadā / devi vāsavadattā tāmānināyātmano 'ntikam // 6.8.97 tatra dhātryā mukhāsaktāṃ vatsarājo dadarśa tām / yaugandharāyaṇādyāś ca varterdīpaśikhām iva // 6.8.98 dṛṣṭvā cādṛṣṭapūrvaṃ tat tasyā netrāmṛtaṃ vapuḥ / ratir evāvatīrṇeyam iti mene na tatra kaḥ // 6.8.99 tataś cānāyayāṃcakre devyā vāsavadattayā / naravāhanadatto 'tra jagannetrotsavaḥ sutaḥ // 6.8.100 so 'tra phullamukhāmbhoje dīprāṃ madanamañcukām / tām apaśyannavāṃ saurīm iva padmākaraḥ prabhām // 6.8.101 sāpi taṃ locanānandaṃ paśyantī vikacānanā / na tṛptimāyayau bālā cakorīvāmṛtatviṣam // 6.8.102 tataḥprabhṛti tau bālāvapi sthātuṃ na śekatuḥ / dṛṣṭipāśairivābaddhau pṛthagbhūtāvapi kṣaṇam // 6.8.103 dinairniścitya saṃbandhaṃ devanirmitam eva tu / vivāhavidhaye buddhiṃ vyadhād vatseśvarastayoḥ // 6.8.104 kaliṅgasenā tad buddhvā nananda ca babandha ca / naravāhanadatte 'smiñ jāmātṛprītito dhṛtim // 6.8.105 saṃmantrya mantribhiḥ sārdhaṃ tataś cākārayatpṛthak / vatsarājaḥ svaputrasya tasya svam iva mandiram // 6.8.106 tataḥ saṃbhṛtya saṃbhārān putraṃ rājā sa kālavit / yauvarājye 'bhyaṣiñcat taṃ dṛṣṭaślāghyaguṇagraham // 6.8.107 pūrvaṃ tasyāpatanmūrdhni pitrorānandabāṣpajam / tataḥ śrautamahāmantrapūtaṃ sattīrthajaṃ payaḥ // 6.8.108 abhiṣekāmbubhis tasya dhaute vadanapaṅkaje / citraṃ nirmalatāṃ prāpurmukhāni kukuhām api // 6.8.109 maṅgalyāmālyapuṣpeṣu tasya kṣipteṣu mātṛbhiḥ / mumoca divyamālyaughavarṣaṃ dyaur api tatkṣanam // 6.8.110 devadundubhinirhrādaspardhayeva jajṛmbhire / ānandatūryanirghoṣapratiśabdā nabhastale // 6.8.111 praṇanāmābhiṣiktaṃ taṃ yuvarājaṃ na tatra kaḥ / svaprabhāvād ṛte tenaivonnanāma tadā hi saḥ // 6.8.112 tato vatseśvaras tasya sūnorbālasakhīnsataḥ / svamantriputrān āhūya sacivatve samādiśat // 6.8.113 yaugandharāyaṇasutaṃ mantritve marubhūtikam / senāpatye hariśikhaṃ rumaṇvattanayaṃ tataḥ // 6.8.114 vasantakasutaṃ krīḍāsakhitve tu tapantakam / gomukhaṃ ca pratīhāradhurāyāmityakātmajam // 6.8.115 paurohitye ca pūrvoktāvubhau piṅgalikāsutau / vaiśvānaraṃ śāntisomaṃ bhrātuḥ putrau purodhasaḥ // 6.8.116 ity ājñapteṣu putrasya sācivye teṣu bhūbhṛtā / gamanādudabhūd vāṇī puṣpavṛṣṭipuraḥsara // 6.8.117 sarvārthasādhakā ete bhaviṣyantyasya mantriṇaḥ / śarīrād avibhinno 'sya gomukhastu bhaviṣyati // 6.8.118 ity ukto divyayā vācā hṛṣṭo vatseśvaraś ca saḥ / sarvān saṃmānayām āsa vastrair ābharaṇaiś ca tān // 6.8.119 anujīviṣu tasmiṃś ca vasu varṣati rājani / daridraśabdasyaikasya nāsīt tatrārthasaṃgatiḥ // 6.8.120 pavanollāsitākṣiptapatākāpaṭapaṅktibhiḥ / āhūtair iva sāpūri nartakīcāraṇaiḥ purī // 6.8.121 āgādvaidyādharī sākṣāllakṣmīs tasyaiva bhāvinī / kaliṅgasenājāmātur utsave 'tra bhaviṣyataḥ // 6.8.122 tato vāsavadattā ca sā ca padmāvatī tathā / harṣeṇa nanṛtustisro militā iva śaktayaḥ // 6.8.123 mārutāndolitalatāḥ pranṛtyanniva sarvataḥ / udānataravo 'py atra cetaneṣu kathaiva kā // 6.8.124 tataḥ kṛtābhiṣekaḥ sannāruhya jayakuñjaram / naravāhanadattaḥ sa yuvarājo viniryayau // 6.8.125 avākīryata cotkṣiptairnetrairnīlasitāruṇaiḥ / paurastrībhiḥ sa nīlābjalājapadmāñjaliprabhaiḥ // 6.8.126 dṛṣṭvā ca tatpurīpūjyadevatā bandimāgadhaiḥ / stūyamānaḥ sasacivaḥ sa viveśa svamandiram // 6.8.127 tatra divyāni bhojyāni tathā pānānyupāharat / kaliṅgasenā tasyādau svavibhūtyadhikāni sā // 6.8.128 dadau tasmai suvastrāṇi divyānyābharaṇāni ca / samantrisakhibhṛtyāya jāmātṛsnehakātarā // 6.8.129 evaṃ mahotsavenāsāvamṛtāsvādasundaraḥ / eṣāṃ vatseśvarādīnāṃ sarveṣāṃ vāsaro yayau // 6.8.130 tato niśāyāṃ prāptāyāṃ sutodvāhavimarśinī / kaliṅgasenā sasmāra tāṃ sā somaprabhāṃ sakhim // 6.8.131 etayā smṛtamātrāṃ tāṃ mayāsurasutāṃ tadā / bhavyāṃ bhartā mahājñānī jagāda nalakūbaraḥ // 6.8.132 kaliṅgasenā tvāmadya sotsukā smarati priye / tadgaccha divyamudyānaṃ kuru caitatsutākṛte // 6.8.133 ity uktvā bhāvi bhūtaṃ ca kathayitvā catadgatam / tadaiva preṣayām āsa patnīṃ somaprabhāṃ patiḥ // 6.8.134 sā cāgatya cirotkaṇṭhākṛtakaṇṭhagrahāṃ sakhīm / kaliṅgasenāṃ kuśalaṃ pṛṣṭvā somaprabhābravīt // 6.8.135 vidyādhareṇa tāvattvaṃ pariṇītā maharddhinā / avatīrṇā ratiste ca sutā śārvādanugrahāt // 6.8.136 kāmāvatārasyaiṣā ca vatseśāl labdhajanmanaḥ / naravāhanadattasya pūrvabhāryā vinirmitā // 6.8.137 vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati / tasyaiṣānyāvarodhānāṃ mūrdhni mānyā bhaviṣyati // 6.8.138 tvaṃ cāvatīrṇā bhūloke śakraśāpacyutāpsaraḥ / niṣpannakāryaśeṣā ca śāpamuktimavāpsyasi // 6.8.139 etan me sarvamākhyātaṃ bhartrā jñānavatā sakhi / tasyāccintā na te kāryā bhāvi sarvaṃ śubhaṃ tava // 6.8.140 ahaṃ ceha karomyeṣā divyaṃ tvattanayākṛte / udyānaṃ nāsti pātāle na bhūmau yanna vā divi // 6.8.141 ity uktvā divyamudyānaṃ sā nirāya svamāyayā / kaliṅgasenām āmantrya sotkāṃ somaprabhā yayau // 6.8.142 tato niśi prabhātāyāmakasmānnandanaṃ divaḥ / bhūmāviva cyutaṃ loko dadarśodyānamatra tat // 6.8.143 buddhvāta rājā vatseśaḥ sabhāryaḥ sacivaiḥ saha / naravāhanadattaś ca sānugo 'tra samāyayau // 6.8.144 dadṛśuste tamudyānaṃ sadā puṣpaphaladrumam / nānāmaṇimayastambhabhittibhūbhāgavāpikam // 6.8.145 suvarṇavarṇavihagaṃ divyasaurabhamārutam / devādeśāvatīrṇaṃ tatsvargāntaram iva kṣitau // 6.8.146 dṛṣṭvā tadadbhutaṃ rājā kimetad iti pṛṣṭavān / kaliṅgasenām ātithyavyagrāṃ vatseśvarastadā // 6.8.147 sā pratyuvāca sarveṣu śṛnvatsu nṛpatiṃ ca tam / viśvakarmāvatāro 'sti mayo nāma mahāsuraḥ // 6.8.148 yudhiṣṭhirasya yaś cakre puraṃ ramyaṃ ca vajriṇaḥ / tasya somaprabhā nāma tanayāsti sakhī mama // 6.8.149 tayā rātrāvihāgatya matsamīpaṃ svamāyayā / prītyā kṛtamidaṃ divyamudyānaṃ matsutākṛte // 6.8.150 ity uktvā yac ca saskhyāsyā bhūtaṃ bhāvyuditaṃ tayā / tattayaivoktamity uktvā tadā sarvaṃ śaśaṃsa sā // 6.8.151 tataḥ kaliṅgasenoktiṃ sasaṃvādāmavekṣya tām / nirastasaṃśayāḥ sarve toṣaṃ tatrātulaṃ yayuḥ // 6.8.152 kaliṅgasenāthithyena nināya divasaṃ ca tam / udyāne 'traiva vatseśo bhāryāputrādibhiḥ saha // 6.8.153 anyedyurnirgato draṣṭuṃ devaṃ devakule ca saḥ / dadarśa nṛpatirbahnīḥ suvastrābharaṇāḥ striyaḥ // 6.8.154 kā yūyamiti pṛṣṭāś ca tena tāstaṃ babhāṣire / vayaṃ vidyāḥ kalāścaitāstvatputrārtham ihāgatāḥ // 6.8.155 gatvā viśāma khastāntarity uktvā tāstiro 'bhavan / savismayaḥ sa rājāpi vatseśo 'bhyantaraṃ yayau // 6.8.156 tatra vāsavadattāyai devyai mantrigaṇāya ca / tacchaśaṃsābhyanandaṃste devatānugrahaṃ ca tam // 6.8.157 tato rājanideśena viṇā vāsavadattayā / naravāhanadatte 'tra praviṣṭe jagṛhe kṣaṇāt // 6.8.158 vādayantīṃ tatas tāṃ ca mātaraṃ vinayena saḥ / rājaputro 'bravīdvīṇā cyutā sthānādasāviti // 6.8.159 tvaṃ vādaya gṛhāṇaitām iti pitrodite 'tha saḥ / vīṇām avādayat kurvan gandharvān api vismitān // 6.8.160 evaṃ sarvāsu vidyāsu kalāsu ca parīkṣitaḥ / pitrā yāvadvṛtastābhiḥ svayaṃ sarvaṃ viveda saḥ // 6.8.161 vīkṣya taṃ saguṇaṃ putraṃ vatseśastām aśikṣayat / kaliṅgasenātanayāṃ nṛttaṃ madanamañcukām // 6.8.162 yathā yathā pūrṇakalā sābhūttanurivandavī / naravāhanadattābdhiścakṣubhe sa tathā tathā // 6.8.163 araṃsta tāṃ ca gāyantīṃ nṛtyantīṃ ca vilokayan / paṭhantīm iva kāmājñāmaṅgādyabhinayair vṛtām // 6.8.164 sāpi kṣaṇamapaśyantī tamudaśruḥ sudhāmayam / kāntamāsīduṣaḥkāle jalārdr eva kumudvatī // 6.8.165 satataṃ cāsahaḥ sthātuṃ tanmukhālokanaṃ vinā / naravāhanadatto 'sau tattadudyānamāyayau // 6.8.166 tatra pārśvaṃ tayānīya sutāṃ madanamañcukām / kaliṅgasenayā prītyā rajyamānaḥ sa tasthivān // 6.8.167 gomukhaś cāsya cittajñaḥ svāmino 'tra cirasthitim / icchan kaliṅgasenāyai tāṃ tām akathayat kathām // 6.8.168 cittagraṇeṇa tenāsyā rājaputrastutoṣa saḥ / hṛdayānupraveśo hi prabhoḥ saṃvananaṃ param // 6.8.169 nṛttādiyogyāṃ kurute tasmin madanamañcukām / tatra svayaṃ ca saṃgītaveśmanyudyānavartini // 6.8.170 naravāhanadattaḥ sa hrepayanvaracāraṇān / tasyāṃ priyāyāṃ nṛtyantyāṃ sarvātodyānyavādayat // 6.8.171 jigāya cāgatān digbhyo vividhān paṇḍitāṃs tathā / gajāśvarathaśastrāstracitrapustādikovidaḥ // 6.8.172 evaṃ viharato vidyāsvayaṃvaravṛtasya te / naravāhanadattasya śaiśave vāsarā yayuḥ // 6.8.173 ekadā cātra yātrāyām udyānaṃ sa priyāsakhaḥ / yayau nāgavanaṃ nāma rājaputraḥ samantrikaḥ // 6.8.174 tatrābhilāṣiṇī kācidvaṇigbhāryā nirākṛtā / iyeṣa gomukhaṃ hantuṃ saviṣāhṛtapānakā // 6.8.175 tadviveda ca tatsakhyā mukhādatra sa gomukhaḥ / nādade pānakaṃ tac ca striya evaṃ nininda ca // 6.8.176 aho dhātrā purā sṛṣṭaṃ sāhasaṃ tadanu striyaḥ / naitāsāṃ duṣkaraṃ kiṃcin nisargād iha vidyate // 6.8.177 nūnaṃ strī nāma sṛṣṭeyamamṛtena viṣeṇa ca / anuraktāmṛtaṃ sā hi viraktā viṣam eva ca // 6.8.178 jñāyate kāntavadanā kena pracchannapātakā / kustrī praphullakamalā gūḍhanakr eva padminī // 6.8.179 divaḥ patati kācittu guṇacakrapracodinī / bhartṛślāhāsahā sustrī prabhā bhānorivāmalā // 6.8.180 hantyevāśu gṛhītānyā pararaktā gataspṛhā / pāpā virāgaviṣabhṛdbhartāraṃ bhujagīva sā // 6.8.181 tathā hi kutracidgrāme śatrughna iti ko 'py abhūt / puruṣas tasya bhāryā ca babhūva vyabhicāriṇī // 6.8.182 sa dadarśaikadā sāyaṃ bhāryāṃ tāṃ jārasaṃgatām / jaghāna taṃ ca tajjāraṃ khaḍgenāntargṛhasthitam // 6.8.183 rātryapekṣī ca tasthau sa dvāri bhāryāṃ nirudhya tām / tatkālaṃ ca nivāsārthī tamatra pathiko 'bhyagāt // 6.8.184 dattvā tasyāśrayaṃ yuktyā tenaiva saha taṃ hatam / pāradārikamādāya rātrau tatrāṭavīṃ yayau // 6.8.185 tatrāndhakūpe yāvatsa śavaṃ kṣipati taṃ tayā / tāvadāgatayā paścātkṣiptaḥ so 'py atra bhāryayā // 6.8.186 evaṃ kuyoṣitkurute kiṃ kiṃ nāma na sāhasam / iti strīcaritaṃ bālo 'py anindatso 'tra gomukhaḥ // 6.8.187 tato nāgavane tatra nāgānabhyarcya sa svayam / naravāhanadatto 'gāt svāvāsaṃ saparicchadaḥ // 6.8.188 tatra jijñāsur anyedyuḥ sacivān gomukhādikān / jānann api sa papraccha rājanīteḥ samuccayam // 6.8.189 sarvajñastvaṃ tathāpyetadbrūmaḥ pṛṣṭā vayaṃ tvayā / ity uktvā sāramanyonyaṃ te niścityaivamabruvan // 6.8.190 āruhya nṛpatiḥ pūrvamindriyāśvānvaśīkṛtān / kāmakrodhādikāñjitvā ripūnābhyantarāṃś ca tān // 6.8.191 jayedātmānamevādau vijayāyānyavidviṣām / ajitātmā hi vivaśī vaśīkuryātkathaṃ param // 6.8.192 tato jānapadatvādiguṇayuktāṃś ca mantriṇaḥ / purohitaṃ cātharvajñaṃ kuryād dakṣaṃ taponvitam // 6.8.193 upādhibhirbhaye lobhe dharme kāme parīkṣitān / yogyeṣv amātyān kāryeṣu yuñjītāntaravittamaḥ // 6.8.194 satyaṃ dveṣaprayuktaṃ vā snehoktaṃ svarthasaṃhatam / vacasteṣāṃ parīkṣeta mithaḥ kāryeṣu jalpatām // 6.8.195 satye tuṣyed asatye tu yathārhaṃ daṇḍam ācaret / jijñāseta pṛthak caiṣāṃ cārair ācaritaṃ sadā // 6.8.196 ity anāvṛtadṛk paśyan kāryāṇy utkhāya kaṇṭakān / upārjya koṣadaṇḍādi sādhayed baddhamūlatām // 6.8.197 utsāhaprabhutāmantraśaktitrayayutas tataḥ / paradeśajigīṣuḥ syādvicārya svaparāntaram // 6.8.198 āptaiḥ śrutānvitaiḥ prājñairmantraṃ kuryādanāyatam / tairniścitaṃ svabuddhyā tatsarvāṅgaṃ pariśodhayet // 6.8.199 sāmadānādyupāyajño yogakṣemaṃ prasādhayet / prayuñjīta tataḥ saṃdhivigrahādīn guṇāṃś ca ṣaṭ // 6.8.200 evaṃ vitandro vidadhatsvadeśaparadeśayoḥ / cintāṃ rājā jayatyeva na punarjātu jīyate // 6.8.201 ajñastu kāmalobhāndho vṛthā mārgapradarśibhiḥ / nītvā śvabhreṣu nikṣipya muṣyate dhūrtaceṭakaiḥ // 6.8.202 naivāvakāśaṃ labhate rājñas tasyāntike 'paraḥ / dhūrtair nibaddhavāṭasya śāler iva kṛṣīvalaiḥ // 6.8.203 antarbhūya rahasyeṣu tair vaśīkriyate hi saḥ / tataḥ śrīraviśeṣajñātkhinnā tasmātpalāyate // 6.8.204 tasmājjitātmā rājā syādyuktadaṇḍo viśeṣavit / prajānur āgād evaṃ hi sa bhavedbhājanaṃ śriyaḥ // 6.8.205 pūrvaṃ ca śūrasenākhyo bhṛtyaikapratyayo nṛpaḥ / sacivaiḥ peṭakaṃ kṛtvā bhujyate sma vaśīkṛtaḥ // 6.8.206 yas tasya sevako rājñastasmai tanmantriṇo 'tra te / dātuṃ naicchaṃstṛṇam api ditsatyapi ca bhūpatau // 6.8.207 teṣāṃ tu sevako yo 'tra dadustasmai svayaṃ ca te / te ca vijñapya rājānamanarhāyāpyadāpayan // 6.8.208 tad dṛṣṭvā sa nṛpo buddhvā śanaistaddhūrtapeṭakam / anyonyaṃ prajñayā yuktyā sacivāṃstānabhedayat // 6.8.209 bhinneṣu teṣu naṣṭeṣu mithaḥ paiśunyakāriṣu / samyak chaśāsa rājyaṃ tat sa rājānyair avañcitaḥ // 6.8.210 harisiṃhaś ca rājābhūtsāmātyo nītitattvavit / kṛtabhaktabudhāmātyaḥ sadurgaḥ sārthasaṃcayaḥ // 6.8.211 anuraktāḥ prajāḥ kṛtvā ceṣṭate sma yathā tathā / cakravartyabhiyukto 'pi na jagāma parābhavam // 6.8.212 evaṃ vicāraś cintā ca sāraṃ rājye 'dhikaṃ nu kim / ity ādyuktvā yathāsvaṃ te viremurgomukhādayaḥ // 6.8.213 naravāhanadattaśca teṣāṃ śraddhāya tadvacaḥ / cintye puruṣakartavye 'py acintyaṃ d aivamabhyadhāt // 6.8.214 tataś cotthāya tair eva sākaṃ tāṃ prekṣituṃ yayau / sa vilambakṛtotkaṇṭhāṃ priyāṃ madanamañcukām // 6.8.215 prāpte tanmandiraṃ tasminn āsanasthe kṛtādarā / kṣaṇaṃ kaliṅgasenātra gomukhaṃ vismitābravīt // 6.8.216 naravāhanadatte 'tra rājasūtāvanāgate / utsukā padavīmasya draṣṭuṃ madanamañcukā // 6.8.217 harmyāgrabhūmim ārūḍhā gomukhānugatā mayā / yāvattāvatpumāneko nabhaso 'trāvatīrṇavān // 6.8.218 sa kirīṭī ca khaḍgī ca māṃ divyākṛtirabravīt / ahaṃ mānasavegākhyo rājā vidyāhareśvaraḥ // 6.8.219 svaḥstrī surabhidattākhyā tvaṃ ca śāpacyutā bhuvi / sutā ca tava divyeyametan me viditaṃ kila // 6.8.220 taddehi me sutāmetāṃ saṃbandhaḥ sadṛśo hy ayam / ity ukte tena sahasā vihasyāhaṃ tam abravam // 6.8.221 naravāhanadatto 'syā bhartā devair vinirmitaḥ / sarveṣāṃ yo 'tra yuṣmākaṃ cakravartī bhaviṣyati // 6.8.222 ity uktaḥ sa mayotpatya vyoma vidyādharo gataḥ / matputrīnayanodvegākāṇḍavidyullatopamaḥ // 6.8.223 tac chrutvā gomukho 'vādījjāte 'smin svāminīha naḥ / rājaputre 'ntarikṣokterbuddhvāmuṃ bhāvinaṃ prabhum // 6.8.224 pāpaṃ vidhātum apy aicchansadyo vidyādharā hi te / ucchṛṅkhalo niyantāraṃ ka icchedbalinaṃ prabhum // 6.8.225 tato 'yaṃ rakṣitaḥ sākṣādgaṇānādiśya śaṃbhunā / nāradoktiriyaṃ tātenocyamānā śrutā mayā // 6.8.226 ato vidyādharāḥ saṃpratyete 'smākaṃ virodhinaḥ / śrutvā kaliṅgasenaitatsvavṛttāntabhiyābravīt // 6.8.227 māyayā tarhi no yāvanmadvanmadanamañcukā / vañcyate rājaputreṇa kiṃ na tāvadvivāhyate // 6.8.228 etatkaliṅgasenātaḥ śrutvā tāṃ gomukhādayaḥ / ūcustvay aiva kārye 'smin vatseśaḥ preryatāmiti // 6.8.229 tatas tadgatadhīstasminn udyāne vyāharaddinam / naravāhanadattastāṃ paśyanmadanamañcukām // 6.8.230 utphullapadmavadanāṃ dalatkuvalayekṣaṇām / bandhūkakamanīyauṣṭhīṃ mandārastabakastanīm // 6.8.231 śirīṣasukumārāṅgīṃ pañcapuṣpamayīm iva / ekām eva jagajjetrīṃ smareṇa vihitāmiṣum // 6.8.232 kaliṅgasenāpy anyedyur gatvā vatseśvaraṃ svayam / sutāvivāhahetostadyathābhīṣṭaṃ vyajijñapat // 6.8.233 vatseśo 'pi visṛjyaitāmāhūya nijamantriṇaḥ / devyāṃ vāsavadattāyāṃ sthitāyāṃ nijagāda tān // 6.8.234 kaliṅgasenā tvarate sutodvāhāya tatkatham / kurmo yadbandhakītyetāṃ loko vaktyuttamāmiti // 6.8.235 lokaś ca sarvadā rakṣyastatpravādena kiṃ purā / rāmabhadreṇa śuddhāpi tyaktā devī na jānakī // 6.8.236 ambā hṛtāpi bhīṣmeṇa yatnādbhrātuḥ kṛte tathā / pratīpaṃ kiṃ na vā tyaktā vṛtapūrvānyabhartṛkā // 6.8.237 evaṃ kaliṅgasenaiṣā svayaṃvaravṛte mayi / vyūḍhā madanavegena tenaitāṃ garhate janaḥ // 6.8.238 ato 'syāstanayāmetāṃ gāndharvavidhinā svayam / naravāhanadatto 'sāv udvahatv anurūpikām // 6.8.239 ity ukte vatsarājena smāha yaugandharāyaṇaḥ / icchetkaliṅgasenaitadanaucityaṃ kathaṃ prabho // 6.8.240 divyaiṣā hi na sāmānyā sasutetyasakṛdgatam / mittreṇa caitaduktaṃ me jñāninā brahmarakṣasā // 6.8.241 ity ādi tatra te yāvadvimṛśanti parasparam / evaṃ māheśvarī tāvadvāṇī prādurabhūd divaḥ // 6.8.242 mannetrānaladagdhasya sṛṣṭasyāta manobhuvaḥ / naravāhanadattasya may aivaiṣā vinirmitā // 6.8.243 tapastuṣṭena bhāryāsya ratirmadanamañcukā / etayā sahitaścāyaṃ sarvāntaḥpuramukhyayā // 6.8.244 vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati / matprasādādvijityārīnity uktvā virarāma vāk // 6.8.245 śrutvaitāṃ bhagavadvāṇīṃ vatseśaḥ saparicchadaḥ / taṃ praṇamya sudodvāhe sanando niścayaṃ vyadhāt // 6.8.246 atha sa sacivamukhyaṃ pūrvavijñātatattvaṃ narapatirabhinandyāhūya mauhūrtikāṃśca / śubhaphaladamapṛcchallagnamūcustu te taṃ katipayadinamadhye bhāvinaṃ prāptapūjāḥ // 6.8.247 kālaṃ manāganubhaviṣyati kaṃcidatra putro viyogamanayā saha bhāryayā te / jānīmahe vayamidaṃ nijaśāstradṛṣṭyā vatseśvareti jagadurgaṇakāḥ punaste // 6.8.248 tataḥ sa sūnor nijavaibhavocitaṃ vivāhasaṃbhāravidhiṃ vyadhān nṛpaḥ / tathā yathāsya svapurī na kevalaṃ pṛthivyapi kṣobhamagāt tadudyamāt // 6.8.249 prāpte vivāhadivase 'tha kaliṅgasenā pitrā nisṛṣṭanijadivyavibhūṣaṇāyāḥ / tasyāḥ prasādhanavidhiṃ duhituścakāra somaprabhā patinideśavaśāgatā ca // 6.8.250 kṛtadivyakautukā sā sutarāmatha madanamañcukā vibabhau / nanvevam eva kāntā candratanuḥ kārtikānugatā // 6.8.251 divyāṅganāś ca tasyā harājñayā śrūyamāṇagītaravāḥ / tadrūpajitācchannā hrītā iva maṅgalaṃ vidadhuḥ // 6.8.252 bhaktānukampini jayādrisute tvayādya ratyās tapaḥ svayamupetya kṛtaṃ kṛtārtham / ity ādi divyavaracāraṇavādyamiśra vākyānumeyam api saṃdadhate 'tra gauryāḥ // 6.8.253 atha naravāhanadattaḥ praviveśa sa madanamañcukādhyuṣitam / kṛtavarakautukaśobhī vividhamahātodyabhṛdvivāhagṛham // 6.8.254 nirvartya tatra bahalodyatavipramattavīvāhamaṅgalavidhiṃ ca vadhūvarau tau / vedīṃ samāruruhaturjvalitāgnimuccai rājñāṃ śirobhuvamivāmalaratnadīpām // 6.8.255 yadi yugapad ihendumūrtibhānū kanakagiriṃ bhramato 'bhitaḥ kadācit / bhavati tadupamā tayostadānīṃ jagati vadhūvarayoḥ pradakṣiṇe 'gneḥ // 6.8.256 yathā vivāhotsavatūryanādān apothayan dundubhayo 'ntarikṣe / tathā vadhūtsāritahomalājāḥ surojjhitāḥ kausumavṛṣṭayo 'tra // 6.8.257 tataḥ kanakarāśibhirmaṇimayaiś ca jāmātaraṃ samarcayadudāradhīḥ kila kaliṅgasenā tathā / yathātra bubudhe janair api sudurgato 'syāḥ puraḥ sa kāmamalakāpatiḥ kṛpaṇabhūbhṛto 'nye tu ke // 6.8.258 niṣpannatādṛśacirābhimatānurūpapāṇigrahotsavavidhī ca vadhūvarau tau / abhyantaraṃ viviśatuḥ pramadoparuddhaṃ lokasya mānasamivāmalacitrabhakti // 6.8.259 sadvāhinīparigatair api viśvavandya śauryāś citair api jitāvanatairnarendraiḥ / sā vārirāśibhirivāśu purī pupūre vatseśvarasya sadupāyanaratnahastaiḥ // 6.8.260 anujīvijanāya so 'pi rājā vyakiraddhema tathā mahotsave 'smin / yadi paramabhavanna jātarūpā jananīgarbhagatā yathāsya rāṣṭre // 6.8.261 varacāraṇanartakīsamūhair vividhadigantasamāgatais tadātra / paritaḥ stavanṛttagītavādyair bubudhe tanmaya eva jīvalokaḥ // 6.8.262 vātoddhūtapatākābāhulatā cotsave 'tra kauśāmbī / sāpi nanarteva purī paurastrīracitamaṇḍanābharaṇā // 6.8.263 evaṃ ca sa pratidinaṃ parivardhamāno nirvartyate sma sucireṇa mahotsavo 'tra / sarvaḥ sad aiva ca suhṛtsvajano janaś ca hṛṣṭas tataḥ kim api pūrṇamanoratho 'bhūt // 6.8.264 sa ca naravāhanadatto yuvarājo madanamañcukāsahitaḥ / bhajate sma sucirakāṅkṣitamudayaiṣī jīvalokasukham // 6.8.265 samāptaś cāyaṃ madanamañcukālambakaḥ ṣaṣṭhaḥ / ratnaprabhā nāma saptamo lambakaḥ / idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 7.0.1 kelikeśagrahavyagragaurīkaranakhāvṛtam / śivāyānekacandrāḍhyam iva śārvaṃ śiro 'stu vaḥ // 7.1.1 karaṃ dānāmbhasārdraṃ yaḥ kuñcitāgraṃ prasārayan / dadatsiddhimivābhāti sa pāyādvo gajānanaḥ // 7.1.2 evaṃ sa tatra kauśāmbyāṃ putro vatseśvarasya tām / pariṇīya yuvā prāṇasamāṃ madanamañcukām // 7.1.3 naravāhanadattaḥ svaiḥ sacivairgomukhādibhiḥ / samaṃ tasthau yathākāmaṃ paripūrṇamanorathaḥ // 7.1.4 ekadā collasanmattakokilārāvarājite / pravartitalatālāsyavalganmalayamārute // 7.1.5 pragītabhṛṅgasubhage saṃprāpte ca madhūtsave / yayau vihartumudyānaṃ rājaputraḥ samantrikaḥ // 7.1.6 tatra bhrāntvāgato 'kasmād upetya nijagāda tam / praharṣotphullanayanaḥ svavayasyastapantakaḥ // 7.1.7 yuvarāja mayā dṛṣṭā kāpīto nātidūrataḥ / kanyāvatīrya gaganāt sthitāśokataroradhaḥ // 7.1.8 tay aiva preṣitaścāhamupetya sasakhīkayā / svakāntidyotitadiśā tvadāhvānāya kanyayā // 7.1.9 tac chrutvā sa svasacivaiḥ sākaṃ taddarśanotsukaḥ / naravāhanadattastattarumūlamagāddrutam // 7.1.10 dadarśa tatra tāṃ kāntāṃ lolalocanaṣaṭpadām / śoṇauṣṭhapallavāṃ pīnastanastabakaśobhitām // 7.1.11 parāgapuñjagaurāṅgīṃ chāyayā tāpahāriṇīm / āttocitākṛtiṃ sākṣādivopavanadevatām // 7.1.12 upāyayau ca praṇatāṃ sa tām abhinananda ca / divyakanyāṃ nṛpasutastadrūpāpahṛtekṣaṇaḥ // 7.1.13 atha tatsacivaḥ sarveṣūpaviṣṭeṣu gomukhaḥ / tām apṛcchacchubhe kā tvaṃ kimarthaścāgamo 'tra te // 7.1.14 tac chrutvā sā durullaṅghyamanmathājñojjhitatrapā / naravāhanadattasya vadanāmbhoruhaṃ muhuḥ // 7.1.15 paśyantī cakṣuṣā tiryagasamapraṇavasrutā / vistareṇātmavṛttāntakathām evam avarṇayat // 7.1.16 asti trijagati khyāto nagendro himavāniti / bhūriśṛṅgasya tasyaikaṃ śṛṅgaṃ gaurīpatergiriḥ // 7.1.17 bhāsvanmaṇiprabhāmālī vilasattuhinadyutiḥ / gaganābhoga iva yaḥ paricchetuṃ na śakyate // 7.1.18 haraprasādalabhyānāṃ jarāmṛtyubhayacchidām / siddhīnāmoṣadhīnāṃ ca nidhānaṃ yasya sānavaḥ // 7.1.19 yena vidyādharavrātaśarīrarucipiñjaraiḥ / śikharair amarādrīndraśṛṅgaśobhābhibhūyate // 7.1.20 tatra kāñcanaśṛṅgākhyamasti hemamayaṃ puram / bhābhiḥ prabhākarasthānam iva yadbhāti bhāsuram // 7.1.21 bahuyojanavistīrṇe tasmin vidyādhareśvaraḥ / āste hemaprabho nāma dṛḍhabhaktirumāpatau // 7.1.22 tasya cāsti mahādevī patnīṣu bahuṣu priyā / alaṃkāraprabhā nāma rohiṇīva himatviṣaḥ // 7.1.23 tayā saha sa rājā ca prātar utthāya dhārmikaḥ / snātvārcayitvā vidhivadgaurīyuktaṃ maheśvaram // 7.1.24 etya mānuṣalokaṃ ca ratnamiśraṃ dine dine / brāhmaṇebhyo daridrebhyaḥ svarṇalakṣaṃ prayacchati // 7.1.25 tataś cāgatya dharmeṇa rājakṛtyānyavekṣya saḥ / karotyāhārapānādi munivanniyatavrataḥ // 7.1.26 evaṃ diveṣu gacchatsu tasyodghātavaśātkila / aputratākṛtā rājñaś cintā jātūdapadyata // 7.1.27 tayātidurmanaskaṃ ca dṛṣṭvā papraccha taṃ priyā / alaṃkāraprabhā devī daurmanasyasya kāraṇam // 7.1.28 tataḥ sa rājāvādīt tāṃ sarvasaṃpattirasti me / ekaṃ tu putro nāstīti duḥkhaṃ māṃ devi bādhate // 7.1.29 yā mayā prāgaputrasya puṃsaḥ sattvavataḥ kathā / śrutā tatsmaraṇodghātāccintaiṣā codgatā mama // 7.1.30 kīdṛśī sā kathā devety ukto devā tayā ca saḥ / rājā tasyai kathām evaṃ saṃkṣepāttām avarṇayat // 7.1.31 nagare citrakūṭākhye brāhmaṇārcanatatparaḥ / babhūva brāhmaṇavaro nāmnānvartho mahīpatiḥ // 7.1.32 tasyāsītsattvaśīlākhyo jayī yuddhaikasevakaḥ / māse māse ca lebhe sa tasmātsvarṇaśataṃ nṛpāt // 7.1.33 paryāptyai tac ca naivābhūttyāginas tasya kāñcanam / aputratvāc ca dānaikavinodāsaktacetasaḥ // 7.1.34 putro vinodaheturme dattastāvanna vedhasā / dattaṃ ca dānavyasanaṃ tadapyarthavinākṛtam // 7.1.35 varaṃ jīrṇasya śuṣkasya tarorjanmopalasya vā / na saṃsāre daridrasya tyāgaikavyasanasya ca // 7.1.36 iti saṃcintayan nityaṃ sattvaśīlaḥ sa jātucit / udyāne saṃcaran prāpa nidhiṃ daivāt kadācana // 7.1.37 sabhṛtyaś ca tamādāya bhūrikāñcana bhāsvaram / mahārgharatnaruciraṃ nināya prasabhaṃ gṛham // 7.1.38 tataḥ sa bhogān bhuñjāno brāhmaṇebhyo dadadvasu / bhṛtyebhyaś ca suhṛdbhyaś ca yāvad āste 'tra sāttvikaḥ // 7.1.39 tāvaddṛṣṭvā tadabhyūhyaṃ nidhilābhaḥ sa gotrajaiḥ / tasya rājakule gatvā svairaṃ rājñe niveditaḥ // 7.1.40 atha rājñā samāhūtaḥ pratīhāranideśataḥ / kṣaṇaṃ rājāṅgaṇaikānte sattvaśīlaḥ sa tasthivān // 7.1.41 tatra hastasthayā līlāvajramuṣṭyā khanan kṣitim / sa lebhe tāmrakumbhīsthaṃ nidhānaṃ cāparaṃ mahat // 7.1.42 dattvedaṃ rañjanīyaste rājeti hṛdayaṃ nijam / vidhinā sattvatuṣṭena prakāśam iva darśitam // 7.1.43 tathaivācchādayām āsa mṛdā tac ca viveśa ca / āveditaḥ pratīhāreṇāntikaṃ nṛpates tataḥ // 7.1.44 jñātaṃ mayā nidhirlabdhastvayā taṃ naḥ samarpaya / iti tatra sa rājñā ca praṇato jagade svayam // 7.1.45 kimarpayāmi devādyaṃ kimadyatanamucyatām / so 'pi tatreti rājānaṃ sattvaśīlo jagāda tam // 7.1.46 arpayābhinavaprāptam ity uktaś ca sa bhūbhṛtā / gatvā rājāṅgaṇaikānte nidhiṃ tasmai samarpayat // 7.1.47 ādyaṃ nidhiṃ yathecchaṃ tvaṃ bhuṅkṣveti preṣito 'tha saḥ / nṛpeṇa nidhituṣṭena sattvaśīlo 'gamadgṛham // 7.1.48 tatrāsīddānabhogābhyāṃ tanvannāmno yathārthatām / nudaṃścāputratāduḥkhadaurmanasyaṃ kathaṃcana // 7.1.49 ity etatsattvaśīlasya vṛttaṃ pūrvaṃ śrutaṃ mayā / saṃsmṛtya sthīyate duḥkhaṃ putrāsadbhāvacintayā // 7.1.50 iti vidyādharendreṇa bhāryā hemaprabheṇa sā / alaṃkāraprabhā devī gaditā nijagāda tam // 7.1.51 satyam evaṃ susattvānāṃ sāhāyyaṃ bhajate vidhiḥ / kiṃ nāparo nidhirlabdhaḥ sattvaśīlena saṃkaṭe // 7.1.52 tatsvasattvaprabhāveṇa tvam api prāptsyasīpsitam / śṛṇu vikramatuṅgasya kathāṃ cātra nidarśanam // 7.1.53 asti pāṭaliputrākhyaṃ bhuvo 'laṃkaraṇaṃ puram / pūrṇavarṇavyavasthānaistaistaiḥ sanmaṇibhiścitam // 7.1.54 tatra vikramatuṅgākhyo rājābhūt sattvavān purā / yo 'bhūt parāṅmukho dāne nārthināṃ na yudhi dviṣām // 7.1.55 sa jātu mṛgayāhetoḥ praviṣṭo nṛpatirvanam / bilvairhomaṃ vidadhataṃ tatra brāhmaṇamaikṣata // 7.1.56 taṃ dṛṣṭvā praṣṭukāmo 'pi parihṛtya tadantikam / yayau sa dūraṃ mṛgayārasena sabalas tataḥ // 7.1.57 utpatadbhiḥ patadbhiś ca hanyamānaiḥ svapāṇinā / ciraṃ mṛgaiśca siṃhaiś ca krīḍitvā kandukair iva // 7.1.58 āvṛttastaṃ tathaivātra dṛṣṭvā homaparaṃ dvijam / upetya natvā papraccha nāma homaphalaṃ ca saḥ // 7.1.59 tataḥ sa brāhmaṇo bhūpaṃ kṛtāśīstam abhāṣata / vipro 'haṃ nāgaśarmākhyo home ca śṛṇu me phalam // 7.1.60 anena bilvahomena prasīdati yadānalaḥ / hiraṇmayāni bilvāni tadā niryānti kuṇḍataḥ // 7.1.61 tato 'gniḥ prakaṭībhūya varaṃ sākṣātprayacchati / vartate mama bhūyāṃś ca kālo bilvāni juhvataḥ // 7.1.62 mandapuṇyasya nādyāpi tuṣyatyeva sa pāvakaḥ / tiyukte tena rājā taṃ dhīrasattvo 'bhyabhāṣata // 7.1.63 tarhi me dehi bilvaṃ tvam ekaṃ yāvajjuhomi tat / prasādayāmi ca brahmannadhunaiva tavānalam // 7.1.64 kathaṃ prasādayasi taṃ vahnimaprayato 'śuciḥ / yo mam aivaṃ vratasthasya pūtasyāpi natuṣyati // 7.1.65 ity uktas tena vipreṇa rājā tamavadatpunaḥ / m aivaṃ prayaccha me bilvaṃ paśyāścaryaṃ kṣaṇād iti // 7.1.66 tataḥ sa rājñe vipro 'smai dadau bilcaṃ sakautukaḥ / rājā ca sa tadā tatra dṛḍhasattvena cetasā // 7.1.67 hutenānena bilvena na cettuṣyati tacchiraḥ / tvayyagne svaṃ juhomīti dhyātvā tasmiñjuhāva tat // 7.1.68 āvirāsīc ca saptārciḥ kuṇḍādbilvaṃ hiraṇmayam / svayamādāya tattasya phalaṃ sattvataror iva // 7.1.69 jagāda ca sa sākṣāttaṃ jātavedā mahīpatim / sattvenānena tuṣṭo 'smi tadgṛhāṇa varaṃ nṛpa // 7.1.70 tac chrutvā sa mahāsattvo rājā taṃ praṇato 'bravīt / ko mamānyo varo dehi dvijāyāsmai yathepsitam // 7.1.71 iti rājño vacaḥ śrutvā suprīto 'gnirjagāda tam / rājanmaghādhanapatirbrāhmaṇo 'yaṃ bhaviṣyati // 7.1.72 tvam apy akṣīṇakoṣaśrīrmatprasādādbhaviṣyasi / evaṃ dattavaraṃ vahniṃ brāhmaṇaḥ sa vyajijñapat // 7.1.73 āvirbhūto 'si sahasā rājñaḥ svecchāvihāriṇaḥ / na me saniyamasyāpi kimetadbhagavanniti // 7.1.74 tato 'gnirvaradaḥ prāha nādāsyaṃ darśanaṃ yadi / ahoṣyadeva svaśirastīvrasatto nṛpo mayi // 7.1.75 tīvrasattvasya nacirādbhavantyeva hi siddhayaḥ / mandasattvasya tu cirādbrahmanyuṣmādṛśasya tāḥ // 7.1.76 ity uktvāntarhite vahnau nṛpam āmantrya sa dvijaḥ / nāgaśarmā tato gatvā krameṇābhūn mahādhanaḥ // 7.1.77 nṛpo 'pi dṛṣṭasattvaḥ sa stūyamāno 'nuyāyibhiḥ / yayau vikramatuṅgaḥ svaṃ puraṃ pāṭaliputrakam // 7.1.78 tatra sthitamakasmāttaṃ praviśya prabhum ekadā / rahaḥ śatruṃjayo nāma pratīhāro vyajijñapat // 7.1.79 vijane deva vijñaptiṃ cikīrṣurbrāhmaṇo baṭuḥ / dattaśarmeti nāma svaṃ bruvāṇo dvāri tiṣṭhati // 7.1.80 praveśayeti bhūpena tenādiṣṭe praveśitaḥ / svastipūrvaṃ sa rājānaṃ praṇamyopāviśadbaṭuḥ // 7.1.81 vyajijñapac ca devāhaṃ cūrṇayuktyā kayācana / sadyaḥ sāhayituṃ jāne tāmrātkanakamuttamam // 7.1.82 guruṇā hy upadiṣṭā sā yuktirmama mayā ca tat / dṛṣṭaṃ sākṣāttayā yukyā saṃsiddhaṃ tasya kāñcanam // 7.1.83 ity ukte baṭunā tena tāmramānāyayannṛpaḥ / vilīne ca kṛte tasmin sa baṭuścūrṇamakṣipat // 7.1.84 kṣipyamāṇaṃ ca taccūrṇamadṛśyaḥ ko 'py apāharat / yakṣastaṃ ca dadarśaikaḥ sa rājā tuṣṭapāvakaḥ // 7.1.85 aprāptacūrṇaṃ tāmraṃ ca na suvarṇībabhūva tat / evaṃ triḥ kurvatas tasya baṭormoghaḥ śramo 'bhavat // 7.1.86 tato viṣaṇṇād ādāya rājā tasmād baṭoḥ svayam / cūrṇaṃ vilīne cikṣepa tāmre tejasvināṃ varaḥ // 7.1.87 tasya tannāharaccūrṇaṃ yakṣaḥ smitvā yayau tu saḥ / tena taccūrṇasaṃyogāt tāmraṃ kanakatām agāt // 7.1.88 vismitāya tatas tasmai baṭave paripṛcchate / sa rājā yakṣavṛttāntaṃ yathādṛṣṭaṃ śaśaṃsa tam // 7.1.89 śikṣitvā cūrṇayuktiṃ ca baṭostasmāttadaiva tām / nṛpaścakre kṛtārthaṃ taṃ kṛtadāraparigraham // 7.1.90 bheje ca pūrṇakoṣaśrīr hemnā tadyuktijanmanā / sāvarodho 'samān bhogān adaridrīkṛtadvijaḥ // 7.1.91 tadevaṃ bhīta iva vā parituṣṭa ivāthavā / dadāti tīvrasattvānāmiṣṭamīśvara eva hi // 7.1.92 tvattaś ca dhīrasattvo 'nyaḥ ko 'sti dātā ca deva tat / dāsyatyārādhitaḥ śaṃbhuḥ putraṃ te mā śucaṃ kṛthāḥ // 7.1.93 ity udāramalaṃkāraprabhādevīmukhādvacaḥ / śrutvā hemaprabho rājā śraddadhe ca tutoṣa ca // 7.1.94 mene ca tanayaprāptiṃ gaurīśārādhanāddhruvam / sūcitāṃ hṛdayenaiva nijenotsāhaśālinā // 7.1.95 tato 'nyedyuḥ sadevīkaḥ snāto 'bhyarcitaśaṃkaraḥ / navakāñcanakoṭīś ca viprebhyaḥ pratipādya saḥ // 7.1.96 tanayārthaṃ tapastepe nirāhāro harāgrataḥ / dehastyakto mayā śarvastoṣito veti niścitaḥ // 7.1.97 tapasthaś ceti tuṣṭāva varadaṃ girijāpatim / helāvitīrṇadugdhābdhiṃ prapannāyopamanyave // 7.1.98 namaste 'stu jagatsargasthitisaṃhārahetave / gaurīśa tattadvyomādibhedabhinnāṣṭamūrtaye // 7.1.99 namaste satatotphullahṛtkuśeśayaśāyine / viśuddhamānasāvāsakalahaṃsāya śaṃbhave // 7.1.100 namo divyaprakāśāya nirmalāya jalātmane / prakṣīṇadoṣair dṛśyāya somāyātyadbhutāya te // 7.1.101 dehārdhadhṛtakāntāya kevalabrāhmacāriṇe / icchānirmitaviśvāya namo viśvamayāya te // 7.1.102 evaṃ kṛtastutiṃ taṃ ca rājānaṃ girijāpatiḥ / trirātropoṣitaṃ svapne sākṣādbhūyedam abravīt // 7.1.103 uttiṣṭha rājan bhāvī te vīro vaṃśadharaḥ sutaḥ / gaurīprasādā tkanyāpi bhaviṣyatyuttamā tava // 7.1.104 naravāhanadattasya yuṣmākaṃ cakravartinaḥ / bhaviṣyato bhavitrī yā mahiṣī mahasāṃ nidheḥ // 7.1.105 ity uktvāntarhite śarve so 'tha vidyādhareśvaraḥ / hemaprabhaḥ prabubudhe prahṛṣṭo rajanīkṣaye // 7.1.106 ānandayad alaṃkāraprabhāṃ svapnaṃ nivedya saḥ / gauryā svapne tathaivoktāṃ bhāryāṃ saṃvādaśaṃsinīm // 7.1.107 utthāya ca tataḥ snātaḥ sa rājārcitadhūrjaṭiḥ / cakāra dattadānaḥ sannutsavaṃ kṛtapāraṇaḥ // 7.1.108 divaseṣv atha yāteṣu devī katipayeṣu sā / alaṃkāraprabhā tasya rājño garbhamadhārayat // 7.1.109 ānandayām āsa ca taṃ mukhena madhugandhinā / lolanetrālinā kāntaṃ paṅkajeneva pāṇḍunā // 7.1.110 ākhyātaślāghyajanmānamudārairgarbhadohadaiḥ / asūta tanayaṃ kāle dyaurarkam iva sā tataḥ // 7.1.111 yena jātena sahajaistejobhiravabhāsitam / sindūrāruṇatāṃ nītam api tajjātavāsakam // 7.1.112 pitā ca taṃ śiśuṃ rājā śatrugotrabhayāvaham / divyavāgupadiṣṭena nāmnā vajraprabhaṃ vyadhāt // 7.1.113 tataḥ sa vavṛdhe bālaḥ pārvaṇendur iva kramāt / kalābhiḥ pūryamāṇaḥ sanvṛddhihetoḥ kulāmbudheḥ // 7.1.114 athācirātpunas tasya rājño hemaprabhasya sā / alaṃkāraprabhā rājñī sagarbhā samapadyata // 7.1.115 sagarbhā cāśrayodbhūtasaviśeṣadyutistathā / satyaṃ hemāsanārūḍhā bheje 'ntaḥpuraratnatām // 7.1.116 vidyākalpitasatpadmavimānena nabhastale / babhrāma ca tathābhūtavilasadgarbhadohadā // 7.1.117 prāpte ca samaye tasyā devyāḥ kanyājaniṣṭa sā / paryāptaṃ varṇanaṃ yasyā janma gaurīprasādataḥ // 7.1.118 naravāhanadattasya bhāryeyaṃ bhāvinīti vāk / tadāśrāvi harādeśavacaḥsaṃvādinī divaḥ // 7.1.119 tato rāja sutotpattinirviśeṣakṛtotsavaḥ / tāṃ sa hemaprabho 'kārṣīnnāmnā ratnaprabhāṃ sutām // 7.1.120 svavidyāsaṃskṛtā sā ca tasya ratnaprabhā pituḥ / avardhata gṛhe dikṣu prakāśastūdapadyata // 7.1.121 tataḥ sa rājā taṃ varmaharaṃ vajraprabhaṃ sutam / kṛtadārakriyaṃ kṛtvā yauvarājye 'bhiṣiktavān // 7.1.122 vinyastarājyabhāraś ca tasmin nāsīt sa nirvṛtaḥ / sutāvivāhacintā tu tasyaikābhūttadā hṛdi // 7.1.123 ekadā so 'ntikāsīnāṃ pradeyāṃ vīkṣya tāṃ sutām / rājābravīdalaṃkāraprabhāṃ devīṃ samīpagām // 7.1.124 kulālaṃkārabhūtāpi paśya devi jagattraye / kanyā nāma mahadduḥkhaṃ dhigaho mahatām api // 7.1.125 vinītāpyāptavidyāpi rūpayauvanavatyapi / ratnaprabhā varaprāptyā vinaiṣā yaddunoti mām // 7.1.126 nāravāhanadattasya bhāryoktā daivatairiyam / tatkiṃ na diyate tasmai bhāvyasmaccakravartine // 7.1.127 iti coktastayā devyā sa rājā punarabravīt / bāḍhaṃ sā kanyakā dhanyā yā taṃ varamavāpnuyāt // 7.1.128 sa hi kāmāvatāro 'tra kiṃ tu nādyāpi divyatām / prāptas tena mayā tasya vidyāprāptiḥ pratīkṣyate // 7.1.129 ity evaṃ vadatas tasya sadyastair vacanaiḥ pituḥ / karṇapraviṣṭaiḥ kaṃdarpamohamantrapadopamaiḥ // 7.1.130 bhrāntevāviṣṭacitteva supteva lihiteva ca / abhūd ratnaprabhā tena hṛtacittā vareṇa sā // 7.1.131 tataḥ kathaṃcitpitarau praṇamyāntaḥpuraṃ nijam / gatvā cintāturā nidrāṃ cireṇa katham apy agāt // 7.1.132 prātaḥ śubhaṃ dinaṃ putri tatsa vatseśvarātmajaḥ / draṣṭavyaḥ svavaro gatvā kauśāmbīṃ nagarīṃ tvayā // 7.1.133 tataśva svapure 'muṣminnānīya tvatpitā svayam / tava tasya ca kalyāṇi vivāhaṃ saṃvidhāsyati // 7.1.134 iti svapne 'tha taṃ gaurī sānukampā samādiśat / prabudhya sā ca taṃ svapnaṃ prātarmātre nyavedayat // 7.1.135 tataḥ sā tadanujñātā buddhvā vidyāprabhāvataḥ / udyānasthaṃ varaṃ draṣṭuṃ prāvartata nijātpurāt // 7.1.136 tāmāryaputra māmetāṃ vettha ratnaprabhāmiti / prāptāmutkāṃ kṣaṇenādya vittha yūyamataḥ param // 7.1.137 etattasyā vacaḥ śrutvā mādhuryanyakkatāmṛtam / vilokya netrapīyūṣaṃ vidyādharyā vapuś ca tat // 7.1.138 naravāhanadatto 'ntarvidhātāraṃ nininda saḥ / śrotranetramayaṃ kṛtsnamakarotkiṃ na māmiti // 7.1.139 jagāda tāṃ ca dhanyo 'haṃ janmādya saphalaṃ mama / yo 'ham evaṃ svayaṃ tanvi snehādabhisṛtastvayā // 7.1.140 ity anyonyanavapremakṛtasaṃlāpayostayoḥ / akasmāddadṛśe tatra vidyādharabalaṃ divi // 7.1.141 tāto 'yam āgato 'treti drāgratnaprabhayodite / rājā hemaprabho vyomnaḥ saputro 'vatatāra saḥ // 7.1.142 upāyayau ca putreṇa saha vajraprabheṇa saḥ / naravāhanadattaṃ taṃ vihitasvāgatādaram // 7.1.143 anyonyaracitācārā yāvattiṣṭhanti te kṣaṇāt / tāvattatrāyayau buddhvā vatsarājaḥ samantrikaḥ // 7.1.144 kṛtātithyanidhiṃ taṃ ca nṛpaṃ hemaprabho 'tha saḥ / yathā ratnaprabhoktaṃ taṃ vṛttāntaṃ samabodhayat // 7.1.145 jagāda ca mayā ceyaṃ jñātā vidyāprabhāvataḥ / ihāgatā sutā sarvaṃ vṛttāntaṃ cātra vedmy aham // 7.1.146 cakravartivimānaṃ hi bhāvyagre 'muṣya tādṛśam // 7.1.147 anumanyasva taddrakṣyasyacirādetamātmajam / ratnaprabhāvadhūyuktaṃ yuvarājam ihāgatam // 7.1.148 evaṃ vatseśamabhyarthya tenānumatavāñchitaḥ / saputraḥ kalpayitvā tadvimānaṃ nijavidyayā // 7.1.149 tatrāropya trapānamramukhaṃ ratnaprabhāyutam / naravāhanadattaṃ taṃ sahitaṃ gomukhādibiḥ // 7.1.150 yaugandharāyaṇenāpi pitrānupreṣitena saḥ / hemaprabho nināya svaṃ puraṃ kāñcanaśṛṅgakam // 7.1.151 naravāhanadattaś ca dadarśa prāpya tatpuram / śvāśuraṃ kāñcanamayaṃ hemaprākārabhāsuram // 7.1.152 raśmipratānair niryadbhir alaṃkṛtam ivābhitaḥ / prasāritānekabhujaṃ jāmātṛprītisaṃbhramāt // 7.1.153 tatra tāṃ vidhivattasmai rājā hemaprabho dadau / ratnaprabhāṃ mahārambho haraye 'bdhir iva śriyam // 7.1.154 prāyacchadratnarāśīṃś ca tadā tasmai sa bhāsvarān / pradīptānekavīvāhavahnivibhramaśālinaḥ // 7.1.155 sotsavasya pure cāsya rājño vittāni varṣataḥ / labdhavastrā iva babhuḥ sapatākā gṛhā api // 7.1.156 naravāhanadattaś ca nirvyūḍhodvāhamaṅgalaḥ / divyabhogabhugatrāsta sa ratnaprabhayā samam // 7.1.157 reme ca divyānyudyānavāpīdevakulāni saḥ / paśyaṃstayā samāruhya tadvidyābalato nabhaḥ // 7.1.158 evaṃ ca tatra katiciddivasānuṣitvā vidyādharādhipapure sa vadhūsahāyaḥ / vatseśvarasya tanayaḥ svapurīṃ prayātuṃ yaugandharāyaṇamatena matiṃ cakāra // 7.1.159 śvaśrvā tato racitamaṅgalasaṃvidhānaḥ saṃpūjitaḥ sasacivaḥ śvaśureṇa bhūyaḥ / tenaiva putrasahitena saha pratasthe kāntāsakhastadadhiruhya punarvimānam // 7.1.160 prāpyāśu tāṃ pramadanirbhara vatsarāja baddhotsavāṃ sa jananīnayanāmṛtaughaḥ / ratnaprabhāṃ dadhad atha svapurīṃ viveśa hemaprabheṇa sasutena sahānugaiśca // 7.1.161 vatseśvaro 'pi saha vāsavadattayā taṃ pādānataṃ samabhinandya sutaṃ vadhūṃ ca / hemaprabhaṃ satanayaṃ vibhavānurūpaṃ saṃbandhinaṃ navamapūjayadūrjitaśrīḥ // 7.1.162 atha vidyādhararāje tasminn āpṛcchya vatsarājādīn / utpatya nabhaḥ sasute gatavati hemaprabhe svapuram // 7.1.163 naravāhanadatto 'sau ratnaprabhayā samadanamañcukayā / saha sukhitas tadanaiṣīd divasaṃ sakhibhir nijair yuktaḥ // 7.1.164 evaṃ vidyādharīṃ bhāryāṃ bhavyāṃ ratnaprabhāṃ navām / tasya prāptavato 'nyedyustadveśmani tayā saha // 7.2.1 naravāhanadattasya sthitasya prātarāyayuḥ / darśanārthamupadvāraṃ sacivā gomukhādayaḥ // 7.2.2 dvāḥsthayā kṣaṇaruddheṣu teṣv atrāvediteṣv atha / praviṣṭeṣv ādṛteṣv etāṃ dvāḥsthāṃ ratnaprabhābhyadhāt // 7.2.3 dvārameṣāṃ na roddhavyam iha praviśatāṃ punaḥ / āryaputravayasyānāṃ svaṃ śarīramamī hi naḥ // 7.2.4 rakṣā cāntaḥpureṣvīdṛṅnaivametan mataṃ mama / iti dvāḥsthāmuditvā sā svapatiṃ tamathābravīt // 7.2.5 āryaputra prasaṅgena vadāmi tava tac chṛṇu / nītimātramahaṃ manye strīṇāṃ rakṣāniyantraṇam // 7.2.6 īrṣyākṛto 'thavā mohaḥ kāryaṃ tena na kiṃcana / mahattareṇa rakṣyante śīlenaiva kulastriyaḥ // 7.2.7 dhātāpi na prabhuḥ prāyaścapalānāṃ tu rakṣaṇe / mattā nadī ca nārī ca niyantuṃ kena pāryate // 7.2.8 tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham / astīha ratnakūṭākhyaṃ dvīpaṃ madhye 'mbudhermahat // 7.2.9 tatra rājā mahotsāhaḥ purā paramavaiṣṇavaḥ / yathārthenābhidhānena ratnādhipatirityabhūt // 7.2.10 sa rājā vijayaṃ pṛthvyāḥ sarvarājātmajāstathā / bhāryāḥ prāptuṃ tapastepe viṣṇorārādhanaṃ mahat // 7.2.11 saṃtuṣṭas tapasā sākṣādbhagavānādideśa tam / uttiṣṭha rājaṃs tuṣṭo 'smi tadidaṃ vacmi te śṛṇu // 7.2.12 kaliṅgaviṣaye ko'pi gandharvo muniśāpataḥ / samutpanno gajaḥ śvetaḥ śvetaraśmiriti śrutaḥ // 7.2.13 pūrvajanmatapaḥ siddhiyogānmadbhaktitastathā / jñānī gaganagāmī ca gajo jātismaraś ca saḥ // 7.2.14 dattādeśo mayā svapne sa ca hastī mahāṃstava / etya svayaṃ dyumārgeṇa vāhanatvaṃ prapatsyate // 7.2.15 tamāruhya gajaṃ śvetaṃ surebham iva vajrabhṛt / vyomamārgeṇa yaṃ yaṃ tvaṃ rājānamabhiyāsyasi // 7.2.16 sa sa divyānubhāvāya bhītastubhyaṃ pradāsyati / svapne may aiva dattājñaḥ kanyādānanibhātkaram // 7.2.17 evaṃ vijeṣyase kṛtsnāṃ pṛthvīmantaḥpurāṇi ca / rājaputrīsahasrāṇi tvamaśītimavāpyasi // 7.2.18 ity uktvāntarhite viṣṇau sa rājā kṛtapāraṇaḥ / anyedyurāgataṃ vyomnā taṃ dadarśa gajaṃ śubham // 7.2.19 āruhyopanataṃ taṃ ca yathādiṣṭaḥ sa viṣṇunā / tathā vijitya pṛthivīmājahre rājakanyakāḥ // 7.2.20 sahasrāśītisaṃkhyābhistatas tābhiḥ samaṃ ca saḥ / uvāsa rātnakūṭe 'tra yathecchaṃ viharannṛpaḥ // 7.2.21 śāntyarthaṃ śītaraśmeś ca tasya divyasya dantinaḥ / pratyahaṃ bhojayām āsa viprāṇāṃ śatapañcakam // 7.2.22 kadācic ca tamāruhya paribhramya sa bhūpatiḥ / dvīpāntarāṇi svaṃ dvīpaṃ ratnādhipatirāyayau // 7.2.23 tatrāvataratas tasya gaganāt tu gajottamam / cañcvā tārkṣyodbhavaḥ pakṣī mūrdhnī daivād atāḍayat // 7.2.24 sa ca pakṣī pradudrāva rājñā tīkṣṇāṅkuśāhataḥ / hastī tu bhūmāv apatac cañcvāghātena mūrcchitaḥ // 7.2.25 nṛpe 'vatīrṇe sa gajo labhasaṃjño 'pi nāśakat / utthāpyamāno 'py utthātuṃ nirastakavalagrahaḥ // 7.2.26 pañcāhāni tathaivāsminvāraṇe patitasthite / duḥkhitaḥ sa nirāhāro rājā cāpy evam abravīt // 7.2.27 bho lokapālā vrūtāsminnupāyaṃ saṃkaṭe mama / anyathopahariṣyāmi chittvāhaṃ svaśiro 'dya vaḥ // 7.2.28 ity uktvaivāttakhaḍgaṃ taṃ svaśiraśchettumudyatam / aśarīrā jagādaivaṃ vāṇī tatkṣaṇamambarāt // 7.2.29 mā sāhasaṃ kṛthā rājansādhvī kācitkaroti cet / hastasparśaṃ gajasyāsya taduttiṣṭhati nānyathā // 7.2.30 tac chrutvaivāmṛtalatāṃ nāma hṛṣṭaḥ sa bhūpatiḥ / mukhyāmānāyayām āsa nijāṃ devīṃ surakṣitām // 7.2.31 tayā spṛṣṭaḥ sa hastena nodatiṣṭhadgajo yadā / tadā so 'nyā nijāḥ sarvā devīrānāyayannṛpaḥ // 7.2.32 tābhiḥ kṛtakarasparśaḥ samastābhir api sphuṭam / dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // 7.2.33 antaḥpurasahastrāṇi tām āśītim api sphuṭam / dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // 7.2.34 vilakṣaḥ svapurāttasmādānāyya nikhilāḥ striyaḥ / krameṇa hastinas tasya hastasparśamakārayat // 7.2.35 tathāpi yatsa nottasthau gajendrastatsa bhūpatiḥ / kaṣṭaṃ pure me sādhvī strī naikāpīti trapāṃ yayau // 7.2.36 tāvac ca harṣaguptākhyās tāmraliptyāḥ samāgataḥ / vaṇik tatrāyayau buddhvā vṛttāntaṃ taṃ sakautukaḥ // 7.2.37 tasya karmakarī paścādājagāma pativratā / ekā śīlavatī nāma sā tad dṛṣṭvā tam abravīt // 7.2.38 spṛśāmy ahaṃ kareṇaitaṃ svabhartuścāparo mayā / manasāpi na ceddhyātastaduttiṣṭhatvayaṃ dvipaḥ // 7.2.39 ity uktvopetya hastena sā ca pasparśa taṃ jagam / udatiṣṭhatsa ca svasthaḥ kavalaṃ ca tato 'grahīt // 7.2.40 imās tā viralāḥ sādhvyaḥ kāścideveśvaropamāḥ / sargapālanasaṃhārasamarthā jagato 'sya yāḥ // 7.2.41 iti śīlavatīṃ tatra kṛtakolāhalo janaḥ / tāṃ tuṣṭāva tadā dṛṣṭvā śvetaraśmiṃ tamutthitam // 7.2.42 rājāpi ratnādhipatiḥ parituṣyābhinandya tām / so 'pūrayadasaṃkhyātai ratnaiḥ śīlavatīṃ satīm // 7.2.43 tatsvāminaṃ ca vaṇijaṃ harṣaguptaṃ tathaiva tam / apūjayaddadau cāsya gṛhaṃ rājagṛhāntike // 7.2.44 parivarjitasaṃsparśā nijabhāryāstathaiva saḥ / piṇḍācchādanamātraikabhāginīrakarot tataḥ // 7.2.45 athānāyya kṛtāhāro harṣaguptasya saṃnidhau / sādhvīṃ śīlavatīṃ tāṃ sa jagāda vijane nṛpaḥ // 7.2.46 śīlavaty asti te kācitkanyā pitṛkulād iti / tāṃ me dāpaya jāne hi sāpi syāttvādṛśī dhruvam // 7.2.47 ity uktā tena sā rājñā śīlavatyabravīttadā / rājadatteti nāmnāsti tāmraliptyāṃ svasā mama // 7.2.48 upayacchasva tāṃ deva ślāghyarūpāṃ yadīcchasi / ity uktaḥ sa tayā rājñā pratipede tatheti tat // 7.2.49 niścitya ca tadanyedyuḥ śīlavatyā tayā saha / tenāpi harṣaguptena tamāruhya svagāminam // 7.2.50 śvetaraśmiṃ svayaṃ gatvā tāmraliptīṃ sa bhūpatiḥ / viveśa harṣaguptasya vaṇijas tasya mandiram // 7.2.51 tatra papraccha tadaharlagnaṃ śīlavatīsvasuḥ / vivāhe rājadattāyā gaṇakānātmanastathā // 7.2.52 gaṇakāścobhayoḥ pṛṣṭvā nakṣatrāṇyevam abruvan / lagno vāṃ śobhano rājannasti māseṣvitastriṣu // 7.2.53 adya vā vidyate yādṛktenaiṣā cedvivāhyate / rājadattā tato 'vaśyam asādhvī bhavati prabho // 7.2.54 gaṇakair evam ukto 'pi kamanīyavadhūtsukaḥ / ekākī ciramasthāsnuḥ sa rājā samacintayat // 7.2.55 alaṃ vicāreṇādyaiva rājadattām ihodvahe / śīlavatyāḥ svasā hy eṣā nirdarpā nāsatī bhavet // 7.2.56 yattatsamudramadhye 'sti dvīpakhaṇḍamamānuṣam / ekaśūnyacatuḥśālaṃ tatraitāṃ sthāpayāmi ca // 7.2.57 durgame 'tra parīvāraṃ strīrevāsyāḥ karomi ca / puruṣādarśanādevam asatī syādiyaṃ katham // 7.2.58 iti niścitya tadahaḥ pariṇinye sa bhūpatiḥ / tāṃ rājadattāṃ sahasā śīlavatya samarpitām // 7.2.59 kṛtodvāhaḥ kṛtācāro harṣaguptena tāṃ vadhūm / ādāya tenaiva samaṃ śīlavatyā tayā ca saḥ // 7.2.60 śvetaraśmiṃ tamāruhya kṣaṇena nabhasā nijam / mārgonmukhajanaṃ dvīpaṃ ratnakūṭaṃ tadāyayau // 7.2.61 saṃvibheje ca tāṃ bhūyastathā śīlavatīṃ yathā / prāptasādhvīvrataphalā kṛtārthā samapādi sā // 7.2.62 tatas tatraiva kariṇi śvetaraśmau nabhaścare / āropya tāṃ navavadhūṃ rājadattāṃ sa cintite // 7.2.63 nītvā tatrābdhimadhyasthe dvīpe mānuṣadurgame / āsthāpayaccatuḥśāle nārīmayaparicchadām // 7.2.64 yadyadvastūpayuktaṃ ca tasyāstattadaviśvasan / vyomnaiva prāpayām āsa tatra tena gajena saḥ // 7.2.65 svayaṃ tadanuraktaś ca tatraivāsīt sadā niśi / āyayau rājakāyārthaṃ ratnakūṭaṃ divā punaḥ // 7.2.66 ekadā sa tayā sākaṃ pratyūṣe rājadattayā / rājā pratighnan duḥsvapnaṃ siṣeve pānamaṅgalam // 7.2.67 tena mattām amuñcantīm api muktvā sa tāṃ yayau / ratnakūṭaṃ svakāryārthaṃ nityasnigdhā hi rājatā // 7.2.68 tatra tasthau saśaṅkena kurvan kāryāṇi cetasā / kṣībā kim ekakā muktā sā tvayetīva śaṃsatā // 7.2.69 tāvac ca rājadattā sā sthāne tatrātidurgame / mahānasādivyagrāsu dāsīṣvekākinī sthitā // 7.2.70 dvāre vidhimivānyaṃ tattadrakṣāvijigīṣayā / āgataṃ puruṣaṃ kaṃciddadarśāścaryadāyakam // 7.2.71 kastvaṃ kathamidaṃ sthānamagamyaṃ cāgato bhavān / iti taṃ cāntikaprāptaṃ kṣībā papraccha sā kila // 7.2.72 tataḥ sa dṛṣṭabahulakleśastāṃ puruṣo 'bravīt / mugdhe pavanasenākhyo vaṇikputro 'smi māthuraḥ // 7.2.73 hṛtasvo gotrajaiḥ so 'hamanāthaḥ pramayātpituḥ / gatvā videśe kṛpaṇāṃ parasevāmaśiśriyam // 7.2.74 tataḥ kṛcchreṇa saṃprāpya dhanaleśaṃ vaṇijyayā / gacchandeśāntaraṃ mārge muṣito 'smy etya taskaraiḥ // 7.2.75 tato bhikṣāṃ bhramaṃstulyaiḥ sahānyairgatavānaham / ratnānāmākarasthānaṃ kanakakṣetrasaṃjñakam // 7.2.76 tatrāṅgīkṛtya bhūpasya bhāgaṃ saṃvatsarāvadhi / khāte khanan kṣitiṃ ratnaṃ naikam apy asmi labdhavān // 7.2.77 nandatsu labdharatneṣu madvidheṣv apareṣu ca / gatvābdhitīre duḥkhārtaḥ kāṣṭhānyahamupāharam // 7.2.78 agnipraveśāya citāṃ yāvattatra karomi taiḥ / jīvadattābhidhastāvatko 'py atra vaṇigāyayau // 7.2.79 nivārya maraṇāttena dattvā vṛttiṃ dayālunā / gṛhīto 'haṃ pravahaṇe svarṇadvīpaṃ yiyāsatā // 7.2.80 tato 'kasmātpravahaṇenābdhimadhyena gacchatām / pañcasvahaḥsu yāteṣu megho 'kasmādadṛśyata // 7.2.81 pravṛṣṭe sthūladhārābhirmeghe 'smin mārutena tat / aghūrṇata pravahaṇaṃ mattahastiśiro yathā // 7.2.82 kṣaṇānnimajjya bhagne 'smin yānapātre vidhervaśāt / ekaḥ phalahakaḥ prāptastatkālaṃ majjatā mayā // 7.2.83 tadārūḍhas tataḥ śānte meghāṭope vidhervaśāt / imaṃ pradeśaṃ prāyāhamuttīrṇaḥ sāṃprataṃ vane // 7.2.84 vīkṣya cedaṃ catuḥśālaṃ praviśyābhyantaraṃ mayā / dṛṣṭā dṛṣṭisudhāvṛṣṭistvaṃ tāpaśamanī śubhe // 7.2.85 ity uktavantaṃ paryaṅke niveśyaivāliliṅga tam / mohitā rājadattā sā madena madanena ca // 7.2.86 strītvaṃ kṣībatvam ekāntaḥ puṃso lābho 'niyantraṇā / yatra pañcāgnayas tatra vārtā śīlatṛṇasya kā // 7.2.87 na caivaṃ kṣamate nārī vicāraṃ māramohita / yadiyaṃ cakame rājñī tamakāmyaṃ vipadgatam // 7.2.88 tāvac ca ratnādhipatiḥ sa rājā ratnakūṭataḥ / ājagāmotsukastūrṇaṃ dyucaradvipavāhanaḥ // 7.2.89 praviśaṃś cātra so 'paśyattādṛśenāpi tena tām / puruṣeṇa samaṃ bhāryāṃ rājadattāṃ ratisthitām // 7.2.90 dṛṣṭvā jighāṃsitam api kṣitīśaḥ puruṣaṃ sa tam / nāvadhītpādapatitaṃ bruvāṇaṃ kṛpaṇā giraḥ // 7.2.91 bhāryāṃ bhītāṃ ca mattāṃ tāṃ sa vīkṣy aivamacintayat / madye māraikasuhṛdi prasaktā strī satī kutaḥ // 7.2.92 niyantuṃ capalā nārī rakṣayāpi na śakyate / kiṃ nāmotpātavātālī bāhubhyāṃ jātu badhyate // 7.2.93 na kṛtaṃ gaṇakoktaṃ yattadidaṃ tasya me phalam / vipākakaṭukaṃ tasya nāptavākyāvadhīraṇam // 7.2.94 śīlavatyāḥ svasetīmāṃ jānato bata vismṛtā / sudhāyāḥ sahajā sā me kālakūṭaviṣacchaṭā // 7.2.95 athavā kaḥ samarthaḥ syādasaṃbhāvyaṃ viceṣṭitam / jetuṃ puruṣakāreṇa vidheradbhutakarmaṇaḥ // 7.2.96 ity ālocya na cukrodha kasmaicittaṃ jahau ca saḥ / pṛṣṭodantaṃ vaṇikputraṃ rājā pracchannakāmukam // 7.2.97 so 'pi muktas tato 'paśyan gatiṃ kāṃcid vaṇiksutaḥ / nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata // 7.2.98 tataḥ phalahakaṃ bhūyas tam evāruhya so 'mbudhau / bhraman pūtkṛtya cakranda mām uddharata bho iti // 7.2.99 tena taṃ krodhavarmākhyo vaṇik tadyānapātragaḥ / samuddhṛtya vaṇikputraṃ cakārāntikavartinam // 7.2.100 yasya yadvihitaṃ dhātrā karma nāśāya tasya tat / padavīṃ yatra tatrāpi dhāvato 'py anudhāvati // 7.2.101 yatsas tatra sthito mūḍhastatpatnyā saṃgato rahaḥ / vilokya vaṇijā tena kṣepito 'bdhau vyapadyata // 7.2.102 tāvac ca ratnādhipatiḥ sa rājā saparicchadām / āropya śvetaraśmau tāṃ rājadattām akopanaḥ // 7.2.103 prāpayya ratnakūṭaṃ ca śīlavatyāḥ samarpya ca / tasyai ca sacivebhyaś ca tadvṛttāntamavarṇayat // 7.2.104 jagāda ca kiyadduḥkhamanubhūtamaho mayā / asāraviraseṣveṣu bhogeṣvāsaktacetasā // 7.2.105 tadidānīṃ vanaṃ gatvā hariṃ śaraṇamāśraye / yena syāṃ naiva duḥkhānāṃ bhājanaṃ punarīdṛśām // 7.2.106 ity ūcivānsa sacivair vāryamāṇo 'pi duḥkhitaḥ / śīlavatyā ca vairāgyān niścayaṃ naiva tajjahau // 7.2.107 tato 'rdhamarpayitvādāvekaṃ sādhvyai svakoṣataḥ / śīlavatyai dvijebhyo 'rdhaṃ dattvānyadbhoganispṛhaḥ // 7.2.108 pāpabhañjanasaṃjñāya brāhmaṇāya yathāvidhi / dadau guṇagariṣṭhāya nijaṃ rājyaṃ sa bhūpatiḥ // 7.2.109 dattarājyaś ca nabhasā sa gamiṣyaṃstapovanam / ānāyayac chvetaraśmiṃ paurāṇāṃ sāśru paśyatām // 7.2.110 ānītamātraḥ sa karī śarīraṃ pravimucya tat / puruṣo divyarūpo 'bhūd dhārakeyūrarājitaḥ // 7.2.111 ko bhavān kim idaṃ ceti pṛṣṭo rājñā jagāda saḥ / gandharvau bhrātarāv āvām ubhau malayavāsinau // 7.2.112 ahaṃ somaprabho nāma jyeṣṭho devaprabhaś ca saḥ / tasya caikaiva madbhrāturbhāryā sā cātivallabhā // 7.2.113 sa tāṃ rājavatīṃ nāma kṛtvotsaṅge paribhraman / ekadā siddhavāsākhyaṃ sthānaṃ prāyānmayā saha // 7.2.114 keśavāyatane tatra vayamabhyarcitācyutāḥ / prāvartāmahi sarve 'pi gātuṃ bhagavataḥ puraḥ // 7.2.115 tāvadāgatya tatraikaḥ siddhastāṃ śravyagāyinīm / dṛśā rājavatīṃ paśyannatiṣṭhadanimeṣayā // 7.2.116 siddho 'pi sābhilāṣaḥ kiṃ paranārīṃ nirīkṣase / iti serṣyaḥ sa madbhrātā kruddhaḥ siddhaṃ tam abravīt // 7.2.117 tataḥ sa siddhaḥ kupitaḥ śaptum evaṃ tam abhyadhāt / gītāścaryānmayā mūḍha vīkṣiteyaṃ na kāmataḥ // 7.2.118 tanmartyayonāvīrṣyāluḥ pata tvamanayā saha / paśyaitām eva bhāryāṃ tvaṃ sākṣāttatrānyasaṃgatām // 7.2.119 ity ūcivānmayā so 'tha bālyāttacchāpakopataḥ / hastasthenāhataḥ krīḍāmṛṇmayaśvetahastinā // 7.2.120 tataḥ sa māṃ samaśapadyenāhaṃ bhavatāhataḥ / tādṛkśveto gajo bhūmau bhavān utpadyatām iti // 7.2.121 athānunīto madbhrātrā tena devaprabheṇa saḥ / siddhaḥ kṛpāluḥ śāpāntam evam asmākam abravīt // 7.2.122 hareḥ prasādān martyo 'pi bhūtvā dvīpeśvaro bhavān / gajībhūtamimaṃ prāpsyasyanujaṃ divyavāhanam // 7.2.123 antaḥpurasahasrāṇi tvam aśītim avāpsyasi / teṣāṃ vetsyasi dauḥśīlyaṃ sarveṣāṃ janasaṃnidhau // 7.2.124 athaitāṃ mānuṣībhūtāṃ svabhāryāṃ pariṇeṣyasi / pratyakṣamenām api ca drakṣyasyanyena saṃgatām // 7.2.125 tato viraktahṛdayo dattvā rājyaṃ dvijanmane / devaprabha yadā śānto vanaṃ gantuṃ pravatsyasi // 7.2.126 tadā prathamamukte 'smin gajatvādanuje tava / anayā bhāryayā sākaṃ śapāttvam api mokṣyase // 7.2.127 iti siddhoktaśāpāntā vayaṃ prākkarmabhedataḥ / evaṃ jātāḥ pṛthagyogācchāpāntaḥ saiṣa cādya naḥ // 7.2.128 evaṃ somaprabheṇokte sa ratnādhipatirnṛpaḥ / jātiṃ smṛtvābravīddhanta saiṣa devaprabho hy aham // 7.2.129 eṣāpi rājadattā sā patnī rājavatī mama / ity uktvā sa tayā sākaṃ bhāryayā tāṃ tanuṃ jahau // 7.2.130 kṣaṇātsarve 'pi gandharvā bhutvā lokasya paśyataḥ / khamutpatya nijaṃ dhāma yayuste malayācalam // 7.2.131 śīlavatyapi śīlasya māhātmyātprāpya saṃpadam / tāmraliptīṃ purīṃ gatvā tasthau dharmopasevinī // 7.2.132 iti jagati narakṣituṃ samarthaḥ kvacidapi kaścid api prasahya nārīm / avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ // 7.2.133 evaṃ cerṣyā nāma duḥkhaikahetur doṣaḥ puṃsāṃ dveṣadāyī pareṣām / yo 'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ karoti // 7.2.134 iti naravāhanadatto ratnaprabhayā svabhāryayā kathitām / sa niśamya kathāmarthyāṃ sacivaiḥ sārdhaṃ paraṃ mumude // 7.2.135 evaṃ ratnaprabhākhyātakathākramavaśādatha / naravāhanadattaṃ taṃ sacivo gomukho 'bravīt // 7.3.1 satyaṃ sādhvyaḥ praviralāścapalāstu sadā striyaḥ / aviśvāsyāstathā caitām api deva kathāṃ śṛṇu // 7.3.2 ihāsyujjayinī nāma nagarī viśvaviśrutā / tasyāṃ niścayadattākhyo vaṇikputro 'bhavatpurā // 7.3.3 sa dyūtakāro dyūtena dhanaṃ jitvā dine dine / snātvā siprājale 'bhyarcya mahākālamudāradhīḥ // 7.3.4 dattvā dānaṃ dvijātibhyo dīnānāthebhya eva ca / vyadhādvilepanāhāratāmbūlādyaviśeṣataḥ // 7.3.5 sadā snānārcanādyante mahākālālayāntike / gatvā vyalimpadātmānaṃ śmaśāne ccandanādinā // 7.3.6 tatrasthe ca śilāstambhe sa vinyasya vilepanam / vililepa kaṣan pṛṣṭhaṃ yuvā pratyaham ekakaḥ // 7.3.7 tena stambhaḥ sa suślakṣṇaḥ kālenābhavadekataḥ / athāgācitrakṛttena pathā rūpakṛtā saha // 7.3.8 sa stambhaṃ vīkṣya suślakṣṇaṃ tatra gaurīṃ samālikhat / rūpakāro 'pi śastreṇa krīḍayaivollilekha tām // 7.3.9 tatas tayorgatavatormahākālāranāgatā / vidyādharasutaikātra stambhe devīṃ dadarśa tām // 7.3.10 sulakṣaṇatvāt sāṃnidhyaṃ tasyāṃ matvā kṛtārcanā / adṛśyā viśramāyaitaṃ śilāstambhaṃ viveśa sā // 7.3.11 tāvanniścayadattaḥ sa tatrāgatya vaṇiksutaḥ / sāścaryaḥ stambhamadhye tāṃ dadarśollikhitāmumām // 7.3.12 vilipyāṅgāni tatstambhabhāge 'nyatrānulepanam / nyasya pṛṣṭhaṃ samalābdhuṃ prārebhe nikaṣaṃś ca saḥ // 7.3.13 tadvilokya vilolākṣī sā vidyādharakanyakā / stambhāntarasthā tadrūpahṛtacittā vyacintayat // 7.3.14 īdṛśasyāpi ko 'py asya nāsti pṛṣṭhānulepakaḥ / tadahaṃ tāvadadyāsya pṛṣṭhameṣā samālabhe // 7.3.15 ity ālocya prasāry aiva karaṃ stambhāntarāt tataḥ / vyalipattasya sā pṛṣṭhaṃ snehādvidyādharī tadā // 7.3.16 tatkṣaṇaṃ labdhasaṃsparśaḥ śrutakaṅkaṇaniḥsvanaḥ / jagrāha hastaṃ hastena sa tasyāstaṃ vaṇiksutaḥ // 7.3.17 mahābhāgāparāddhaṃ te kiṃ mayā muñca me karam / ity adṛśyaiva taṃ vidyādharī stambhād uvāca sā // 7.3.18 pratyakṣā brūhi me kā tvaṃ tato mokṣyāmi te karam / iti niścayadatto 'pi pratyuvāca sa tāṃ tataḥ // 7.3.19 pratyakṣadṛśyā sarvaṃ te vacmīti śapathottaram / vidyādharyā tayokto 'tha karaṃ tasyā mumoca saḥ // 7.3.20 atha stambhādvinirgatya sākṣātsarvāṅgasundarī / tanmukhāsaktanayanā taṃ jagādopaviśya sā // 7.3.21 asti prāleyaśailāgre nagarī puṣkarāvatī / nāmnā vindhyaparas tasyāmāste vidyādharādhipaḥ // 7.3.22 anurāgaparā nāma tasyāhaṃ kanyakā sutā / mahākālārcanāyātā viśrāntāsmīha saṃprati // 7.3.23 tāvac ca tvam ihāgatya kurvan pṛṣṭhavilepanam / dṛṣṭaḥ stambhe 'tra mārīyamohanāstropamo mayā // 7.3.24 tataḥ prāganurāgeṇa rañjitaḥ svāntavānmama / paścātpṛṣṭhavilepinyā aṅgarāgeṇa te karaḥ // 7.3.25 ataḥ paraṃ te viditaṃ tatpiturdhāma saṃprati / gacchāmīti tayokto 'tha vaṇikputro jagāda saḥ // 7.3.26 svīkṛtaṃ tanmayā caṇḍi na svāntaṃ bhavatīhṛtam / amuktasvīkṛtasvāntā katham evaṃ tu gacchasi // 7.3.27 iti tenoditā sā ca laghurāgavaśīkṛtā / saṃgamiṣye tvayā kāmameṣyasyasmatpurīṃ yadi // 7.3.28 durgamā sā na te nātha setsyate te samīhitam / na hi duṣkaramastīha kiṃcidadhyavasāyinām // 7.3.29 ity udīrya khamutpatya sānurāgaparā yayau / agānniścayadatto 'pi sa tadgatamanā gṛham // 7.3.30 smarandrumādiva stambhādudbhinnaṃ karapallavam / hā dhiktasyā gṛhītvāpi nāptaḥ pāṇigraho mayā // 7.3.31 tadvrajāmyantikaṃ tasyāḥ purīṃ tāṃ puṣkarāvatīm / prāṇāṃstyakṣyāmi daivaṃ vā sāhāyyaṃ me kariṣyati // 7.3.32 iti saṃcintayannītvā smarārtaḥ so 'tra taddinam / pratiṣṭhita tataḥ prātaravalambyottarāṃ diśam // 7.3.33 tataḥ prakrāmatas tasya trayo 'nye sahayāyinaḥ / milanti sma vaṇikputrā uttarāpathagāminaḥ // 7.3.34 taiḥ samaṃ samatikrāman puragrāmāṭavīnadīḥ / kramād uttaradigbhūmiṃ prāpa sa mlecchabhūyasīm // 7.3.35 tatra tair eva sahitaḥ pathi prāpy aiva tājikaiḥ / nītvāparasmai mūlyena datto 'bhūttājikāya saḥ // 7.3.36 tenāpi tāvad bhṛtyānāṃ haste kośalikākṛte / muravārābhidhānasya turuṣkasya vyasṛjyata // 7.3.37 tatra nītaḥ sa tadbhṛtyairyuktastairaparaistribhiḥ / muravāraṃ mṛtaṃ buddhvā tatputrāya nyavedyata // 7.3.38 pituḥ kośalikā hy eṣā mittreṇa preṣitā mama / tattasyaivāntike prātaḥ khāte kṣepyā ime mayā // 7.3.39 ity ātmanā caturthaṃ taṃ tatputro 'pi sa tāṃ niśām / saṃyamya sthāpayām āsa turuṣko nigaḍairdṛḍham // 7.3.40 tato 'tra bandhane rātrau maraṇatrāsakātarān / sakhīnniścayadattastānsa jagāda vaṇiksutān // 7.3.41 kā viṣādena vaḥ siddhirdhairyamālambya tiṣṭhata / bhītā iva hi dhīrāṇaṃ yānti dūre vipattayaḥ // 7.3.42 smarataikāṃ bhagavatīṃ durgāmāpadvimocinīm / iti tān dhīrayan bhaktyā devīṃ tuṣṭāva so 'tha tām // 7.3.43 namastubhyaṃ mahādevi pādau te yāvakāṅkṣitau / mṛditāsuralagnāsrapaṅkāviva namāmy aham // 7.3.44 jitaṃ śaktyā śivasyāpi viśvaiśvaryakṛtā tvayā / tvadanuprāṇitaṃ cedaṃ ceṣṭate bhuvanatrayam // 7.3.45 paritrātāstvayā lokā mahiṣāsurasūdini / paritrāyasva māṃ bhaktavatsale śaraṇāgatam // 7.3.46 ity ādi samyag devīṃ tāṃ stutvā sahacaraiḥ saha / so 'tha niścayadatto 'tra śrānto nidrāmagāddrutam // 7.3.47 uttiṣṭhata sutā yāta vigataṃ bandhanaṃ hi vaḥ / ity ādideśa sā svapne devī taṃ cāparāṃś ca tān // 7.3.48 prabudhya ca tadā rātrau dṛṣṭvā bandhānsvataścyutān / anyonyaṃ svapnam ākhyāya hṛṣṭās te niryayus tataḥ // 7.3.49 gatvā dūramathādhvānaṃ kṣīṇāyāṃ niśi te 'pare / ūcurniścayadattaṃ taṃ dṛṣṭatrāsā vaṇiksutāḥ // 7.3.50 āstāṃ bahumlecchatayā digeṣā dakṣiṇāpatham / vayaṃ yāmaḥ sakhe tvaṃ tu yathābhimatamācara // 7.3.51 ity uktastairanujñāya yatheṣṭāgamanāya tān / ucīcīm eva tāmāśāmavalambya punaś ca saḥ // 7.3.52 eko niścayadatto 'tha pratasthe prasabhaṃ pathi / anurāgaparāpremapāśakṛṣṭo nirastadhīḥ // 7.3.53 krameṇa gacchanmilitaḥ sa mahāvratikaiḥ saha / caturbhiḥ prāpya saritaṃ vitastāmuttatāra saḥ // 7.3.54 uttīrya ca kṛtāhāraḥ sūrye 'stācalacumbini / viveśa tair eva samaṃ vanaṃ mārgavaśāgatam // 7.3.55 tatra cāgrāgatāḥ kecittamūcuḥ kāṣṭhabhārikāḥ / kva gacchatha dine yāte grāmaḥ ko 'py asti nāgrataḥ // 7.3.56 ekastu vipine 'muṣminnasti śūnyaḥ śivālayaḥ / tatra tiṣṭhati yo rātrāvantarvā bahir eva vā // 7.3.57 taṃ śṛṅgotpādinī nāma śṛṅgotpādanapūrvakam / mohayitvā paśūkṛtya bhakṣayatyeva yakṣiṇī // 7.3.58 etac chrutvāpi sāvajñāste mahāvratinastadā / ūcurniścayadattaṃ te catvāraḥ sahayāyinaḥ // 7.3.59 ehi kiṃ kurute 'smākaṃ varākī sātra yakṣiṇī / teṣu teṣu śmaśāneṣu niśāsu hi vayaṃ sthitāḥ // 7.3.60 ity uktavadbhis taiḥ sākaṃ gatvā prāpya śivālayam / śūnyaṃ niścayadattastāṃ rātriṃ netuṃ viveśa saḥ // 7.3.61 tatrāṅgaṇe vidhāyāśu bhasmanā maṇḍalaṃ mahat / praviśya cāntare tasya prajvālyāgniṃ sahendhanaiḥ // 7.3.62 dhīro niścayadattaḥ sa te mahāvratinastathā / manttraṃ japanto rakṣārthaṃ sarva evāvatasthire // 7.3.63 athāyayau vādayantī dūrātkaṅkālakiṃnarīm / nṛtyantī yakṣiṇī tatra sā śṛṅgotpādinī niśi // 7.3.64 etya teṣu caturṣvekaṃ sā mahāvratinaṃ prati / dattadṛṅmanttramapaṭhatsanṛttaṃ maṇḍalādvahiḥ // 7.3.65 tena mantreṇa saṃjātaśṛṅgo mohita utthitaḥ / nṛtyaṃstasmiñjvalatyagnau sa mahāvratiko 'patat // 7.3.66 patitaṃ cārdhadagdhaṃ tamākṛṣyaivāgnimadhyataḥ / sā śṛṅgotpādinī hṛṣṭā bhakṣayām āsa yakṣiṇī // 7.3.67 tato dvitīye vratini nyastadṛṣṭistathaiva sā / taṃ śṛṅgotpādanaṃ mantraṃ papāṭha ca nanarta ca // 7.3.68 so 'pi dvitīyas tanmantrajātaśṛṅgaḥ pranartitaḥ / patito 'gnau tayākṛṣya paśyatsvanyeṣv abhakṣyata // 7.3.69 evaṃ krameṇa saṃmohya tānmahāvratino niśi / tayābhakṣyanta yakṣiṇyā catvāro 'pi saśṛṅgakāḥ // 7.3.70 caturthaṃ bhakṣayantyā ca tayā māṃsāsramattayā / svayaṃ kiṃnarikātodyaṃ daivādbhūmau nyadhīyata // 7.3.71 tāvac ca kṣipram utthāya tadgṛhītvaiva vādayan / dhīro niścayadatto 'pi pranṛtyan vihasan bhraman // 7.3.72 taṃ śṛṅgotpādanaṃ mantramasakṛcchrutaśikṣitam / pāpaṭhyate sma yakṣiṇyās tasyā nyastekṣaṇo mukhe // 7.3.73 tatprayogaprabhāveṇa vivaśā mṛtyuśaṅkinī / utthātukāmaśṛṅgī sā prahvā taṃ prāha yakṣiṇī // 7.3.74 mā vadhīstvaṃ mahāsattva striyaṃ māṃ kṛpaṇāmimām / idānīṃ śaraṇaṃ tvaṃ me mantrapāṭhādi saṃhara // 7.3.75 rakṣa māṃ vedmy ahaṃ sarvamīpsitaṃ sādhayāmi te / anurāgaparā yatra tatra tvaṃ prāpayāmy aham // 7.3.76 iti saprayayaṃ proktastayā dhīrastatheti saḥ / cakre niścayadatto 'tra mantrapāṭhādisaṃhṛtim // 7.3.77 tataḥ sa tasyā yakṣiṇyāḥ skandhamāruhya tadgirā / nīyamānastayā vyomnā pratasthe tāṃ priyāṃ prati // 7.3.78 prabhātāyāṃ ca rajanau prāpyaikaṃ girikānanam / namrā niścayadattaṃ taṃ kuhyakī sā vyajijñapat // 7.3.79 sūryodaye 'dhunā gantuṃ śaktir nāsi mamopari / tad asmin kānane kānte gamayedaṃ dinaṃ prabho // 7.3.80 phalāni bhuṅkṣva svādūni nirjharāmbhaḥ śubhaṃ piba / ahaṃ yāmi nijaṃ sthānameṣyāmi ca niśāgame // 7.3.81 neṣyāmi ca tadaiva tvāmanurāgaparāntikam / maulimālāṃ himagirernagarīṃ puṣkarāvatīm // 7.3.82 ity uktvā tadanujñātā skandhāttatrāvatārya tam / yakṣiṇī punarāgantuṃ satyasaṃdhā jagāma sā // 7.3.83 tato niścayadatto 'syāṃ gatāyāmaikṣatātra saḥ / agādhamantaḥ saviṣaṃ svacchaśītaṃ bahiḥ saraḥ // 7.3.84 rāginstrīcittametādṛgityarkeṇa nidarśanam / prasāritakareṇeva prakaṭīkṛtya darśitam // 7.3.85 sa tadviṣāktaṃ gandhena buddhvā mānuṣakṛtyataḥ / tyaktvāmbhorthī tṛṣārtaḥ sandivye tatrābhramadgirau // 7.3.86 bhramannunnatabhūbhāge padmarāgamaṇī iva / sphurantau dvāv apaśyac ca bhuvaṃ tāṃ nicakhāna ca // 7.3.87 apāstamṛttikaścāsya jīvato markaṭasya saḥ / śiro dadarśa te cāsya padmarāgāvivākṣiṇī // 7.3.88 tato vismayate yāvatkimetad iti cintayan / tāvanmanuṣyavācāsau markaṭastam abhāṣata // 7.3.89 mānuṣo markaṭībhūto vipro 'haṃ māṃ samuddhara / kathayiṣyāmi te sādho svavṛttāntaṃ tato 'khilam // 7.3.90 etac chrutvaiva sāścaryo mṛttikāmapanīya saḥ / bhūmerniścayadattastamujjahārātha markaṭam // 7.3.91 uddhṛtaḥ pādapatitastaṃ bhūyo 'pi sa markaṭaḥ / uvāca dattāḥ prāṇā me kṛcchrāduddharatā tvayā // 7.3.92 tad ehi yāvac chrāntas tvam upayuṅkṣva phalāmbunī / tvatprasādādahaṃ cāpi kariṣye pāraṇaṃ cirāt // 7.3.93 ity uktvā tamanaiṣītsa dūraṃ girinadītaṭam / kapiḥ svādhīnasusvāduphalasacchāyapādapam // 7.3.94 tatra snātvopabhuktāmbuphalaḥ sa kṛtapāraṇam / kapiṃ niścayadattastaṃ pratyāgatya tato 'bravīt // 7.3.95 kathaṃ tvaṃ markaṭībhūto mānuṣo 'py ucyatāmiti / tataḥ sa markaṭo 'vādīcchṛṇvidānīṃ vadāmyadaḥ // 7.3.96 candrasvāmīti nāmnāsti vārāṇasyāṃ dvijottamaḥ / tasya patnyāṃ suvṛttāyāṃ jāto 'smyeṣa sutaḥ sakhe // 7.3.97 somasvāmīti pitrā ca kṛtanāmā kramādaham / ārūḍho madanavyālagajaṃ madaniraṅkuśam // 7.3.98 taṃ māṃ kadācidadrākṣīddūrādvātāyanāgragā / śrīgarbhākhyasya vaṇijastatpurīvāsinaḥ sutā // 7.3.99 taruṇī bandhudattākhyā māthurasya vaṇikpateḥ / bhāryā varāhadattasya piturveśmanyavasthitā // 7.3.100 sā madālokasaṃjātamanmathānviṣya nāma me / vayasyāṃ prāhiṇodāptāṃ mahyaṃ matsaṃgamārthinī // 7.3.101 sā tadvayasyā kāmāndhāmupagamya janāntikam / ākhyātatadabhiprāyā māmanaiṣīnnijaṃ gṛham // 7.3.102 tatra māṃ sthāpayitvā ca gatvā guptaṃ tadaiva sā / tāṃ bandhudattām ānaiṣīd autsukyāgaṇitatrapām // 7.3.103 ānītaiva ca sā me 'tra kaṇṭhāśleṣam upāgamat / ekavīro hi nārīṇāmatibhūmiṃ gataḥ smaraḥ // 7.3.104 evaṃ dine dine svairam āgatyātra piturgṛhāt / araṃsta bandhudattā sā mayā saha sakhīgṛhe // 7.3.105 ekadā tāṃ nijagṛhaṃ netuṃ tatra cirasthitām / āgataḥ sa patis tasyā mathurāto mahāvaṇik // 7.3.106 tataḥ pitrābhyanujñātā patyā tena ninīṣitā / rahasyajñāṃ dvitīyāṃ sā bandhudattābravītsakhīm // 7.3.107 niścitaṃ sakhi netavyā bhartrāhaṃ mathurāṃ purīm / na ca jīvāmy ahaṃ tatra somasvāmivinākṛtā // 7.3.108 tadatra ko 'bhyupāyo me kathayetyuditā tayā / sakhī sukhaśayā nāma yoginī tāṃ jagāda sā // 7.3.109 dvau sto mantraprayogau me yayorekena sūtrake / kaṇṭhabaddhe jhagityeva mānuṣo markaṭo bhavet // 7.3.110 dvitīyena ca mukte 'smin sūtrake saiṣa mānuṣaḥ / punarbhavetkapitve ca nāsya prajñā vilupyate // 7.3.111 tadyadīcchati suśroṇi somasvāmī priyaḥ sa te / tadetaṃ markaṭaśiśuṃ saṃpratyeva karomy aham // 7.3.112 tataḥ krīḍānibhādetaṃ gṛhītvā mathurāṃ vraja / mantrayuktidvayaṃ caitad bhavatīṃ śikṣayāmy aham // 7.3.113 saṃvidhāsyasi yenainaṃ pārśvasthaṃ markaṭākṛtim / rahaḥsthāne ca puruṣaṃ priyaṃ saṃpādayiṣyasi // 7.3.114 evam uktā tayā sakhyā bandhudattā tathaiva sā / rahasyānāyya sasnehaṃ tadarthaṃ māmabodhayat // 7.3.115 kṛtānujñaṃ ca māṃ baddhamantrasūtraṃ gale kṣaṇāt / tatsakhī sā sukhaśayā vyadhānmarkaṭapotakam // 7.3.116 tadrūpeṇa svabhartre sā bandhudattopanīya mām / sakhyā mahyaṃ vinodāya datto 'sāv ity adarśayat // 7.3.117 atuṣyatsa ca māṃ dṛṣṭvā krīḍanīyaṃ tadaṅkagam / ahaṃ ca kapirevāsaṃ prājño 'pi vyaktavāgapi // 7.3.118 aho strīcaritaṃ citramityantaś ca hasannapi / tathātiṣṭhamahaṃ ko hi kāmena na viḍambyate // 7.3.119 sakhyā śikṣitatanmantrā bandhudattāhnyathāpare / mathurāṃ prati sā prāyādbhartrā saha piturgṛhāt // 7.3.120 māṃ cāpy ekasya bhṛtyasya skandhamāropayattadā / sa bhartā bandhudattāyāḥ pathi tatpriyakāmyayā // 7.3.121 tato vayaṃ te sarve 'pi yānto madhye pathi sthitam / dinairdvitrair vanaṃ prāptā bahumarkaṭabhīṣaṇam // 7.3.122 tato 'bhyadhāvan dṛṣṭvā māṃ markaṭā gaṇaśo 'bhitaḥ / kṣiptaṃ kilakilārāvairāhvayantaḥ parasparam // 7.3.123 āgatya khādituṃ te ca prārabhanta plavaṃgamāḥ / durvārāstaṃ vaṇigbhṛtyaṃ yasya skandhe 'hamāsitaḥ // 7.3.124 sa tena vihvalaḥ skandhāttyaktvaiva bhuvi māṃ bhayāt / palāyito 'bhūd atha mām agṛhṇaṃs te 'tra markaṭāḥ // 7.3.125 matsnehād bandhudattā ca tadbhartā tasya cānugāḥ / pāṣāṇair laguḍair ghnanto jetuṃ tān nāśakan kapīn // 7.3.126 tatas te markaṭā mūḍhasyāṅge 'ṅge loma loma me / nakhair vyalumpan dantaiś ca kukarmakupitā iva // 7.3.127 kaṇṭhasūtrasya māhātmyācchaṃbhoś ca smaraṇāt tataḥ / ahaṃ labdhabalastebhyo bandhamunmucya vidrutaḥ // 7.3.128 praviśya gahane teṣāṃ vyatīto dṛṣṭigocarāt / kramādvanādvanaṃ gacchannidaṃ prāpto 'smi kānanam // 7.3.129 bhraṣṭasya bandhudattāyā janmanyatraiva te katham / markaṭatvaphalo jātaḥ paradārasamāgamaḥ // 7.3.130 iti duḥkhatamondhasya bhramataḥ prāvṛṣīha me / duḥkhāntaram api prattamasaṃtuṣṭena vedhasa // 7.3.131 yanmāmakasmād āgatya karākrāntaṃ kareṇukā / meghāmbhaḥplutavalmīkakardamāntarnyaveśayat // 7.3.132 bhavitavyaniyuktā ca jāne sā kāpi devatā / yadyatnānnāśakaṃ tasmātpaṅkāccalitum apy alam // 7.3.133 āśvāsyamāne caitasmin na mṛto 'smi na kevalam / yāvajjñānaṃ mamotpannamaniśaṃ dhyāyato haram // 7.3.134 tāvatkālaṃ ca naivāsītkṣuttṛṣṇā ca sakhe mama / yāvadadyoddhṛtaḥ śuṣkapaṅkakūṭādahaṃ tvayā // 7.3.135 jñāne prāpte 'pi śaktirme tāvatī naiva vidyate / mocayeyaṃ yayātmānamito markaṭabhāvataḥ // 7.3.136 kaṇṭhasūtraṃ yadā kāpi tanmantreṇaiva mokṣyati / yoginī me tadā bhūyo bhavitāsmīha mānuṣaḥ // 7.3.137 ity eṣa mama vṛttāntastvaṃ tvagamyamidaṃ vanam / kim āgataḥ kathaṃ ceti brūhīdānīṃ vayasya me // 7.3.138 evaṃ markaṭarūpeṇa somasvāmidvijena saḥ / ukto niścayadattaḥ svaṃ tasmai vṛttāntam abravīt // 7.3.139 yathā vidyādharīhetorujjayinyāḥ sam āgataḥ / ānīto dhairyajitayā yakṣiṇyā ca tayā niśi // 7.3.140 tataḥ śrutatadāścaryavṛttāntaḥ kapirūpadhṛt / dhīmānniścayadattaṃ taṃ somasvāmī jagāda saḥ // 7.3.141 anubhūtaṃ tvayā duḥkhaṃ may aiva strīkṛte mahat / na ca śriyaḥ striyaśceha kadācitkasyacitsthirāḥ // 7.3.142 saṃdhyāvatkṣaṇarāgiṇyo nadīvatkuṭilāśayāḥ / bhujagīvadaviśvāsyā vidyudvaccapalāḥ striyaḥ // 7.3.143 tatsā vidyādharī raktāpyanurāgaparā kṣaṇāt / prāpya kaṃcitsvajātīyaṃ virajyettvayi mānuṣe // 7.3.144 tadalaṃ strīnimittena prayāsenāmunādhunā / kiṃpākaphalatulyena viṣākavirasena te // 7.3.145 mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm / yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja // 7.3.146 kuru madvacanaṃ mittraṃ pūrvaṃ mittravaco mayā / na kṛtaṃ rāgiṇā tena paritapye 'dhunāpyaham // 7.3.147 bandhudattānuraktaṃ hi susnigdho brāhmaṇas tadā / vārayan bhavaśarmākhyaḥ suhṛn mām evam abravīt // 7.3.148 striyāḥ sakhe vaśaṃ mā gāḥ strīcittaṃ hy atidurgamam / tathā ca mama yadvṛttaṃ tad idaṃ vacmi te śṛṇu // 7.3.149 vārāṇasyām ihaivāsīttaruṇī rūpaśālinī / brāhmaṇī somadā nāma capalā guptayoginī // 7.3.150 tayā ca saha me daivātsamabhūtsaṃgamo rahaḥ / tatsaṃgamakramāttasyāṃ mama prītiravardhata // 7.3.151 ekadā tām ahaṃ svairamīrṣyākopādatāḍayam / taccāsahiṣṭa sā krūrā kopaṃ pracchādya tatkṣaṇam // 7.3.152 anyedyuḥ praṇayakrīḍāvyājāc ca mama sūtrakam / gale 'badhnādahaṃ dāntastatkṣaṇaṃ balado 'bhavam // 7.3.153 tato 'haṃ baladībhūtastayā dāntoṣṭrajīvinaḥ / ekasya puṃso vikrīto gṛhītābhīṣṭamūlyayā // 7.3.154 tenāropitabhāraṃ māṃ kliśyamānamavaikṣata / badhamocanikā nāma yoginyatra kṛpānvitā // 7.3.155 sā jñānataḥ somadayā viditvā māṃ paśūkṛtam / mumoca kaṇṭhāt sūtraṃ me madgosvāminyapaśyati // 7.3.156 tato 'haṃ mānuṣībhūtaḥ sa ca kṣiprādvilokayan / palāyitaṃ māṃ manvāno matsvāmī prābhramaddiśaḥ // 7.3.157 ahaṃ ca bandhamocinyā tayā saha tato vrajan / daivādāgatayā dūrāddṛṣṭaḥ somadayā tayā // 7.3.158 sā krodhena jvalantī tāṃ jñāninīṃ bandhamocinīm / avādītkimayaṃ pāpastiryaktvānmocitastvayā // 7.3.159 dhikprāpsyasi durācāre phalamasya kukarmaṇaḥ / prātastvāṃ nihaniṣyāmi sahitāṃ pāpmanāmunā // 7.3.160 ity uktvaiva gatāyāṃ ca tasyāṃ sā siddhayoginī / tatpratīghātahetormāmavocadbandhamocinī // 7.3.161 hantuṃ māṃ kṛṣṇaturagīrūpeṇaiṣābhyupaiṣyati / mayā ca śoṇavaḍavārūpamatrāśrayiṣyate // 7.3.162 tato yuddhe pravṛtte nau pṛṣṭhataḥ khaḍgapāṇinā / somadāyāṃ prahartavyaṃ tvayāsyāmapramādinā // 7.3.163 evametāṃ haniṣyāvastatprātastvaṃ gṛhe mama / āgaccherityuditvā sā gṛhaṃ me svamadarśayat // 7.3.164 tatra tasyāṃ praviṣṭāyāmahaṃ nijagṛhānagām / anubhūtādbhutānekajanāmutraiva janmani // 7.3.165 prātaḥ kṛpāṇapāṇiś ca gatavānasmi tadgṛham / athāgāt somadā sātra kṛṣṇāśvārūpadhāriṇī // 7.3.166 sāpi śoṇahayārūpamakarodbandhamocinī / khuradantaprahāraiś ca tato yuddhamabhūttayoḥ // 7.3.167 mayā pradattanistriṃśaprahārā kṣudraśākinī / nihatā bandhamocinyā tayā sā somadā tataḥ // 7.3.168 athāhaṃ nirbhayībhūtastīrṇatiryaktvadurgatiḥ / na kustrīsaṃgamaṃ bhūyo manasā samacintayam // 7.3.169 cāpalaṃ sāhasikatā śākinīśambarādayaḥ / doṣāḥ strīṇāṃ trayaḥ prāyo lokatrayabhayāvahāḥ // 7.3.170 tacchākinīsakhīṃ bandhudattāṃ kimanudhāvasi / sneho yasyā na patyau sve tasyāstu tvayy asau kutaḥ // 7.3.171 evam ukto 'py ahaṃ tena mitreṇa bhavaśarmaṇā / nākārṣaṃ vacanaṃ tasya prāpto 'smīmāṃ gatiṃ tataḥ // 7.3.172 atastvāṃ vacmi mā kārṣīranurāgaparāṃ prati / kleśaṃ sā hi svajātīye prāpte tvāṃ tyakṣyati dhruvam // 7.3.173 bhṛṅgīva puṣpaṃ puruṣaṃ strī vāñchati navaṃ navam / ato 'nutāpo bhavitā mam eva bhavataḥ sakhe // 7.3.174 ity etatkapirūpasthasomasvāmivaco hṛdi / tasya niścayadattasya nāviśadrāganirbhare // 7.3.175 uvāca sa kapiṃ taṃ hi na sā vyabhicarenmayi / vidyādharādhipakule śuddhe jātā hy asāviti // 7.3.176 evaṃ tayorālapatoḥ saṃdhyārakto 'stabhūdharam / yayau niścayadattasya priyecchur iva bhāskaraḥ // 7.3.177 athāgatāyāṃ rajanāvagradūtyāmivāyayau / sā śṛṅgotpādinī tasya nikaṭaṃ tatra yakṣiṇī // 7.3.178 yayau niścayadattastatskandhārūḍhaḥ priyāṃ prati / prayātum āpṛcchya kapiṃ smartavyo 'smīti vādinam // 7.3.179 niśīthe ca himādrau tām anurāgaparā pituḥ / purīṃ vidyādharapateḥ prāptavān puṣkarāvatīm // 7.3.180 tāvatprabhāvato buddhvā tadabhyāgamanāya sā / tato nagaryā niragādanurāgaparā bahiḥ // 7.3.181 iyamāyāti te kāntā niśi netrotsavapradā / indumūrtirdvitīyeva tadidānīṃ vrajāmy aham // 7.3.182 ity uktvā darśayitvā tāmaṃsāgrādavatāritam / natvā niścayadattaṃ tamatha sā yakṣiṇī yayau // 7.3.183 tataḥ sāpi cirautsukyasaṃrambhāliṅganādibhiḥ / upagamyābhyanandattamanurāgaparā priyam // 7.3.184 so 'py āśliṣya bahukleśalabdhatatsaṃgamotsavaḥ / avartamānaḥ sve dehe tanuṃ tasyā ivāviśat // 7.3.185 tena gāndharvavidhinā bhāryā bhūtvātha tasya sā / anurāgaparā sadyo vidyayā nirmame puram // 7.3.186 tasmin niścayadatto 'sau bāhye tasthau tayā saha / tadvidyācchannadṛṣṭibhyāṃ tatpitṛbhyāmatarkitaḥ // 7.3.187 pṛṣṭas tāṃs tādṛśāṃs tasyai mārgakleśāñ śaśaṃsa yat / tena sā bahu mene taṃ bhogaiś ceṣṭair upācarat // 7.3.188 atha tanmarkaṭībhūtasīmasvāmikathādbhutam / so 'tra niścayadattosyai vidyādharyai nyavedayat // 7.3.189 jagāda caitan mittraṃ me tvatprayatnena kenacit / tiryaktvādyadi mucyeta tatpriye sukṛtaṃ bhavet // 7.3.190 ity uktā tena sāvocad anurāgaparāpi tam / yoginyā mantramārgo 'yaṃ nāsmākaṃ viṣayaḥ punaḥ // 7.3.191 tathāpi sādhayiṣyāmi priyametadahaṃ tava / abhyarthya bhadrarūpākhyāṃ vayasyāṃ siddhayoginīm // 7.3.192 tac chrutvā sa vaṇikputro hṛṣṭastām avadatpriyām / tarhi taṃ paśya manmittramehi yāva tadantikam // 7.3.193 tadety ukte tayānyedyustadutsaṅgasthitaś ca saḥ / vyomnā niścayadatto 'gāt sakhyus tasyāspadaṃ vanam // 7.3.194 tatra taṃ suhṛdasṃ dṛṣṭvā kapirūpamupetya saḥ / praṇamatpriyayā sākamapṛcchatkuśalaṃ tadā // 7.3.195 adya me kuśalaṃ yattvamanurāgaparāyutaḥ / dṛṣṭo mayeti so 'py uktvā somasvāmikapiḥ kila // 7.3.196 tam abhyanandatpradadau tatpriyāyai tathāśiṣam / tataḥ sarve 'py upāvikṣaṃs tatra ramye śilātale // 7.3.197 cakruś ca tatkathālāpaṃ tattattasya kapeḥ kṛte / ādau niścayadattena cintitaṃ kāntayā saha // 7.3.198 tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat / yayau niścayadatto dyāmutpatyāṅke dhṛtastayā // 7.3.199 anyedyustām avādīc ca so 'nurāgaparāṃ punaḥ / ehi tasyāntikaṃ sakhyuḥ kṣaṇaṃ yāva kaperiti // 7.3.200 tataḥ sāpi tamāha sma tvamevādya vraja svayam / gṛhāṇotpatanīṃ vidyāṃ matto 'vataraṇīṃ tathā // 7.3.201 ity uktaḥ sa tadādāya tadvidyādvitayaṃ tataḥ / vyomnā niścayadatto 'gāt sakhyus tasyāntikaṃ kapeḥ // 7.3.202 tatra yāvatsa kurute tena sākaṃ ciraṃ kathāḥ / sānurāgaparā tāvadudyānaṃ niryayau gṛhāt // 7.3.203 tatratasyāṃ niṣaṇṇāyāṃ vidyādharakumārakaḥ / ko 'py ājagāma nabhasā paribhrāmyanyadṛcchayā // 7.3.204 sa dṛṣṭvaiva smarāveśavivaśastāmupāyayau / vidyādharīṃ sa tāṃ buddhvā vidyayā martyabhartṛkām // 7.3.205 sāpy upetaṃ tam ālokya subhagaṃ vinatānanā / kastvaṃ kim āgato 'sīti śanaiḥ papraccha kautukāt // 7.3.206 tataḥ sa pratyavocattāṃ svavidyājñānaśālinam / viddhi vidyādharaṃ mugdhe nāmnā māṃ rājabhañjanam // 7.3.207 so 'haṃ saṃdarśanādeva sahasā hariṇekṣaṇe / manobhuvā vaśīkṛtya tubhyam eva samarpitaḥ // 7.3.208 tadalaṃ devi sevitvā martyaṃ dharaṇigocaram / pitā vetti na yāvatte tāvattulyaṃ bhajasva mām // 7.3.209 iti tasmin bruvāṇe sā kaṭākṣārdhavilokinī / acintayadayaṃ yukto mameti capalāśayā // 7.3.210 tato labdhvāśayaṃ cakre bhāryā tenaiva tatra sā / apekṣate dvayoraikacittye kiṃ rahasi smaraḥ // 7.3.211 atha vidyādhare tasmin saṃpratyapasṛte tataḥ / āgānniścayadatto 'tra somasvāmisamīpataḥ // 7.3.212 āgatasya na sā cakre viratkāliṅganādikam / anurāgaparā tasya vyapadiśya śirorujam // 7.3.213 sa tu tadvyājamavidannṛjuḥ snehavimohitaḥ / asvāsthyam eva matvāsyā duḥkhaṃ tadanayaddinam // 7.3.214 prātaś ca durmanā bhūyastaṃ kapiṃ suhṛdaṃ prati / sa somasvāminaṃ prāyānnabhasā vidyayorbalāt // 7.3.215 yāte tasminn upāgāt tāṃ so 'nurāgaparāṃ punaḥ / kāmī vidyādharo rātrikṛtonnidrastayā vinā // 7.3.216 niśāvirahasotkaṇṭhāṃ kaṇṭhe tām avalambya ca / suratāntapariśrānto nidrākrānto babhūva saḥ // 7.3.217 sāpyaṅkasuptaṃ pracchādya priyaṃ vidyābalena tam / rātrijāgaraṇānnidrāmanurāgaparā yayau // 7.3.218 tāvanniścayadatto 'pi prāpa tasyāntikaṃ kapeḥ / so 'pi papraccha taṃ kṛtvā svāgataṃ vānaraḥ suhṛt // 7.3.219 durmanaskamivādya tvāṃ kiṃ paśyāmyucyatāmiti / tato niścayadatto 'pi sa taṃ vānaram abravīt // 7.3.220 anurāgaparātyarthamasvasthā mittra vartate / tenāsmi duḥsthitaḥ sā hi prāṇebhyo 'pi priyā mama // 7.3.221 ity uktas tena sa jñānī markaṭastam abhāṣata / gaccha suptāmidānīṃ tāṃ sthitāṃ kṛtvāṅgavartinīm // 7.3.222 taddattavidyayā vyomnā tāmānaya madantikam / yāvanmahadihāścaryaṃ darśayāmyadhunaiva te // 7.3.223 tac chrutvā khena gatvaiva so 'nurāgaparāṃ tataḥ / dṛṣṭvā niścayadattastāṃ suptām aṅke 'grahīllaghu // 7.3.224 taṃ tu vidyādharaṃ tasyā nāṅge lagnaṃ dadarśa saḥ / suptaṃ vidyābalenādāvadṛśyaṃ vihitaṃ tayā // 7.3.225 utpatya cāntarikṣaṃ tām anurāgaparāṃ kṣaṇāt / ānināya kapes tasya sa somasvāmino 'ntikam // 7.3.226 sa kapirdivyadṛktasmai tadā yogamupādiśat / yena vidyādharaṃ tasyāḥ kaṇṭhe lagnaṃ dadarśa saḥ // 7.3.227 dṛṣṭvā ca hā dhigetatkimiti taṃ vādinaṃ kapiḥ / sa eva tattvadarśī tadyathāvṛttam abodhayat // 7.3.228 kruddhe niścayadatte 'tha tasmin vidyādharo 'tra saḥ / prabuddhastatpriyākāmī khamutpatya tirodadhe // 7.3.229 sāpi prabuddhā tatkālamanurāgaparātmanaḥ / rahasyabhedaṃ taṃ dṛṣṭvā hriyā tasthavadhomukhī // 7.3.230 tato niścayadattastāmuvācodaśrulocanaḥ / viśvasto 'haṃ kathaṃ pāpe tvay aivaṃ bata vañcitaḥ // 7.3.231 ayantacañcalasyeha pāradasya nibandhane / kāmaṃ vijñāyate yuktir na strīcittasya kācana // 7.3.232 iti bruvati tasmin sānuttarā rudatī śanaiḥ / anurāgaparotpatya divaṃ dhāma nijaṃ yayau // 7.3.233 tato niścayadattaṃ taṃ suhṛnmarkaṭako 'bravīt / etāṃ yadanvadhāvastvaṃ vārito 'pi mayā priyām // 7.3.234 tasyedaṃ tīvrarāgāgneḥ phalaṃ yadanutapyase / ko hi saṃpatsu capalāsvāśvāso vanitāsu ca // 7.3.235 tadalaṃ paritāpena tavedānīṃśamaṃ kuru / bhavitavyaṃ hi dhātrāpi na śakyamativartitum // 7.3.236 iti tasmātkapeḥ śrutvā śokamohaṃ vihāya tam / yayau niścayadatto 'tra viraktaḥ śaraṇaṃ śivam // 7.3.237 atha tatravane suhṛdā kapinā saha tiṣṭhatastato nikaṭam / tasyājagāma daivāttapasvinī mokṣadā nāma // 7.3.238 sā taṃ krameṇa dṛṣṭvā praṇataṃ papraccha mānuṣasya sataḥ / citraṃ katham iha jāto mittraṃ te markaṭo 'yamiti // 7.3.239 tataḥ svaṃ vṛttāntaṃ tadanu ca sa mittrasya caritaṃ samācakhyau tasyai kṛpaṇamatha tām evam avadat / prayogaṃ mantraṃ vā yadi bhagavatī vetti tad imaṃ kapitvātsanmittraṃ suhṛdamadhunā mocayatu me // 7.3.240 tac chrutvā sā tasya bāḍhaṃ kapes tat sūtraṃ kaṇṭhān mantrayuktyā mumoca / so 'tha tyaktvā mārkaṭīmākṛtiṃ tāṃ somasvāmī pūrvavanmānuṣo 'bhūt // 7.3.241 tasyāṃ tataś ca taḍitīva tirohitāyāṃ divyaprabhāvabhṛti bhūri tapo vidhāya / kālena tatra kila niścayadattasomasvāmidvijau prayayatuḥ paramāṃ gatiṃ tau // 7.3.242 evaṃ nisargacapalā lalanā vivekavairāgyadāyibahuduścaritaprabandhāḥ / sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā // 7.3.243 ity etāṃ naravāhanadattaḥ sacivasya gomukhasya mukhāt / citrāmākarṇya kathāṃ tutoṣa ratnaprabhāsahitaḥ // 7.3.244 gomukhīyakathātuṣṭaṃ dṛṣṭvā tatspardhayā kila / naravāhanadattaṃ taṃ marubhūtirathābravīt // 7.4.1 prāyeṇa capalāḥ kāmaṃ striyo naikāntataḥ punaḥ / veśyā api ca dṛśyante sattvāḍhyāḥ kimutāparāḥ // 7.4.2 tathā ca deva vikhyātāmimāmatra kathāṃ śṛṇu / vikramāditya ityāsīdrājā pāṭaliputrake // 7.4.3 tasyābhūtām abhiprete mittre hayapatirnṛpaḥ / rājā gajapatiścobhau bahvaśvagajasādhanau // 7.4.4 śatrurnarapatirbhūripādātas tasya cābhavat / mānino narasiṃhākhyaḥ pratiṣṭhāneśvaro balī // 7.4.5 taṃ ripuṃ prati sāmarṣaḥ sa mittrabalagarvitaḥ / cakāra vikramādityaḥ pratijñāṃ rabhasādimām // 7.4.6 tathā mayā vijetavyo rājā narapatiryathā / sa bandimāgadhairdvāri sevako me nivedyate // 7.4.7 evaṃ kṛtapratijñaste mittre hayagajādhipau / samānīya samaṃ tābhyāṃ hastyaśvakṣobhitakṣitiḥ // 7.4.8 abhiyoktuṃ narapatiṃ narasiṃhaṃ prasahya tam / sa yayau vikramādityo rājākhilabalānvitaḥ // 7.4.9 prāpte tasmin pratiṣṭhānanikaṭaṃ so 'py avetya tat / narasiṃho narapatiḥ saṃnahyāgre 'sya niryayau // 7.4.10 tatas tayorabhūd yuddhaṃ rājñorjanitavismayam / gajāśvena samaṃ yatra yudhyante sma padātayaḥ // 7.4.11 kramāc ca narasiṃhasya koṭisaṃkhyapadātibhiḥ / bhagnaṃ tadvikramādityabalaṃ narapaterbalaiḥ // 7.4.12 bhagnaś ca vikramādityaḥ puraṃ pāṭaliputrakam / yayau palāyya tanmitre svaṃ svaṃ deśaṃ ca jagmatuḥ // 7.4.13 narasiṃho narapatirjitaśatrurnijaṃ puram / praviveśa pratiṣṭhānaṃ bandibhiḥ stutavikramaḥ // 7.4.14 tataḥ sa vikramādityo 'siddhakāryo vyacintayat / śastrairajeyaṃ śatruṃ taṃ jayāmi prajñayā varam // 7.4.15 kāmaṃ kecidvigarhantāṃ mā pratijñānyathā tu bhūt / iti saṃcintya nikṣipya rājyaṃ yogyeṣu mantriṣu // 7.4.16 nirgatya nagarādguptaṃ mukhyenaikena mantriṇā / saha buddhivarākhyeṇa rājaputravaraistathā // 7.4.17 pañcabhiḥ kulajaiḥ śūraiḥ sa kārpaṭikaveṣabhṛt / bhūtvā puraṃ nijaripoḥ pratiṣṭhānaṃ jagāma tat // 7.4.18 tatra vāravilāsinyā narendrasadanopamam / yayau madanamāleti khyātāyā varamandiram // 7.4.19 kṛtāhvānam iva prāṃśuprākāraśikharocchritaiḥ / dhvajāṃśukairmṛdumarudvikṣiptākṣiptapallavaiḥ // 7.4.20 pradhāne pūrvadigdvāre vividhāyudhaśālinām / guptaṃ sahasraviṃśatyā padātīnāṃ divāniśam // 7.4.21 anyāsu dikṣu tisṛṣu dvāri dvāri madoddhataiḥ / daśabhirdaśabhiḥ śūrasahasrairabhirakṣitam // 7.4.22 āveditaḥ pratīhāraistathābhūtaḥ praviśya ca / kvacitpravitatānekavarāśvaśreṇiśobhitam // 7.4.23 kvacidābaddhamātaṅgaghaṭāsaṃghaṭṭasaṃcaram / kvacidāyudhasaṃdarbhagambhīrākāragumbhitam // 7.4.24 kvacidratnaprabhābhāsvadbahukoṣagṛhojjvalam / kvacitsevakasaṃghātasaṃtatābaddhamaṇḍalam // 7.4.25 kvaciduccaiḥ paṭhadbandivṛndakolāhalākulam / kvacinnibaddhasaṃgītamṛdaṅgadhvanināditam // 7.4.26 saptakakṣyāvibhaktaṃ tatsa paśyansaparicchadaḥ / prāpanmadanamālāyā vāsaprāsādamunnatam // 7.4.27 sā taṃ kakṣyāsu sākūtanirvarṇitahayādikam / śrutvā parijanānmatvā pracchannaṃ kaṃciduttamam // 7.4.28 pratyudgamya praṇamyātha sābhilāṣaṃ sakautukam / rājocite praveśyāntarupāveśayadāsane // 7.4.29 so 'pi tadrūpalāvaṇyavinayāhṛtacetanaḥ / tām abhyanandadātmānam aprakāśyaiva bhūpatiḥ // 7.4.30 tato madanamālā sā snānapuṣpānulepanaiḥ / vastrairābharaṇairbhūpaṃ mahārhaistamamānayat // 7.4.31 dattvā divasavṛttiṃ ca teṣāṃ tadanuyāyinām / āhāraistaṃ sasacivaṃ nānārūpairupācarat // 7.4.32 nināya ca samaṃ tena dinaṃ pānādilīlayā / ātmānaṃ cārpayattasmai sā darśanavaśīkṛtā // 7.4.33 tathaivārādhyamāno 'tha cchanno 'py aharahastayā / sa tasthau vikramādityaścakravartyucitaiḥ kramaiḥ // 7.4.34 yācakebhyo dadau nityaṃ vittaṃ yāvac ca yac ca saḥ / dṛṣṭā madanamālā sā tattasmai svamupānayat // 7.4.35 tenopabhujyamānaṃ ca sā śarīraṃ dhanaṃ tathā / mene kṛtārtham anyasmin puṃsyarthe ca parāṅmukhī // 7.4.36 tatpremṇā hy api tatratyam anuraktaṃ narādhipam / āyāntaṃ narasiṃhaṃ taṃ vārayām āsa yuktibhiḥ // 7.4.37 evaṃ tayā sevyamānaḥ kadācinmantriṇaṃ rahaḥ / rājā sahacaraṃ so 'tra taṃ buddhivaramabhyadhāt // 7.4.38 arthārthinī na kāme 'pi veśyā rajyati taṃ vinā / tāsāṃ lobho hi vidhinā datto nirmāya yācakān // 7.4.39 iyaṃ madanamālā tu bhujyamāne dhane mayā / na virajyatyatisnehanmayi pratyuta tuṣyati // 7.4.40 tadasyāḥ saṃprati kathaṃ karomi pratyupakriyām / yena kāmaṃ pratijñāpi krameṇa mama setsyati // 7.4.41 tac chrutvā taṃ bravīti sma mantrī buddhivaro nṛpam / yadyevaṃ tadanarghāṇi yāni ratnānyupāharat // 7.4.42 prapañcabuddhir bhikṣus te tebhyo 'syai dehi kānicit / ity ukto mantriṇā tena rājā taṃ pratyabhāṣata // 7.4.43 dattaiḥ samagrair api tair nāsyaḥ kiṃcit kṛtaṃ bhavet / etadvṛttāntasaṃśliṣṭā kiṃ tvasyānyatra niṣkṛtiḥ // 7.4.44 tac chrutvā so 'bravīn mantrī deva kiṃ tena bhikṣuṇā / tvatsevā sā kṛtetyeṣa tadvṛttāntas tvayocyatām // 7.4.45 ity ukto mantriṇā tena rājā buddhivareṇa saḥ / jagāda śṛṇu tatraitāṃ tatkathāṃ varṇayāmi te // 7.4.46 pūrvaṃ pāṭaliputre me praviśyāsthānamanvaham / bhikṣuḥ prapañcabuddhyākhyaḥ samudgakamupānayat // 7.4.47 ahaṃ tathaiva satataṃ varṣamātraṃ samarpayan / bhāṇḍāgārikahaste tadanudghāṭitam eva sat // 7.4.48 ekadā bhikṣuṇā tena ḍhaukitaṃ tatsamudgakam / daivātpāṇermama pataddvidhābhūtam abhūd bhuvi // 7.4.49 niragāc ca mahāratnaṃ tasmādanalabhāsuram / prāṅmayevāparijñātaṃ hṛdayaṃ tena darśitam // 7.4.50 tad dṛṣṭvādāya cānyāni tānyānāyya vibhajya ca / samudgakāni sarvebhyo ratnānyahamavāptavān // 7.4.51 tataḥ prapañcabuddhiṃ tamaprākṣaṃ vismayādaham / kimaho sevase ratnair evaṃ māmīdṛśairiti // 7.4.52 athātra vijanaṃ kṛtvā sa bhikṣurmāmavocata / asyāṃ kṛṣṇacaturdaśyāmāgāminyāṃ niśāgame // 7.4.53 śmaśāne sādhanīyā me vidyā kācittato bahiḥ / tatra sāhāyake vīra tvadāgamanamarthaye // 7.4.54 vīrasāhāyyanirvighnāḥ sukhalabhyā hi siddhayaḥ / ity ukto bhikṣuṇā tena tadahaṃ pratipannavān // 7.4.55 atha hṛṣṭe gate tasmin dinaiḥ kṛṣṇacaturdaśī / āgāt sā śramaṇasyāsya tasyāsmārṣamahaṃ vacaḥ // 7.4.56 tataḥ kṛtāhniko bhūtvā pradoṣaṃ pratipālayan / kṛtasaṃdhyāvidhirdaivātkṣipraṃ nidrāmagāmaham // 7.4.57 tatkṣaṇaṃ garuḍārūḍho bhagavān bhaktavatsalaḥ / hariḥ padmāṅkitotsaṅgaḥ svapne mām evam ādiśat // 7.4.58 prapañcabuddhiranvarthanāmāyaṃ maṇḍalārcane / putra śmaśāne nītvā tvāmupahārīkariṣyati // 7.4.59 ato vakṣyati yatsa tvāṃ jighāṃsurmā sma tatkṛthāḥ / tvaṃ pūrvaṃ kuru śikṣitvā kariṣyāmīti taṃ vadeḥ // 7.4.60 tatas tathā taṃ kurvāṇaṃ tacchidreṇaiva tatkṣaṇam / hanyās tvaṃ tadabhipretā siddhis tava bhaviṣyati // 7.4.61 ity uktvāntarhite viṣṇau prabuddho 'hamacintayam / hareranugrahājjñāto vadhyo māyī mayādya saḥ // 7.4.62 evaṃ vicintya yāminyāḥ prathame prahare gate / kṛpāṇapāṇir ekākī tacchmaśānam agām aham // 7.4.63 tatra dṛṣṭvā tam abhyāgāṃ bhikṣumarcitamaṇḍalam / so 'pi vīkṣyābhyanandanmām abravīc ca tadā śaṭhaḥ // 7.4.64 mīlitākṣaḥ prasāryāṅgaṃ pata bhūmāvavāṅmukhaḥ / rājannevaṃ bhavetsiddhirdvayorapyāvayoriti // 7.4.65 tato haṃ pratyavocaṃ taṃ tvam evaṃ prathamaṃ kuru / mahyaṃ darśaya śikṣitvā vidhāsyāmi tathaiva tat // 7.4.66 tac chrutvā śramaṇo mūḍhastathā bhuvi sa cāpapat / chinnaṃ tasya ca nistriṃśaprahāreṇa mayā śiraḥ // 7.4.67 athāntarikṣādudabhūd bhāratī sāhu bhūpate / tvayā hi bhikṣuḥ pāpo 'yamupahārīkṛto 'dya yat // 7.4.68 yāsya sādhyā bhavetsā te siddhādya gagane gatiḥ / ahaṃ dhairyeṇa tuṣṭaste kāmacārī dhanādhipaḥ // 7.4.69 tadasmatto vṛṇīṣvānyaṃ varaṃ yamabhivāñchasi / ity uktvā prakaṭībhūtaṃ praṇamyāhaṃ tam abravam // 7.4.70 yadā tvāmarthayiṣye 'hamupayuktaṃ tadā varam / saṃsmṛtopasthito bhūtvā bhagavanme pradāsyasi // 7.4.71 evam astviti māmuktvā tiro 'bhūtsa dhanādhipaḥ / labdhasiddhiś ca rabhasātsvamandiramagāmaham // 7.4.72 ity uktaste svavṛttāntastatkuberavareṇa me / kāryā madanamālāyāstenāsyāḥ pratyupakriyā // 7.4.73 tadbuddhivara gaccha tvaṃ tāvatpāṭaliputrakam / veṣacchannaṃ samādāya rājaputraparicchadam // 7.4.74 ahaṃ ca kṛtvā pratyagrā priyāyāḥ pratyupakriyām / punarāgamanāyeha tatraivaiṣyāmi saṃprati // 7.4.75 evam uktvā sa sacivaṃ vikramādityabhūpatiḥ / dinakṛtyaṃ sa kṛtvā taṃ vyasṛjatsaparicchadam // 7.4.76 tatheti ca gate tasmiṃstāṃ nināya niśāṃ nṛpaḥ / bhāviviśleṣasotkaṇṭhaḥ samaṃ madanamālayā // 7.4.77 sāpi dūrībhavantaṃ taṃ śaṃsatevāntarātmanā / āliṅgatī muhuḥ sotkā nāsyāṃ nidrāmagānniśi // 7.4.78 tataḥ prātaḥ sa rājā tu vihitāvaśyakakriyaḥ / nityadevārcanāgāraṃ viveśaiko japacchalāt // 7.4.79 tatra vaiśravaṇaṃ devaṃ saṃsmṛtopasthitaṃ ca saḥ / varaṃ prākpratipannaṃ taṃ praṇamy aivamayācata // 7.4.80 prayaccha deva tenādya vareṇāṅgīkṛtena me / sauvarṇān pañca mahataḥ puruṣāṃs tān ihākṣayān // 7.4.81 yeṣāmiṣṭopabhogāya cchidyamānānyanāratam / tādṛśānyeva jāyante tānyaṅgāni punaḥ punaḥ // 7.4.82 evaṃ bhavantu tadrūpāḥ puruṣāste yathecchasi / ity uktvā sa dhanādhyakṣo jagāmādarśanaṃ kṣaṇāt // 7.4.83 rājāpi tatkṣaṇaṃ so 'tra devagāre dadarśa tān / sthitān akasmāt sauvarṇānmahataḥ pañca pūruṣān // 7.4.84 tataḥ praviṣṭo niragāt svāṃ pratijñāmavismaran / dyāmupatya yayau tāvatpuraṃ pāṭaliputrakam // 7.4.85 tatrābhinandito 'mātyaiḥ paurairantaḥpuraiś ca saḥ / tasthau kāryāṇi kurvāṇaḥ pratiṣṭhānasthayā dhiyā // 7.4.86 tāvac cātra pratiṣṭhāne prāviśattasya sā priyā / cirapraviṣṭaṃ taṃ kāntaṃ vīkṣituṃ devasadma tat // 7.4.87 praviṣṭā tatra nādrākṣīt priyaṃ taṃ nṛpatiṃ kvacit / adrākṣīt tu mahocchrāyān sauvarṇān pañca pūruṣān // 7.4.88 tāndṛṣṭvā tamanāsādya duḥkhitā sā vyacintayat / nūnaṃ vidyādharaḥ ko'pi gandharvo vā sa me priyaḥ // 7.4.89 yaḥ saṃvibhajya māmebhiḥ pumbhirutpatya khaṃ gataḥ / tadetairbhāratulyaiḥ kiṃ tadviyuktā karomy aham // 7.4.90 iti saṃcintya pṛcchantī nijaṃ parijanaṃ muhuḥ / tatpravṛttiṃ vinirgatya tatra babhrāma sarvataḥ // 7.4.91 na ca lebhe ratiṃ kvāpi harmyodyānagṛhādiṣu / vilapantī viyogārtā śarīratyāgasaṃmukhī // 7.4.92 mā viṣādaṃ kṛthā devi ko'pi kāmacaro hi saḥ / devo yadṛcchayā bhūyo bhavyāṃ tvāmabhyupaiṣyati // 7.4.93 ity ādibhiḥ pradattāsthair vākyaiḥ parijanena sā / āśvāsitā katham api pratijñāmakarodimām // 7.4.94 ṣaṇmāsamadhye yadi me na sa dāsyati darśanam / dattasarvasvayā vahnau praveṣṭavyaṃ tato mayā // 7.4.95 iti pratijñayātmānaṃ saṃstabhyābhūttataś ca sā / anvahaṃ dadatī dānaṃ dhyāyantī taṃ svavallabham // 7.4.96 ekadā svarṇapuṃsāṃ ca teṣām ekasya sā bhujau / chedayitvā dvijātibhyo dadau dānaikatatparā // 7.4.97 dvitīye 'hni ca sādrākṣīttādṛśāveva tasya tau / rātrimadhye samutpannau bhujau saṃjātavismayā // 7.4.98 tataḥ krameṇa sānyeṣāṃ bhujau dānārthamacchinat / utpedire ca sarveṣāṃ punasteṣāṃ tathaiva te // 7.4.99 atha tānakṣayāndṛṣṭvā viprebhyo vedasaṃkhyayā / adhyetṛbhyo dadau chittvā tadbhujānsā śubhānvaham // 7.4.100 dinaścālpairgatāṃ dikṣu śrutvā tāṃ khyātimāyayau / tatra saṅgrāmadattākhyo vipraḥ pāṭaliputrakāt // 7.4.101 sa daridraścaturvedo guṇairyuktastadantikam / pratigrahārthī prāvikṣattadā dvāḥsthaniveditaḥ // 7.4.102 sā tasmai vedasaṃkhyākāndadau sauvarṇapuṃbhujān / arcitāya vratakṣāmairaṅgair virahapāṇḍuraiḥ // 7.4.103 tataḥ sa vipro duḥkhārtāc chrutvā tatparivāritaḥ / tadvṛttāntaṃ mahāghorapratijñātamaśeṣataḥ // 7.4.104 hṛṣṭo viṣaṇṇaś cāropya sauvarṇānuṣṭrayordvayoḥ / bhujānetānnivāsaṃ svaṃ yayau pāṭaliputrakam // 7.4.105 arājarakṣite kṣemaṃ nāsminme kāñcane bhavet / iti tatra sa saṃcintya praviśyāsthānavartinam // 7.4.106 nṛpatiṃ vikramādityaṃ brāhmaṇaḥ sa vyajijñapat / ihaivāsmi mahārāja vāstavyo nagare dvijaḥ // 7.4.107 so 'haṃ daridro vittārthī prayāto dakṣiṇāpatham / prāptaḥ paraṃ pratiṣṭhānaṃ narasiṃhasya bhūpateḥ // 7.4.108 tatra pratigrahārthī san prakhyātayaśaso gṛham / ahaṃ madanamālāyā gaṇikāyā gato 'bhavam // 7.4.109 tasyāḥ sakāśe divyo hi ko 'py uṣitvā ciraṃ pumān / gataḥ kvāpy akṣayān dattvā puruṣān pañca kāñcanān // 7.4.110 tatas tadviprayogārtā jīvitaṃ viṣavedanām / dehaṃ niṣphalamāyāsa nāhāraṃ caurayātanām // 7.4.111 manyamānā gatadhṛtiḥ kathaṃcidanujīvibhiḥ / āśvāsyamānā vyadhita pratijñāṃ sā manasvinī // 7.4.112 yadi ṣaṇmāsamadhye māṃ na sa saṃbhāvayiṣyati / tanmayāgnau praveṣṭavyaṃ daurbhāgyopahatātmanā // 7.4.113 iti baddhapratijñā sā maraṇādhyavasāyinī / dadātyanudinaṃ dānaṃ sumahatsukṛtaiṣiṇī // 7.4.114 sā ca dṛṣṭā mayā deva viśṛṅkhalapadasthitiḥ / anahārakṛśenāpi śarīreṇātiśobhitā // 7.4.115 dānatoyārdritakarā militālikulākulā / duḥsthitā kāmakariṇo madāvastheva dehinī // 7.4.116 manye nindyaś ca vandyaś ca sa kāmī yo jahāti tām / kānto yena vinā sā cā ca tnuṃ tyajati sundarī // 7.4.117 tayātra mahyaṃ catvāraḥ svarṇāḥ puruṣabāhavaḥ / caturvedāya vidhivatpradattā vedasaṃkhyayā // 7.4.118 tatsusattragṛhaṃ kṛtvā svadharmam iha sevitum / icchāmi tatra devena sāhāyyaṃ me vidhīyatām // 7.4.119 iti tasya mukhāc chrutvā priyāvārtāṃ dvijasya saḥ / sadyo 'bhūd vikramādityas tadākṣiptamanā nṛpaḥ // 7.4.120 ādiśya ca pratīhāraṃ dvijasyāsyeṣṭasiddhaye / vicintya dṛḍharāgāṃ ca tāṃ tṛṇīkṛtajīvitām // 7.4.121 pratijñāsiddhisāhāyye sahasotkaḥ svakāminīm / gaṇayitvālpaśeṣaṃ ca tasyā dehavyayāvadhim // 7.4.122 satvaraṃ mantrinikṣiptarājyo gatvā vihāyasā / pratiṣṭhānaṃ sa nṛpatiḥ priyāveśma viveśa tat // 7.4.123 tatra jyotsnacchavasanāṃ vibudhārpitavaibhavām / kṛśām apaśyat kāntāṃ tāṃ parvaṇīndukalām iva // 7.4.124 sāpi netrasudhāsāramatarkitamupasthitam / dṛṣṭvā madanamālā tamudbhrāntevābhavatkṣaṇam // 7.4.125 āliṅgantī tato bhūyaḥ palāyanabhayād iva / kaṇṭhe bhujalatāpāśam arpayām āsa tasya sā // 7.4.126 kiṃ māmanāgasaṃ tyaktvā gatavānasi niṣkṛpa / ity uvāca ca taṃ bāṣpaghargharākṣarayā girā // 7.4.127 ehi vakṣyāmi rahasīty uktvā so 'bhyantaraṃ rahaḥ / tayā saha yayau rājā parivārābhinanditaḥ // 7.4.128 tatrātmānaṃ prakāśyāsyi svavṛttāntamavarṇayat / narasiṃhanṛpaṃ yuktyā jetumatrāgamadyathā // 7.4.129 yathā prapañcabuddhiṃ ca hatvā khecaratāṃ yayau / yathā varaṃ dhanādhyakṣātprāpya saṃvyabhajac ca tām // 7.4.130 yathā ca brāhmaṇādvārtāṃ śrutvā tatrāgataḥ punaḥ / tatsarvamā pratijñārthāduktvā bhūyo jagāda tām // 7.4.131 tatpriye narasiṃho 'yamajeyo 'tibalī balaiḥ / dvandvayuddhena ca mayā sākameṣa niyudhyate // 7.4.132 bhūcaraṃ dyucaro bhūtvā na cainaṃ hatavānaham / adharmayuddhena jayaṃ ko hīcchetkṣattriyo bhavan // 7.4.133 tan me pratijñāsādhyaṃ yadbandibhirdvāravartinaḥ / āvedanaṃ nṛpasyāsya tatra sāhāyakaṃ kuru // 7.4.134 etac chrutvaiva dhanyāsmīty uktvā rājñāmunā saha / saṃmantrya gaṇikātha svānāhūyovāca bandinaḥ // 7.4.135 narasiṃho yadā rājā gṛhameṣyati me tadā / dvārasaṃnihitairbhāvyaṃ bhavadbhirdattadṛṣṭibhiḥ // 7.4.136 deva bhakto 'nuraktaś ca narasiṃhanṛpastvayi / iti vācyaṃ ca yuṣmābhis tasya praviśato muhuḥ // 7.4.137 kaḥ sthito 'treti yadi ca prakṣyatyutprekṣya tatkṣaṇam / sthito 'tra vikramāditya iti vaktavya eva saḥ // 7.4.138 ity uktvā tānvisṛjyātha pratīhārīṃ jagāda sā / narasiṃho na rājātra niṣedhyaḥ praviśanniti // 7.4.139 evaṃ kṛtvā punaḥ prāptaprāṇanāthā yathāsukham / tasthau madanamālā sā niḥsaṃkhyaṃ dadatī vasu // 7.4.140 tataḥ śrutvātidānaṃ tatsauvarṇapuruṣodbhavam / narasiṃhanṛpo hitvāpyāgāddraṣṭuṃ sa tadgṛham // 7.4.141 pratīhārāniṣiddhasya tasya praviśato 'tra ca / ā bahirdvāratastāramūcuḥ sarve 'pi bandinaḥ // 7.4.142 narasiṃho nṛpo deva praṇato bhaktimāniti / tac ca śṛṇvansa māmarṣaḥ saśaṅkaścābhavannṛpaḥ // 7.4.143 pṛṣṭvā ca kaḥ sthito 'treti buddhvā tatra sthitaṃ ca tam / rājānasṃ vikramādityaṃ kṣaṇam evam acintayat // 7.4.144 tadidaṃ prākpratijñātaṃ dvāri madvinivedanam / nirvyūḍhamamunā rājñā prasahyāntaḥ praviśya me // 7.4.145 aho rājāyamojasvī yenādy aivamahaṃ jitaḥ / na ca vadhyo balenāsāvekākī me gṛhāgataḥ // 7.4.146 tattāvatpraviśāmīti narasiṃho vicintya saḥ / viveśābhyantaraṃ rājā bandivṛndaniveditaḥ // 7.4.147 praviṣṭaṃ taṃ ca dṛṣṭvaiva sasmitaṃ sasmitānanaḥ / utthāya vikramādityaḥ kaṇṭhe jagrāha bhūpatim // 7.4.148 athopaviṣṭau tau dvāvapyanyonyakuśalaṃ nṛpau / tasyāṃ madanamālāyāṃ pārśvasthāyāmapṛcchatām // 7.4.149 kathākramāc ca papraccha vikramādityam atra saḥ / narasiṃhaḥ kuto 'treme suvarṇapuruṣā iti // 7.4.150 tato 'tra vikramādityo nihataśramaṇādhamam / sādhitākāśagamanaṃ vitteśvaravareṇa ca // 7.4.151 saṃprāptākṣayasauvarṇamahāpuruṣapañcakam / kṛtsnaṃ kathitavānasmai svavṛttāntaṃ tamadbhutam // 7.4.152 narasiṃho 'tha matvā taṃ mahāśaktiṃ nabhaścaram / apāpabuddhiṃ vṛtavānmitravāya nṛpo nṛpam // 7.4.153 pratipannasuhṛttvaṃ ca kṛtācāravidhiṃ tadā / rājadhānīṃ nijāṃ nītvā svopacārairupācarat // 7.4.154 saṃmānya prahitas tena rājñā ca sa nṛpaḥ punaḥ / gṛhaṃ madanamālāyā vikramāditya āyayau // 7.4.155 atha sa nijaujaḥ pratimāsaṃpāditadustarapratijñārthaḥ / gantuṃ cakāra ceto nijanagaraṃ vikramādityaḥ // 7.4.156 tena samaṃ sā jigamiṣur asahā virahasya madanamālāpi / tyakṣyantī taṃ deśaṃ brāhmaṇasādakṛtavasatiṃ svām // 7.4.157 tatas tayā sākamananyacittayā tadīyahastyaśvapadātyanudrutaḥ / sa vikramādityanarendracandramā nijaṃ puraṃ pāṭaliputrakaṃ yayau // 7.4.158 tatra tena saha baddhasauhṛdas tasthivānsa narasiṃhabhūbhṛtā / anvito madanamālayā tayā premamuktanijadeśayā sukham // 7.4.159 iti deva bhavatyudārasattvo dṛḍharaktaś ca vilāsinījano 'pi / avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ puraṃdhrilokaḥ // 7.4.160 itthaṃ niśamya marubhūtimukhādudārām etāṃ kathāṃ sa naravāhanadattabhūpaḥ / vidyādharottamakulaprabhavā ca sāsya ratnaprabhā navavadhurvyadhita pramodam // 7.4.161 evaṃ kathitavatyatra marubhūtau camūpatiḥ / naravāhanadattasya puro hariśikho 'bravīt // 7.5.1 satyam eva na sustrīṇāṃ bharturanyatparāyaṇam / tathā ca śrūyatāmeṣāpyatra citratarā kathā // 7.5.2 vardhamānapuraṃ nāma yadasti nagaraṃ bhuvi / tatra vīrabhujākhyo 'bhūd rājā dharmabhṛtāṃ varaḥ // 7.5.3 antaḥpuraśate tasya vidyamāne 'py abhūtprabhoḥ / ekā guṇavarā nāma rājñī prāṇādhikapriyā // 7.5.4 patnīśatasya madhye ca na tāvadd aivayogataḥ / ekasyām api kasyāṃcit putras tasyodapadyata // 7.5.5 tena vaidyaṃ sa papraccha śrutavardhanasaṃjñakam / kaccidastyauṣadhaṃ tādṛgyena syātputrasaṃbhavaḥ // 7.5.6 tac chrutvā so 'bravīdvaidyo devaitatsādhayāmy aham / vanyacchagalakaḥ kiṃ tu devenānāyyatāṃ mama // 7.5.7 ity ākarṇya bhiṣagvākyaṃ pratīhāraṃ sa bhūpatiḥ / ādiśyānāyayām āsa tasya cchagalakaṃ vanāt // 7.5.8 taṃ chāgaṃ rājasūdebhyaḥ samarpya sa bhiṣaktataḥ / tanmāṃsaiḥ sādhayām āsa rājñarthaṃ rasakottamam // 7.5.9 ādiśyaikatra rājñīnāṃ melakaṃ devam arcitum / gate rājñi milanti sma devya ekatra tatra tāḥ // 7.5.10 ekā tu militā nāsīdrājño guṇavarātra sā / rājño devārcanasthasya tatkālaṃ nikaṭe sthitā // 7.5.11 militābhyaś ca tābhyastatpānārthaṃ cūrṇamiśritam / avibhāvy aiva rasakaṃ niḥśeṣaṃ sa dadau bhiṣak // 7.5.12 kṣaṇātkṛtārcanaḥ so 'tra rājāgatya priyāyutaḥ / vīkṣyāśeṣopayuktaṃ taddravyaṃ vaidyaṃ tam abhyadhāt // 7.5.13 aho na sthāpitaṃ kiṃcittvayā guṇavarākṛte / yatpradhāno 'yamārambhastadeva tava vismṛtam // 7.5.14 ity uktvā sa vilakṣaṃ taṃ vaidyaṃ sūdānnṛpo 'bravīt / kiṃ tasya cchagalasyāsti māṃsaśeṣo 'tra kaścana // 7.5.15 śṛṅge pare sta ity ukte sūdair vaidyo 'tha so 'bravīt / sādhu tarhyuttamaṃ hi syādrasakaṃ śṛṅgagarbhajam // 7.5.16 ity uktvā kārayitvaiva tat tataḥ śṛṅgamāṃsataḥ / tasyai guṇavarāyai sa cūrṇamiśraṃ bhiṣagdadau // 7.5.17 tatas tasyātha navatirdevyo rājño navādhikāḥ / āsansagarbhāḥ kāle ca sarvāḥ suṣuvire sutān // 7.5.18 arvāgupāttagarbhā ca sā sarvottamalakṣaṇam / prāsūta sma mahādevī paścādguṇavarā sutam // 7.5.19 śṛṅgamāṃsarasotpannaṃ nāmnā śṛṅgabhujaṃ ca tam / pītā vīrabhujaścakre rājā kṛtamahotsavaḥ // 7.5.20 vardhamānaḥ sahānyaistairbhrātṛbhirvayasā param / kaniṣṭhaḥ so 'bhavatteṣāṃ guṇairjyeṣṭhatamastvabhūt // 7.5.21 kramātsa rājaputraś ca rūpe kāmasamo 'bhavat / dhanurvede 'rjunasamo bhīmasenasamo bale // 7.5.22 tataḥ saputrāṃ sutarāṃ dṛṣṭvā vīrabhujasya tām / priyāṃ guṇavarāṃ rājño devyo 'nyā matsaraṃ yayuḥ // 7.5.23 atha tāsvayaśolekhā nāma rājñī durāśayā / saṃmantrya tābhiranyābhiḥ saha kṛtvā ca saṃvidam // 7.5.24 samastābhiḥ sapatnībhistaṃ rājānaṃ gṛhāgatam / mṛṣādhṛtamukhaglāniḥ pṛcchantaṃ kṛcchrato 'bravīt // 7.5.25 āryaputra kathaṃ nāma sahase gṛhadūṣaṇam / parasya rakṣitāvadyaṃ na rakṣasyātmanaḥ katham // 7.5.26 yaḥ surakṣitanāmāyamantaḥpurapatiryuvā / tatsaktā hi tvadīyaiṣa rājñī guṇavarā kila // 7.5.27 tadanyasya na lābho 'sti sauvidallābhirakṣite / antaḥpure 'tra puṃso yadato 'sau tena saṃgatā // 7.5.28 sarvatrāntaḥpure caitatprasiddham iha gīyate / ity uktaḥ sa tayā rājā dadhyau ca vimamarśa ca // 7.5.29 gatvā caikaikaśo rājñīranyāḥ papraccha tāḥ kramāt / tāś ca tasmai tathaivocuḥ sarvā racitakaitavāḥ // 7.5.30 tataḥ sa matimānrājā jitakrodho vyacintayat / tayoḥ saṃbhāvyate naitatpravādaścāyamīdṛśaḥ // 7.5.31 tadāniścitya kāryo me pratibhedo na kasyacit / yuktyā tu parihāryau tau saṃpratyantamavekṣitum // 7.5.32 iti niścitya so 'nyedyur āsthāne 'ntaḥ purādhipam / surakṣitaṃ tam āhūya kṛtakopaḥ samabhyadhāt // 7.5.33 brāhmahatyā tvayā pāpa kṛtetyavagataṃ mayā / tattvāmakṛtasattīrthayātraṃ na draṣṭumutsahe // 7.5.34 tac chrutvā taṃ samudbhrāntaṃ brahmahatyā kuto mayā / kṛtā deveti jalpantaṃ sa rājā punarabravīt // 7.5.35 mā sma dhārṣṭyaṃ kṛthā gaccha kāśmīrān pāpanāśanān / yatra tadvijayakṣetraṃ nandikṣetraṃ ca pāvanam // 7.5.36 vārāhaṃ yatra ca kṣetraṃ ye pūtāścakrapāṇinā / dhatte nāma vitasteti vahantī yatra jāhnavī // 7.5.37 yatra tanmaḍavakṣetraṃ yatra cottaramānasam / tattīrthayātrāpūto māṃ punar drakṣyasi nānyathā // 7.5.38 evam uktvā tamavaśaṃ visasarja surakṣitam / sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ // 7.5.39 tato guṇavarādevyāḥ pūrvaṃ tasyā jagāma saḥ / sasnehaś ca sakopaś ca savimarśaś ca bhūpatiḥ // 7.5.40 tatra sā khinnamanasaṃ taṃ dṛṣṭvāpṛcchadākulā / āryaputra kimady aivamakasmaddurmanāyase // 7.5.41 tac chrutvā sa mahībhṛttām evaṃ kṛtakamabhyadhāt / adyāgatya mahājñānī devī māṃ ko 'py abhāṣata // 7.5.42 rājan guṇavarā devī kālaṃ kaṃcana bhūgṛhe / sthāpanīyā tvayā bhāvyaṃ svayaṃ ca brahmacāriṇā // 7.5.43 rājyabhraṃśo 'nyathā te syānmṛtyus tasyāś ca niścitam / ity uktvā sa gato jñānī viṣādo 'yaṃ tato mama // 7.5.44 evaṃ tenodite rājñā rājñī guṇavarā tu sā / bhayānurāgavibhrāntā taṃ jagāda pativrata // 7.5.45 tarhy āryaputra nādyaiva kiṃ māṃ kṣipasi bhūgṛhe / dhanyā hy asmi yadi prāṇair api syān me hitaṃ tava // 7.5.46 mama vā mṛtyurastveva tava mā bhūd anirvṛtiḥ / ihāmutra ca nārīṇāṃ paramā hi gatiḥ patiḥ // 7.5.47 iti tasyā vacaḥ śrutvā sāśruḥ so 'cintayatprabhuḥ / śaṅke na pāpametasyāṃ na ca tasmin surakṣite // 7.5.48 sa hy amlānamukhacchāyo nirāśaṅko mayekṣitaḥ / kaṣṭaṃ tathāpi jijñāse pravādasyāsya niścayam // 7.5.49 ity ālocya sa tāṃ rājā rājñīmāha sma duḥkhitaḥ / tadihaiva varaṃ dehi bhūgṛhaṃ kriyatāmiti // 7.5.50 tatheti ca tayā proktas tatraivāntaḥpure sugam / vidhāya bhūgṛhaṃ rājā devīṃ tāṃ nidadhe 'tha saḥ // 7.5.51 putraṃ śṛṅgabhujaṃ tasyā viṣaṇṇaṃ pṛṣtakāraṇam / āśvāsayat tad evoktvā rājñīṃ tāṃ sa yad uktavān // 7.5.52 sāpi rājño hitamiti svargaṃ mene dharāgṛham / svasukhaṃ nāsti sādhvīnāṃ tāsāṃ bhartṛsukhaṃ sukham // 7.5.53 evaṃ kṛte 'yaśolekhā tasya rājñyaparātha sā / nirvāsabhujanāmānaṃ svairaṃ svasutam abhyadhāt // 7.5.54 rājñāsmadvidhurā tāvatkhāte guṇavarārpitā / etatputraś ca deśāccedito gacchetsukhaṃ bhavet // 7.5.55 tat sa śṛṅgabhujo deśān nirvāsyetācirād yathā / tāṃ putra cintayer yuktiṃ tvam anyair bhrātṛbhiḥ saha // 7.5.56 iti mātroditaḥ so 'nyān bhrātṝn uktvā samatsaraḥ / āste sma nirvāsabhujas tatropāyaṃ vicintayan // 7.5.57 ekadā te mahāstrāṇi prayuñjānāṃ nṛpātmajāḥ / prāsādāgre mahākāyaṃ sarve 'pi dadṛśurbakam // 7.5.58 vikṛtaṃ pakṣiṇaṃ taṃ ca paśyatastānsavismayān / jñānī kṣapaṇakaḥ ko'pi pathā tenāgato 'bravīt // 7.5.59 rājaputrā bako nāyaṃ rūpeṇānena rākṣasaḥ / bhramatyagniśikhākhyo 'yaṃ nagarāṇi vināśayan // 7.5.60 tadvidhyatainaṃ kāṇḍena yāvadgacchatvito hataḥ / etatkṣapaṇakāc chrutvā navatiste navādhikāḥ // 7.5.61 kāṇḍāni cikṣipur jyeṣṭhā naiko 'py āhatavān bakam / tato nagnakṣapaṇakaḥ punas tān abravīc ca saḥ // 7.5.62 ayaṃ kanīyān yuṣmākaṃ bhrātā śṛṅgabhujo bakam / śaknoti hantumetaṃ tadgṛhṇātveṣa kṣamaṃ dhanuḥ // 7.5.63 tac chrutvaiva smaranmātustallabdhāvasaraṃ vacaḥ / sa nirvāsabhujo jālmastatkṣaṇaṃ samacintayat // 7.5.64 so 'yaṃ śṛṅgabhujasyāsya syādupāyaḥ pravāsane / tad arpayāmas tātasya saṃbandhyasmai dhanuḥśaram // 7.5.65 sauvarṇaṃ taccharaṃ hṛtvā viddho yāsyati cedbakaḥ / paścādeṣo 'pi gantāsya mārgastvasmāsu taṃ śaram // 7.5.66 yadā ca lapsyate naitaṃ cinvanrakṣobakaṃ tadā / sthāsyatītastato bhrāmyannaiṣyatīha śaraṃ vinā // 7.5.67 ity ālocya dadau tasmai pāpaḥ śṛṅgabhujāya saḥ / bakaghātāya saśaraṃ pitṛsaṃbandhi kārmukam // 7.5.68 sa gṛhītvā tadākṛṣya tena svarṇaśareṇa tam / ratnapuṅkhena vivyādha bakaṃ śṛṅgabhujo balī // 7.5.69 sa viddhamātras taṃ kāyalagnamādāya sāyakam / bakaḥ sravadasṛgdhāraḥ palāyy aiva tato yayau // 7.5.70 tataḥ śṛṅgabhujaṃ vīraṃ sa nirvāsabhujaḥ śaṭhaḥ / tatsaṃjñāpreritāste ca bhrātaro 'nye tamabruvan // 7.5.71 dehi hemamayaṃ taṃ nastātasaṃbandhinaṃ śaram / anyathādya śarīrāṇi tyakṣyāmaḥ puratastava // 7.5.72 tātas tena vinā hy asmānito irvāsayiṣyati / na ca kartuṃ grahītuṃ vā śakyaṃ tatpratirūpakam // 7.5.73 tac chrutvaiva sa jihmāṃstānvīraḥ śṛṅgabhujo 'bravīt / dhīrā bhavata mā bhūd vo bhayaṃ kārpaṇyamujjhata // 7.5.74 āneṣyāmi śaraṃ gatvā hatvā taṃ rākṣasādhamam / ity uktvā saśaraṃ cāpaṃ nijaṃ śṛṅgabhujo 'grahīt // 7.5.75 yayau ca tāṃ samuddiśya diśaṃ yāṃ sa bako gataḥ / patitāṃ tadasṛgdhārāṃ bhūmāvanusarañjavāt // 7.5.76 hṛṣṭeṣu teṣu cānyeṣu mātṛpārśvaṃ gateṣv atha / gacchansa kramaśaḥ prāpa dūrāṃ śṛṅgabhujo 'tavīm // 7.5.77 tasyāṃ dadarśa cinvāno vanasyāntarmahatpuram / bhogāyopanataṃ kāle phalaṃ puṇyataror iva // 7.5.78 tatrodyānatarormūle sa viśrāntaḥ kṣaṇād iva / āścaryarūpām āyāntīm atra kanyāmavaikṣata // 7.5.79 virahe jīvitaharāṃ saṃgame prāṇadāyinīm / vicitrāṃ nirmitāṃ dhārā viṣāmṛtamayīm iva // 7.5.80 śanairupagatāṃ tāṃ ca cakṣuṣā premavarṣiṇā / paśyantīṃ tadgatamanāḥ sa papraccha nṛpātmajaḥ // 7.5.81 kiṃnāmadheyaṃ kasyedaṃ puraṃ hariṇalocane / tvaṃ ca kā kiṃ tavehāyamāgamaḥ kahyatāmiti // 7.5.82 tataḥ sācīkṛtamukhī nyastaddṛṣṭirmahītale / sā taṃ jagāda sudatī madhurasnigdhayā girā // 7.5.83 idaṃ dhūmapuraṃ nāma sarvasaṃpadgṛhaṃ puram / asminvasatyagniśikho nāma rākṣasapuṃgavaḥ // 7.5.84 tasya rūpaśikhāṃ nāma sadṛśīṃ viddhi māṃ sutām / ihāgatām asāmānyatvadrūpāhṛtamānasām // 7.5.85 tvaṃ bhrūhi me 'dhunā ko 'si kim ihābhyāgato 'si ca / evam ukte tayā tasyai sarvaṃ śṛṅgabhujaṃ kṣaṇam // 7.5.86 yo 'sau yannāmadheyaś ca yasya putro mahīpateḥ / yayā śaranimittena taddhūmapuram āgataḥ // 7.5.87 tato viditavṛttāntā sā taṃ rūpaśikhābhyadhāt / na tvayā sudṛganyo 'sti trailokye 'pi dhanurdharaḥ // 7.5.88 yena tāto 'py asau viddho bakarūpo maheṣunā / sa ca hemamayo bāṇaḥ svīkṛtaḥ krīḍayā mayā // 7.5.89 tātastu nirvraṇaḥ sadyo mahādaṃṣṭreṇa mantriṇā / viśalyakaraṇīmukhyamahauṣadhividā kṛtaḥ // 7.5.90 tadyāmi tātaṃ saṃbodhya nayāmyabhyantaraṃ drutam / tvāmāryaputra nyasto hi tvayyātmāyaṃ mayādhunā // 7.5.91 ity uktvā tamavasthāpya tatra śṛṅgabhujaṃ kṣaṇam / yayau rūpaśikhā pārśvaṃ pituragniśikhasya sā // 7.5.92 tāta śṛṅgabhujo nāma rājasūnurihāgataḥ / ko 'py ananyasamo rūpakulaśīlavayoguṇaiḥ // 7.5.93 jāne ko 'py avatīrṇo 'tra devāṃśo na sa mānuṣaḥ / sa cedbhartā na me syāttattyajeyaṃ jīvitaṃ dhruvam // 7.5.94 ity uktaḥ sa tayā tatra pitā tāṃ rākṣaso 'bravīt / mānuṣāḥ putri bhakṣyā nastathāpi yadi te grahaḥ // 7.5.95 tadastu rājaputraṃ tam ihaivānāyya darśaya / tac chrutvā sā yayau rūpaśikhā śṛṅgabhujāntikam // 7.5.96 uktvā yathā kṛtaṃ tac ca taṃ nināyāntikaṃ pituḥ / so 'pi taṃ namramādṛtya tatpitāgniśikho 'bravīt // 7.5.97 dadāmi rājaputraitāṃ tubhyaṃ rūpaśikhāmaham / yadi madvacanaṃ kiṃcinnātikrāmasi jātucit // 7.5.98 ity uktavantaṃ taṃ so 'pi prahvaḥ śṛṅgabhujo 'bravīt / bāḍhamullaṅghayiṣyāmi naivājñāvacanaṃ tava // 7.5.99 iti śṛṅgabhujenoktastuṣṭaḥ so 'gniśikho 'bhyadhāt / uttiṣṭha tarhi snātvā tvamāgaccha snānaveśmanaḥ // 7.5.100 tam evam uktvāvādīt tāṃ sutāṃ rūpaśikhāṃ ca saḥ / tvaṃ gaccha sarvā bhaginīrādāyāgaccha satvaram // 7.5.101 evam agniśikhenoktau tena nirjagmatus tataḥ / tatheti tāvubhau śṛṅgabhujo rūpaśikhā ca sā // 7.5.102 tatas taṃ sā sudhīḥ śṛṅgabhujaṃ rūpaśikhābhyadhāt / āryaputra kumārīṇāṃ svasṝṇāmasti me śatam // 7.5.103 sarvā vayaṃ sadṛśyaś ca tulyābharaṇavāsasaḥ / sarvāsāṃ santi kaṇṭheṣu tuyā hāralatāś ca naḥ // 7.5.104 tattāto melayitvāsmāṃs tvāṃ vimohayituṃ priya / āsāṃ madhyādabhīṣṭāṃ vaṃ vṛṇīsveti vadiṣyati // 7.5.105 jānāmy etam ahaṃ tasya vyājābhiprāyam īdṛśam / sarvāḥ saṃghaṭayaty asmān kimartham ayam anyathā // 7.5.106 tadā mūrdhni kariṣye ca kaṇṭhād dhāralatām aham / tadabhijñānalabdhāyāṃ vanamālāṃ mayi kṣipeḥ // 7.5.107 bhautaprāyaś ca tāto 'yaṃ buddhirnāsya vivekinī / tathā mayyapi mārgo 'sya jātisiddhaḥ kva gacchati // 7.5.108 tadeṣa vañcanārthaṃ te yadyatkiṃcidvadiṣyati / aṅgīkṛtya tvayā tattadvācyaṃ me vedmy ahaṃ param // 7.5.109 ity uktvā bhaginīnāṃ sā pārśvaṃ rūpaśikhā yayau / tathety uktvā ca gatavānsnātuṃ śṛṅgabhujo 'pi saḥ // 7.5.110 athāgāt svasṛbhiḥ sākaṃ pārśva rūpaśikhā pituḥ / so 'pi śṛṅgabhujaśceṭīsnapito 'trāyayau punaḥ // 7.5.111 āsāṃ madhyānnijeṣṭāyāḥ prayacchaitāmiti bruvan / vanamālāṃ dadau śṛṅgabhujāyāgniśikho 'tha saḥ // 7.5.112 so 'py ādāyaiva tāṃ rūpaśikhāyāḥ kṣiptavān gale / prāṅmūrdhanyastasaṃketahārayaṣṭer nṛpātmajaḥ // 7.5.113 tataḥ so 'gniśikho rūpaśikhāṃ śṛṅgabhujānvitām / nijagāda vidhāsye vāṃ prātar udvāhamaṅgalam // 7.5.114 ity uktvā tau ca tāścānyā visasarja sutā gṛham / kṣaṇāc ca taṃ śṛṅgabhujaṃ samāhūy aivam abravīt // 7.5.115 gacchedaṃ dāntayugalaṃ samādāya purādbahiḥ / rāśisthaṃ bhuvi tatrādya tilakhārīśataṃ vapa // 7.5.116 tac chrutvā sa tathety uktvā gatvā śṛṅgabhujo 'bravīt / vigno rūpaśikhāyāstatsāpyevaṃ nijagāda tam // 7.5.117 āryaputra na kāryaste viṣādo 'tra manāgapi / gaccha tvaṃ sādhayāmyetadahaṃ kṣipraṃ svamāyayā // 7.5.118 tac chrutvā tatra gatvā sa dṛṣṭvā rājasutastilān / rāśisthānvihvalo yāvadaptuṃ prakramate kṛṣan // 7.5.119 tāvad dadarśa bhūmiṃ tāṃ kṛṣṭam uptāṃś ca tāṃs tilān / priyāmāyābalāt sarvān krameṇaiva suvismitaḥ // 7.5.120 gatvā cāgniśikhāyaitatkṛtaṃ kāryaṃ nyavedayat / tataḥ sa vañcako bhūyastam abhāṣata rākṣasaḥ // 7.5.121 na mamoptaistilaiḥ kāryaṃ gaccha rāśīkuruṣva tān / tac chrutvopetya tadrūpaśikhāyai so 'bravītpunaḥ // 7.5.122 sā taṃ visṛjya bhūmiṃ tāṃ sṛṣṭvāsaṃkhyāḥ pipīlikāḥ / tābhiḥ saṃghaṭayām āsa tilāṃstānnijamāyayā // 7.5.123 tad dṛṣṭvaiva punargatvā tasmai so 'gniśikhāya tān / nyavedayacchṛṅgabhujastilānrāśīkṛtānapi // 7.5.124 tataḥ so 'gniśikho mūrkhaḥ śaṭho bhūyo 'py uvāca tam / ito dakṣiṇato gatvā yojanadvayamātrakam // 7.5.125 asti devakulaṃ śūnyamaraṇye bhadra śāṃbhavam / tasmin dhūmaśikho nāma bhrātā vasati me priyaḥ // 7.5.126 tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ / bho dhūmaśikha dūtas te sānugasya nimantraṇe // 7.5.127 prahito 'gniśikhenāhaṃ śīghramāgamyatāṃ tvayā / bhāvī rūpaśikhāyā hi prātaḥ pariṇayotsavaḥ // 7.5.128 etāvad uktvaivātra tvam ihāyāhyadya satvaram / prātaḥ pariṇayasvaitāṃ sutāṃ rūpaśikhāṃ mama // 7.5.129 ity uktas tena pāpena tathety uktvā tathaiva ca / gatvā rūpaśikhāyāstatsarvaṃ śṛṅgabhujo 'bravīt // 7.5.130 sā sādhvī mṛttikāṃ toyaṃ kaṇṭakānagnim eva ca / dattvā tasmai varāśvaṃ ca nijam evaṃ jagāda tam // 7.5.131 etamāruhya turagaṃ natvā devakulaṃ ca tat / drutaṃ dhūmaśikhasyoktvā tattātoktaṃ nimantraṇam // 7.5.132 āgantavyaṃ tvayā śīghramaśvenānena dhāvatā / pṛṣṭhato vīkṣitavyaṃ ca muhurvalitakaṃdharam // 7.5.133 paścāttam āgataṃ dhūmaśikhaṃ drakṣyasi cet tataḥ / tanmārge mṛttikaiṣā te prakṣeptavyātmapṛṣṭhataḥ // 7.5.134 tato 'pi paścād āgacchet sa te dhūmaśikho yadi / tathaiva pṛṣṭhatastyājyaṃ toyam evaṃ tvayāntarā // 7.5.135 tadapyeṣyati cetkṣepyāstadvadete 'sya kaṇṭakāḥ / tathāpi cetso 'nupatettanmadhye 'gnimimaṃ kṣipeḥ // 7.5.136 evaṃ kṛte hi nirdainyastvam ihaiṣyasi mā ca te / vikalpo bhūd vraja drakṣyasyadya vidyābalaṃ mama // 7.5.137 ity uktaḥ sa tayā śṛṅgabhujo dhṛtamṛdādikaḥ / tatheti taddhayārūḍho 'raṇye devakulaṃ yayau // 7.5.138 tatra vāmasthagaurīkaṃ dakṣiṇasthavināyakam / dṛṣṭvā natvā ca viśveśamuktaivāgniśikhoditam // 7.5.139 nimantraṇavacas tasya tūrṇaṃ dhūmaśikhasya tat / tataś cacāla caturaṃ pradhāvitaturaṃgamaḥ // 7.5.140 kṣaṇāc ca pṛṣṭhato yāvadvīkṣate valitānanaḥ / tāvaddhumaśikhaṃ paścādāgataṃ taṃ dadarśa saḥ // 7.5.141 cikṣepa cāśu mārge 'sya mṛttikāṃ tāṃ svapṛṣṭhataḥ / kṣiptayātra tayā madhye sadyo 'bhutparvato mahān // 7.5.142 tamullaṅghya kathaṃcittam āgataṃ vīkṣya rākṣasam / tathaiva pṛṣṭhatastoyaṃ tatsa rājasuto 'kṣipat // 7.5.143 tena tatrāntarā jajñe velladvīcirmahānadī / tām apy utīrya katham apy āgate 'sminniśācare // 7.5.144 śīghraṃ śṛṅgabhujaḥ paścātkaṇṭakāṃstānavākirat / tair udbabhūva gahanaṃ vanaṃ madhye sakaṇṭakam // 7.5.145 tato 'pi nirgate tasmin rakṣasyagniṃ svapṛṣṭhataḥ / jahau tena sa jajvāla mārgaḥ satṛṇakānanaḥ // 7.5.146 taṃ vīkṣya khāṇḍavam iva jvalitaṃ duratikramam / yayau dhūmaśikhaḥ khinno bhītaś ca sa yathāgatam // 7.5.147 tadā rūpaśikhāmāyāmohitaḥ sa hi rākṣasaḥ / padbhyāmāgādagāccaiva na sasmāra nabhogatim // 7.5.148 atha praśaṃsann antas tatpriyāmāyāvijṛmbhitam / gatabhīrāyayau dhūmapuraṃ śṛṅgabhujaḥ sa tat // 7.5.149 tato rūpaśikhāyai taṃ samarpyāśvaṃ nivedya ca / yathā kṛtaṃ sa hṛṣṭāyai jagāmāgniśikhāntikam // 7.5.150 nimantrito mayā gatvā bhrātā dhūmaśikhastava / ity uktavantaṃ taṃ so 'tra saṃbhranto gniśikho 'bravīt // 7.5.151 yadi tatra gato 'bhūstvamabhijñānaṃ taducyatām / iti tenoditaḥ śṛṅgabhujo jihmaṃ jagāda tam // 7.5.152 śṛṇvidaṃ vacmyabhijñānaṃ tatra devakule vibhoḥ / vāme 'sti pārvatī pārśve dakṣiṇe ca vināyakaḥ // 7.5.153 tac chrutvā vismitaḥ so 'gniśikhaḥ kṣaṇam acintayat / kathaṃ gato 'pi madbhrātrā śakito naiṣa khāditum // 7.5.154 tajjāne mānuṣo nāyaṃ devo 'yaṃ ko'pi niścitam / anurūpas tad eṣo 'stu bhartāsyā duhiturmama // 7.5.155 iti saṃcintya taṃ śṛṅgabhujaṃ rūpaśikhāntikam / kṛtārthaṃ vyasṛjatsvaṃ tu nāṅgabhedaṃ viveda saḥ // 7.5.156 sa ca śṛṅgabhujas tatra gatvā pariṇayotsukaḥ / bhuktapītastayā sākaṃ kathaṃcidanayanniśām // 7.5.157 prātaś cāgniśikhas tasmai tāṃ sa rūpaśikhāṃ dadau / ṛddhyā svasiddhyucitayā vidhivadvahnisākṣikam // 7.5.158 kva rākṣasasutā kutra rājaputraḥ kva caitayoḥ / vivāho bata citraiva gatiḥ prāktanakarmaṇām // 7.5.159 sa reje rājasūnustāṃ prāpya rakṣaḥsutāṃ priyām / peśalāṃ paṅkasaṃbhūtāṃ rājahaṃso 'bjinīm iva // 7.5.160 tasthau ca sa tayā tatra tadekamanasā saha / bhuñjāno vividhān bhogān rakṣaḥ siddhyupakalpitān // 7.5.161 gateṣv atha dineṣv atra tāṃ sa rūpaśikhāṃ rahaḥ / avādīdehi gacchāvo vardhamānapuraṃ priye // 7.5.162 sā hi svā rājadhānī nas tasyāścaivaṃ pravāsanam / paraiḥ soḍhuṃ na śaknomi mānaprāṇā hi mādṛśāḥ // 7.5.163 tanmuñca janmabhūmiṃ tvamatyājyām api matkṛte / āvedaya pitustaṃ ca haste hemaśaraṃ kuru // 7.5.164 iti śṛṅgabhujenoktā sā taṃ rūpaśikhābravīt / yadādiśasi tatkāryamāryaputra mayādhunā // 7.5.165 kā janmabhūḥ kaḥ svajanaḥ sarvametadbhavānmama / na pativyatirekeṇa sustrīṇāmaparā gatiḥ // 7.5.166 tātasyāvedanīyaṃ tu naitatso 'smān hi na tyajet / tasmād aviditaṃ tasya gantavyaṃ krodhanasya naḥ // 7.5.167 āgamiṣyati cetpaścādbuddhvā parijanāt tataḥ / mohayiṣyāmyabuddhiṃ taṃ bhautatulyaṃ svavidyayā // 7.5.168 iti tasyā vacaḥ śrutvā prahṛṣṭaḥ so 'pare 'hani / dattarājyārdhayānargharatnapūrṇasamudgayā // 7.5.169 tayaivānītataccārusuvarṇaśarayā saha / āruhya śaravegākhyaṃ tadīyaṃ turagottamam // 7.5.170 vañcayitvā parijanaṃ svairodyānabhramacchalāt / tataḥ śṛṅgabhujaḥ prāyād vardhamānapuraṃ prati // 7.5.171 gatayordūramadhvānaṃ buddhvā so 'gniśikhastayoḥ / daṃpatyorāyayau paścānnabhasā rākṣasaḥ krudhā // 7.5.172 tasyāgamanavegotthaṃ śabdaṃ śrutvā ca dūrataḥ / mārge rūpaśikhā sātha taṃ śṛṅgabhujam abravīt // 7.5.173 āryaputrāgatastāto nivartayitumeṣa naḥ / tattvamāsveha niḥśaṅkaḥ paśyainaṃ vañcaye katham // 7.5.174 naiṣa drakṣyati sāśvaṃ tvāṃ vidyayācchāditaṃ mayā / ity uktvāśvāvatīrṇā sā puṃrūpaṃ māyayākarot // 7.5.175 ihāyāti mahadrakṣastattvaṃ tūṣṇīṃ kṣaṇaṃ bhava / ity uktvā kāṣṭhikaṃ cātra dārvarthaṃ vanam āgatam // 7.5.176 tatkuṭhāreṇa kāṣṭhāni pāṭayantī kilāsta sā / tadā rūpaśikhā śṛṅgabhuje paśyati sasmite // 7.5.177 tāvatso 'gniśikhas tatra prāpyaitāṃ kāṣṭhikākṛtim / dṛṣṭvāvatīrya gaganānmūḍhaḥ papraccha rākṣasaḥ // 7.5.178 kiṃ bho dṛṣṭau pathānena yāntau strīpuruṣāviti / tataḥ kathaṃcit khinneva puṃveṣā sā tam abravīt // 7.5.179 na dṛṣṭau kaucidāvābhyāṃ svinnadṛgbhyāṃ pariśramāt / rakṣaḥpater mṛtasyādya dāhāyāgniśikhasya hi // 7.5.180 āvāṃ kāṣṭhāni bhūyāṃsi pāṭayantāviha sthitau / tac chrutvā rākṣasaḥ so 'tra mūḍhabuddhirvyacintayat // 7.5.181 aho kathaṃ vipanno 'haṃ tatkiṃ me sutayā tayā / gacchāmi tāvat pṛcchāmi gṛhe parijanaṃ nijam // 7.5.182 iti saṃcintya sa gṛhaṃ tūrṇam agniśikho yayau / bhartrā samaṃ hasantī sā prāgvatprāsthita tatsutā // 7.5.183 kṣaṇāc ca punarapyāgāt sāntarhāsātparicchadāt / pṛṣṭājjīvantamātmānaṃ śrutvā hṛṣṭaḥ sa rākṣasaḥ // 7.5.184 buddhvā ghoreṇa śabdena dūrāttaṃ punarāgatam / hayāvatīrṇā pracchādya māyayā pūrvavatpatim // 7.5.185 mārgāgatasya kasyāpi lekhahārasya has tataḥ / lekhamādāya puṃrūpaṃ cakre rūpaśikhā punaḥ // 7.5.186 tāvac ca pūrvavatprāptatadrūpāṃ tāṃ sa rākṣasaḥ / papraccha pathi sastrīkastvayā dṛṣṭaḥ pumāniti // 7.5.187 tataḥ puruṣarūpā sā śvasantī nijagāda tam / na tvarāhṛtacittena tādṛkko 'pīkṣito mayā // 7.5.188 ahamagniśikhenādya raṇe śatruhatena hi / kiṃciccheṣāsunā rājyaṃ svamarpayitumicchatā // 7.5.189 āhvānāya svanagare sthitenocchṛṅkhalasthiteḥ / bhrāturdhūmaśikhasyeha prahito lekhahārakaḥ // 7.5.190 tac chrutvāgniśikhaḥ so 'tra kiṃ hato 'haṃ parairiti / saṃbhrāntaḥ prayayau bhūyaḥ svagṛhaṃ tadavekṣitum // 7.5.191 ko hataḥ svastha eṣo 'ham ity abodhi tu naiva saḥ / ko 'py aho tāmasaś citro mūḍhasargaḥ prajāpateḥ // 7.5.192 gṛhaṃ prāptaśca tadbuddhvāpyasatyaṃ lokahāsanam / punaḥ sa nāyayau mohaśrānto vismṛtya tāṃ sutām // 7.5.193 sāpi saṃmohya pitaraṃ prāgvadrūpaśikhā patim / tam abhyagāt patihitādanyatsādhvyo na jānate // 7.5.194 tatas tayā samaṃ śṛṅgabhujaḥ patnyā sa satvaram / āścaryaturagārūḍho vardhamānapuraṃ yayau // 7.5.195 tatra buddhvā tamāyāntaṃ yuktaṃ śṛṅgabhujaṃ tayā / pitā vīrabhujas tasya hṛṣṭo 'gre niryayau nṛpaḥ // 7.5.196 sa dṛṣṭvā śobhitaṃ vadhvā taṃ śaurim iva bhāmayā / prāptāṃ tadā navāṃ mene narendro rājyasaṃpadam // 7.5.197 aśvāvatīrṇamenaṃ ca pādalagnaṃ savallabham / utthāpyāliṅgya tanayaṃ harṣabāṣpāmbu bibhratā // 7.5.198 cakṣuṣeva kṛtodāranirvicchamanamaṅgalaḥ / prāveśayad rājadhānīṃ sa tato vihitotsavaḥ // 7.5.199 kva gato 'bhūstvamityatra tena pṛṣṭaḥ suto 'tha saḥ / nijamāmūlataḥ śṛṅgabhujo vṛttāntam abravīt // 7.5.200 āhūya tatsamakṣaṃ ca bhrātṛbhyastatsamarpayat / sa nirvāsabhujādibhyastebhyo hemamayaṃ śaram // 7.5.201 tatsa buddhvā ca pṛṣṭvā ca teṣu vīrabhujo nṛpaḥ / vyarajyadanyeṣu suteṣvekaṃ mene ca taṃ sutam // 7.5.202 tataḥ sa rājā matimān samyag evam acintayat / jāne yathaiṣa vidveṣād abhūd ebhiḥ pravāsitaḥ // 7.5.203 pāpairniraparādho 'pi śatrubhirbhrātṛnāmabhiḥ / tathaiva nūnameteṣāṃ jananībhirmama priyā // 7.5.204 mātāsya sā guṇavarā nirdoṣā dūṣitā mṛṣā / tatkiṃ cireṇa paśyāmi yāvadady aiva niścayam // 7.5.205 ity ālocya yathāvattadīnaṃ nītvābhyagānniśi / jijñāsurayaśolekhāṃ rājñīṃ tāṃ sa nṛpo 'parām // 7.5.206 tadabhyāgamahṛṣṭā sā madyaṃ tenātipāyitā / ratāntasuptā vyalapadrājñi tasmin sajāgare // 7.5.207 mithyā guṇavarāyāścennāvadiṣyāma dūṣaṇam / tatkim evamupāyāsyadayaṃ rājādya mām iha // 7.5.208 iti tasyā vacaḥ śrutvā suptāyā duṣṭacetasaḥ / utpannaniścayo rājā krodhādutthāya niryayau // 7.5.209 gatvā svāvāsamānāyya sa jagāda mahattarān / uddhṛtya tāṃ guṇavarāṃ snātāmānayata drutam // 7.5.210 ayaṃ kṣaṇo hy adyatano jñānināniṣṭaśāntaye / tasyā bhūgṛhavāsasya kathito 'bhūtkilāvadhiḥ // 7.5.211 tac chrutvā taistathety uktvā gatvā snātā vibhūṣitā / rājñī guṇavarā kṣipramāninye sā tadantikam // 7.5.212 tatas tau daṃpatī tīrṇavirahārṇavanirvṛtau / anyonyāliṅganātṛptau ninyatustāṃ vibhāvarīm // 7.5.213 avarṇayatsa rājātra devyai tasyai mudā tadā / taṃ śṛṅgabhujavṛttāntaṃ tadeva nijasūnave // 7.5.214 sātha prabuddhā rājānaṃ gataṃ buddhvā savākchalam / saṃbhāvyaivāyaśolekhā viṣādam agamat param // 7.5.215 prātaś ca sa nṛpo vīrabhujo guṇavarāntikam / ānāyayacchṛṅgabhujaṃ sutaṃ rūpaśikhāyutam // 7.5.216 so 'bhyetya mātaraṃ dṛṣṭvā hṛṣṭo bhūgṛhanirgatām / tayorvavande caraṇau pitrornavavadhūyutaḥ // 7.5.217 adhvottīrṇaṃ tamāśliṣya putraṃ guṇavarāpi sā / tāṃ ca snuṣāṃ tathā prāptāmutsavādutsavaṃ yayau // 7.5.218 tataḥ pitur nideśāt sa tasyai śṛṅgabhujo 'bravīt / vistareṇa svavṛttāntaṃ yac ca rūpaśikhākṛtam // 7.5.219 tato guṇavarā rājñī sā prahṛṣṭā jagāda tam / kiṃ kiṃ na rūpaśikhayā kṛtaṃ putra tavānayā // 7.5.220 hitvā svajīvitaṃ bandhundeśaṃ ceha yadetayā / trīṇyetāni pradattāni tubhyaṃ citracaritrayā // 7.5.221 tvadarthamavatīrṇaiṣā kāpi devī vidhervaśāt / pativratānāṃ sarvāsāṃ yayā mūrdhni padaṃ kṛtam // 7.5.222 evam ukte tayā rājñā tadvākyamabhinandati / rājñi rūpaśikhāyāṃ ca vinayānatamūrdhani // 7.5.223 āyayau sa tay aiva prāgayaśolekhayā mṛṣā / dūṣito 'ntaḥpurādhyakṣo bhrāntatīrthaḥ surakṣitaḥ // 7.5.224 kṣatrā niveditaṃ taṃ ca prahṛṣṭaṃ caraṇānatam / jñātārtho 'pujayadrājā bhṛśaṃ vīrabhujo 'tha saḥ // 7.5.225 tenaivānāyya cānyāstā rājñīratraiva durjanīḥ / tamevovāca gacchaitā bhūgṛhe nikhilāḥ kṣipa // 7.5.226 tac chrutvā tāsu bhītāsu kṣiptāsu kṛpayā nṛpam / taṃ sā guṇavarā devī pādalagnā vyajijñapat // 7.5.227 deva mām eva bhūyo 'pi ciraṃ sthāpaya bhūgṛhe / prasīda naivametā hi bhītāḥ śaknomi vīkṣitum // 7.5.228 iti prārthya nṛpaṃ tāsāṃ bandhanaṃ sā nyavārayat / mahatāmanukampā hi viruddheṣu pratikriyā // 7.5.229 tatas tāḥ preṣitā rājñā lajjitāḥ svagṛhānyayuḥ / aniṣṭam api vāñchantyo dīyamānaṃ bhujāntaram // 7.5.230 tāṃ ca rājā guṇavarāṃ bahu mene mahāśayām / ātmānaṃ ca tayā patnyā kṛtapuṇyamamanyata // 7.5.231 athānāyya sutānanyānsa nirvāsabhujādikān / nirvāsayiṣyan yuktyā tān rājā kṛtakamabhyadhāt // 7.5.232 śrutaṃ mayā vaṇikpāpairbhavadbhiḥ pathiko hataḥ / tadbhrāntuṃ sarvatīrthāni yāta mā smeha tiṣṭhata // 7.5.233 tac chrutvā taṃ na śekuste nṛpaṃ bodhayituṃ nṛpāḥ / prabhau haṭhapravṛtte hi kasya pratyāyanā bhavet // 7.5.234 tatas tān gacchato dṛṣṭvā bhrātṝñ śṛṅgabhujo 'tha saḥ / kṛpodbhutāśrupūrṇākṣaḥ pitaraṃ taṃ vyajijñapat // 7.5.235 tātāparādham ekaṃ tvaṃ kṣamasvaiṣāṃ kṛpāṃ kuru / ity uktvā pādayos tasya nipapāta sa bhūpateḥ // 7.5.236 so 'pi matvā narendras taṃ bhūbhṛtbhārasahaṃ sutam / yaśodayāśritaṃ bālye 'py avatāraṃ harer iva // 7.5.237 gūḍhāśayo vairarakṣī vacas tasya tathākarot / te 'pi taṃ bhrātaraṃ sarve prāṇadaṃ menire nijam // 7.5.238 sarvāḥ prakṛtayo 'py atra tasya śṛṅgabhujasya tam / guṇātiśayamālokya dadhustadanurāgitām // 7.5.239 tato 'nyedyurguṇajyeṣṭhaṃ tajjyeṣṭheṣv api satsu saḥ / pitā vīrabhujo rājā yauvarājye 'bhiṣiktavān // 7.5.240 sa ca prāptābhiṣekaḥ san digjayāya yayau tataḥ / vijñapya pitaraṃ sarvair balaiḥ śṛṅgabhujaḥ saha // 7.5.241 bāhuvīryajitāśeṣavasudhādhipamaṇḍalam / ādāya cāyayau dikṣu pravikīrya yaśaḥśriyam // 7.5.242 tato vahan rājyabhāraṃ praṇatair bhrātṛbhiḥ saha / niścintabhogasukhitau rañjayan pitarau kṛtī // 7.5.243 dānaṃ dadad brāhmaṇebhyas tasthau śṛṅgabhujaḥ sukhī / rūpavatyārthasiddhyeva sa rūpaśikhayā saha // 7.5.244 ity ananyāḥ patiṃ sādhvyaḥ sarvākāramupāsate / ete gunavarārūpaśikhe śvaśrūsnuṣe yathā // 7.5.245 iti naravāhanadatto hariśikhamukhataḥ kathāmimāṃ śrutvā / ratnaprabhāsametaḥ sādhviti jalpaṃstutoṣa param // 7.5.246 utthāya cāhnikamathāśu vidhāya gatvā vatseśvarasya nikaṭaṃ sa pituḥ sabhāryaḥ / bhuktvāparāhṇamativāhya ca gītavādyaiḥ svāntaḥpure sadayito rajanīṃ nināya // 7.5.247 tataḥ prātaḥ punā ratnaprabhāsadmani taṃ sthitam / naravāhanadattaṃ te gomukhādyā upāgaman // 7.6.1 marubhūtiḥ sa tu manākpītāsavamadālasaḥ / baddhapuṣpo 'nuliptaś ca vilambita upāyayau // 7.6.2 praskhalatpadayā gatyā hāsayaṃstaṃ girā tadā / tannītirañjitamukho narmaṇovāca gomukhaḥ // 7.6.3 yaugandharāyaṇasuto bhūtvā nītiṃ na vetsi kim / prātaḥ pibasi madyaṃ yanmattaḥ prabhumupaiṣi ca // 7.6.4 tac chrutvā taṃ krudhā kṣībo marubhūtir jagāda saḥ / etan me prabhuṇā vācyamamunā guruṇāpi vā // 7.6.5 tvaṃ tu kaḥ śikṣayasi māmityakātmaja re vada / ity uktavantaṃ taṃ bhūyo hasannāha sa gomukhaḥ // 7.6.6 bhartsayantyavinītaṃ kiṃ svavācā prabhaviṣṇavaḥ / avaśyaṃ tasya vaktavyaṃ tatpārśvasthairyathocitam // 7.6.7 satyaṃ cetyakaputro 'haṃ tvaṃ mantrivṛṣabhaḥ punaḥ / vakti te jāḍyam evaitadviṣāṇe staḥ paraṃ na te // 7.6.8 ity ukto gomukhenātra marubhūtirabhāṣata / tav aiva vṛṣabhatvaṃ hi gomukhasyopapadyate // 7.6.9 tathāpi yadadānto 'si so 'yaṃ te jātisaṃkaraḥ / etac chrutvātra sarveṣu hasatsūvāca gomukhaḥ // 7.6.10 marubhūtirayaṃ ratnaṃ jātu yatnaśatairapi / avedhyaṃ vajrametasmin guṇaṃ ko hi praveśayet // 7.6.11 anyatpuruṣaratnaṃ tadyadayatnena vedhyate / sikatāsetuvṛttāntaṃ śṛṇu cātra nidarśanam // 7.6.12 āsīt ko'pi pratiṣṭhāne tapodatta iti dvijaḥ / sa pitrā kleśyamāno 'pi vidyā nādhyaita śaiśave // 7.6.13 anantaraṃ garhyamāṇaḥ sarvairanuśayānvitaḥ / sa vidyāsiddhaye taptuṃ tapo gaṅgātaṭaṃ yayau // 7.6.14 tatrāśritogratapasas tasya taṃ vīkṣya vismitaḥ / vārayiṣyandvijacchadmā śakro nikaṭamāyayau // 7.6.15 āgatya ca sa gaṅgāyāstaṭāccikṣepa vāriṇi / uddhṛtyoddhṛtya sikatāḥ paśyatas tasya sormiṇi // 7.6.16 tad dṛṣṭvā muktamaunas taṃ tapodattaḥ sa pṛṣṭavān / aśrāntaḥ kim idaṃ brahman karoṣīti sakautukam // 7.6.17 nirbandhapṛṣṭaḥ sa ca taṃ śakro 'vādīddvijākṛtiḥ / setuṃ badhnāmi gaṅgāyāṃ tārāya prāṇināmiti // 7.6.18 tato 'bravīttapodattaḥ setuḥ kiṃ mūrkha badhyate / gaṅgāyāmoghahāryābhiḥ sikatābhiḥ kadācana // 7.6.19 tac chrutvā tam uvācaivaṃ śakro 'tha dvijarūpadhṛk / yadyevaṃ vetsi tadvidyāṃ vinā pāṭhaṃ vinā śrutam // 7.6.20 kasmādvratopavāsādyaistvaṃ sādhayitumudyataḥ / iyaṃ śaśaviṣāṇecchā vyomni vā citrakalpanā // 7.6.21 anakṣaro lipinyāso yadvidyādhyayanaṃ vinā / evaṃ yadi bhavedetannahyadhīyīta kaścana // 7.6.22 ity uktaḥ sa tapodattaḥ śakreṇa dvijarūpiṇā / vicārya tattathā matvā tapastyaktvā gṛhaṃ yayau // 7.6.23 evaṃ sudhīḥ sukhaṃ bodhyo marubhūtistu durmatiḥ / na śakyate bodhayituṃ bodhyamānaś ca kupyati // 7.6.24 ity ukte gomukhenātra madhye hariśikho 'bhyadhāt / bhavanti sukhasaṃbodhyāḥ satyaṃ deva sumedhasaḥ // 7.6.25 tathā ca pūrvamabhavad vārāṇasyāṃ dvijottamaḥ / kaścidvirūpaśarmākhyo virūpo nirdhanastathā // 7.6.26 sa cavairūpyadaurgatyanirviṇṇastattapovanam / gatvā tīvraṃ tapaścakre rūpadraviṇakāṅkṣayā // 7.6.27 tataḥ surapatiḥ kṛtvā vikṛtavyādhitākṛteḥ / jambukasyādhamaṃ rūpametyāgre tasya tasthivān // 7.6.28 taṃ vilokya parītāṅgamakṣikābhiralakṣaṇam / virūpaśarmā śanakairmanasā vimamarśa saḥ // 7.6.29 īdṛśā api jāyante saṃsāre pūrvakarmabhiḥ / tanmamālpamidaṃ dhātrā kṛtaṃ yannedṛśaḥ kṛtaḥ // 7.6.30 ko daivalikhitaṃ bhogaṃ laṅghayed ity avetya saḥ / virūpaśarmā śanakais tapaḥsthānād yayau gṛham // 7.6.31 itthaṃ subuddhiralpena deva yatnena bodhyate / na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // 7.6.32 evaṃ hariśikhenokte śraddhadhāne ca gomukhe / marubhūtiranātmajñaḥ kṣībo 'tikupito 'bravīt // 7.6.33 balaṃ gomukha vācyeva na tu bāhvorbhavādṛśām / vācālaiḥ kalahaḥ klībaistrapākṛdbāhuśālinām // 7.6.34 iti bruvāṇaṃ yuddhecchuṃ marubhūtiṃ smitānanaḥ / naravāhanadatto 'tha prabhuḥ svayamasāntvayat // 7.6.35 visṛjya taṃ ca svagṛhaṃ taṃ bālasakhivatsalaḥ / kurvandivasakāryāṇi nināya tadahaḥ sukham // 7.6.36 prātaś ca sarveṣv āyāteṣv eṣu mantriṣu taṃ priyā / ratnaprabhā jagādaivaṃ marubhūtau trapānate // 7.6.37 tvamāryaputra sukṛtī yasya te sacivā ime / ābālyasnehanigaḍanibaddhāḥ śuddhacetasaḥ // 7.6.38 ete ca dhanyā yeṣāṃ tvamīdṛksnehaparaḥ prabhuḥ / prākkarmopārjitā yūyamanyonyasya na saṃśayaḥ // 7.6.39 evam ukte tayā rājñyā vasantakasuto 'bravīt / naravāhanadattasya narmamittraṃ tapantakaḥ // 7.6.40 satyaṃ purvārjito 'yaṃ naḥ svāmī sarvaṃ hi tiṣṭhati / pūrvakarmavaśādeva tathā ca śrūyatāṃ kathā // 7.6.41 abhucchrīkaṇṭhanilaye vilāsapuranāmani / pure vinayaśīlākhyo nāmnānvarthena bhūpatiḥ // 7.6.42 tasya prāṇasamā devī babhūva kamalaprabhā / tayā sākaṃ ca bhogaikasaktas tasthau cirāya saḥ // 7.6.43 atha kālena bhūpasya jarā saundaryahāriṇī / tasyāvirāsīt tāṃ dṛṣṭvā sa cāsīdatiduḥkhitaḥ // 7.6.44 himāhatamivāmbhojaṃ palitamlānamānanam / darśayāmi kathaṃ devyai hā dhiṅme maraṇaṃ varam // 7.6.45 ityādi cintayan so 'tha sadasyāhūya bhūpatiḥ / vaidyaṃ taruṇacandrākhyaṃ nijagāda kṛtādaraḥ // 7.6.46 bhadra bhaktastvamasmāsu kuśalaś ceti pṛcchyase / apy asti kācid yuktiḥ sā yayeyaṃ vāryate jarā // 7.6.47 tac chrutvaiva kalāmātrasāro vāñchansa pūrṇatām / vakrastaruṇacandro 'ntaḥ satyanāmā vyacintayat // 7.6.48 mūrkho 'yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt / iti saṃcintya sa bhiṣaktam evam avadannṛpam // 7.6.49 ekastvaṃ bhūgṛhe māsānaṣṭau yadidamauṣadham / upayuṅkṣe tato deva jarāmapanayāmi te // 7.6.50 etac chrutvaiva sa nṛpastadbhūgṛhamakārayat / kṣamante na vicāraṃ hi mūrkhā viṣayalolupāḥ // 7.6.51 rājansattvena pūrveṣāṃ tapasā ca damena ca / rasāyanāni siddhāni prabhāveṇa yugasya ca // 7.6.52 adyatve ca śrutānyeva rasānyetāni bhūpate / sāmagryabhāvāt kurvanti yatpratyuta viparyayam // 7.6.53 tanna yuktamidaṃ dhūrtāḥ krīḍantyeva hi bāliśaiḥ / kiṃ deva samatikrāntamāgacchati punarvayaḥ // 7.6.54 ity ādi mantriṇāṃ vākyaṃ na lebhe tasya cāntaram / āvṛte hṛdaye rājño gāḍhayā bhogatṛṣṇayā // 7.6.55 viveśa ca girā tasya bhiṣajastatsa bhūgṛham / ekākī vāritāśeṣarājocitaparicchadaḥ // 7.6.56 eko vaidyaḥ svabhṛtyena sahaikenaiva tasya saḥ / tatrauṣadhādicaryāyāṃ babhūva paricārakaḥ // 7.6.57 tasthau ca tatra sa nṛpo bhūmigarbhe tamomaye / ajñāna iva bhūyastvātprasṛte hṛdayādbahiḥ // 7.6.58 gateṣu cātra māseṣu ṣaṇmātreṣv asya bhūpateḥ / vilokyābhyadhikībhūtāṃ tāṃ jarāṃ sa śaṭho bhiṣak // 7.6.59 ājahāra kam apy ekaṃ puruṣaṃ tādṛśākṛtim / rājānaṃ tvāṃ karomīti yuvānaṃ kṛtasaṃvidam // 7.6.60 tataḥ suraṅgāṃ bhūgehe dūrāddattvātra taṃ nṛpam / suptaṃ hatvā tayā nītvā so 'ndhakūpe 'kṣipanniśi // 7.6.61 tay aiva puruṣaṃ taṃ ca taruṇaṃ tatra bhūgṛhe / praveśya sthāpayām āsa suraṅgāṃ pidadhe ca tām // 7.6.62 saṃprāpya mūḍhabuddhīnāmavakāśaṃ nirargalam / ucchṛṅkhalamatiḥ kuryātprākṛtaḥ kiṃ na sāhasam // 7.6.63 tataḥ sa sarvāḥ prakṛtīr vaidyo 'nyedyur abhāṣata / ajaro 'yaṃ kṛtas tāvat ṣaḍbhir māsair mayā nṛpaḥ // 7.6.64 māsadvayena caitasya rūpamanyadbhaviṣyati / taddūrātkiṃcidātmānamasmai darśayatādhunā // 7.6.65 ity uktvā bhūgṛhadvāri sarvānānīya darśayan / tasmai nyavedayadyūne sa teṣāṃ nāmakarmaṇī // 7.6.66 ity antaḥpuraparyantaṃ māsadvitayamanvaham / bhūgṛhe 'bodhayadyuktyā yuvānaṃ puruṣaṃ sa tam // 7.6.67 prāpte ca samaye taṃ sa bhogapuṣṭaṃ dharāgṛhāt / ujjahārājaraḥ so 'yaṃ jāto rājetyudāharan // 7.6.68 tataś cauṣadhisaṃsiddhiḥ saiṣa rājeti tatra saḥ / paryavāryata hṛṣṭābhiḥ pumān prakṛtibhir yuvā // 7.6.69 atha snātastathā labdharājyo rājocitāḥ kriyāḥ / cakāra sa sahāmātyaiḥ sotsavastaruṇaḥ pumān // 7.6.70 tadāprabhṛti tasthau ca kurvanrājyaṃ sukhena saḥ / nāmājara iti prāpya krīḍannantaḥpuraiḥ saha // 7.6.71 sarve caitamasaṃbhāvyavaidyavṛttāviśaṅkinaḥ / rasāyanaparāvṛttarūpaṃ svaṃ menire prabhum // 7.6.72 prītyānurañjya prakṛtīrdevīṃ ca kamalaprabhām / so 'tha svamitrairajaro rājābhuṅkta saha śriyam // 7.6.73 mittraṃ bheṣajacandrākhyaṃ tathānyaṃ padmadarśanam / ubhe ātmasame cakre hasyaśvagrāmapūrite // 7.6.74 vaidyaṃ taruṇacandraṃ tu prakriyārthamamānayat / na tu tasmin viśaśvāsa satyadharmacyutātmani // 7.6.75 ekadā ca sa vaidyastaṃ svairaṃ rājānam abravīt / kiṃ māmagaṇayitvaiva svātantryeṇa viceṣṭase // 7.6.76 tadvismṛtaṃ yadā rājā bhavāniha mayā kṛtaḥ / tac chrutvaiva sa rājā tamajaro vaidyamabhyadhāt // 7.6.77 aho mūrkho 'si kaḥ kasya kartā dātāpi vā pumān / prāktanaṃ karma hi sakhe karoti ca dadāti ca // 7.6.78 atastvaṃ mā kṛthā darpaṃ tapaḥsiddhamidaṃ hi me / etac ca darśayiṣyāmi pratyakṣamacireṇa te // 7.6.79 ity uktas tena sa trasta iva vaidyo vyacintayat / aho kim apy adhṛṣṭo 'yaṃ dhīro jñānīva bhāṣate // 7.6.80 yadrahasyāntaraṅgatvaṃ svāmisaṃvananaṃ param / tad api kṣamate nāsminnanuvartyastadeṣa me // 7.6.81 paśyāmi tāvatkimayaṃ sākṣānme darśayiṣyati / ity ālocya tathety evaṃ bhiṣaktūṣṇīṃ babhūva saḥ // 7.6.82 anyedyuścājaro rājā paribhrāntuṃ sa niryayau / krīḍaṃstaruṇacandrādyaiḥ sevyamānāḥ suhṛtsakhaḥ // 7.6.83 bhrāmyan prāpto nadītīraṃ yasyā madhye dadarśa saḥ / pravāhe vahadāyātaṃ sauvarṇaṃ padmapañcakam // 7.6.84 ānāyayac ca bhṛtyaistadgṛhītvā pravilokya ca / vaidyaṃ taruṇacandraṃ taṃ jagāda nikaṭasthitam // 7.6.85 nadītīreṇa gaccha tvamupariṣṭādito 'munā / utpattisthānam eteṣāṃ paṅkajānāṃ gaveṣaya // 7.6.86 tac ca dṛṣṭvā tvamāgaccheḥ sumahatkautukaṃ hi me / adbhuteṣveṣu padmeṣu tvaṃ ca dakṣaḥ suhṛnmama // 7.6.87 ity uktvā preṣitas tena rājñā sa vivaśo bhiṣak / yathādiṣṭena mārgeṇa tatheti prayayau tataḥ // 7.6.88 rājāpyayāsīt svapuraṃ sa ca gacchan bhiṣak kramāt / prāpadāyatanaṃ śaivaṃ nadyās tasyās taṭasthitam // 7.6.89 tadagre tatsarittīrthataṭe vaṭamahātarum / apaśyal lambamānaṃ ca tasminnarakaraṅkakam // 7.6.90 tataḥ śrāntaḥ kṛtasnāno devam abhyarcya tatra saḥ / yāvattiṣṭhati megho 'tra tāvadāgatya vṛṣṭavān // 7.6.91 meghābhivṛṣṭāt tasmāc ca vaṭaśākhāvalambinaḥ / mānuṣāsthikaraṅkādye nyapataṃstoyabindavaḥ // 7.6.92 nadyāstīrthajale tasyāstebhyastāni dadarśa saḥ / jāyamānāni padmāni sauvarṇāni kṣaṇādbhiṣak // 7.6.93 aho kimidamāścaryaṃ kaṃ pṛcchāmyajane vane / yadi vā veda kaḥ sargaṃ bahvāścaryamayaṃ vidheḥ // 7.6.94 dṛṣṭastāvanmayā so 'yaṃ kanakāmbhoruhākaraḥ / tadetatprakṣipāmyatra tīrthe narakalevaram // 7.6.95 dharmo 'stu vaitatpṛṣṭhe ca jāyantām ambujāni vā / ity ālocya sa vṛkṣāgrāt tataḥ kaṅkālamakṣipat // 7.6.96 nītvā ca taddinaṃ tatra siddhakaryo 'pare 'hani / pratyāvartiṣṭa sa tato bhiṣagdeśaṃ nijaṃ prati // 7.6.97 dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ / tasyājarasya nikaṭaṃ rājño 'dhvakṛśadhūsaraḥ // 7.6.98 dvāḥsthenāvedito yāvatpraviśya caraṇānataḥ / sa pṛṣṭakuśalo rājñā vṛttāntaṃ vakti taṃ bhiṣak // 7.6.99 tāvat sa vijanaṃ kṛtvā rājā taṃ svayam abhyadhāt / dṛṣṭaṃ hemāmbujotpattisthānaṃ tadbhavatā sakhe // 7.6.100 tatkṣetramuttamaṃ caivaṃ tatra dṛṣṭastvayā ca saḥ / karaṅko vaṭavṛkṣe tāṃ prāktanīṃ viddhi me tanum // 7.6.101 tadūrdhvapādena mayā lambamānena kurvatā / tapas tatra purā tyaktamupaśoṣya kalevaram // 7.6.102 tapasas tasya māhātmyātkaraṅkātpracyutais tataḥ / meghāmbubhis te jāyante padmās tatra hiraṇmayāḥ // 7.6.103 sa karaṅkaś ca yatkṣiptastīrthe tatra mama tvayā / yuktaṃ tadvihitaṃ tvaṃ hi mittraṃ me pūrvajanmani // 7.6.104 eṣa bheṣajacandraś ca tathāsau padmadarśanaḥ / etāvapi ca tajjanmasaṃgatau suhṛdau mama // 7.6.105 tattasya tapaso mittra prāktanasya prabhāvataḥ / jātismaratvaṃ jñānaṃ ca rājyaṃ copanataṃ mama // 7.6.106 tadetaddarśitaṃ tubhyaṃ yuktyā pratyakṣato mayā / bhavatkṣiptāsthisaṃghātaṃ sābhijñānaṃ ca varṇitam // 7.6.107 tasmāttubhyaṃ mayā rājyamadāyīti mama tvayā / ahaṃkāro na kartavyaḥ sthāpyaṃ ceto na duḥsthitam // 7.6.108 vinā hi prāktanaṃ karma na dātā ko'pi kasyacit / agarbhājjanturaśnāti pūrvakarmataroḥ phalam // 7.6.109 ity uktaḥ sa bhiṣaktena rājñā dṛṣṭvā tathaiva tat / asaṃtoṣaṃ punarnaiva tatsevāsukhito 'bhyagāt // 7.6.110 so 'pi rājājaro jātismarastaṃ bhiṣajaṃ tataḥ / saṃmānyārthapradānena yathocitamudāradhīḥ // 7.6.111 antaḥpuraiḥ suhṛdbhiś ca sākaṃ nayajitāṃ mahīm / bhuñjānaḥ sukṛtaprāptāṃ sukhamāstāpakaṇṭakām // 7.6.112 evaṃ bhavati loke 'smin deva sarvasya sarvadā / prākkarmopārjitaṃ jantoḥ sarvam eva śubhāśubham // 7.6.113 tasmāttvam api naḥ svāmī manye janmāntarārjitaḥ / satsv anyeṣv evam asmākaṃ prasanno 'sy anyathā katham // 7.6.114 ity apūrvaramaṇīyavicitrāṃ kāntayā saha tapantakavaktrāt / saṃniśamya sa kahāmudatiṣṭhat snātum atra naravāhanadattaḥ // 7.6.115 kṛtasnāno gatvā nikaṭamatha vatseśanṛpateḥ pitur muñcan mātur muhur amṛtavarṣaṃ nayanayoḥ / kṛtāhāras tābhyāṃ saha sadayito mantrisahitaḥ sukhair āpānādyair dinam anayad etāṃ ca rajanīm // 7.6.116 tataḥ sa ratnaprabhayā samaṃ tadvāsaveśmani / sthito 'nyedyuḥ kathāḥ kurvaṃstāstāḥ sa sacivaiḥ saha // 7.7.1 naravāhanadatto 'tra mandiraprāṅgaṇe bahiḥ / akasmātpuruṣasyeva śuśrāvākranditadhvanim // 7.7.2 kim evam iti kasmiṃścit pṛcchatyāgatya ceṭikāḥ / abruvan kañcukī krandaty eṣa dharmagiriḥ prabho // 7.7.3 ihāgatya hi mūrkheṇa mittreṇa kathito 'dhunā / tīrthayātrāgato 'muṣya bhrātā deśāntare mṛtaḥ // 7.7.4 tena rājakulastho 'smīty asmarañ śokamohitaḥ / sākrandaḥ san gṛhaṃ nītaḥ saṃpraty eṣa bahir janaiḥ // 7.7.5 tac chrutvā yuvarāje 'smiñ jātaduḥkhe 'nukampayā / rājñī ratnaprabhā tatra viṣaṇṇeva jagāda sā // 7.7.6 priyabandhuviyogotthamaho duḥkhaṃ durutsaham / kaṣṭaṃ kiṃ na kṛto dhātrā jano 'yamajarāmaraḥ // 7.7.7 iti rājñīvacaḥ śrutvā marubhūtiruvāca tām / martyeṣvetatkuto devi tathāhīmāṃ kathāṃ śṛṇu // 7.7.8 cirāyurnāmni nagare cirāyurnāma bhūpatiḥ / pūrvaṃ cirāyurevāsītketanaṃ sarvasaṃpadām // 7.7.9 tasya nāgārjuno nāma bodhisattvāṃśasaṃbhavaḥ / dayālurdānaśīlaś ca mantrī vijñānavānabhūt // 7.7.10 yaḥ sarvauṣadhiyuktijñaścakre siddharasāyanaḥ / ātmānaṃ taṃ ca rājānaṃ vijaraṃ cirajīvitam // 7.7.11 kadācinmantriṇas tasya bālaḥ pañcatvamāyayau / nāgārjunasya putreṣu sarveṣu dayitaḥ sutaḥ // 7.7.12 sa tena dṛṣṭasaṃtāpo martyānāṃ mṛtyuśāntaye / amṛtaṃ saṃdadhe dravyaistapodānaprabhāvataḥ // 7.7.13 śeṣauṣadhasya tvekasya kālayogaṃ sa melane / yāvatpratīkṣate tāvadindreṇa tadabudhyata // 7.7.14 indraḥ sam āmantrya surairaśvināvevamādiśat / gatvā nāgārjunaṃ brūtamidaṃ madvacanādbhuvi // 7.7.15 ko 'yaṃ kartum ihārabdho mantriṇāpyanayastvayā / kiṃ tvaṃ prajāpatiṃ jetumudyato bata sāṃpratam // 7.7.16 martyā maraṇadharmāṇas tena ye kila nirmitāḥ / sādhayitvāmṛtaṃ yat tān amarān kartum icchasi // 7.7.17 evaṃ kṛte viśeṣo hi kaḥ syād devamanuṣyayoḥ / yaṣṭavyayājakābhāvādbhajyate ca jagatsthitiḥ // 7.7.18 tadasmadvacanādetatsaṃharāmṛtasādhanam / anyathā kupitā devāḥ śāpaṃ dāsyanti te dhruvam // 7.7.19 yacchokādeṣa yatnaste sa svarge tvatsutaḥ sthitaḥ / iti saṃdiśya śakrastau prajighāyāśvināvubhau // 7.7.20 tau cāgatya gṛhītārghau tadāgamanatoṣiṇe / ūcatuḥ śakrasaṃdeśaṃ tasmai nāgārjunāya tam // 7.7.21 putraṃ jagadatuścāsya divi devaiḥ samaṃ sthitam / tato nāgārjunaḥ so 'tra viṣaṇṇaḥ sannacintayat // 7.7.22 na karomīndravakyaṃ ceddevāstattāvadāsatām / imāveva na kiṃ śāpamaśvinau me prayacchataḥ // 7.7.23 tadetadāstām amṛtaṃ na siddho me manorathaḥ / putraś ca me prāksukṛtairaśocyāṃ sa gato gatim // 7.7.24 ity ālocyāśvinau devau so 'tra nāgārjuno 'bravīt / anuṣṭhitā mayendrājñā saṃharāmyamṛtakriyām // 7.7.25 pañcāhenāmṛte siddhe kṛtaivaiṣājarāmarā / mayābhaviṣyatpṛthivī yuvāṃ cennāgamiṣyatam // 7.7.26 ity uktvā tatsamakṣaṃ tattadvākhyānnicakhāna saḥ / dharaṇyāmamṛtaṃ siddhaprāyaṃ nāgārjunastadā // 7.7.27 tato 'śvinau tam āpṛcchya gatvā śakrāya taddivi / ācakhyatuḥ kṛtaṃ kāryaṃ nanandātha ca devarāṭ // 7.7.28 tāvaccāra cirāyuḥ sa rājā nāgārjunaprabhuḥ / putraṃ jīvaharaṃ nāma yauvarājye 'bhiṣiktavān // 7.7.29 abhiṣiktaṃ ca taṃ mātā prāṇāmārthamupāgatam / rājñī dhanaparā nāma hṛṣṭaṃ dṛṣṭvābravītsutam // 7.7.30 yauvarājyamidaṃ prāpya putra hṛṣyasi kiṃ mṛṣā / rājyaprāptyai kramo hy eṣa tapasā ca na vidyate // 7.7.31 yuvarājā hi bahavo gatāḥ putrāḥ pitustava / na rājyaṃ kenacitprāptaṃ prāptaṃ sarvair viḍambanam // 7.7.32 nāgārjunena dattaṃ hi tadrājñe 'smai rasāyanam / vayo varṣaśataṃ yena prāptamasyedamaṣṭamam // 7.7.33 ko jānāti kiyantyanyānyapi prāpsyanti ca kramāt / yuvarājānnṛpasyāsya kurvato 'lpāyuṣaḥ sutān // 7.7.34 etac chrutvā viṣaṇṇaṃ taṃ putraṃ sā punarabravīt / yadi rājyena te kṛtyaṃ tadupāyamimaṃ kuru // 7.7.35 eṣa nāgārjuno mantrī pratyahaṃ vihitāhnikaḥ / āhārasamaye dātā karotyudghoṣaṇāmimām // 7.7.36 ko 'rthī prārthayate kaḥ kiṃ tasmai kiṃ dīyatāmiti / svaśiro me prayaccheti tatkālaṃ bruhi gaccha tam // 7.7.37 satyavāci tatas tasmiṃśchinnamūrdhni mṛte nṛpaḥ / tacchokātpañcatāṃ yāyādvanaṃ vaiṣa samāśrayet // 7.7.38 tataḥ prāpsyasi rājyaṃ tvamupāyo 'nyo 'tra nāsti te / iti māturvacaḥ śrutvā rājaputrastutoṣa saḥ // 7.7.39 tatheti tadvidhātuṃ ca cakār aiva sa niścayam / kaṣṭo hi bāndhavasnehaṃ rājyalobho 'tivartate // 7.7.40 atha rājasuto 'nyedyuḥ svairaṃ jīvaharo yayau / tasya bhojanavelāyāṃ gṛhaṃ nāgārjunasya saḥ // 7.7.41 kaḥ kiṃ yācata ityādi tadā tatra ca mantriṇam / vadantaṃ taṃ praviśy aiva sa mūrdhānamayācata // 7.7.42 āścaryaṃ vatsa śirasā kiṃ karoṣi mamāmunā / māṃsāsthikeśasaṃgho hi kvopayujyata eṣa te // 7.7.43 tathāpyarthastavānena yadi cchittvā gṛhāṇa tat / ity uktvopānayattasmai sa ca mantrī śirodharām // 7.7.44 rasāyanadṛḍhāyāṃ ca tasyāṃ praharataściram / rājasūnoryayuḥ khaḍgā bahavas tasya khaṇḍaśaḥ // 7.7.45 tāvadbuddhvaitadāyāntaṃ rājānaṃ taṃ cirāyuṣam / vārayantaṃ śirodānātso 'tra nāgārjuno 'bravīt // 7.7.46 jātismaro 'haṃ nṛpate navatiṃ ca navādhikām / janmāni svaśiro dattaṃ mayā janmani janmani // 7.7.47 idaṃ śatatamaṃ janma śirodānāya me prabho / tanmā sma vocaḥ kiṃcittvaṃ vimukho 'rthī na yāti me // 7.7.48 tadidānīṃ dadāmyasyai tvatputrāya nijaṃ śiraḥ / tvanmukhālokanāyaiṣa kṛpāṇaṃ tena tasya saḥ // 7.7.49 ityuktvāśliṣya taṃ bhūpaṃ cūrṇamānāyya koṣataḥ / alipadrājaputrasya kṛpāṇaṃ tena tasya saḥ // 7.7.50 tatkṛpāṇaprahāreṇa so 'tha tasya nṛpātmajaḥ / nāgārjunasya ciccheda śiro nālādivāmbujam // 7.7.51 athotthite mahākrande prāṇatyāgonmukhe nṛpe / ity uccacāra gaganādaśarīrātra bhāratī // 7.7.52 akāryaṃ mā kṛthā rājannaśocyo hy eṣa te sakhā / nāgārjuno 'punarjanmā gato buddhasamāṃ gatim // 7.7.53 etac chrutvā sa virataścirāyurmaraṇānnṛpaḥ / dattadānaḥ śucā tyaktarājyo vanamaśiśriyat // 7.7.54 tatra kālena tapasā sa prāpa paramāṃ gatim / tatputro 'py adhitasthau tadrājyaṃ jīvaharo 'tra saḥ // 7.7.55 prāptarājyaś ca nacirādrāṣṭrabhedaṃ vidhāya saḥ / hato nāgārjunasutaiḥ smaradbhistadvadhaṃ pituḥ // 7.7.56 tacchokād atha tanmātus tasyā hṛdayamasphuṭat / anāryajuṣṭena pahā pravṛttānāṃ śivaṃ kutaḥ // 7.7.57 rājye ca rājñyām anyasyāṃ jātas tasya cirāyuṣaḥ / śatāyur nāma putras tair mantrimukhyair nyaveśyata // 7.7.58 evaṃ nāgārjunārabdhaṃ martyānāṃ mṛtyunāśanam / na soḍhuṃ daivatairyāvatso 'pi mṛtyuvaśaṃ gataḥ // 7.7.59 tasmādvidhātṛvihito 'yamanitya eva durvāraduḥkhabahulo nanu jīvalokaḥ / śakyaṃ na kartum api yatnaśatais tadatra kenāpi kiṃcid api necchati yadvidhātā // 7.7.60 ityākhyāya kathāṃ kila virate marubhūtike samaṃ sacivaiḥ / naravāhanadatto nijamutthāya cakāra divasakartavyam // 7.7.61 tato 'hani pare prāptaḥ sotkāṃ ratnaprabhāṃ priyām / śīghraṃ pratyāgamiṣyāmītyāśvāsyākheṭakāya saḥ // 7.8.1 vatseśena samaṃ pitrā vayasyaiścāṭavīṃ yayau / naravāhanadatto 'śvairgajaiś ca parivāritaḥ // 7.8.2 tatra bhinnebhakumbhānāṃ nakhodaraparicyutaiḥ / siṃhānāṃ hatasuptānāmuptabījeva mauktikaiḥ // 7.8.3 vyāghrāṇāṃ bhallalūnānāṃ daṃṣtrābhiḥ sāṅkur eva ca / sapallaveva kṣatajair hariṇānāṃ parisrutaiḥ // 7.8.4 nimagnakaṅkapatrāṅkaiḥ kroḍaiḥ stabakiteva ca / śarīraiḥ śarabhāṇāṃ ca patitaiḥ phaliteva ca // 7.8.5 babhūva tasya nipataddhanaśabdaśilīmukhā / prītaye mṛgayālīlālatā śobhitakānanā // 7.8.6 śanaiḥ śrāntaḥ sa viśramya praviveśa vanāntaram / hayārūdhaḥ sahaikena gomukhenāśvasādinā // 7.8.7 tatrārebhe ca gulikākrīḍāṃ kām api tatkṣaṇam / tāvac ca tāpasī kāpi pathā tena kilāyayau // 7.8.8 tasyās tasya karādbhraṣṭā gulikā mūrdhni cāpatat / tato vihasya kiṃcitsā tāpasī tam abhāṣata // 7.8.9 evam eva mado 'yaṃ cettava tadyadyavāpsyasi / jātu karpūrikāṃ bhāryāṃ tataḥ kīdṛgbhaviṣyati // 7.8.10 etac chrutvāvaruhy aiva turagāccaraṇānataḥ / naravāhanadattastāṃ tāpasīṃ nijagāda saḥ // 7.8.11 tvaṃ na dṛṣṭā mayā daivādgulikā cātra me gatā / pradīda tadbhagavati kṣamasva skhalitaṃ mama // 7.8.12 tac chrutvā nāsti me putra kopa ityabhidhāya ca / tāpasī sā jitakrodhā tamāśīrbhirasāntvayat // 7.8.13 tataś ca vaśinīṃ matvā prabuddhāṃ satyatāpasīm / naravāhanadattastāṃ papraccha vinayena saḥ // 7.8.14 kaiṣā karpūrikā nāma bhagavatyudita tvayā / etādādiśi tuṣṭāsi mayi cetkautukaṃ hi me // 7.8.15 ity uktavantaṃ praṇataṃ tāpasī taṃ jagāda sā / asti pārembudhi paraṃ nāmnā karpūrasaṃbhavam // 7.8.16 anvarthas tatra rājāsti karpūraka iti śrutaḥ / tasya karpūrikā nāma sutāsti varakanyakā // 7.8.17 ekāṃ vilokya kamalāṃ nirmathyāpahṛtāṃ suraiḥ / yā dvitīyeva nikṣipya tatra gopāyitābdhinā // 7.8.18 puruṣadveṣinī sā ca vivāhaṃ nābhivāñchati / tvayy upete yadi paraṃ bhaviṣyati tadarthinī // 7.8.19 tattatra gaccha putra tvaṃ tāṃ ca prāpsyasi sundarīm / gacchataś cātra te 'ṭavyāṃ mahākleśo bhaviṣyati // 7.8.20 mohas tatra na kāryas te sarvaṃ svantaṃ hi bhāvi tat / ity uktvaiva kham utpatya tāpasī sā tirodadhe // 7.8.21 naravāhanadatto 'tha tadvāṇīmadanājñayā / ākṛṣṭaḥ sa tamāha sma gomukhaṃ pārśvavartinam // 7.8.22 ehi karpūrikāpārśvaṃ puraṃ karpūrasaṃbhavam / gacchāvastām adṛṣṭvā hi na kṣaṇaṃ sthātumutsahe // 7.8.23 tac chrutvā gomukho 'vādīddevālaṃ sāhasena te / kva tvaṃ kvābdhiḥ puraṃ tatkva kva so 'dhvā kanyakā kva sā // 7.8.24 nāmni śrute kim ekākī tyaktadivyāṅganājanaḥ / nirabhiprāyasaṃdigdhāmabhidhāvasi mānuṣīm // 7.8.25 evaṃ sa gomukhenokto vatsarājasutastadā / abravītsiddhatāpasyā na tasyā vacanaṃ mṛṣā // 7.8.26 tanmayāvaśyagantavyaṃ prāptuṃ tāṃ rājakanyakām / ity uktvā sa hayārūḍhaḥ pratasthe tatkṣaṇaṃ tataḥ // 7.8.27 anvagāt sa ca taṃ tūṣṇīmanicchannapi gomukhaḥ / akurvanvacanaṃ bhṛtyairanugamyaḥ paraṃ prabhuḥ // 7.8.28 tāvad vatseśvaro 'py āgāt kṛtākheṭo nijāṃ purīm / manvānaḥ sa tamāyāntaṃ sutaṃ svabalamadhyagam // 7.8.29 svabalaṃ tac ca tasyāgānmarubhūtyādibhiḥ saha / purīṃ tām eva matvā taṃ sainyamadhyasthitaṃ prabhum // 7.8.30 tatra prāptā vicinvantaste buddhvā tamanāgatam / vatseśvarādayo jagmuḥ sarve ratnaprabhāntikam // 7.8.31 sā cādau tac chrutenārtā dhyātayā nijavidyayā / ākhyātadayitodantā vignaṃ śvaśuram abravīt // 7.8.32 karpūrikāṃ rājasutāṃ tāpasyā kathitāṃ vane / āryaputro gataḥ prāptuṃ puraṃ karpūrasaṃbhavam // 7.8.33 śīghraṃ ca kṛtakāryaḥ sann ihaiṣyati sagomukhaḥ / tadalaṃ cintayaitad dhi vidyāto 'dhigataṃ mayā // 7.8.34 ity uktvāśvāsayatsā taṃ vatseśaṃ saparicchadam / ratnaprabhānyāṃ vidyāṃ ca bhartuḥ prāyuṅkta tasya sa // 7.8.35 naravāhanadattasya pathi kleśopaśāntaye / neṣyāṃ bhartṛhitaiṣiṇyo gaṇayanti hi sustriyaḥ // 7.8.36 tāvac ca dūramadhvānaṃ sa yayau vājipṛṣṭhagaḥ / naravāhanadatto 'syām aṭavyāṃ gomukhānvitaḥ // 7.8.37 athākasmādupetyāta kumārī pathyuvāca tam / ahaṃ māyāvatī nāma vidyā ratnaprabheritā // 7.8.38 rakṣāmyadṛśyā mārge tvāṃ niścintastadvrajādhunā / ity uktvā rupiṇī vidyā tiro 'bhūtsāsya paśyataḥ // 7.8.39 tatprabhāvāt tataḥ śāntakṣuttṛṣṇaḥ pathi sa vrajan / naravāhanadattastāṃ stuvanratnaprabhāṃ priyām // 7.8.40 sāyaṃ svacchasaraḥ prāpya vanaṃ svādutaraiḥ phalaiḥ / jalaiścāhārapānādi snātaścakre sagomukhaḥ // 7.8.41 naktaṃ ca tatra saṃyamya dattaghāsau hayāvadhaḥ / mantridvitīyo vāsārthamāruroha mahātarum // 7.8.42 tasyoruśākhāsaṃviṣṭo vitrastahayaheṣitaiḥ / prabuddhaḥ so 'ntarādhastādapaśyatsiṃham āgatam // 7.8.43 dṛṣṭvā cāvatitīrṣuṃ tam aśvārthe gomukho 'bravīt / aho dehānapekṣaḥ sann amantreṇaiva ceṣṭase // 7.8.44 śarīramūlā hi nṛpā mantramūlā ca rājatā / yuyutsase tat tīryagbhir nakhadaṃṣṭrāyudhaiḥ katham // 7.8.45 etadrakṣārthamevāvām ihārūḍhau hi saṃprati / iti gomukhavāgruddho yuvarājaḥ sa tatkṣaṇam // 7.8.46 siṃhaṃ taṃ turagaṃ ghnantaṃ dṛṣṭvā churikayā drutam / ājaghāna taroḥ pṛṣṭhātkṣiptayā sa nimagnayā // 7.8.47 sa tathā tena viddho 'pi taṃ hatvaiva hayaṃ balī / siṃho vyāpādayām āsa dvitīyam api vājinam // 7.8.48 tato vatseśvarasutaḥ khaḍgamādāya gomukhāt / tena kṣiptena madhye taṃ siṃhaṃ dvedhā cakāra saḥ // 7.8.49 avatīrya ca saṃgṛhya kṛpāṇīṃ siṃhadehataḥ / khaḍgaṃ cāruhya so 'traiva vṛkṣe rātrimuvāsa tām // 7.8.50 prātastato 'vatīrṇaś ca pratasthe gomukhānvitaḥ / naravāhanadatto 'tastāṃ sa karpūrikāṃ prati // 7.8.51 atha padbhyāṃ prayāntaṃ taṃ siṃhena hatavāhanam / dṛṣṭvā vinodayannevamuvāca pathi gomukhaḥ // 7.8.52 deva prāsaṅgikīmetāṃ kathāmākhyāmi te śṛṇu / astīhairāvatī nāma nagarī vijitālakā // 7.8.53 tasyāmabhūtparityāgaseno nāma mahīpatiḥ / babhūvatuś ca tasya dve devyau prāṇasame priye // 7.8.54 ekā svamantritanayā nāmato 'dhikasaṃgamā / nāmnā tu kāvyālaṃkārā dvitīyā rājavaṃśajā // 7.8.55 tābhyāṃ samaṃ ca so 'putro rājā putrārthamambikām / ārādhayannirāhāro darbhaśāyī vyadhāttapaḥ // 7.8.56 tataḥ sā taṃ tapastuṣṭā svapne dattvā phaladvayam / divyaṃ samādiśatsākṣādbhavānī bhaktavatsalā // 7.8.57 uttiṣṭha dehi dārebhyo bhakṣyam etat phaladvayam / tato rājan pravīrau te janiṣyete sutāv ubhau // 7.8.58 ity uktvāntardadhe gaurī prabuddhaḥ sa ca bhūpatiḥ / nananda prātar utthāya haste paśyannubhe phale // 7.8.59 svapnena tena cānandya varṇitena parigraham / snāto mṛḍānīm abhyarcya cakāra vratapāraṇam // 7.8.60 naktaṃ copetya tāṃ pūrvaṃ rājñīmadhikasaṃgamām / phalam ekaṃ dadau tasyai sā ca tadbubhuje tadā // 7.8.61 tatas tanmandire tasyām uvāsa sa nṛpo niśi / tatpiturmantrimukhyasya nijasya kila gauravāt // 7.8.62 tac cātra nidadhe saṃpratyātmaśayyāśirontike / dvitīyasyāḥ kṛte devyā dvitīyaṃ kalpitaṃ phalam // 7.8.63 suptasyātra nṛpasyātha rājñī sādhikasaṃgamā / utthāyātmana eva dvāvicchantī sadṛśau sutau // 7.8.64 śīrṣāntādbhakṣayām āsa dvitīyam api tatphalam / nisargasiddho nārīṇāṃ sapatnīṣu hi matsaraḥ // 7.8.65 prātaś cotthāya cinvānaṃ tatphalaṃ taṃ mahīpatim / mayaiva tatphalaṃ bhuktaṃ dvitīyamiti sābravīt // 7.8.66 tataḥ sa rājā vimanā nirgatyātītya vāsaram / naktaṃ tasyā dvitīyasyā devyā vāsagṛhaṃ yayau // 7.8.67 tatra tatphalam ekaṃ tāṃ yācamānāṃ ca so 'bravīt / suptasya me tadapyaśnātsapatnī te chalād iti // 7.8.68 tataḥ sā tanayotpattihetumaprāpya tatphalam / babhūva kāvyālaṃkārā rājñī tūṣṇīṃ suduḥkhitā // 7.8.69 gacchatsvastha dineṣv atra rājñī sādhikasaṃgamā / sagarbhābhūd asūtātha kāle dvau yugapatsutau // 7.8.70 rājāpi sa tadutpattiphalitasvamanorathaḥ / nandati sma parityāgasenaḥ kṛtamahotsavaḥ // 7.8.71 tayoś ca sutayorjyeṣṭhamindīvaranibhekṣaṇam / nāmnendīvarasenaṃ sa nṛpaścakre 'dbhutākṛtim // 7.8.72 vidadhe ca kanīyāṃsamanicchāsenamākhyayā / tajjananyā yato bhuktaṃ phalaṃ tattadanicchayā // 7.8.73 athātra tasya rājñī sā dvitīyā bhūmipasya tat / ālokya kāvyālaṃkārā sāmarṣā samacintayat // 7.8.74 aho ahaṃ sutaprāpteḥ sapatnyā vañcitaitayā / tadetasyā mayāvaśyaṃ kāryā manyupratikriyā // 7.8.75 vināśyau tanayāvetāvetadīyau svayuktitaḥ / iti saṃcintya sā tasthau tadupāyaṃ vicinvatī // 7.8.76 yathā yathā ca tau tatra vavṛdhāte nṛpātmajau / tathā tathāsyā vavṛdhe hṛdaye vairapādapaḥ // 7.8.77 krameṇa yauvanasthau ca tau vijñāpayataḥ sma tam / rājaputrau svapitaraṃ jigīṣū bhujaśālinau // 7.8.78 astreṣu śikṣitau tāvad āvāṃ saṃprāptayauvanau / tadbhujān viphalān etān bibhratau katham āsvahe // 7.8.79 kṣatriyasyājigīṣasya dhigbāhū dhik ca yauvanam / ato 'nujānīhy adhunā tāta digvijayāya nau // 7.8.80 iti sūnvorvacaḥ śrutvā rājā hṛṣṭo 'numanya saḥ / yātrārambhaṃ parityāgasenaḥ saṃvidadhe tayoḥ // 7.8.81 yadyatra saṃkaṭaṃ jātu yuvayoḥ syāttadāmbikā / smartavyārtiharā devī tayā dattau hi me yuvām // 7.8.82 ity uktvā ca sa tau rājā yātrāyai prāhiṇotsutau / yuktau sainyaiḥ sasāmantairjananyā kṛtamaṅgalau // 7.8.83 nijaṃ mantripradhānaṃ ca paścānmātām ahaṃ tayoḥ / prajñāsahāyaṃ vyasṛjannāmnā prathamasaṃgamam // 7.8.84 atha tau rājaputrau dvau sabalau bhrātarau kramāt / gatvā prācīṃ diśaṃ pūrvaṃ jigyatuḥ prājyavikramau // 7.8.85 tato 'pratihatau vīrau militānekapārthivau / jetuṃ siddhapratāpau tau jagmaturdakṣiṇāṃ diśam // 7.8.86 tāṃ ca vārtāṃ tayoḥ śrutvā pitarau tau nanandatuḥ / jajvālāparamātā tu sāntarvidveṣavahninā // 7.8.87 etābhyāṃ bhujadarpeṇa pṛthvīṃ jitvā nihatya mām / rājyaṃ madīyaṃ svīkartuṃ matputrābhyāṃ vicintitam // 7.8.88 tadyūyaṃ mayi bhaktāścettadetāvatra matsutau / avicāry aiva yuṣmābhirnihantavyāvubhāvapi // 7.8.89 iti tatkaṭakasthebhyaḥ sāmantebhyas tataḥ śaṭhā / rājādeśaṃ tadā rātrī tannāmnaivābhilikhya sā // 7.8.90 saṃdhivigrahakāyasthenāhṛtenārthasaṃcayaiḥ / upāṃśu kāvyālaṃkārā vyasṛjallekhahārakam // 7.8.91 sa ca guptaṃ tayorgatvā kaṭakaṃ rājaputrayoḥ / sāmantebhyo dadau tebhyastāṃllekhāṃllekhahārakaḥ // 7.8.92 te vācayitvā tānsarve rājanītiṃ sukarkaśām / vicintya tāṃ prabhorājñāmanullaṅghyāmavetya ca // 7.8.93 rātrau militvā saṃmantrya nihatuṃ tau nṛpātmajau / vivaśā niścayaṃ cakrustadguṇāvarjitā api // 7.8.94 tac ca buddhv aiva tanmadhyādekasya suhṛdo mukhāt / tau sa mātāmaho mantrī rājaputrau saha sthitaḥ // 7.8.95 bhodhayitvā yathātattvam āropya varavājinoḥ / apasāritavān guptaṃ tatkālaṃ kaṭakāt tataḥ // 7.8.96 tenāpasāritau tau ca vrajantau niśi tadyutau / vindhyāṭavīṃ viviśaturmārgājñānānnṛpātmajau // 7.8.97 tatra rātrāvatītāyāṃ kramātprakrāmyatostayoḥ / madhyāhne 'titṛṣākrāntau hayau pañcatvamāpatuḥ // 7.8.98 sa ca mātāmaho vṛddhaḥ kṣuttṛṣṇāśuṣkatālukaḥ / vyapadyatātapaklāntaḥ śrāntayoḥ paśyatostayoḥ // 7.8.99 anāgasau kathaṃ pitrā gamitau svo daśāmimām / sakāmāṃ kurvatā tāṃ nau duṣṭāmaparamātaram // 7.8.100 iti tau tatra śocantau duḥkhitau bhrātarau tataḥ / prākpitraivopadiṣṭāṃ tāṃ devīṃ dadhyaturambikām // 7.8.101 tasyā dhyānaprabhāveṇa śaraṇyāyāstadaiva tau / vigatakṣutklamatṛṣau balinau ca babhūvatuḥ // 7.8.102 tatas tatpratyayāśvastāvavijñātapathaśramau / tām eva yayaturdraṣṭuṃ vindhyakāntāravāsinīm // 7.8.103 tatra prāptau tadagre ca bhrātarau tāvubhāvapi / prārabhetāṃ nirāhārau tāmārādhayituṃ tapaḥ // 7.8.104 atrāntare ca te tatra sāmantāḥ kaṭake sthitāḥ / saṃbhūya yāvadāyānti tayoḥ pāpaṃ cikīrṣavaḥ // 7.8.105 tāvatkvacinna dadṛśurvicinvanto 'pi sarvataḥ / tau samātāmahau kvāpi rājaputrau palāyitau // 7.8.106 tataś cāśaṅkya taṃ mantrabhedaṃ sarve 'pi te bhayāt / rājñas tasya parityāgasenasyāntikamāyayuḥ // 7.8.107 pradarśya tasmai lekhāṃś ca yathāvṛttaṃ tamabruvan / so 'tha buddhvā tadudbhrāntaḥ kruddhastānevam abravīt // 7.8.108 naite matprahitā lekhā indrajālaṃ kim apy adaḥ / yūyaṃ ca na kimetāvadapi jānītha bāliśāḥ // 7.8.109 yadanalpatapaḥprāptāvahaṃ hanmi kathaṃ sutau / yuṣmābhistau hatāveva sukṛtaiḥ svaistu rakṣitau // 7.8.110 mātāmahena ca tayor darśitaṃ mantritāphalam / ity uktvā tān sa sāmantān kāyasthaṃ kūṭalekhakam // 7.8.111 taṃ palāyitam apy āśu svaśaktyānāyya bhūpatiḥ / samyakpṛṣṭvā yathāvṛttaṃ yathāvannigṛhītavān // 7.8.112 bhāryāṃ ca kāvyālaṃkārāṃ tādṛkkāryavidhāyinīm / bhūgṛhe sa nicikṣepa pāpāṃ tāṃ putraghātinīm // 7.8.113 avicārya tu paryantamatidveṣāndhayā dhiyā / sahasā hi kṛtaṃ pāpaṃ kathaṃ mā bhūd vipattaye // 7.8.114 ye ca te rājaputrābhyāṃ saha gatvābhyupāgatāḥ / sāmantāstānnivāryānyāṃstatpade sa nṛpo vyadhāt // 7.8.115 tasthau ca vārtām anviṣyan satataṃ putrayos tayoḥ / tanmātrā saha duḥkhārto dharmāsakto 'mbikāṃ smaran // 7.8.116 tāvac ca rājaputrasya tapasā sānujasya sā / tasyendīvarasenasya tuṣṭābhūd vindhyavāsinī // 7.8.117 dattvā ca khaḍgaṃ svapne sā sākṣādevaṃ tamādiśat / asya prabhāvāt khaḍgasya śatrūñjeṣyasi durjayān // 7.8.118 cintayiṣyasi yatkiṃcittac ca saṃpatsyate tava / dvāvapyetena ca yuvāmiṣṭasiddhimavāpsyathaḥ // 7.8.119 ity uktvāntarhitāyāṃ ca devyaṃ tasyāṃ prabudhya saḥ / tatrendīvarasenastaṃ hastasthaṃ khaḍgamaikṣata // 7.8.120 atha khaḍgena tatsvapnavarṇanena ca so nujam / āśvāsya cakre tadyuktaḥ prātarvanyena pāraṇam // 7.8.121 tataḥ praṇamya devīṃ tāṃ tatprasādahṛtaklamaḥ / hṛṣṭastatkhaḍgahastaś ca samaṃ bhrātrā yayau tataḥ // 7.8.122 gatvā ca dūraṃ sa prāpadekaṃ puravaraṃ mahat / kurvāṇaṃ meruśikharabhrāntiṃ hemamayairgṛhaiḥ // 7.8.123 tatra raudraṃ dadarśaikaṃ pratolīdvāri rākṣasam / papraccha taṃ ca vīro 'sya purasyākhyāṃ patiṃ ca saḥ // 7.8.124 idaṃ śailapuraṃ nāma nagaraṃ rākṣasādhipaḥ / adhyāste yamadaṃṣṭrākhyaḥ svāmī naḥ śatrumardanaḥ // 7.8.125 ity ukte rakṣasā tena yamadaṃṣṭrajighāṃsayā / tatrendīvaraseno 'tha sa praveṣṭuṃ pravṛttavān // 7.8.126 nirundhantaṃ ca taṃ dvāḥsthaṃ rākṣasaṃ sa mahābhujaḥ / ekakhaḍgaprahāreṇa śiraśchittvā nyapātayat // 7.8.127 taṃ hatvā rājabhavanaṃ praviśyāntardadarśa saḥ / śūraḥ siṃhāsanasthaṃ taṃ yamadaṃṣṭraṃ niśācaram // 7.8.128 daṃṣṭrāghoramukhaṃ vāmapārśvasthitavarāṅganam / āśritetarapārśvaṃ ca kumāryā divyarūpayā // 7.8.129 dṛṣṭvā ca so 'mbikādattakhaḍgahasto raṇāya tam / āhūtavānsa cottasthau khaḍgamākṛṣya rākṣasaḥ // 7.8.130 pravṛtte ca tayoryuddhe chinnaśchinno 'tha rakṣasaḥ / tasyendīvarasenena mūrdhā muhurajāyata // 7.8.131 tāṃ tasya māyām ālokya tatpārśvasthitayā tayā / kurmāyā kṛtasaṃjñaḥ sandarśanenānuraktayā // 7.8.132 sa rājaputraś chittvaiva rakṣasas tasya tacchiraḥ / bhūyaḥ khaḍgaprahāreṇa laghuhasto dvidhākarot // 7.8.133 tayāsya naṣṭamāyasya rakṣasaḥ pratimāyayā / nājāyata punarmūrdhā tena rakṣo vyapādi tat // 7.8.134 hate tasmin prahṛṣṭe te tadvarastrīkumārike / sānujo rājaputro 'sāv upaviśyātha pṛṣṭavān // 7.8.135 āsīt kim īdṛśe 'muṣmin pure dvāḥsthaikarakṣitaḥ / rākṣaso 'yaṃ yuvāṃ ke ca hate 'smin kiṃ ca hṛṣyathaḥ // 7.8.136 etac chrutvā tayor madhyāt kumārī sā jagāda tam / asmiñ śailapure vīrabhujo nāmābhavan nṛpaḥ // 7.8.137 eṣā madanadaṃṣṭreti bhāryā tasya sa cāmunā / māyayā rākṣasenaitya yamadaṃṣṭreṇa bhakṣitaḥ // 7.8.138 grastaḥ paricchadaścāsya surūpeti na bhakṣitā / ekā madanadaṃṣṭraiṣā bhāryā ca vihitātmanaḥ // 7.8.139 tato vivikte ramye 'smin pure nirmāya kāñcanān / gṛhāneṣo 'nayā krīḍannāstāpāstaparicchadaḥ // 7.8.140 ahaṃ ca khaḍgadaṃṣṭrākhyā kanīyasyasya rakṣasaḥ / bhaginī kanyakā dṛṣṭe tvayi sadyo 'nurāgiṇī // 7.8.141 ato hate 'smin hṛṣṭeyam ahaṃ ca tadihādhunā / upayacchasva māmāryaputra premasamarpitām // 7.8.142 evam uktavatīṃ khaḍgadaṃṣṭrā sa pariṇītavān / tāmindīvaraseno 'tha gāndharvavidhinā tadā // 7.8.143 tasthau cātraiva nagare devīkhaḍgaprabhāvataḥ / cintitopanamadbhogaḥ kṛtadāro 'nujānvitaḥ // 7.8.144 ekadā ca kanīyāṃsaṃ bhrātaraṃ vyomagāmini / svakhaḍgacintāratnasya prabhāvāddhyānanirmite // 7.8.145 vimāne vīramāropya so 'nicchāsenamaśramāt / prāhiṇodantikaṃ pitroḥ svodantāvedanāya tam // 7.8.146 so 'pi gatvā vimānena tena kṣiprādvihāyasā / purīm anicchāsenas tāṃ pituḥ prāpadirāvatīm // 7.8.147 tatra tau nandayām āsa pitarau darśanena saḥ / tīvraduḥkhātapaklāntau cakoraviva candramāḥ // 7.8.148 upetya cāṅghripatitaḥ paryāyāliṅgitastayoḥ / nirāsa pṛcchatoḥ śaṅkāṃ bhrātṛkalyāṇavārtayā // 7.8.149 śaśaṃsa taṃ ca vṛttāntametayoḥ purato 'khilam / āpātaduḥkhaṃ saukhyāntaṃ bhraturātmana eva ca // 7.8.150 śuśrāva cātra vihitaṃ tādṛśaṃ pāpayā tayā / dveṣeṇāparamātrā tadātmanāśāya kaitavam // 7.8.151 tataḥ pitrotsavavatā yukto mātrā ca nirvṛtaḥ / tasthāv anicchāseno 'tra pūjyamāno janena sa // 7.8.152 yāte katipayāhe ca dṛṣṭaduḥsvapnaśaṅkitaḥ / bhrātaraṃ prati sotkaś ca pitaraṃ sa vyajijñapat // 7.8.153 gacchāmi yuṣmadutkaṇṭhāmabhidhāyānayāmy aham / āryendīvarasenaṃ tamanujānīhi tāta mām // 7.8.154 tac chrutvānumatas tena pitrā putrotsukena saḥ / jananyā ca vimānaṃ svaṃ tadevāruhya satvaraḥ // 7.8.155 prāyād anicchāsenas tadvyomnā śailapuraṃ puram / prātaś ca tatra prāvikṣatsvabhrātus tasya mandiram // 7.8.156 dadarśa tatra niḥsaṃjñaṃ patitasthitamagrajam / rudatyorantike khaḍgadaṃṣṭrāmadanadaṃṣṭrayoḥ // 7.8.157 kimetad iti saṃbhrāntaṃ pṛcchantaṃ tamadhomukhī / jagāda khaḍgadaṃṣṭrā sā ninditāparayā tayā // 7.8.158 tvayyasthite mayi snātuṃ gatāyām ekadānayā / tvadbhrātāyaṃ sahāraṃsta raho madanadaṃṣṭrayā // 7.8.159 kṣaṇātsnātvāgatā cāhaṃ sākṣādenaṃ tathā sthitam / etayā yuktamadrākṣaṃ vācā ca nirabhartsayam // 7.8.160 tato 'nunītāpy etena niyatyevāvilaṅghyayā / īrṣyayā mohitātyarthamaham evam acintayam // 7.8.161 aho agaṇayitvaiva māmayaṃ bhajate 'parām / jāne 'sya khaḍgamāhātmyakṛtto darpo 'yamīdṛśaḥ // 7.8.162 tad asya gopayāmy enam iti saṃcintya mūḍhayā / etatkhaḍgo niśi kṣiptaḥ supte 'smin dahane mayā // 7.8.163 kalaṅkitaś ca khaḍgo 'sau gataś caiṣa daśām imām / anutaptāsmi cākruṣṭā tato madanadaṃṣtrayā // 7.8.164 ahaitasyāṃ ca mayi ca dvayoḥ śokāndhacetasoḥ / maraṇādhyavasāyinyorāgatastvam ihādhunā // 7.8.165 tadgṛhāṇa tvam evaitatkhaḍgaṃ nistriṃśakarmikām / atyaktajātidharmāṃ māmetenaiva nipātaya // 7.8.166 ity uktaḥ sa tayānicchāseno 'tra bhrātṛjāyayā / tāpādavadhyāṃ matvā tāṃ chettum aicchan nijaṃ śiraḥ // 7.8.167 m aivaṃ kārṣīrmṛto nāyaṃ rājaputra tavāgrajaḥ / khaḍgapramādakopena devyā tveṣa vimohitaḥ // 7.8.168 asyāṃ ca khaḍgadaṃṣṭrāyāṃ mantavyā nāparādhitā / yataḥ śāpāvatīrṇānāmetaddhastavijṛmbhitam // 7.8.169 ete cāsya tava bhrātuḥ pūrvabhārye ubhe api / tatprasādaya tām eva devīmabhimatāptaye // 7.8.170 iti tatkālamudbhūtām antarikṣātsarasvatīm / śrutvā nivavṛte 'nicchāsenaḥ sa maraṇodyamāt // 7.8.171 āruhy aiva vimānaṃ tadgṛhītvāgnikalaṅkitam / khaḍgaṃ taṃ vindhyavāsinyāḥ pādamūlaṃ jagāma saḥ // 7.8.172 tatra mūrdhopahāreṇa toṣayiṣyannupoṣitaḥ / devīṃ tāmudgatāmetāṃ gaganādaśṛṇodgiram // 7.8.173 mā putra sāhasaṃ kārṣīrgaccha jīvatu te 'grajaḥ / jāyatāṃ nirmalaḥ khaḍgo bhaktyā tuṣṭā hy ayaṃ tava // 7.8.174 etaddivyaṃ vacaḥ śrutvā tatkṣaṇaṃ niṣkalaṅkatām / prāptaṃ dṛṣṭvā kare khaḍgaṃ kṛtvā tasyāḥ pradakṣiṇam // 7.8.175 manorathamivāruhya vimānaṃ siddhamāśugam / ājagāmotsuko 'nicchāsenaḥ śailapuraṃ sa tat // 7.8.176 tatra dṛṣṭotthitaṃ sadyo labdhasaṃjñaṃ tamagrajam / jagrāha pādayoḥ sāśruḥ kaṇṭhe so 'py enamagrahīt // 7.8.177 tvayā nau rakṣito bhartetyubhe te pādayos tataḥ / nipatya bhrātṛjāye tamanicchāsenamūcatuḥ // 7.8.178 athendīvarasenāya pṛcchate so 'grajāya tat // 7.8.179 nākrudhyatkhaḍgadaṃṣṭrāyai bhrātaryasmiṃstutoṣa ca // 7.8.180 śuśrāva caitasya mukhātpitarau darśanotsukau / māyāmaparamātrā ca kṛtāṃ tāṃ tadviyogadām // 7.8.181 tato bhrātrārpitaṃ khaḍgaṃ gṛhītvā tatprabhāvataḥ / dhyātopanatamāruhya vimānaṃ sumahac ca saḥ // 7.8.182 sahemamandiro bhāryādvayena saha sānujaḥ / tāmindīvarasenaḥ svāṃ purīmāgādirāvatīm // 7.8.183 tatrāvatīrya nabhaso vismayālokito janaiḥ / rājaveśma pituḥ pārśvaṃ viveśa saparicchadaḥ // 7.8.184 tathabhūtaś ca pitaraṃ taṃ dṛṣṭvā mātaraṃ ca saḥ / papāta pādayoścāśrudhārādhautamukhastayoḥ // 7.8.185 tau ca taṃ sahasā dṛṣṭaṃ putramāśliṣya sānujam / amṛteneva siktāṅgau tāpanirvāṇamīyatuḥ // 7.8.186 divyarūpe ca tadbhārye kṛtapādābhivandane / snuṣe ubhe te paśyantau hṛṣāvabhinanandatuḥ // 7.8.187 kathāprasaṅgād buddhvā ca tasya te pūrvanirmite / divyavākkathite bhārye yayatustau parāṃ mudam // 7.8.188 vimānagatisauvarṇamandirānayanādinā / prabhāveṇa sutasyāsya vismayena nanandatuḥ // 7.8.189 tatas tābhyāṃ sa sahitaḥ pitṛbhyāṃ saparigrahaḥ / āstendīvaraseno 'tra pradattajanatotsavaḥ // 7.8.190 ekadā ca parityāgasenaṃ taṃ janakaṃ nṛpam / vijñapya sānujaḥ prāyātpunardigvijayāya saḥ // 7.8.191 khaḍgaprabhāvāj jitvā ca pṛthvīṃ kṛtsnāṃ mahābhujaḥ / āyayau hemahastyaśvaratnānyāhṛtya bhūbhujām // 7.8.192 avāpa nagarīṃ tāṃ ca nijāṃ vijitayā bhayāt / anuyāta ivodbhūtasainyadhūlinibhādbhuvā // 7.8.193 praviśya rājadhānīṃ ca pitrā pratyudgato 'tha saḥ / jananīṃ nandayām āsa sanujo 'dhikasaṃgamām // 7.8.194 saṃmānya rājalokaṃ ca svabhāryāsvajanānvitaḥ / tatrendīvarasenastatpramodenānayaddinam // 7.8.195 anyedyustatkaradvāreṇārpayitvā ca medinīm / pitre sa rājaputraḥ svāmakasmājjātimasmarat // 7.8.196 tataḥ suptaprabuddhābho janakaṃ tam uvāca ca / mayā jātiḥ smṛtā tāta tadidaṃ śṛṇu vacmi te // 7.8.197 asti muktāpuraṃ nāma sānau himavataḥ puram / tatrāsti muktāsenākhyo rājā vidyādhareśvaraḥ // 7.8.198 kambuvatyabhidānāyāṃ devyāṃ tasya sutau kramāt / jātau dvau padmasenaś ca rūpasenaś ca sadguṇau // 7.8.199 padmasenaṃ tayoḥ premṇā svayaṃ vṛtavatī patim / kanyādityaprabhā nāma vidyādharavarātmajā // 7.8.200 tad buddhvā tadvayasyāpi nāmnā candravatī svayam / etyāvṛṇīta kāmārtā taṃ vidyādharakanyakā // 7.8.201 dvibhāryaḥ sa tadā padmaseno nityamakhidyata / sapatnīserṣyayādityaprabhayā bhāryayā tayā // 7.8.202 īrṣyāndhabhāryākalahaṃ soḍhuṃ śaknomi nānvaham / tapovanāya gacchāmi nirvedasyāsya śāntaye // 7.8.203 tattāta dehi me 'nujñāmiti nirbandhato muhuḥ / janakaṃ padmasenaḥ svaṃ muktāsenaṃ jagāda saḥ // 7.8.204 so 'pi taṃ tadgrahakruddhaḥ sabhāryamaśapatpitā / kiṃ te tapovanaṃ gatvā martyalokamavāpnuhi // 7.8.205 tatraiṣā kalahāsaktā bhārtyādityaprabhā tava / rākṣasīṃ yonimāsādya tvadbhāry aiva bhaviṣyati // 7.8.206 dvitīyā candravatyeṣā tvayi raktātivallabhā / rājastrī rākṣasī bhūtvā bhūmau tvāṃ prāpsyati priyam // 7.8.207 sābhilāṣo 'nusartuṃ tvāṃ jyeṣṭhaṃ yallakṣito mayā / tadeṣa rūpaseno 'pi bhāvī bhrātaiva tatra te // 7.8.208 dvibhāryatvakṛtaṃ kiṃcidduḥkhaṃ tatrāpyavāpsyasi / evam uktvā viramyetthaṃ śāpāntamakarotsa naḥ // 7.8.209 rājaputro bhuvaṃ jitvā pṛthvīṃ pitroḥ pradāsyasi / yadā tadā sahāmībhirjātiṃ smṛtvā vimokṣyase // 7.8.210 iti pitroditas tena padmaseno nijena saḥ / tatkālaṃ saha tairanyairmartyalokamavātarat // 7.8.211 sa padmasenas tātāyam ahaṃ jātaḥ sutastava / nāmnendīvaraseno 'tra kartavyaṃ ca kṛtaṃ mayā // 7.8.212 yo 'paro rūpasenaś ca vidyādharakumārakaḥ / anicchāsena ityeva jātaḥ so 'nuja eva me // 7.8.213 yā sādityaprabhā bhāryā yā ca candrāvatīti me / viddhi te dve ime khaḍgadaṃṣṭrāmadanadaṃṣṭrike // 7.8.214 idānīṃ cāyamavadhiḥ prāptaḥ śāpasya so 'sya naḥ / tadvrajāmo vayaṃ tāta nijaṃ vaidyādharaṃ padam // 7.8.215 ity uktvā sa samaṃ bhāryābhrātṛbhiḥ smṛtajātibhiḥ / tyaktvaiva mānuṣīṃ mūrtiṃ bhūtvā vidyādharākṛtiḥ // 7.8.216 praṇamya pitroścaraṇau kṛtvāṅke dayitādvayam / sānujaḥ prayayau vyomnā nijaṃ vaidyādharaṃ puram // 7.8.217 tatrābhinanditaḥ pitrā muktāsenena sanmatiḥ / mātṛnetrotsavo bhrātrā rūpasenena saṃgataḥ // 7.8.218 uvāsa padmaseno 'sau bhūyo 'nāviṣkṛterṣyayā / ādityaprabhayā candravatyā ca saha nirvṛtaḥ // 7.8.219 ity etāṃ gomukho ramyāṃ kathayitvā kathāṃ pathi / naravāhanadattaṃ tam uvāca sacivaḥ punaḥ // 7.8.220 itthaṃ syānmahatām eva mahākleśastathodayaḥ / anyeṣāṃ tu kiyāndeva kleśo vāpyudayo 'pi vā // 7.8.221 tvaṃ tu ratnaprabhādevīvidyāśaktyānupālitaḥ / karpūrikāṃ rājasutām akleśāttām avāpsyasi // 7.8.222 iti naravāhanadattaḥ śrutvā sumukhasya gomukhasya mukhāt / prākrāmatpathi tasminn ajñātapariśramaḥ sa tatsahitaḥ // 7.8.223 gacchaṃś ca tatra kalakūjitarāj ahaṃ samacchaṃ sudhāsarasaśītalabhūrivāri / āmrāvalīpanasadāḍimaramyarodhaḥ sāyaṃ saro vikacavārijamāsasāda // 7.8.224 tasmin snātvā himagirisutākāntam abhyarcya bhaktyā kṛtvāhāraṃ surabhimadhurāsvādahṛdyaiḥ phalais taiḥ / sakhyā sārdhaṃ mṛdukisalayāstīrṇaśayyāprasuptas tattīre tāṃ rajanimanayasto 'tra vatseśasūnuḥ // 7.8.225 tataḥ prātaḥ sarastīrāttasmādutthāya mantriṇam / naravāhanadattastaṃ gomukhaṃ prasthito 'bravīt // 7.9.1 vayasya jāne kāpyadya rātryante dhavalāmbarā / kumārī divyarūpā māmetya svapne 'bhyadhādidam // 7.9.2 niścinto bhava vatsa tvamitaḥ śīghramavāpsyasi / abdhestīre vanāntaḥsthamāścaryaṃ nagaraṃ mahat // 7.9.3 viśrāntas tatra cākleśātprāpya karpūrasaṃbhavam / puraṃ karpūrikāṃ prāpsyasyatra tāṃ rājakanyakām // 7.9.4 ity uktvā māṃ tiro 'bhūtsā prabuddhaścāsmi tatkṣaṇam / evaṃ tamuktavantaṃ ca prītaḥ provāca gomukhaḥ // 7.9.5 devairanugṛhītastvaṃ deva kiṃ te 'sti duṣkaram / tanniścitamakṛcchreṇa tava setsyatyabhīpsitam // 7.9.6 evam uktavatā tena gomukhena samaṃ pathi / naravāhanadatto 'tra sa prāyātsatvaras tataḥ // 7.9.7 kramātprāpac ca jaladherupakaṇṭhagataṃ sa tat / adrikūṭanibhāṭṭālapratolīgopurānvitam // 7.9.8 mervābhasarvasauvarṇarājamandirarājitam / nagaraṃ vipulābhogaṃ bhūmaṇḍalamivāparam // 7.9.9 praviśya tatra vipaṇīmārgeṇa sa dadarśa ca / kāṣṭhayantramayaṃ sarvaṃ ceṣṭamānaṃ sajīvavat // 7.9.10 vaṇigvilāsinīpaurajanaṃ janitavismayam / vijñāyamānaṃ nirjīva iti vāgvirahātparam // 7.9.11 kramāc ca gomukhasakhaḥ so 'ntikaṃ rājaveśmanaḥ / prāpa tādṛśamevātra hastyaśvādi vilokayan // 7.9.12 viveśa cāsya sauvarṇapuramastakaśobhinaḥ / abhyantaraṃ sasacivaḥ sāścaryo rājasadmanaḥ // 7.9.13 tatra yantrapratīhāravāranārīpariśritam / jaḍānāṃ spandane hetuṃ teṣāṃ cetanam ekakam // 7.9.14 indriyāṇāmivāmānamadhiṣṭhātṛtayā sthitam / ratnasiṃhāsanāsīnaṃ bhavyaṃ puruṣamaikṣata // 7.9.15 so 'pi taṃ puruṣo dṛṣṭvā cottamākṛtimutthitaḥ / vidhāya svāgataṃ svasminnupāveśayadāsane // 7.9.16 papraccha copaviśyāgre kaḥ kathaṃ kimamānuṣām / kṣmāmātmanā dvitīyaḥ sannimāṃ prāpto bhavāniti // 7.9.17 tataḥ so 'pi svavṛttāntaṃ nivedya tamaśeṣataḥ / naravāhanadattastaṃ prahvaṃ papraccha pūruṣam // 7.9.18 kastvaṃ kiṃ cedamāścaryaṃ puraṃ te bhadra kahyatām / tac chrutvā sa pumānvaktuṃ svodantamupacakrame // 7.9.19 asti kāñcīti nagarī garīyoguṇagumphitā / kāñcīva vasudhāvadhvāḥ sadalaṃkṛtitāṃ gatā // 7.9.20 tasyāṃ bāhubalākhyo 'sti kāñcyāṃ khyāto mahīpatiḥ / koṣe baddhvā kṛtā yena calāpi śrīrbhujārjitā // 7.9.21 tasya rāṣṭre nṛpasyāvāṃ takṣāṇau bhrātarāvubhau / mayapraṇītadārvādimāyāyantravicakṣaṇau // 7.9.22 jyeṣṭhaḥ prāṇadharo nāma veśyāvyasanaviplutaḥ / ahaṃ kaniṣṭhas tadbhakto nāmnā rājyadharaḥ prabho // 7.9.23 tena bhuktvā dhanaṃ pitryaṃ madbhartrā svaṃ ca kiṃcana / bhuktaṃ madarjitam api snehārdreṇārpitaṃ mayā // 7.9.24 tato 'pi so 'tivyasanī veśyārthārthajihīrṣayā / rajjuyantravahaṃ dārumayaṃ haṃsayugaṃ vyadhāt // 7.9.25 taddhaṃsayugalaṃ rajjughaṭṭanapreritaṃ niśi / rājño bāhuvalasyātra kośādyantraprayogataḥ // 7.9.26 gavākṣeṇa praviśyāntaś cañcvā paṭalake sthitam / ādāyābharaṇaṃ tasya madbhrātur gṛham āgamat // 7.9.27 tac ca vikrīya so 'bhuṅkta majjyeṣṭhaḥ saha veśyayā / tathaivāharniśaṃ koṣamamuṣṇātsa ca bhūpateḥ // 7.9.28 vāryamāṇo 'pi ca mayā nākāryādvyaramat tataḥ / ko hi mārgamamārgaṃ vā vyasanāndho nirīkṣate // 7.9.29 tathā ca muṣyamāṇe 'pi rātriṣvacalitārgale / nirmūṣake rājagañje dināni katicidbhayāt // 7.9.30 vicinvan pratyahaṃ tūṣṇīṃ paritapto 'dhikādhikam / tadbhāṇḍagāriko gatvā sphuṭaṃ rājñe nyavedayat // 7.9.31 rājāpi taṃ tathānyāṃś ca rakṣakāñjāgrato niśi / koṣāntaḥ sthāpayām āsa tatra tatvamavekṣitum // 7.9.32 te niśīthe praviṣṭau tau gavākṣeṇātra rakṣakāḥ / madbhrātṛyantrahaṃsau dvāv apaśyan rajjughaṭṭitau // 7.9.33 yantrayuktiparibhrāntau cañcūpāttavibhūṣaṇau / chinnarajjū agṛhṇaṃś ca rājñe darśayituṃ prage // 7.9.34 tatkālaṃ ca sa madbhrātā jyeṣṭho 'vādītsasaṃbhramaḥ / bhrātargṛhītau haṃsau dvau madīyau gañjarakṣibhiḥ // 7.9.35 rajjur hi śithilībhūtā yantre srastā ca kīlikā / tasmādito 'pasartavyamadhunaivāvayordvayoḥ // 7.9.36 caurāviti nigṛhṇīyātprātarbuddhvā nṛpo hi nau / āvām eva hi vikhyātau māyāyantravidāvubhau // 7.9.37 vātayantravimānaṃ ca tanmamāstīha maṅkṣu yat / yojanāṣṭaśatī yāti sakṛtprahatakīlikam // 7.9.38 tena dūraṃ vrajāvo 'dya videśam api duḥkhadam / pāpe karmaṇyavajñātahitavākye kutaḥ sukham // 7.9.39 yanmayā na kṛtaṃ vākyaṃ tava duṣkṛtabuddhinā / tasyaiṣa pākaḥ prasṛto yo 'yaṃ tvayyapyapāpini // 7.9.40 evam uktvā samārohadvimānaṃ vyomagāmi tat / sa me prāṇadharo bhrātā tadaiva sakuṭumbakaḥ // 7.9.41 ahaṃ tūkto 'pi tenātra nārohaṃ bahubhirvṛte / tatas tena khamutpatya sa prāyātkvāpi dūrataḥ // 7.9.42 gate prāṇadhare tasminn ahamanvarthanāmani / prabhāte bhāvi saṃbhāvya rājato bhayam ekakaḥ // 7.9.43 āruhya svakṛte 'nyasminvātayantravimānake / drutaṃ tato gato 'bhūvaṃ yojanānāṃ śatadvayam // 7.9.44 preritena punas tena vimānena khagāminā / tato 'pi yojanaśatadvayamanyadagāmaham // 7.9.45 tataḥ samudranaikaṭyaśaṅkātyaktavimānakaḥ / padbhyāṃ vrajanniha prāptaḥ śūnyaṃ puramidaṃ kramāt // 7.9.46 kautukāc ca praviṣṭo 'haṃ devedaṃ rājamandiram / vastrābharaṇaśayyādirājopakaraṇānvitam // 7.9.47 sāyaṃ codyānavāpyambhaḥ snāto bhuktvā phalānyaham / rājaśayyāgato rātrāv ekākī samacintayam // 7.9.48 nirjane kiṃ karomīha tatprātaryatra kutracit / vrajāmīto gataṃ me hi bhayaṃ bāhubalānnṛpāt // 7.9.49 iti saṃcintya saṃsuptaṃ niśānte divyarūpadhṛt / puruṣo barhiṇārūḍhaḥ svapne mām evam abhyadhāt // 7.9.50 ihaiva bhadra vastavyaṃ gantavyaṃ nānyatastvayā / āhārakāle cāruhya sthātavyaṃ madhyame pure // 7.9.51 ity uktvāntarhite tasmin prabuddho 'hamacintayam / kumāranirmitamidaṃ divyasthānaṃ suniścitam // 7.9.52 kṛtaś ca tena me svapne pūrvapuṇyairanugrahaḥ / utthito 'smīha nūnaṃ hi śreyo 'sti vasato 'tra me // 7.9.53 iti baddhāsthamutthāya kṛtvāhnikamahaṃ sthitaḥ / āruhya yāvadāhārakāle 'smin madhyame pure // 7.9.54 tāvaddhiraṇmayeṣv agre pātreṣūpanateṣu me / apatatkhāddhṛtakṣīraśālibhaktādibhojanam // 7.9.55 cintitaṃ cintitaṃ cānyanmama bhojyamupānamat / tadbhuktvā cāhamabhavaṃ devātīveha nirvṛtaḥ // 7.9.56 tato gṛhītaiva mayā sthitir asmin pure prabho / cintitopanamadrājabhogena prativāsaram // 7.9.57 bhāryā paricchado vā me cintitastu na tiṣṭhati / tena yantramayo 'trāyaṃ janaḥ sarvaḥ kṛto mayā // 7.9.58 itīhāgatya takṣāpi devaikākī karomy aham / rājño līlāyituṃ rājyadharo nāma vidhervaśāt // 7.9.59 tad devanirmite 'muṣmin bhavanto 'dya pure dinam / viśrāmyantu yathāśakti paricaryapare mayi // 7.9.60 ity uktvā tatpurodyānaṃ tena rājyadhareṇa saḥ / naravāhanadatto 'tra nīyate sma sagomukhaḥ // 7.9.61 tatra vāpījalasnāto vārijārcitadhūrjaṭiḥ / tāṃ madhyamapurāhārabhūmiṃ ca prāpito 'bhavat // 7.9.62 bubhuje tatra cāhārān dhyātopasthāpitāñ śubhān / tena rājyadhareṇāgrasthitena sa samantrikaḥ // 7.9.63 tataḥ kenāpyadṛṣṭena pramṛṣṭāhārabhūmikaḥ / anu tāmbūlabhogaṃ sa tasthau pītāsavaḥ sukham // 7.9.64 atha cintāmaṇiprakhyapuramāhātmyavismitaḥ / bhukte rājyadhare naktaṃ sa bheje śayanottamam // 7.9.65 karpūrikānavautsukyavinidraṃ cātra tatkathām / pṛcchantam abravīdrājyadharo 'tha śayanasthitaḥ // 7.9.66 kiṃ na nidrāsi kalyāṇin prāpsyasy evepsitāṃ priyām / udārasattvaṃ vṛṇute svayaṃ hi śrīr ivāṅgana // 7.9.67 pratyakṣadṛṣṭamatredaṃ tathā ca śṛṇu vacmi te / yaḥ sa kāñcīpatirbāhubalo rājā mayoditaḥ // 7.9.68 tasyānvartho 'rthalobhākhyaḥ pratīhāro 'rthavānabhūt / tasya mānaparā nāma bhāryābhūd rūpaśālinī // 7.9.69 so 'rthalobho vaṇigdharmāllobhādbhṛtyeṣv aviśvasan / vaṇijyāvyavahāreṣu madhye bhāryāṃ nyayuṅkta tām // 7.9.70 sānicchantyapi tadvaśya vaṇigbhiḥ saṃvyavāharat / madhureṇāhṛtajanā rūpeṇa vacanena ca // 7.9.71 gajāśvaratnavastrādivikrayaṃ yaṃ vyadhatta sā / taṃ taṃ sopacayaṃ dṛṣṭvā so 'rthalobho 'nvamodata // 7.9.72 ekadā cātra ko 'py āgāddūrāddeśāntarādvaṇik / mahānsukhadhano nāma prabhūtāśvadibhāṇḍadhṛt // 7.9.73 taṃ buddhvaivāgataṃ bhāryāmarthalobho 'bravītsa tām / vaṇiksukhadhano nāma prāpto deśāntarādiha // 7.9.74 priye vājisahasrāṇi tenānītāni viṃśatiḥ / cīnadeśajasadvastrayugmānyagaṇanāni ca // 7.9.75 tadgatvaśvasahasrāṇi pañca tasmāttvamānaya / krītvā sadvastrayugmānāṃ sahasrāṇi tathā daśa // 7.9.76 yāvadaśvasahasraiḥ svaistathā taiścāpi pañcabhiḥ / karomi darśanaṃ rājño vaṇijyāṃ vidadhāmi ca // 7.9.77 evam uktvārthalobhena preṣitā tena pāpmana / āgānmānaparā tasya pārśvaṃ sukhadhanasya sā // 7.9.78 mārgati sma ca mūlyena tān vastrasahitān hayān / racitasvāgatāt tasmāt tadrūpāhṛtacakṣuṣaḥ // 7.9.79 sa ca tāṃ kāmavivaśo nītvaikānte 'bravīdvaṇik / mūlyena vastram ekaṃ te hayaṃ vā na dadāmy aham // 7.9.80 vatsyasyekāṃ niśāṃ sākaṃ mayā cettaddadāmi te / śatāni vājināṃ pañcasahasrāṇi ca vāsasām // 7.9.81 ity uktvā so 'dhikenāpi tāṃ prārthayata sundarīm / strīṣvanargalaceṣṭāsu kasyecchā nopajāyate // 7.9.82 tataḥ sā pratyavocattam evaṃ pṛcchāmy ahaṃ patim / atrāpi hi sa jāne māṃ prerayedatilobhataḥ // 7.9.83 ity uktvā svagṛhaṃ gatvā patye tasmai tad abravīt / yaduktā tena vaṇijā rahaḥ sukhadhanena sā // 7.9.84 so 'tha pāpo 'rthalobhastaṃ kīnāśaḥ patirabravīt / priye vastrasahasrāṇi pañca vājiśatāni ca // 7.9.85 ekayā yadi labhyante rātryā doṣastadatra kaḥ / tadgaccha pārśvaṃ tasyādya prabhāte drutameṣyasi // 7.9.86 etac chrutvā vacas tasya bhartuḥ kāpuruṣasya sā / hṛdi mānaparā jātavicikitsā vyacintayat // 7.9.87 dāravikrayiṇaṃ pāpaṃ hīnasattvaṃ dhig astv imam / lobhabhāvanayā nityaṃ bata tan mayatāṃ gatam // 7.9.88 varaṃ sa eva bhartā me yo māmaśvaśatairniśām / cīnapaṭṭasahasraiś ca krīṇātyekāmudāradhīḥ // 7.9.89 ity ālocya na me doṣa ityanujñāpya taṃ tataḥ / kubhartāramagāt tasya gṛhaṃ sukhadhanasya sā // 7.9.90 sa ca tām āgatāṃ dṛṣṭvā pṛṣṭvā buddhvā ca tattathā / citrīyamāṇas tatprāpteramaṃstātmani dhanyatām // 7.9.91 prāhiṇoccārthalobhāya tasmai tatpataye drutam / tacchulkabhūtān aśvāṃś ca vastrāṇi ca yathoditam // 7.9.92 uvāsa ca tayā sākaṃ pūrṇakāmaḥ sa tāṃ niśām / mūrtayeva ciraprāptanijasaṃpatphalaśriyā // 7.9.93 prātaś cāhvayakān bhṛtyān arthalobhena nisrapam / klībena tena prahitān sātha mānaparābravīt // 7.9.94 vikrītā saṃgatānyena bhūtvā tasya kathaṃ punaḥ / bhāryā bhavāmi nirlajjaḥ sa yahā kimahaṃ tathā // 7.9.95 yūyam eva mama brūta yadyetacchobhate 'dhunā / tadyāta yena krītāsmi sa eva hi patirmama // 7.9.96 ity uktāste tayā bhṛtyāstato gatvā tathaiva tat / abruvannarthalobhāya vākyaṃ tasyā adhomukhāḥ // 7.9.97 sa tac chrutvā balādaicchadānetuṃ tāṃ narādhamaḥ / tato harabalo nāma vayasyastam abhāṣata // 7.9.98 na sā sukhadhanāt tasmād ānetuṃ śakyate tvayā / pravīrasya na tasyāgre tava paśyāmi dhīratām // 7.9.99 sa hi tyāgānurāgiṇyā nāryā śūrīkṛtas tayā / balī ca balibhiścānyairyukto mittraiḥ sahāgataḥ // 7.9.100 tvaṃ tu kārpaṇyavikrītaviviktadayitojjhitaḥ / avamānanirutsāho garhitaḥ klībatāṃ gataḥ // 7.9.101 na ca svato balī tādṛṅ na ca mittrabalānvitaḥ / tatkathaṃ tvaṃ samarthaḥ syās tasya pratyarthino jaye // 7.9.102 rājā ca kupyed buddhvā te dāravikrayaduṣkṛtam / tattūṣṇīṃ bhava bhūyo 'pi mā kṛthā hāsyavibhramam // 7.9.103 iti sakhyā niṣiddho 'pi krodhāgatvā sasainikaḥ / yāvad ruṇaddhy arthalobho gṛhaṃ sukhadhanasya saḥ // 7.9.104 tāvattasya samittrasya sainyaiḥ sukhadhanasya tat / sainyaṃ tadīyaṃ nirgatya kṛtsnaṃ bhagnamabhūtkṣaṇāt // 7.9.105 tataḥ palāyitaḥ prāyātso 'rthalobho nṛpāntikam / dārāḥ sukhadhanākhyena vaṇijā deva me hṛtāḥ // 7.9.106 iti vyajijñapaccātra nṛpaṃ nihnutadurnayaḥ / nṛpo 'py aicchadavaṣṭabdhuṃ sa taṃ sukhadhanaṃ ruṣā // 7.9.107 tataḥ saṃdhānanāmā taṃ mantrī rājānam abravīt / yathātathā na śakyo 'sav avaṣṭabdhuṃ vaṇikprabho // 7.9.108 tasyaikādaśabhirmittraiḥ sahāyātairyutasya hi / lakṣamabhyadhikaṃ deva vartate varavājinām // 7.9.109 tattvaṃ ca nātra vijñātaṃ nahyetatsyādakāraṇam / tatpreṣya dūtaṃ praṣṭavyaḥ kiṃ tāvatso 'tra jalpati // 7.9.110 iti mantrivacaḥ śrutvā rājā bāhubalas tataḥ / praṣṭuṃ tatprāhiṇoddūtaṃ tasmai sukhadhanāya saḥ // 7.9.111 sa dūtastaṃ tadādeśād gatvā yāvac ca pṛcchati / tāvanmānaparā sāsmai svavṛttāntaṃ tam abhyadhāt // 7.9.112 śrutvaiva ca tadāścaryaṃ rūpaṃ tasyāś ca vīkṣitum / gṛhaṃ sukhadhanasyāgāt sārthalobho mahīpatiḥ // 7.9.113 tatrāpaśyatsukhadhane prahve mānaparāṃ sa tām / vidhātur api lāvaṇyalakṣmya vismayadāyinīm // 7.9.114 pādānatāyāḥ so 'syāś ca pṛṣṭāyāś ca svayaṃ mukhāt / aśṛṇottadyathāvṛttamarthalobhasya śṛṇvataḥ // 7.9.115 śrutvā ca matvā satyaṃ tadarthalobhe niruttare / tām apṛcchatsa sumukhīṃ kimidānīṃ bhavatviti // 7.9.116 tataḥ sā niścitāvādīddeva yenāsmyanāpadi / vikrītānyasya niḥsattvaṃ lubdhaṃ kathamupaimi tam // 7.9.117 etac chrutvā nṛpe tasmin sādhūktamiti vādini / avocatso 'rthalobho 'tra kāmakrodhatrapākulaḥ // 7.9.118 ayaṃ sukhadhano rājannahaṃ cānubalaṃ vinā / yudhyāvahe svasainyābhyāṃ sattvāsattvamavekṣyatām // 7.9.119 ity arthalobhasya vacaḥ śrutvā sukhadhano 'bhyadhāt / tarhi yudhyāvahe hy āvāṃ dvāveva kimu sainikaiḥ // 7.9.120 yaḥ prāpsyati jayaṃ mānaparā tasya bhaviṣyati / śrutvaitadbāḍhamastvevamiti rājāpyabhāṣata // 7.9.121 tato mānaparāyāṃ ca rājñi cāvekṣamāṇayoḥ / yuddhabhūmiṃ hayārūḍhau tāvavātaratāmubhau // 7.9.122 pravṛtte cāhave tatra kuntāghātotpataddhayam / arthalobhaṃ sukhadhanaḥ paryāsthadvasudhātale // 7.9.123 tathaiva vārāṃ strīn anyān hatāśvaṃ patitaṃ kṣitau / dhīrayandharmayodhī sa na taṃ sukhadhano 'vadhīt // 7.9.124 vāre tu pañcame 'śvena patitvopari tāḍitaḥ / arthalobhaḥ sa niśceṣṭastato bhṛtyairanīyata // 7.9.125 tataḥ sukhadhanaṃ sarvaiḥ sādhuvādābhipūjitam / sa taṃ bāhubalo rājā yathocitamamānayat // 7.9.126 prābhṛtaṃ ca tadānītaṃ tasma eva samarpayat / aharaccārthalobhasya sarvasvamaśubhārjitam // 7.9.127 tatpade cāparaṃ kṛtvā tuṣṭaḥ prāyātsvamandiram / nivṛttapāpasaṃparkāḥ santo yānti hi nirvṛtim // 7.9.128 so 'pi prasahya viharann āsīt sukhadhanaḥ sukham / sahito mānaparayā bhāryayā cānuraktayā // 7.9.129 evaṃ dārāḥ palāyante hīnasattvāddhanāni ca / susattvasyopatiṣṭhante svayametya yatas tataḥ // 7.9.130 tadalaṃ cintayā nidrāṃ bhajasva nacireṇa hi / rājaputrīmavāptāsi tvaṃ tāṃ karpūrikāṃ prabho // 7.9.131 iti rājyadharāc chrutvā rātrau tatrārthavadvacaḥ / naravāhanadattaḥ sa bheje nidrāṃ sagomukhaḥ // 7.9.132 prātaś cātra kṛtāhāraḥ kṣaṇaṃ yāvatsa tiṣṭhati / tāvatsa gomukho dhīmāṃstaṃ rājyadharamabhyadhāt // 7.9.133 kuru yantravimānaṃ tanmatprabhorasya yena tat / karpūrasaṃbhavapuraṃ prāpya prāpnoty asau priyām // 7.9.134 etac chrutvā sa takṣāsmai vātayantravimānakam / naravāhanadattāya pūrvakḷptamaḍhaukayat // 7.9.135 tatrāruhya manaḥśīghre khagāmini sagomukhaḥ / taddhairyālokasollāsamivocchalitavīcikam // 7.9.136 makarākaramullaṅghya prāpa tattīravarti saḥ / naravāhanadattastatpuraṃ karpūrasaṃbhavam // 7.9.137 tatrāvatīrṇānnabhaso vimānādavaruhya saḥ / purāntaḥ paribabhrāma kautukena sagomukhaḥ // 7.9.138 pṛṣṭāc ca lokato buddhvā tadevābhīpsitaṃ puram / prāptaṃ niḥsaṃśayaṃ hṛṣṭo yayau rājakulāntikam // 7.9.139 tatraikaṃ ruciraṃ veśma vṛddhayādhiṣṭhitaṃ striyā / sa viveśa nivāsāya namrayānumatastayā // 7.9.140 yuktiṃ jijñāsamānaś ca kṣaṇāt papraccha tāṃ striyam / ārye kimabhidhāno 'tra rājāpatyaṃ ca tasya kim // 7.9.141 rūpaṃ ca tasya naḥ śaṃsa yato vaideśikā vayam / ity uktā tena vṛddhā sā taṃ vilokyottamākṛtim // 7.9.142 pratyuvāca mahābhāga śṛṇu sarvaṃ vadāmi te / iha karpūrako nāma rājā karpūrasaṃbhave // 7.9.143 sa cānapatyaḥ saṃtānahetoruddiśya śaṃkaram / buddhikāryā samaṃ devyā nirāhāro 'karottapaḥ // 7.9.144 trirātropoṣitaṃ devo haraḥ svapne tamādiśat / uttiṣṭha putrābhyadhikā sā te kanyā janiṣyate // 7.9.145 vidyādharāṇāṃ sāmrājyaṃ yasyāḥ patiravāpsyati / ity ādiṣṭo hareṇāsau prataḥ prābuddha bhūpatiḥ // 7.9.146 nivedya buddhikāryai ca devyai svapnaṃ tamutthitaḥ / prahṛṣṭo 'tha tayā sākaṃ cakāra vratapāraṇam // 7.9.147 tatas tasyācirādrājño rājñī garbhamadhatta sā / kāle cāsūta saṃpūrṇe kanyāṃ sarvāṅgasundarīm // 7.9.148 yayā prabhājitās tatra jātaveśmani dīpakāḥ / kajjalodgāramiṣato niḥśvāsanamucann iva // 7.9.149 karpūriketi tasyāś ca nijaṃ nāma tataḥ pitā / eṣa karpūriko rājā vyadhatta vihitotsavaḥ // 7.9.150 kramāc ca vṛddhiṃ prāptā sā lokalocanacandrikā / karpūrikā rājaputrī yauvanasthādya vartate // 7.9.151 pitā ceha nṛpas tasyā vivāhamabhikāṅkṣati / puruṣadveṣiṇī sā tu taṃ necchati manasvinī // 7.9.152 kanyājanmaphalaṃ kasmādvivāhaṃ sakhi necchasi / iti matsutayā sā ca sakhyā pṛṣṭedam abravīt // 7.9.153 sakhi jātismarāyā me prāgvṛttaṃ śṛṇu kāraṇam / asti tīre mahāmbhodhermahāṃścandanapādapaḥ // 7.9.154 tasyāsti nikaṭe phullanalinālaṃkṛtaṃ saraḥ / tatrāhamabhavaṃ haṃsī pūrvajanmani karmataḥ // 7.9.155 sāhamabdhitaṭājjātu tasmiṃścandanapādape / akārṣaṃ rājahaṃsena svena bhartrā sahālayam // 7.9.156 tatrālaye vasantyā me prajātān potakān sutān / akasmād etya balavān samudrormir apāharat // 7.9.157 hṛteṣv apatyeṣv oghena krandanty aham anaśnatī / āsaṃ śucābdhitīrasthaśivaliṅgāgravartinī // 7.9.158 tataḥ sa rājahaṃso māmupetya patirabhyadhāt / uttiṣṭha kimapatyāni vyatītānyanuśocasi // 7.9.159 anyāni nau bhaviṣyanti sarvaṃ jīvadbhir āpyate / iti tadvākśareṇāhaṃ hṛdi viddhā vyacintayam // 7.9.160 dhig aho puruṣāḥ pāpā bālāpatyeṣv apīdṛśāḥ / niḥsnehā niṣkṛpāścaiva strīṣu bhaktimatīṣvapi // 7.9.161 tanme kimamunā patyā kiṃ vā dehena duḥkhinā / ity ālocya haraṃ natvā kṛtvā bhaktyā ca taṃ hṛdi // 7.9.162 tatraiva puratas tasya patyur haṃsasya paśyataḥ / jātismarā rājaputrī bhūyāsaṃ jananāntare // 7.9.163 iti saṃkalpya tatkṣiptaṃ śarīraṃ jaladhau mayā / tato 'haṃ sakhi jātādya tathābhūteha janmani // 7.9.164 pūrvajātau ca tasyāṃ tāṃ bhartus tasya nṛśaṃsatām / saṃsmarantyā na kasmiṃścidvare rajyati me manaḥ // 7.9.165 ato vivāhaṃ necchāmi daivāyattamataḥ param / ity uktaṃ rājasutayā matsutāyai tayā rahaḥ // 7.9.166 tayā matsutayāpyetan mahyam āgatya varṇitam / tadevaṃ te mayā khyātaṃ putra yatpṛṣṭavānasi // 7.9.167 tav aiva bhāvinī bhāryā nūnaṃ caiṣā nṛpātmajā / sarvavidyādharāṇāṃ hi bhaviṣyaccakravartinaḥ // 7.9.168 mahiṣīyaṃ samādiṣṭā pūrvaṃ devena śaṃbhunā / tallakṣaṇaiś ca yuktaṃ tvāṃ paśyāmi tilakādibhiḥ // 7.9.169 kiṃsvittadarthamānītaḥ ko'pi tvam iha vedhasā / uttiṣṭha tāvan madgehe drakṣyāmaḥ kiṃ bhaviṣyati // 7.9.170 ity uktvopahṛtāhāro vṛddhayātra tayā niśām / naravāhanadattastām anaiṣīdgomukhānvitaḥ // 7.9.171 prātaḥ saṃmantrya kāryaṃ ca gomukhena samaṃ rahaḥ / mahāvratikaveṣaṃ ca kṛtvā vatseśvarātmajaḥ // 7.9.172 taddvitīyo 'tra hā haṃsi hā haṃsīti vadanmuhuḥ / gatvā rājakuladvāri babhrāma janatekṣitaḥ // 7.9.173 tathābhūtaṃ ca taṃ dṛṣṭvā tatra gatvaiva ceṭikāḥ / karpūrikāṃ rājasutāṃ tamavocansavismayāḥ // 7.9.174 siṃhadvāre yuvā devi dṛṣṭo 'smābhir mahāvratī / sadvitīyo 'pi yo dhatte saundaryeṇādvitīyatām // 7.9.175 nārījanamahāmohadāyinaṃ mantramadbhutam / uccārayati hā haṃsi hā haṃsīti divāniśam // 7.9.176 tac chrutvā pūrvahaṃsī sā rājaputrī sakautukā / ānāyayattametābhistadrūpaṃ pārśvamātmanaḥ // 7.9.177 dadarśa caitamuddāmarūpālaṃkṛtabhūmikam / śaṃkarārādhanopāttavrataṃ navam iva smaram // 7.9.178 nijagāda ca paśyantī vismayotphullayā dṛśā / kimetadeva hā haṃsi hā haṃsītyucyate tvayā // 7.9.179 evaṃ tayokte 'pi tadā hā haṃsītyeva so 'bravīt / tataḥ sahasthitas tasya gomukhaḥ pratyuvāca tam // 7.9.180 ahaṃ te kathayāmyetac chṛṇu devi samāsataḥ / pūrvajanmani haṃso 'yamabhavatkarmayogataḥ // 7.9.181 tatraiṣa jaladhestīre mahataḥ sarasastaṭe / kṛtālayaḥ samaṃ haṃsyā tasthau candanapādape // 7.9.182 tasmin daivādapatyeṣu samudrorm ihṛteṣu sā / etasya haṃsī śokārtā tatraivātmānamakṣipat // 7.9.183 tato 'sau tadviyogārtaḥ pakṣijātau viraktimān / tyaktukāmaḥ śarīraṃ tatsaṃkalpamakaroddhṛdi // 7.9.184 jātismaro 'haṃ bhūyāsaṃ rājaputro 'nyajanmani / eṣā ca tatra me bhāryā bhūyājjātismarā satī // 7.9.185 iti saṃkalpya taṃ dehaṃ tadā saṃsmṛtya śaṃkaram / virahānalasaṃtaptaḥ samudrāmbhasyapātayat // 7.9.186 tato 'yaṃ vatsarājasya kauśāmbyāṃ tanayo 'dhunā / naravāhanadattākhyo jāto jātismaraḥśubhe // 7.9.187 asau vidyādharendrāṇāṃ cakravartī bhaviṣyati / iti vāgudabhūd divyā jātasyāsya sphuṭaṃ tadā // 7.9.188 krameṇa yauvarājyasthaḥ pitrāyaṃ pariṇāyitaḥ / divyāṃ kāraṇasaṃbhūtāṃ devīṃ madanamañcukām // 7.9.189 tato hemaprabhākyasya vidyādharapateḥ sutā / etya svayaṃ vṛtavatī kanyā ratnaprabhetyamum // 7.9.190 tathāpi tāṃ smaran haṃsīṃ nāyaṃ bhajati nirvṛtim / etac ca bālabhṛtyāya mahyam etena varṇitam // 7.9.191 athāsya mṛgayāyātasyāsītsaṃdarśanaṃ vane / kayāpi siddhatāpasyā maddvitīyasya daivataḥ // 7.9.192 kathāprasaṅgāt sā caitam evaṃ sānugrahābravīt / karmayogāt purā putra kāmo haṃsatvam āgataḥ // 7.9.193 tasya cāmbudhitīrasthacandanadrumavāsinaḥ / priyā bhāryābhavaddhaṃsī divyastrī śāpataścyutā // 7.9.194 velājalahṛtāpatyaśokāttasyāṃ ca vāridhau / kṣiptātmani sa haṃso 'pi tatraivātmānamakṣipat // 7.9.195 so 'dya śaṃbhoḥ prasādāttvaṃ jāto vatseśvarātmajaḥ / pūrvajātiṃ ca tāṃ vatsa vetsi jātismaro hy asi // 7.9.196 sā haṃsyapyevamevābdheḥ pāre karpūrasaṃbhave / pure karpūrikā nāma jātā rājasutādhunā // 7.9.197 tadgaccha tatra putra tvaṃ priyāṃ bhāryāmavāpsyasi / ity uktvā sā khamutpatya tiro 'bhūtsiddhatāpasī // 7.9.198 ayaṃ cāsmatprabhurjñātapravṛttistatkṣaṇaṃ tataḥ / ito 'bhimukhamāgantuṃ prāvartata mayā saha // 7.9.199 tvatsnehāskṛṣyamāṇaś ca paṇīkṛtya svajīvitam / uttīrya kāntāraśataṃ prāpa deśo 'mbudhestaṭam // 7.9.200 tatra hemapurastho 'smai takṣā rājyadharābhidhaḥ / maddvitīyāya militaḥ pradādyantravimānakam // 7.9.201 tasminn āruhya bhayade hā mūrta iva sāhase / abdhikāntāramullaṅghya prāptāvāvāmidaṃ puram // 7.9.202 etadarthamasāvevaṃ hā haṃsīti vadanniha / bhrānto devi mama svāmī yāvatprāptastvadantike // 7.9.203 idānīṃ tvanmukhodārarākāramaṇadarśanāt / asaṃkhyaduḥkhasāṃnidhyatamopahnutim aśnute // 7.9.204 taddṛṣṭinīlanalinasrajārcaya mahātithim // 7.9.205 evaṃ vaco viracitaṃ gomukhasya niśamya sā / saṃvādapratyayātsatyaṃ mene karpūrikā tadā // 7.9.206 aho mayyāryaputrasya sneho 'muṣya mudhaiva me / viraktatābhūd ity antaḥ premārdrā vimamarśa ca // 7.9.207 uvāca cāhaṃ satyaṃ sā haṃsī dhanyā ca yatkṛte / evaṃ janmadvaye kleśamāryaputro 'nubhūtavān // 7.9.208 tadahaṃ vo 'dhunā dāsī premakrīteti vādinī / naravāhanadattaṃ taṃ snānādyaiḥ samamānayat // 7.9.209 tataḥ parīvāramukhenaitat sarvam abodhayat / pitaraṃ svaṃ sa copāgat tadbudhaiva tadantikam // 7.9.210 tatrotpannavivāhecchāṃ sutām tāṃ tadvaraṃ tathā / naravāhanadattaṃ taṃ saṃprāptam ucitaṃ cirāt // 7.9.211 vidyādharamahācakravartilakṣaṇalāñchitam / dṛṣṭvā kṛtārthamātmānaṃ so 'manyata tadā nṛpaḥ // 7.9.212 pradadau cāmajāmetāṃ tasmai karpūrikāṃ tataḥ / naravāhanadattāya yathāvidhi sa sādaram // 7.9.213 adādasmai ca jāmātre prativahnipradakṣiṇam / koṭīstisraḥ suvarṇasya karpūrasya ca tāvatīḥ // 7.9.214 yadrāśayo babhūs tatra śobhāṃ draṣṭum ivāgatāḥ / girijodvāhadṛśvāno merukailāsasānavaḥ // 7.9.215 punastadvastrakoṭīś ca daśa dāsīśatatrayam / svalaṃkṛtaṃ dadau so 'smai kṛtī karpūrako nṛpaḥ // 7.9.216 tatas tasthau kṛtodvāhaḥ sa karpūrikayā tayā / naravāhanadatto 'tra samaṃ prītyeva mūrtayā // 7.9.217 kasya nābhūn manaḥprītyai sa vadhūvarayostayoḥ / saṃgamo mādhavīvallīvasantotsavayor iva // 7.9.218 ehi vrajāvaḥ kauśāmbīmityanyedyuś ca so 'bravīt / naravāhanadattastāṃ kṛtī karpūrikāṃ priyām // 7.9.219 tataḥ pratyabravītsā taṃ yadyevaṃ tatkhagāminā / tenaiva tvadvimānena vrajāmastvaritaṃ na kim // 7.9.220 taccetsvalpaṃ tadaparaṃ vistīrṇaṃ ḍhaukayāmy aham / iha prāṇadharākhyo hi takṣā yantravimānakṛt // 7.9.221 āste deśāntarāyātastacchīghraṃ kārayāmyadaḥ / ity uktvā sā pratīhāramānāyya kṣatturādiśat // 7.9.222 gatvā taṃ yantratakṣāṇaṃ vada prāṇadharaṃ mahat / vyomagāmi vimānaṃ naḥ prasthānāyopakalpaya // 7.9.223 evaṃ visṛjya kṣattāraṃ rājñe karpūrikātha sā / ceṭīmukhena pitre tāṃ prasthānecchāṃ nyavedayat // 7.9.224 sa ca buddhv aiva tadyāvadāyātyatraiva bhūpatiḥ / naravāhanadatto 'ntastāvadevam acintayat // 7.9.225 takṣā rājyadharabhrātā so 'yaṃ prānadharo dhruvam / rājabhītyā svadeśādyo vidrutas tena varṇitaḥ // 7.9.226 ity asmiṃścintayatyeva rājñi ca kṣipram āgate / āgāt pratīhārayutastakṣā prāṇadharo 'tra saḥ // 7.9.227 vyajijñapac ca sumahadvimānaṃ kṛtamasti me / yanmānuṣasahasrāṇi vahayadyāvahelayā // 7.9.228 ity uktavantaṃ takṣāṇaṃ sādhvity uktvābhipūjya ca / naravāhanadatto 'tha taṃ papraccha sa sādaram // 7.9.229 kaccidrājyadharasya tvaṃ bhrātā prāṇadharo 'grajaḥ / nānāyantraprayogāṇāṃ vettā sumahatām api // 7.9.230 sa eva tasya bhrātāhaṃ devo vetti tu nau kutaḥ / iti prāṇadharaḥ so 'pi praṇataḥ pratyuvāca tam // 7.9.231 tato yathā rājyadhareṇoktaṃ dṛṣto yathā ca saḥ / naravāhanadattas tat tathā tasmai śaśaṃsa saḥ // 7.9.232 atha tena mudā prāṇadhareṇa samupāhṛte / mahāvimāne 'numataḥ śvaśureṇātra bhūbhujā // 7.9.233 tam āmantrya samāropya dāsīkarpūrakāñcanam / tena rājavisṛṣṭena saha prāṇadhareṇa saḥ // 7.9.234 tena ca kṣattṛmukhyena śvaśrūracitamaṅgalaḥ / karpūrikāṃ rājaputrīṃ navāmādāya tāṃ vadhūm // 7.9.235 dattadāno dvijātibhyaḥ sadvastranicayaiśca taiḥ / naravāhanadatto 'sāvāruroha sagomukhaḥ // 7.9.236 pūrvamabdhestaṭaṃ tāvadyāmo rājyadharāntikam / tato hṛhamiti prāṇadharaṃ taṃ nijagāda saḥ // 7.9.237 tatas tenāhatenāśu vimānenotpapāta saḥ / nabho manoratheneva pūrṇena saparigrahaḥ // 7.9.238 kṣaṇādutīrya jaladhiṃ punastattīravarti ca / prāpa hemapuraṃ dhāma tasya rājyadharasya at // 7.9.239 tatra rājyadharaṃ prahvaṃ prahṛṣṭaṃ bhrātṛdarśanāt / dāsībhistamadāsīkaṃ saṃvibheje ca sotsavam // 7.9.240 āpṛcchya ca tamudbāṣpaṃ katham apy ujjhitāgrajam / yayau tenaiva kauśāmbīṃ vimānena tadaiva saḥ // 7.9.241 tatrāmbarādaśaṅkitamavatīrṇaṃ varavimānavahanaṃ tam / sānucaraṃ navavadhvā yuktaṃ dṛṣṭvā visismiye janata // 7.9.242 paurotsāhaiḥ prakaṭaṃ putraṃ buddhvā pitāsya vatseśaḥ / prīto niragādagre devīsacivasnuṣādibhiḥ sahitaḥ // 7.9.243 dṛṣṭvā vimānavāhanasūcitabhavitavyakhacarasāmrājyam / taṃ so 'bhinandata sutaṃ rājā caraṇānataṃ vadhūsahitam // 7.9.244 mātā vāsavadattā padmāvatyā samaṃ tamāśliṣya / vigalitam iva tadadarśanaduḥkhagranthiṃ jahau bāṣpam // 7.9.245 ratnaprabhā ca bhāryā sānandā madanamañcukā ca tadā / tasya premahaterṣye caraṇau hṛdayaṃ ca jagṛhatustulyam // 7.9.246 yaugandharāyaṇādīn pitṛsacivānsvāṃś ca so 'tha nṛpasūnuḥ / marubhūtisukhān praṇatān anandayat kṛtayathārthasatkāraḥ // 7.9.247 sarve ca te vibhūṣitasudaśārhakulena jaladhim ākramya / samupāhṛtāṃ svapatinā vyaktaṃ sodaryamūrtim amṛtasya // 7.9.248 ajarāṅganāśatayutāmāyātāṃ śriyamivābhyanandaṃstām / karpūrikāṃ navavadhūṃ vatseśādyā yathocitāvanatām // 7.9.249 tasyāś ca paitṛkaṃ taṃ vatseśo 'pūjayatpratīhāram / arpitavimānavāhitakāñcanakarpūravastrakoṭicayam // 7.9.250 ākhyātaṃ naravāhanadattena tato vimānakartāram / upakāriṇāṃ sa rājā prāṇadharaṃ tam api mānayāmāsa // 7.9.251 kathameṣā rājasutā saṃpraptā kahamitaś ca yātau svaḥ / iti papraccha saharṣaḥ saṃmānya sa gomukhaṃ nṛpatiḥ // 7.9.252 atha mṛgayāvanagamanātprabhṛti yathā darśanaṃ tapasvinyāḥ / rājyadharasamāsāditavimānayuktyā yathā ca tīrṇo 'bdhiḥ // 7.9.253 karpūrikā vivāhe vimukhāpi ca saṃmukhī yathā vihitā / prāṇadharalābhalabdhenāgamanaṃ prāgyathā vimānena // 7.9.254 yuktyaikānte sa tathā tadaśeṣaṃ gomukho yathāvṛttam / kathayāṃcakāra tasmai sadārasacivāya vatsarājāya // 7.9.255 kvākheṭaḥ kva ca tāpasī kva ca tathodanvattaṭe yantravit takṣā rājyadharastadīyavahanenollaṅghanaṃ kvāmbudheḥ / tatpāre ca vimānakarturaparasyāsya kva pūrvaṃ gatir bhavyānāṃ śubhasiddhyupāyaracanācintāṃ vidhatte vidhiḥ // 7.9.256 iti tair nikhilaiḥ savismayapramadākampitamas takais tataḥ / jagade vidadhe ca gomukhe prabhubhaktistutir atra sādaraiḥ // 7.9.257 ratnaprabhāṃ ca rājñīṃ pativratādharmajanitaparitoṣām / praśaśaṃsuste bhartur nijavidyāvihitapatharakṣām // 7.9.258 atha naravāhanadatto vinītagaganāṅgaṇāgamanakhedaḥ / sa viveśa rājadhānīṃ pitṛbhirbhāryādibhiś ca samam // 7.9.259 tatropāgatamānitabandhusuhṛtsvarṇakūṭabhṛtakoṣaḥ / vasubhis tau pūritavān prāṇadharaśvāśurapratīhārau // 7.9.260 bhuktottaraṃ ca sapadi prāṇadharastaṃ vyajijñapatpraṇataḥ / devāvayoḥ kilaivaṃ karpūrakabhūbhṛtā samādiṣṭam // 7.9.261 āgantavyaṃ tvaritaṃ madduhitari bhartṛbhavanamāptāyām / yenāhaṃ jānīyāṃ saṃprāptām atra śīghram iti // 7.9.262 tadgantavyaṃ niścitamāvābhyāṃ deva caturamadhunaiva / dāpaya karpūrikayā rājño lekhaṃ svahastalikhitaṃ nau // 7.9.263 na hi tasya sutāsnigdhaṃ hṛdayaṃ rājño 'nyathā samāśvasiti / sa hy ārūḍhavimāno na jātucicchaṅkate prapātamataḥ // 7.9.264 tallekhadānapūrvaṃ saṃprati sahitaṃ mayā pradhānam imam / anujānīhi vimānaprasthānapronmukhaṃ pratīhāram // 7.9.265 ahamādāya kuṭumbakameṣyāmi punastvihaiva yuvarāja / śakṣyāmi nāmṛtamayaṃ caraṇāmbhojadvayaṃ tava tyaktum // 7.9.266 iti tena sudṛḍhamukte prāṇadhareṇaiṣa vatsarājasutaḥ / lekhasya lekhane tāṃ nyayuṅkta karpūrikāṃ tadaiva vadhūm // 7.9.267 tāta na cintā mayi te kāryā sadbhartṛsaukhyasadanajuṣi / kiṃ hi mahābdheḥ kamalā cintāspadamāśritottamaṃ puruṣam // 7.9.268 iti ca svahastalikhite karpūrikayā tayārpite lekhe / kṣattṛprāṇadharau tau vatseśasuto 'rcitau sa visasarja // 7.9.269 tau cāruhya vimānaṃ gaganagatī jātavismayaiḥ sarvaiḥ / dṛṣṭau tīrtvā jaladhiṃ yayatuḥ karpūrasaṃbhavaṃ nagaram // 7.9.270 tatra sutāṃ patisadanaprāpāṃ saṃśrāvya dattalekhau tau / ānandayāṃbabhūvaturatha taṃ karpūrakaṃ narādhipatim // 7.9.271 anyedyuranujñāpya prāṇadharastaṃ nṛpaṃ sa sakuṭumbaḥ / saṃbhāvitarājyadharo naravāhanadattapārśvamevāgāt // 7.9.272 so 'trāgatāya sadyaḥ kṛtakāryāyātmamandirasamīpe / naravāhanadatto 'smai pradadau vasatiṃ ca jīvanaṃ ca mahat // 7.9.273 cikrīḍa ca tadvihitairavarodhasakho vimānakair vicaran / abhyasyadiva bhaviṣyadvidyādharacakravartigaganagatim // 7.9.274 ity atra nanditasuhṛtsvajanāvarodho vatseśvarasya tanayo 'tha sa tānyahāni / ratnaprabhāmadanamañcukayostṛtīyāṃ karpūrikāṃ samadhigamya sukhaṃ nināya // 7.9.275 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 8.0.1 calatkarṇanilodbhūtasindūrāruṇitāmbaraḥ / jayatyakāle 'pi sṛjansaṃdhyām iva gajānanaḥ // 8.1.1 evaṃ vatseśvarasutaḥ kauśāmbyāṃ sa piturgṛhe / naravāhanadattastā bhāryāḥ prāptyāvasatsukham // 8.1.2 ekadā piturāsthāne sthitaś ca puruṣaṃ divaḥ / avatīryāgataṃ tatra divyarūpaṃ dadarśa saḥ // 8.1.3 praṇataṃ taṃ ca satkṛtya pitrā sākaṃ kṣaṇāntare / kastvaṃ kim āgato 'sīti pṛṣṭavānso 'py athābravīt // 8.1.4 astīha vajrakūṭākhyaṃ pṛṣṭhe himavataḥ puram / vajrasāramayatvādyatkhyātamanvarthanāmakam // 8.1.5 tatra vajraprabhākhyo 'hamāsaṃ vidyādharādhipaḥ / vajranirmitadehatvānnāmānvarthaṃ tathaiva me // 8.1.6 mannirmite yathākālaṃ bhaktaḥ saṃścakravartini / ajeyas tvaṃ vipakṣāṇāṃ matprasādādbhaviṣyasi // 8.1.7 iti cāhaṃ tapastuṣṭenādiṣṭaḥ śaṃbhunā yadā / tadā prabhoḥ praṇāmārtham āgato 'smīha sāṃpratam // 8.1.8 vatsarājasuto divyaṃ kalpaṃ kāmāṃśasaṃbhavaḥ / naravāhanadatto naḥ śaśiśekharanirmitaḥ // 8.1.9 martyo 'py ubhayavedyardhacakravartī bhaviṣyati / iti vidyāprabhāveṇa vijñātaṃ hy adhunā mayā // 8.1.10 āsīc ca divyaṃ kalpaṃ naḥ purā martyo 'py anugrahāt / śārvātsūryaprabho nāma cakravartīha yadyapi // 8.1.11 tathāpyabhūtsa ekasminvedyarthe dakṣiṇe prabhuḥ / uttare śrutaśarmākhyaścakravartī tvabhūttadā // 8.1.12 ubhayostu tayorekaḥ kalpasthāyī dyucāriṇām / cakravartyatra bhavitā deva evātipuṇyavān // 8.1.13 ity uktavantaṃ vatseśasahitastaṃ kutūhalāt / naravāhanadattaḥ sa prāha vidyādharaṃ punaḥ // 8.1.14 kathaṃ vidyādharaiśvaryaṃ mānuṣeṇa satā purā / prāptaṃ sūryaprabheṇeti tvayā naḥ kathyatāmiti // 8.1.15 tato vivikte devīnāṃ mantriṇāṃ saṃnidhau ca saḥ / rājā vajraprabho vaktuṃ kathāṃ tāmupacakrame // 8.1.16 śākalaṃ nāma madreṣu babhūva nagaraṃ purā / candraprabhākhyas tatrāsīdrājāṅgāraprabhātmajaḥ // 8.1.17 ālhādakārī viśvasya nāmnānvartho 'pi yo bhavan / saṃtāpakārī śatrūṇāṃ babhūva jvalanaprabhaḥ // 8.1.18 kīrtimatyabhidhānāyāṃ tasya devyāmajāyata / putro nṛpasyātiśubairlakṣaṇaiḥ sūcitodayaḥ // 8.1.19 eṣa sūryaprabho nāma rājā jātaḥ purāriṇā / bhāvī vidyādharādhīśacakravartī vinirmitaḥ // 8.1.20 ity uccacāra gaganāttasmiñjāte sphuṭaṃ vacaḥ / sudhāvarṣaṃ śravaṇayoścandraprabhamahībhṛtaḥ // 8.1.21 tatas tasya purārātiprasādotsavaśālinaḥ / sūryaprabhaḥ sa vavṛdhe rājaputraḥ piturgṛhe // 8.1.22 bāla eva ca vidyānāṃ kalānāṃ ca krameṇa saḥ / sarvāsāṃ sumatiḥ pāramupāsitagururyayau // 8.1.23 pūrṇaṣoḍaśavarṣaṃ ca guṇairāvarjitaprajam / yauvarājye 'bhyaṣiñcittaṃ pitā candraprabho 'tha saḥ // 8.1.24 sa eva mantriputrāṃś ca nijāṃs tasmai samarpayat / bhāsaprabhāsasiddhārthaprahastaprabhṛtīn bahūn // 8.1.25 taiḥ samaṃ yuvarājatvadhuraṃ tasmiṃś ca bibhrati / ājagāmaikadā tatra mayo nāma mahāsuraḥ // 8.1.26 āsthāne ca sa taṃ candraprabhaṃ sūryaprabhe sthite / upetya racitātithyaṃ jagādaivaṃ mayo nṛpam // 8.1.27 rājanvidyādhareśānāṃ cakravartī triśūlinā / ayaṃ vinirmito bhāvī putraḥ sūryaprabhastava // 8.1.28 tatkiṃ na sādhayatyeṣa vidhāstatprāptidāyinīḥ / etadarthaṃ visṛṣṭo 'ham iha devena śaṃbhunā // 8.1.29 anujānīhi tadyāvannītvainaṃ śikṣayāmy aham / vidyādharendratāhetuṃ vidyāsādhanasatkriyām // 8.1.30 etasya paripanthī hi kārye 'smin khecareśvaraḥ / vidyate śrutaśarmākhyaḥ so 'pi śakreṇa nirmitaḥ // 8.1.31 siddhavidyāprabhāvastu sahāsmābhirvijitya tam / eṣa vidyādharādhīśacakravartitvamāpsyati // 8.1.32 evaṃ mayenābhihite rājā candraprabho 'bravīt / dhanyāḥ smaḥ puṇyavāneṣa yathecchaṃ nīyatām iti // 8.1.33 tatas tam āmantrya nṛpaṃ tadanujñānamāśu tam / sūryaprabhaṃ sa sāmātyaṃ pātālaṃ nītavānmayaḥ // 8.1.34 tatropadiṣṭavāṃstasmai sa tapāṃsi tathā yathā / rājaputraḥ sa sāmātyo vidyāḥ śīghramasādhayat // 8.1.35 vimānasādhanaṃ tasmai tathaivopadideśa saḥ / tena bhūtāsanaṃ nāma sa vimānamupārjayat // 8.1.36 tadvimānādhirūḍhaṃ taṃ siddhavidyaṃ samantrikam / sūryaprabhaṃ sa pātālānmayaḥ svapuramānayat // 8.1.37 prāpayya pitroḥ pārśvaṃ ca taṃ jagāda vrajāmy aham / tvaṃ siddhibhogān bhuṅkṣveha yāvadeṣyāmy ahaṃ punaḥ // 8.1.38 ity ūcivān āttapūjo jagāma sa mayāsuraḥ / nananda vidyāsiddhyā ca sūnoścandraprabho nṛpaḥ // 8.1.39 so 'tha sūryaprabho vidyāprabhāvāt sacivaiḥ saha / nānādeśānvimānena sadā babhrāma līlayā // 8.1.40 yatra yatra ca yā yā tamapaśyadrājakanyakā / tatra tatra svayaṃ vavre sā sā taṃ kāmamohitā // 8.1.41 ekā madanasenākhyā tāmraliptyāṃ mahīpateḥ / sutā vīrabhaṭākhyasya kanyā lokaikasundarī // 8.1.42 dvitīyā subhaṭākhyasya tanayā candrikāvatī / aparāntādhirājasya siddhairnītvojjhitānyataḥ // 8.1.43 kāñcīnagaryā nṛpateḥ kumbhīrākhyasya cātmajā / khyātā varuṇasenākhyā tṛtīyā rūpaśālinī // 8.1.44 lāvāṇakādhirājasya pauravākhyasya bhūpateḥ / sutā sulocanā nāma caturthī cārulocanā // 8.1.45 cīnadeśapate rājñaḥ surohasyātmasaṃbhavā / harihemāvadātāṅgī vidyunmāleti pañcamī // 8.1.46 kāntisenasya nṛpateḥ śrīkaṇṭhaviṣayaprabhoḥ / sutā kāntimatī nāma ṣaṣṭhī kāntijitāpsarāḥ // 8.1.47 janamejayabhūpasya kauśāmbīnagarīpateḥ / tanayā parapuṣṭākhyā saptamī mañjubhāṣiṇī // 8.1.48 avijñātahṛtānāṃ ca tāsāṃ buddhvāpi bāndhavāḥ / vidyābaloddhate tasminn āsanvetasavṛttayaḥ // 8.1.49 tābhiścopāttavidyābhiḥ samaṃ yugapadāramat / vidyāviracitānekadehaḥ sūryaprabho 'tra saḥ // 8.1.50 nabhovihārasaṃgītapānagoṣṭhyādibhistathā / cikrīḍa sahitastābhiḥ prahastādyaiś ca mantribhiḥ // 8.1.51 divyacitrakalābhijño likhanvidyādharāṅganāḥ / kurvaṃś ca narmavakroktīḥ kopayām āsa tāḥ priyāḥ // 8.1.52 reme ca tāsāṃ vadanaiḥ sabhrūbhaṅgāruṇekṣaṇaiḥ / vacanaiś ca sakampauṣṭhapuṭaviskhalitākṣaraiḥ // 8.1.53 sadārastāmraliptīṃ ca gatvodyāneṣu khecaraḥ / sa rājasūnurvyaharatsamaṃ madanasenayā // 8.1.54 sthāpayitvā priyāś cātra bhūtāsanavimānagaḥ / jagāma vajrasārākhyaṃ prahastaikasakhaḥ puram // 8.1.55 jagrāha tatra tanayāṃ rājño rambhasya paśyataḥ / raktāṃ tārāvalīṃ nāma dahyamānāṃ smarāgninā // 8.1.56 āyayau tāmraliptīṃ ca punas tatrāpyupāharat / aparāṃ rājatanayāṃ kanyāṃ nāmnā vilāsinīm // 8.1.57 tadarthaṃ kupitāyātaṃ tasyā bhrātaramuddhatam / sa sahasrāyudhaṃ nāma vidyayā stambhitaṃ vyadhāt // 8.1.58 mātulaṃ ca sahāyātaṃ tasya saṃstabhya sānugam / cakre muṇḍitamūrdhānaṃ tatkāntāharaṇaiṣiṇam // 8.1.59 bhāryābandhū iti kruddho 'py avaddhīnna sa tāvubhau / darpabhaṅgavilakṣau tu vihasya pratimuktavān // 8.1.60 tataḥ sa navabhiḥ sūryaprabhaḥ kāntābhiranvitaḥ / pitrāhūto vimānena svapuraṃ śākalaṃ yayau // 8.1.61 tataś cāsya pituścandraprabhabhūmibhṛto 'ntikam / prāhiṇottāmraliptīto dūtaṃ vīrabhaṭo nṛpaḥ // 8.1.62 saṃdideśa ca putreṇa tava me 'pahṛte sute / tad astu vidyāsiddho hi ślāghya eṣa patistayoḥ // 8.1.63 snehaś ca yadi vo 'smāsu tadihāgacchatādhunā / vivāhācārasatkārasakhyaṃ yāvad vidadhmahe // 8.1.64 etac chrutvā sa satkṛtya dūtaṃ niścitavāṃstadā / śva eva tatra gamanaṃ rājā candraprabho drutam // 8.1.65 satyatvaniścayaṃ jñātuṃ rājño vīrabhaṭasya tu / prahastaṃ prāhiṇonmatvā dūraṃ dūtagamāgamau // 8.1.66 sa prahasto javādgatvā dṛṣṭvā vīrabhaṭaṃ ca tam / nṛpaṃ dṛṣṭvā ca tatkāryaṃ tacchraddhitasupūjitaḥ // 8.1.67 tasmai savismayāyoktvā prabhūṇāṃ prātarāgasam / muhūrtenāyayau candraprabhapārśvaṃ vihāyasā // 8.1.68 śaśaṃsa tasmai rājñe ca sajjaṃ vīrabhaṭaṃ sthitam / so 'pi taṃ sacivaṃ sūnostuṣṭo rājābhyapūjayat // 8.1.69 tataḥ kīrtimatīdevya saha candraprabhaḥ prabhuḥ / sūryaprabho vilāsinyā tathā madanasenayā // 8.1.70 bhūtāsanavimānaṃ tadāruhya saparicchadau / sāmātyau cāparedyustau prātaḥ prayayatus tataḥ // 8.1.71 ahnaḥ praharamātreṇa tāmraliptīmavāpatuḥ / dṛśyamānau janair vyomni kautukotkṣiptalocanaiḥ // 8.1.72 nabhastalāvatīrṇau ca kṛtapratyudgamena tau / rājñā vīrabhaṭenaitāṃ samaṃ viviśatuḥ purīm // 8.1.73 candanodakasaṃsiktacārurathyāṃ pade pade / kaṭākṣaiḥ pauranārīṇāṃ prakīrṇendīvarām iva // 8.1.74 tatra saṃbandhijāmātroḥ kṛtvā vīrabhaṭastayoḥ / pūjāṃ yathāvattanayāvivāhaprakriyāṃ vyadhāt // 8.1.75 viśuddhasya hi bhārāṇāṃ sahasraṃ kāñcanasya ca / bhṛtaṃ ca śatamu ṣṭrāṇāṃ ratnābharaṇabhārakaiḥ // 8.1.76 uṣṭrapañcaśatīṃ nānāvastrabhārābhipūritām / vājināṃ ca sahasrāṇi sapta pañca ca dantinām // 8.1.77 rūpābharaṇayuktānāṃ sahasraṃ vārayoṣitām / vedyāṃ duhitroḥ pradadau rājā vīrabhaṭastayoḥ // 8.1.78 sūryaprabhasya jāmātustatpituś ca tayoḥ punaḥ / upacāraṃ sa sadratnaiścakāra viṣayaistathā // 8.1.79 tanmantriṇo yathāvac ca prahastādīnamānayat / cakāra sotsavaṃ hṛṣyadaśeṣanagarījanam // 8.1.80 sūryaprabhaś ca tatrāsītpitṛyuktaḥ priyāsakhaḥ / tatkālaṃ vividhāhārapānageyādibhogabhuk // 8.1.81 tāvac ca tatra rambhasya sakāśādvajrarātrataḥ / āgāddūtaḥ sa cāsthāne jagāda svaprabhorvacaḥ // 8.1.82 vidyābalāvaliptena yuvarājena naḥ kṛtaḥ / sūryaprabheṇa tanayāharaṇotthaḥ parābhavaḥ // 8.1.83 adya ca jñātamasmābhiryadvīrabhaṭabhūbhṛtaḥ / pratipannāḥ stha saṃdhāne samānavyasanasya naḥ // 8.1.84 tathaiva cānumanyadhve yadyasmatsaṃdhimāśu tat / ihāpyāgamyatāṃ no cenmṛtyunā no 'tra niṣkṛtiḥ // 8.1.85 tac chrutvā taṃ ca saṃmānya dūtaṃ vīrabhaṭārcitaḥ / prahastaṃ so 'bravīdrājā tatra candraprabhaḥ punaḥ // 8.1.86 tvam eva gaccha taṃ rambhamasmadvākyādidaṃ vada / kiṃ tapyase vṛthā bhāvī cakravartī hi nirmitaḥ // 8.1.87 vidyādharāṇāṃ giriśenaiṣa sūryaprabho 'dhunā / asyaitāstvatsutādyāś ca bhāryāḥ siddhairudāhṛtāḥ // 8.1.88 tatprāptā te sutā sthānaṃ karkaśastvaṃ tu nārthitaḥ / tatprīyasva sakhā nastvameṣyāmo 'trāpyamī vayam // 8.1.89 iti rājñoktasaṃdeśaḥ prahasto gaganena saḥ / gatvā praharamātreṇa vajrarātramavāpa tat // 8.1.90 tatra rambhāya saṃdeśamuktvā tenānumoditaḥ / tathaivāgatya so 'vādīdrājñe candraprabhāya tat // 8.1.91 candraprabho 'tha sacivaṃ prabhāsaṃ preṣya śākalāt / ānāyayattāṃ rambhasya pārśvaṃ tārāvalīṃ sutām // 8.1.92 tato yayau vimānena saha sūryaprabheṇa saḥ / rājñā vīrabhaṭenāpi sarvaiścānyaiḥ susevitaḥ // 8.1.93 vajrarātraṃ ca saṃprāpa mārgonmukhajanākulam / rambheṇābhyudgatas tasya rājadhānīṃ viveśa saḥ // 8.1.94 tatra rambho 'py asau kḷptavivāhaprakriyotsavaḥ / asaṃkhyahemahastyaśvaratnādi duhiturdadau // 8.1.95 jāmātaraṃ ca sa tathā sūryaprabhamupācarat / yathā tasya nijā bhogāḥ sarve vismṛtimāyayuḥ // 8.1.96 yāvac ca tatra te tiṣṭhantyutsavānanditāḥ sukham / tāvadrambhāntikaṃ kāñcīnagaryā dūta āyayau // 8.1.97 sa tasmācchrutasaṃdeśo rambhaścandraprabhaṃ nṛpam / prāha kāñciśvaro rājā kumbhīrākhyo 'sti me 'grajaḥ // 8.1.98 tenāptaḥ preṣito me 'dya dūto vaktumidaṃ vacaḥ / mama sūryaprabheṇādau sutā nītā tatas tava // 8.1.99 kṛtaṃ cādya tvayā sakhyaṃ taiḥ saheti mayā śrutam / tanmamāpi tathaiva tvaṃ sakhyaṃ taiḥ saha sādhaya // 8.1.100 āyāntu te mama gṛhaṃ yāvatsūryaprabhāya tām / svahastenārpayāmīha sutāṃ varuṇasenikām // 8.1.101 ity eṣābhyarthanā tasya kriyatāmiti vādinaḥ / rambhasya śraddadhe candraprabho rājā tadā vacaḥ // 8.1.102 prahastaṃ prekṣya ca kṣipraṃ śākalāttām anāyayat / purādvaruṇasenāṃ sa kumbhīrasyāntikaṃ pituḥ // 8.1.103 anyedyuś ca vimānena sa ca sūryaprabhaś ca saḥ / rambho vīrabhaṭaḥ sarve kāñcīṃ te sānugā yayuḥ // 8.1.104 kumbhīrābhyudgatās tāṃ ca nānāratnacitāṃ purīm / kāñcīṃ kāñcīm iva bhuvaḥ prāviśan guṇagumphitām // 8.1.105 tatratāṃ vidhinā dattvā sutāṃ sūryaprabhāya saḥ / varavadhvoradādbhūri kumbhīro draviṇaṃ tayoḥ // 8.1.106 nirvṛtte cavivāhe 'tra bhuktottarasukhasthitam / candraprabhamuvācaivaṃ prahastaḥ sarvasaṃnidhau // 8.1.107 deva śrīkaṇṭhaviṣaye prabhraman gatavān aham / tatra prasaṅgadṛṣṭo māṃ kāntisenanṛpo 'bravīt // 8.1.108 sūryaprabho mamādāya sutāṃ kāntimatīṃ hṛtām / gṛhametu kariṣyāmi vidhivattasya satkriyām // 8.1.109 no cettyakṣyāmy ahaṃ dehaṃ duhitṛsnehamohitaḥ / ity uktas tena tatrāhaṃ prastāve ca mayoditam // 8.1.110 evam ukte prahastena rājā candraprabho 'bhyadhāt / gaccha kāntimatīṃ tarhi tāṃ prāpaya tadantikam // 8.1.111 tatas tatra vayaṃ yāma ity uktas tena bhūbhṛtā / tadaiva nabhasā gatvā prahastastattathākarot // 8.1.112 prātaś ca te sakumbhīrāḥ sarve candraprabhādayaḥ / śrīkaṇṭhaviṣayaṃ jagmurvimānena dyugāminā // 8.1.113 tatrāpyagrāgato rājā kāntisenaḥ svamandiram / tāvatpraveśya duhiturvyadhādudvāhamaṅgalam // 8.1.114 dadau tasyi tadā kāntimatyai sūryaprabhāya ca / āścaryajananaṃ rājñāmamitaṃ ratnasaṃcayam // 8.1.115 tataḥ sthiteṣu teṣv atra nānābhogopaseviṣu / sarveṣu dūtaḥ kauśāmbyā āgatyaivamabhāṣata // 8.1.116 janamejayabhūpālo bravīti bhavatāmidam / hṛtā kenāpi naciraṃ parapuṣṭeti me sutā // 8.1.117 jñātaṃ cehāda yatprāptā hastaṃ sūryaprabhasya sā / tattayā saha so 'smākaṃ gṛhamāyātvaśaṅkitaḥ // 8.1.118 satkṛtya preṣayiṣyāmi sabhāryaṃ taṃ yathāvidhi / anyathā śatravo yūyaṃ mama yuṣmākam apy aham // 8.1.119 ity uktvā svāmivacanaṃ dūtastūṣṇīṃ babhūva saḥ / atha candraprabhaḥ sarvānekānte kṣitipo 'bravīt // 8.1.120 katham evaṃ sadarpoktergamyate tasya veśmani / tac chrutvā tasya siddhārthanāmā mantryevam abhyadhāt // 8.1.121 nānyathā deva mantavyaṃ vaktum evaṃ hi so 'rhati / sa hi rājā mahādātā paṇḍitaḥ satkulodgataḥ // 8.1.122 śūro 'śvamedhayājī ca sadaivānyāparājitaḥ / viruddhaṃ kiṃ nu tenoktaṃ yathāvastvabhidhāyinā // 8.1.123 śatrutodāhṛtā yā vā sā vāsavakṛte 'dhunā / tadgantavyaṃ gṛhe tasya satyasaṃdho nṛpo hi saḥ // 8.1.124 tad api preṣyatāṃ kaścittasya cittopalabdhaye / iti siddhārthavacanaṃ sarve śraddadhuratra te // 8.1.125 tato jijñāsituṃ candraprabhastaṃ janamejayam / prahastaṃ vyasṛjattaṃ ca dūtaṃ tasyāpyamānayat // 8.1.126 prahastaś ca sa gatvā taṃ kauśāmbīśaṃ sasaṃvidam / vidhāyānīya tallekhaṃ candraprabhamatoṣayat // 8.1.127 so 'pi rājā tamevāśu prahastaṃ preṣya śākalāt / janamejayapārśvaṃ tāṃ parapuṣṭāmanāyayat // 8.1.128 tataś candraprabhādyāste sūryaprabhapurogamāḥ / sakāntisenāḥ kauśāmbīṃ vimānenāgamannṛpāḥ // 8.1.129 tatra saṃbandhijāmātṛmukhān pratyudgamādinā / prahvastān pūjayām āsa sa rājā janamejayaḥ // 8.1.130 dadau ca kṛtvā duhiturvivāhavidhisatkriyām / pañca hastisahasrāṇi lakṣaṃ ca varavājinām // 8.1.131 ratnakāñcanasadvastrakarpūrāgarupūritaiḥ / bhārair bhṛtānām uṣṭrāṇāṃ sahasrāṇyapi pañca saḥ // 8.1.132 cakre ca vādyanṛttaikamayaṃ lokamahotsavam / pūjitabrāhmaṇavaraṃ mānitākhilarājakam // 8.1.133 tāvaccāśaṅkitaṃ tatra nabhaḥ piñjaratāṃ yayau / raktāruṇatvamabhyarṇabhāvi śaṃsadivātmanaḥ // 8.1.134 tumulākulaśabdāś ca babhūvuḥ sahasā diśaḥ / bhītā ivāgataṃ dṛṣṭvā parasainyaṃ vihāyasā // 8.1.135 tāvac ca tatkṣaṇaṃ vātuṃ pravṛtto 'bhūn mahānilaḥ / khecaraiḥ saha yuddhāya bhūcarānutkṣipann iva // 8.1.136 kṣaṇāc ca dadṛśe vyomni vidyādharabalaṃ mahat / dīptidyotitadikcakram udyannādaṃ mahājavam // 8.1.137 tanmadhye cātisubhagaṃ vidyādharakumārakam / ekaṃ sūryaprabhādyāste paśyanti sma suvismitāḥ // 8.1.138 āṣāḍheśvaratanayo dāmodara eṣa jayati yuvarājaḥ / re martya dharaṇigocara sūryaprabha nipata pādayorasya // 8.1.139 praṇama ca re janamejaya bhavatā dattā sutā kim asthāne / ārādhaya tam imaṃ taddevaṃ naiṣo 'nyathā kṣamate // 8.1.140 iti tasmin kṣaṇe vidyādharabandī tato 'mbarāt / tasya dāmodarasyāgrāvyājahāroccayā girā // 8.1.141 tac chrutvā dṛṣṭatatsainyo gṛhītvā khaḍgacarmaṇī / sūryaprabho nabhaḥ krodhādutpapāta svavidyayā // 8.1.142 anūtpetuś ca sacivās tasya sarve dhṛtāyudhāḥ / prahastaś ca prabhāsaś ca bhāsaḥ siddhārtha eva ca // 8.1.143 prajñāḍhyaḥ sarvadamano vītabhītiḥ śubhaṃkaraḥ / vidyādharāṇāṃ taiḥ sākaṃ prāvartata mahāhavaḥ // 8.1.144 sūryaprabhaś cābhyadhāvad yato dāmodaras tataḥ / khaḍgenāghnan ripūn gṛhṇaṃs tacchastrāṇi svacarmaṇā // 8.1.145 te janāḥ kati saṃkhye ca lakṣasaṃkhyā nabhaścarāḥ / samatvam eva vividuryudhyamānāḥ parasparam // 8.1.146 babhuḥ khaḍgalatāś cātra sākulā rudhirāruṇāḥ / patantyaḥ śūrakāyeṣu kṛtāntasyeva dṛṣṭayaḥ // 8.1.147 vidyādharāś ca dharaṇau bhiyeva śaraṇārthinaḥ / śirobhiś ca śarīraiś ca petuścandraprabhāgrataḥ // 8.1.148 sūryaprabho babhau lokadṛṣṭayā khecaraśriyā / sindūreṇeva kīrṇena nabho 'bhūd asṛjāruṇam // 8.1.149 sūryaprabhaś ca saṃprāpya yuyudhe tena saṃmukham / khaḍgacarmadhareṇaiva saha dāmodareṇa saḥ // 8.1.150 yudhyamānaś ca karaṇaprayogeṇa praviśya tam / khaḍgakhaṇḍitacarmāṇaṃ ripuṃ bhūmāvapātayat // 8.1.151 chettumicchati yāvac ca śiras tasya vivellataḥ / tāvad āgatya nabhasā huṃkāro viṣṇunā kṛtaḥ // 8.1.152 tac chrutvā vīkṣya ca hariṃ namrastadgauraveṇa saḥ / dāmodaramamuñcattaṃ vadhātsūryaprabhas tataḥ // 8.1.153 vadhamuktaṃ tamādāya bhaktaṃ kvāpi yayau hariḥ / bhagavānsa hi sadbhaktam ihāmutra ca rakṣati // 8.1.154 dāmodarānugāste ca yayuḥ sarve yatas tataḥ / sūryaprabho 'pi gaganātpituḥ pārśvamavātarat // 8.1.155 sāmātyamakṣataprāptaṃ pitā candraprabhasya tam / abhyanandannṛpāścānye tuṣṭuvurdṛṣṭavikramam // 8.1.156 tato 'tra yāvat sarve te hṛṣṭāstatkathayā sthitāḥ / āgāt subhaṭasaṃbandhī tāvaddūto 'paras tataḥ // 8.1.157 sa ca candraprabhasyaiva lekhamagre samarpayat / tamudghāṭya ca siddhārthaḥ sadasyevam avācayat // 8.1.158 śrīmānunnatavaṃśamauktikamaṇiścandraprabho bhūpatī rājā śrīsubhaṭena sādaramidaṃ śrīkoṅkaṇādbodhyate / nītā me tanayāpahṛtya rajanau sattvena kenāpi yā sā prāptā tava sūnunetyavagataṃ yattena tuṣṭā vayam // 8.1.159 tadyuktena sutena tena saha tatsūryaprabheṇodyamo yuṣmābhiḥ kriyatām anargalam ihāpyasmadgṛhābhyāgame / yāvattāṃ paralokataḥ punar iva pratyāgatāmātmajāṃ paśyāmaś ca vivāhakāryamadhunā kurmaś ca tasyā vayam // 8.1.160 ity atra vācite lekhe siddhārthena tatheti saḥ / rājā candraprabho dūtaṃ saccakāra jaharṣa ca // 8.1.161 ānāyayac ca subhaṭasyāntikaṃ candrikāvatīm / tatsutām aparāntaṃ taṃ prahastaṃ preṣya satvaram // 8.1.162 prātaś ca jagmuḥ sarve te kṛtvā sūryaprabhaṃ puraḥ / aparāntaṃ vimānena janamejayasaṃyutāḥ // 8.1.163 tatra tānsubhaṭo rājā duhitṛprāptinanditaḥ / bhṛśamānarca cakre ca sutāpariṇayotsavam // 8.1.164 dadau ca candrikāvatyai so 'syai ratnādikaṃ tathā / yathā vīrabhaṭādyāste svadattena lalajjire // 8.1.165 tataḥ sūryaprabhe tatra sthite śvaśuraveśmani / āgāt pauravasaṃbandhī dūto lāvāṇakādapi // 8.1.166 so 'pi candraprabham idaṃ nijasvāmivaco 'bhyadhāt / sutā sulocanā nītā śrīmatsūryaprabheṇa me // 8.1.167 tato me naiva saṃtāpastadyuktaḥ kiṃ tu madgṛham / ānīyatāṃ sa yuṣmābhirācāraṃ yad vidadhmahe // 8.1.168 tac chrutvaiva mudābhyarcya dūtaṃ candraprabho nṛpaḥ / ānāyayatprahastena pituḥ pārśvaṃ sulocanām // 8.1.169 tataḥ sasubhaṭāḥ sarve saha sūryaprabheṇa te / lāvāṇakaṃ vimānena yayurdhyātopagāminā // 8.1.170 tatrodvāhotsavaṃ kṛtvā sūryaprabhasulocane / ratnairapūrayatso 'pi pauravo 'rcitarājakaḥ // 8.1.171 tenopacaryamāṇeṣu sukhastheṣv atra teṣu ca / prajighāya suroho 'pi dūtaṃ cīnanareśvaraḥ // 8.1.172 so 'py anyavaddūtamukhenārthayām āsa pārthivaḥ / hṛtakanyastayā sākaṃ teṣāmāgamanaṃ gṛhe // 8.1.173 tataś candraprabho rājā hṛṣṭas tasyāpi tāṃ sutām / vidyunmālāṃ prahastenānāyayām āsa ketanam // 8.1.174 anyedyuś ca vimānena sahasūryaprabhā yayuḥ / candraprabhādyāḥ sarve te cīnadeśaṃ sapauravāḥ // 8.1.175 tatrāgre nirgato rājā nijakoṭṭaṃ praveśya tān / sa suroho 'pi duhituścakre vaivāhikaṃ vidhim // 8.1.176 ādāc ca vidyunmālāyai tasyai sūryaprabhāya ca / asaṃkhyahemahastyaśvaratnacīnāṃśukādikam // 8.1.177 tasthuś ca tatra te tais tair bhogaiś candraprabhādayaḥ / dināni katicitsarve surohābhyarcitāstadā // 8.1.178 āsītsūryaprabhaś cātra vilasaddhanayauvanaḥ / prāvṛṭkālo yathā vidyunmālayā śobhitastayā // 8.1.179 evaṃ sa bubhuje tatra tatra śvaśuraveśmani / tattatkāntāsakhaḥ sūryaprabho bhogānsabāndhavaḥ // 8.1.180 tataḥ saṃmantrya siddhārthapramukhaiḥ sacivaiḥ saha / kramādvīrabhaṭādīṃstānaśvīyasahitānnṛpān // 8.1.181 visṛjya nijadeśeṣu taṃ surohamahīpatim / āmantrya tatsutāyuktaḥ pitṛbhyāṃ saha sānugaḥ // 8.1.182 bhūtāsanavimānaṃ tadāruhya vyomavartmanā / svaṃ sa sūryaprabhaḥ prāyācchālakaṃ nagaraṃ kṛtī // 8.1.183 kvacin nṛttāsaṅgaḥ kvacid api ca saṃgītakarasaḥ kvacit pānakrīḍā kvacana sudṛśāṃ maṇḍanavidhiḥ / kvacil labdhābīṣṭastutimukharavaitālikaravaḥ pure tasminn āsīt pramada iti tasyāgamanajaḥ // 8.1.184 tatrānyāḥ pitṛveśmasu sthitavatīrānāyya sa svapriyā dattais tatpitṛbhir gajāśvanivahais tābhiḥ sahaivāgataḥ / nānāratnasupūrṇabhāravinatair uṣṭraiś ca saṃkhyātigair līlādarśitadigjayotthavibhavaś cakre prajākautukam // 8.1.185 bahuvasu bhūrinidhānaṃ tena mahābhoginā tadādhyuṣitam / suradhanadabhujaganagaraiḥ kṛtam iva tac chākalaṃ vibabhau // 8.1.186 tato madanasenayā saha sa tatra sūryaprabho yathābhimatabhogabhuksakalapūrṇasaṃpatsukhī / uvāsa pitṛsaṃyutaḥ sasacivo 'nyapatnīyutaḥ kṛtāgamanasaṃvidaṃ mayam udīkṣamāṇo 'nvaham // 8.1.187 atha tatraikadāsthānasthite candraprabhe nṛpe / sūryaprabhe ca tatrasthe samagrasacivānvite // 8.2.1 siddhārthodīritakathāprasaṅgena maye smṛte / akasmād atra vasudhā sabhāmadhye vyadīryata // 8.2.2 tato bhūvivarād ādau saśabdaḥ surabhir marut / āvirāsīt tataḥ paścād ujjagāma mayāsuraḥ // 8.2.3 kṛṣṇonnataśiraḥ śṛṅgajvalatkeśamahauṣadhiḥ / raktāmbarocchaladdhātur niśāyām iva parvataḥ // 8.2.4 yathārhakṛtapūjaś ca rājñā candraprabheṇa saḥ / ratnāsanopaviṣṭaḥ san dānavendro 'bhyabhāṣata // 8.2.5 bhuktā bhogā ime bhaumā bhavadbhir adhunā ca vaḥ / kālo 'nyeṣāṃ tadudyoge matiṃ kuruta sāṃpratam // 8.2.6 dūtān preṣyānayadhvaṃ svān nṛpān saṃbandhibāndhavān / tato vidyādharendreṇa miliṣyāmaḥ sumeruṇā // 8.2.7 jeṣyāmaḥ śrutaśarmāṇaṃ prāpsyāmaḥ khacaraśriyam / sumeruś ca sahāyatve bandhubuddhyā sthito 'tra naḥ // 8.2.8 rakṣeḥ sūryaprabhaṃ dadyās tvaṃ caitasmai nijāṃ sutām / ity ādāv eva devena sa hy ādiṣṭaḥ pinākinā // 8.2.9 evaṃ mayāsureṇokte prahastādīn sa khecarān / candraprabhaḥ prahitavān dūtān sarvamahībhṛtām // 8.2.10 sūryaprabhaś ca vidyābhiḥ svabhāryāmantriṇo 'khilān / saṃvibheje mayādeśāt saṃvibhaktā na ye purā // 8.2.11 tāvac cātra sthiteṣv eva prabhābhāsitadiṅmukhaḥ / avatīryāmbaratalān nārado munir āyayau // 8.2.12 gṛhītārghopaviṣṭaś ca sa candraprabham abravīt / preṣito 'ham ihendreṇa tena coktam idaṃ tava // 8.2.13 jñātaṃ mayā yad yuṣmābhir maheśvaranideśataḥ / mayāsurasakhaiḥ sūryaprabhasyājñānamohitaiḥ // 8.2.14 asya martyaśarīrasya saṃsādhayitum iṣyate / sarvavidyādharādhīśacakravartipadaṃ mahat // 8.2.15 tad ayuktaṃ yad asmābhir dattaṃ hi śrutaśarmaṇe / vidyādharakulābdhīndos tac ca tasya kramāgatam // 8.2.16 asmākaṃ prātipakṣyeṇa dharmabādhena caiva yat / kurudhve tad vināśāya niścitaṃ vaḥ prakalpate // 8.2.17 pūrvaṃ ca rudrayajñena yajamāno bhavān mayā / prāg yajasvāśvamedhenety ukte ca kṛtavān na tam // 8.2.18 tad devān anapekṣyaiva rudrapratyāśayaikayā / yad ācaratha darpeṇa bhavatāṃ na śivāya tat // 8.2.19 ity ukte śakrasaṃdeśe nāradena vihasya tam / mayo 'vādīn na sādhūktaṃ surendreṇa mahāmune // 8.2.20 sūryaprabhasya martyatvaṃ yad vakti tad apārthakam / tad dāmodarasaṅgrāme na jñātaṃ tena tasya kim // 8.2.21 martyā eva hi sattvāḍhyāḥ sarvasiddhyadhikāriṇaḥ / aindraṃ na sādhitaṃ pūrvaṃ padaṃ kiṃ nahuṣādibhiḥ // 8.2.22 yac cāha dattam asmābhiḥ sāmrājyaṃ śrutaśarmaṇe / kramāgataṃ ca tat tasyety etad apy asamañjasam // 8.2.23 dātā maheśvaro yatra prāmāṇyaṃ tatra kasya kim / jyeṣṭhāgataṃ hiraṇyākṣasyendratvaṃ ca kathaṃ hṛtam // 8.2.24 yac cāparaṃ prātipakṣyam adharmaṃ cāha tan mṛṣā / sa eva hi haṭhāt svārthe prātipakṣyaṃ karoti naḥ // 8.2.25 kaś cādharmo jigīṣāmo vayaṃ hi paripanthinam / na harāmo muner bhāryāṃ brahmahatyāṃ na kurmahe // 8.2.26 yac cāśvamedhākaraṇaṃ devāvajñāṃ ca jalpati / tad asad rudrayajñe hi vihite 'nyaiḥ kim adhvaraiḥ // 8.2.27 arcite devadeve ca śaṃbhau devo na ko 'rcitaḥ / yac cāhaikaiva rudrāsthā na śiveti tad apy asat // 8.2.28 kiṃ tatra devanivahair anyair yatrodyato haraḥ / ravāv abhyudite 'nyāni kiṃ tejāṃsi cakāsati // 8.2.29 tad etad devarājāya sarvaṃ vācyaṃ tvayā mune / vayaṃ ca prastutaṃ kurmaḥ sa yad vetti karotu tat // 8.2.30 evaṃ mayāsureṇokto nāradarṣis tatheti tam / pratisaṃdeśam ādāya yayau surapatiṃ prati // 8.2.31 gate tasmin munau so 'tra taṃ candraprabhabhūpatim / śakrasaṃdeśasāśaṅkam uvācaivaṃ mayāsuraḥ // 8.2.32 na śakrād vo bhayaṃ kāryaṃ sa ca syāc chrutaśarmaṇaḥ / pakṣe devagaṇaiḥ sārdham asmaddveṣeṇa saṃyuge // 8.2.33 tad asaṃkhyā mahārāja prahlādādhiṣṭhitā vayam / yuṣmatpakṣe sthitā eva sahitā daityadānavaiḥ // 8.2.34 kṛtaprasāde cāsmākam udyukte tripurāntake / varākasyāparasyāsti kasya śaktir jagattraye // 8.2.35 tad vīrāḥ kurutodyogaṃ kārye 'sminn ity udīrite / mayena hṛṣṭāḥ sarve te tat tathaiveti menire // 8.2.36 atha dūtoktasaṃdeśāt sarve tatrāyayuḥ kramāt / nṛpā vīrabhaṭādyās te ye cānye mittrabāndhavāḥ // 8.2.37 kṛtocitasaparyeṣu sasainyeṣv eṣu rājasu / punaś candraprabhaṃ bhūpam uvācaivaṃ mayāsuraḥ // 8.2.38 kurudhvam adya rudrasya rātrau rājan mahābalim / tato yathāhaṃ vakṣyāmi tathā sarvaṃ vidhāsy atha // 8.2.39 etan mayavacaḥ śrutvā rājā candraprabho 'tha saḥ / rudrasya balisaṃbhāraṃ kārayām āsa tatkṣaṇam // 8.2.40 tato gatvāṭavīṃ rātrau maye karmopadeṣṭari / candraprabhaḥ svayaṃ cakre baliṃ rudrasya bhaktitaḥ // 8.2.41 homakarmapravṛtte ca rājñi tasminn aśaṅkitam / sākṣād āvirabhūt tatra nandī bhūtagaṇādhipaḥ // 8.2.42 so 'rcito vidhivad rājñā prahṛṣṭenedam abravīt / manmukhenedam ādiṣṭaṃ svayaṃ devena śaṃbhunā // 8.2.43 api śakraśatān mābhūd bhayaṃ vo matprasādataḥ / sūryaprabhaś cakravartī bhavitaiva dyucāriṇām // 8.2.44 ity uktaśaṃkarādeśo gṛhītabalibhāgakaḥ / nandīśvaro bhūtagaṇaiḥ saha tatra tirodadhe // 8.2.45 tataś candraprabho jātapratyayas tanayodaye / baliṃ samāpya homānte viveśa samayaḥ puram // 8.2.46 prātaś ca devyā putreṇa rājabhiḥ sacivair yutam / ekāntasthaṃ ca taṃ candraprabhabhūpaṃ mayo 'bhyadhāt // 8.2.47 śṛṇu rājan rahasyaṃ te vacmy adya cirarakṣitam / tvaṃ dānavaḥ sunīthākhyo mama putro mahābalaḥ // 8.2.48 sūryaprabhaḥ sumuṇḍīkasaṃjñakaś ca tavānujaḥ / devāhave hatau jātau pitāputrau yuvām iha // 8.2.49 tad dānavaśarīraṃ te saṃrakṣya sthāpitaṃ mayā / ālipya yuktyā divyābhir oṣadhībhir ghṛtena ca // 8.2.50 tasmāt praviśya vivaraṃ pātālam upanamya ca / praviśa svaṃ śarīraṃ tadyuktyā madupadiṣṭayā // 8.2.51 taccharīrapraviṣṭaś ca tejovīryabalādhikaḥ / tathā bhaviṣyasi yathā jeṣyasi dyucarān raṇe // 8.2.52 sūryaprabhas tv anenaiva kāntena vapuṣāciram / sumuṇḍīkāvatāro 'yaṃ bhavitā khecareśvaraḥ // 8.2.53 etan mayāsurāc chrutvā tathety aṅgīcakāra saḥ / rājā candraprabho hṛṣṭaḥ siddhārthas tv idam uktavān // 8.2.54 anyadehapraviṣṭaḥ kiṃ kim ayaṃ pañcatāṃ gataḥ / iti bhrāntau tadāsmākaṃ kā dhṛtir dānavottama // 8.2.55 kiṃ caiṣa vismaraty asmāṃs tadā dehāntarāśritaḥ / paralokagato yadvat tataḥ ko 'yaṃ vayaṃ ca ke // 8.2.56 etat siddhārthataḥ śrutvā sa jagāda mayāsuraḥ / praviśantam imaṃ tasmiñ charīre yogayuktitaḥ // 8.2.57 svatantraṃ yūyam āgatya sākṣāt tatraiva paśyata / na caivaṃ vismaraty eṣa yuṣmāñ śṛṇuta kāraṇam // 8.2.58 asvatantro mṛto 'nyatra garbhe yo jāyate na saḥ / kiṃcit smaraty antaritaḥ kleśais tair maraṇādibhiḥ // 8.2.59 svātantryeṇa tu yo 'nyasmiñ śarīre yogayuktitaḥ / antaḥkaraṇam āviśya praviśed indriyāṇi ca // 8.2.60 aviplutamanobuddhir gṛhād iva gṛhāntaram / sahasā sa smaraty eva jñānī yogeśvaro 'khilam // 8.2.61 tasmād vikalpo mā bhūd vaḥ pratyutaiṣa nṛpo mahat / divyaṃ śarīram āpnoti jarārogavivarjitam // 8.2.62 yūyaṃ ca dānavāḥ sarve praviśyaiva rasātalam / sudhāpānena nīrogadivyadehā bhaviṣyatha // 8.2.63 etan mayāsuravacaḥ śrutvā sarve tatheti te / tatpratyayaparityaktaśaṅkās tat pratipedire // 8.2.64 tadvākyena ca so 'nyedyur militākhilarājakaḥ / candraprabhaś candrabhāgairāvatyoḥ saṃgamaṃ yayau // 8.2.65 tatrāvasthāpya nṛpatīn bahir nikṣipya teṣu ca / sūryaprabhāvarodhāṃs tān upetya mayadarśitam // 8.2.66 viveśa vivaraṃ toye saha sūryaprabheṇa saḥ / candraprabhaḥ samaṃ devyā siddhārthādyaiś ca mantribhiḥ // 8.2.67 praviśya gatvā dīrghaṃ ca tenādhvānaṃ dadarśa saḥ / divyaṃ devakulaṃ tac ca sarvaiḥ saha viveśa taiḥ // 8.2.68 tāvac ca ye sthitās tatra rājāno vivarād bahiḥ / teṣāṃ vidyādharā vyomnā sainyai saha samāpatan // 8.2.69 te tān saṃstabhya māyābhir bhāryāḥ sūryaprabhasya tāḥ / aharaṃs tatkṣaṇaṃ caivam udagād bhāratī divaḥ // 8.2.70 śrutaśarmann are pāpa yady etāś cakravartinaḥ / bhāryāḥ sprakṣyasi tat sadyaḥ sasainyo mṛtyum āpsyasi // 8.2.71 tasmān mātṛvad etās tvaṃ paśyan rakṣeḥ sagauravam / adhunaiva na hatvā tvāṃ yad etā mocitā mayā // 8.2.72 tatrāsti kāraṇaṃ kiṃcit tat tiṣṭhantv atra saṃprati / ity ukte divyayā vācā khecarās te tirodadhuḥ // 8.2.73 rājānas te ca nītās tā dṛṣṭvā vīrabhaṭādayaḥ / āsann anyonyayuddhena dehatyāge kṛtodyamāḥ // 8.2.74 naitāsām asti vidhvaṃsaḥ prāpsyathaitāḥ sutāḥ punaḥ / tat sāhasaṃ na yuṣmābhiḥ kāryaṃ kalyāṇam astu vaḥ // 8.2.75 iti vāṅ nābhasī teṣāṃ tam udyogaṃ nyavārayat / tataḥ pratīkṣamāṇās te tasthus tatraiva bhūbhujaḥ // 8.2.76 atrāntare ca pātāle tasmin devakule sthitam / sarvair vṛtam avocat tam evaṃ candraprabhaṃ mayaḥ // 8.2.77 rajann ekamanā bhūtvā śṛṇv idānīm anuttamam / upadekṣyāmi te yogam anyadehapraveśadam // 8.2.78 ity uktvākhyāya sāṃkhyaṃ ca yogaṃ ca sarahasyakam / yuktiṃ dehāntarāveśe tasmād upadideśa saḥ // 8.2.79 jagāda ca sa yogīndraḥ saiṣā siddhir idaṃ ca tat / jñānaṃ svātantryam aiśvaryam aṇimādiniketanam // 8.2.80 atraiśvarye sthitā mokṣaṃ na vāñchanti sureśvarāḥ / etadarthaṃ japatapaḥkleśam anye 'pi kurvate // 8.2.81 saṃprāptam api necchanti svargabhogaṃ mahāśayāḥ / tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham // 8.2.82 āsīt ko'pi purākalpe kālo nāma mahādvijaḥ / sa gatvā puṣkare tīrthe japaṃ cakre divāniśam // 8.2.83 japatas tasya tatrāgād divyaṃ varṣaśatadvayam / tato 'sya śiraso 'cchinnam arcir āvir abhūn mahat // 8.2.84 yena sūryāyuteneva prodgatenāmbare gatiḥ / siddhādīnāṃ niruddhābhūj jajvāla ca jagattrayam // 8.2.85 brahman yas te varo 'bhīṣṭas taṃ gṛhāṇa jvalanty amī / lokās tvadarciṣety ūcur brahmendrādyā upetya tam // 8.2.86 japād anyatra mā bhūn me ratir ity eṣa eva me / varo nānyad vṛṇe kiṃcid iti tān pratyuvāca saḥ // 8.2.87 nirbandhaṃ teṣu kurvatsu tato gatvāpi dūrataḥ / uttare himavatpārśve japann āsīt sa jāpakaḥ // 8.2.88 tatrāpy asahyaṃ tattejaḥ saviśeṣaṃ kramād yadā / tadā vighnāya tasyendraḥ prajighāya surāṅganāḥ // 8.2.89 sa dhīro lobhayantīs tā na tṛṇāyāpy amanyata / nisṛṣṭārthaṃ tatas tasmai mṛtyuṃ visasṛjuḥ surāḥ // 8.2.90 upetya sa tam āha sma brahman martyair iyac ciram / na jīvyate tad ātmānaṃ tyaja mā laṅghaya sthitim // 8.2.91 tac chrutvā sa dvijo 'vādīd yadi pūrṇo mamāvadhiḥ / āyuṣas tan na kasmān māṃ nayase kiṃ pratīkṣase // 8.2.92 svayaṃ ca nāham ātmānaṃ tyajeyaṃ pāśahasta re / ātmaghātī bhaveyaṃ ca śarīraṃ kāmatas tyajan // 8.2.93 ity uktavantaṃ taṃ netuṃ prabhāvān nāśakad yadā / tadā parāṅmukho mṛtyur jagāma sa yathāgatam // 8.2.94 tato vijitakālaṃ taṃ kālaṃ sānuśayo dvijam / balād utkṣipya bāhubhyāṃ nināyendraḥ surālayam // 8.2.95 tatra tadbhogavimukho japād aviramaṃś ca saḥ / devāvatārito bhūyas tam evāgād dhimālayam // 8.2.96 tatrāpindrādayo bhūyo varārthaṃ bodhayanti tam / yāvat tāvan nṛpas tena mārgeṇekṣvākur āyayau // 8.2.97 sa tad buddhvā yathāvastu jāpakaṃ tam abhāṣata / devebhyaś cen na gṛhṇāsi varaṃ matto gṛhāṇa bhoḥ // 8.2.98 tac chrutvā sa vihasyainaṃ jāpako 'bhyavadan nṛpam / tvaṃ śakto varadāne me tridaśebhyo 'py agṛhṇataḥ // 8.2.99 ity ūcivāṃsaṃ taṃ vipram ikṣvākuḥ pratyuvāca saḥ / śakto na te 'haṃ śaktas tvaṃ mama tad dehi me varam // 8.2.100 tataḥ sa jāpako 'vādīd yat te 'bhīṣṭaṃ vṛṇīṣva tat / dāsyāmy eveti tac chrutvā rājāntar vimamarśa saḥ // 8.2.101 ahaṃ dadāmi vipro 'yaṃ gṛhṇātīty ucito vidhiḥ / viparītam idaṃ gṛhṇāmy aham eṣa dadāti yat // 8.2.102 iti yāvat sa nṛpatir vicikitsan vilambate / tāvad vivadamānau dvau tatra viprāv upeyatuḥ // 8.2.103 tau taṃ dṛṣṭvā nṛpaṃ tasya puro nyāyārtham ūcatuḥ / eko 'bravīt pradattā me gaur anena sadakṣiṇā // 8.2.104 tāṃ me pratidadānasya hastād gṛhṇāty asau na kim / athāparo 'bhyadhān nāhaṃ kṛtapūrvapratigrahaḥ // 8.2.105 na cārthitā me tat kasmād grāhayaty eṣa māṃ balāt / etac chrutvā nṛpo 'vādīd ākṣeptāyaṃ na śudhyati // 8.2.106 pratigṛhya kathaṃ dātre balāt pratidadāti gām / ity uktavantaṃ taṃ bhūpaṃ śakro labdhāntaro 'bravīt // 8.2.107 rājañ jānāsi ced evaṃ nyāyyaṃ taj jāpakād dvijāt / varam abhyarthya saṃprāptaṃ kasmād gṛhṇāsi nāmutaḥ // 8.2.108 tato niruttaro rājā jāpakaṃ taṃ jagāda saḥ / bhagavan svajapasyārdhāt phalaṃ vitara me varam // 8.2.109 bāḍham evaṃ japasyārdhān madīyasyāstu te phalam / iti tasmai tato rājñe jāpakaḥ sa varaṃ dadau // 8.2.110 sarvalokagatiṃ lebhe tena rājā sa so 'pi ca / jāpakaḥ saśivākhyānaṃ devānāṃ lokam āptavān // 8.2.111 tatra sthitvā bahūn kalpān punar āgatya bhūtale / prāpya svatantratāṃ yogāt siddhiṃ lebhe ca śāśvatīm // 8.2.112 evaṃ svargādivimukhaiḥ siddhir evārthyate budhaiḥ / sā tvayāptā svatantras tad rājan svaṃ deham āviśa // 8.2.113 ity uktaḥ prattayogena mayena mumude param / sadāratanayāmātyo rājā candraprabho 'tha saḥ // 8.2.114 tato dvitīyaṃ pātālaṃ nītvā tena mayena saḥ / prāveśyata gṛhaṃ divyaṃ putrādisahito nṛpaḥ // 8.2.115 tatrāntar dadṛśus te ca sarve suptam iva sthitam / mahāntam ekaṃ puruṣaṃ patitaṃ śayanottame // 8.2.116 mahauṣadhighṛtābhyaktaṃ vikṛtākṛtibhīṣaṇam / viṣaṇṇavadanāmbhojadaityarājasutāvṛtam // 8.2.117 so 'yam atra svadehas te pūrvabhāryāvṛtaḥ sthitaḥ / praviśaitam iti smāha tataś candraprabhaṃ mayaḥ // 8.2.118 so 'tha tenopadiṣṭaṃ taṃ yogam āsthāya bhūpatiḥ / tasmin puruṣadehe 'ntas tyaktasvatanur āviśat // 8.2.119 tataḥ sa jṛmbhikāṃ kṛtvā śanair unmīlya locane / gatanidra ivottasthau puruṣaḥ śayanīyataḥ // 8.2.120 diṣṭyā devaḥ sunītho 'dya pratyujjīvita eṣa naḥ / iti tatrodabhūn nādo hṛṣṭāsuravadhūkṛtaḥ // 8.2.121 sūryaprabhādyāḥ sarve tu viṣaṇṇāḥ sahasābhavan / dṛṣṭvā nipatitaṃ candraprabhadeham ajīvitam // 8.2.122 candraprabhasunīthaś ca sukhasvāpād ivotthitaḥ / dṛṣṭvā mayaṃ vavande sa pitaraṃ pādayoḥ patan // 8.2.123 sa pitāpi tam āliṅgya pṛṣṭavān sarvasaṃnidhau / kaccit smarasi putra dve janmanī tvaṃ hi saṃprati // 8.2.124 so 'pi smarāmīty uktvaiva yac candraprabhajanmani / sunīthajanmani ca yat tasya vṛttaṃ tad uktavān // 8.2.125 nāmagrāhaṃ sadevīkān sa ca sūryaprabhādikān / ekaikam āśvāsitavān pūrvabhāryāś ca dānavīḥ // 8.2.126 candraprabhatve jātaṃ ca dehaṃ dvairājyayuktitaḥ / bhavej jātūpayogīti sthāpayām āsa rakṣitam // 8.2.127 tato 'bhyanandan praṇatā jātapratyayanirvṛtāḥ / candraprabhasunīthaṃ taṃ hṛṣṭāḥ sūryaprabhādayaḥ // 8.2.128 mayāsuro 'tha sarvāṃs tān harṣān nītvā purāt tataḥ / anyat praveśayām āsa hemaratnacitaṃ puram // 8.2.129 praviṣṭās tatra vaidūryavāpīṃ te dadṛśur bhṛtām / sudhārasena tasyāś ca tīre sarve 'py upāviśan // 8.2.130 papuś ca tatsudhāpānam amṛtādhikam atra te / sunīthabhāryopahṛtair vicitrair maṇibhājanaiḥ // 8.2.131 tena pānena te sarve mattasuptotthitās tataḥ / saṃpedire divyadehā mahābalaparākramāḥ // 8.2.132 candraprabhasunīthaṃ ca tato 'vādīn mayāsuraḥ / putraihi yāmaḥ paśya svaṃ mātaraṃ sucirād iti // 8.2.133 tatas tatheti codyuktaḥ sunītho 'gresare maye / yayau caturthaṃ pātālaṃ saha sūryaprabhādibhiḥ // 8.2.134 tatra citrāṇi paśyanto nānādhātumayāni te / purāṇy ekaṃ puraṃ prāpuḥ sarve sarvahiraṇmayam // 8.2.135 tatra ratnamayastambhe sarvasaṃpanniketane / dadṛśur mayabhāryāṃ tāṃ te sunīthasya mātaram // 8.2.136 nāmnā līlāvatīṃ rūpeṇādhaḥkṛtasurāṅganām / vṛtām asurakanyābhiḥ sarvābharaṇabhūṣitām // 8.2.137 sā dṛṣṭvaiva sunīthaṃ tam udatiṣṭhat sasaṃbhramam / sunītho 'py apatat tasyā abhivādyaiva pādayoḥ // 8.2.138 tataḥ sā taṃ ciraspṛṣṭam āśliṣyodaśrur ātmajam / punas tatprāptihetuṃ taṃ praśasaṃsa mayaṃ patim // 8.2.139 athābravīn mayo devi sumuṇḍīko 'paraḥ sa te / putraḥ putro 'sya putrasya jātaḥ sūryaprabho 'py ayam // 8.2.140 eṣa vidyādharendrāṇāṃ cakravartī purāriṇā / etenaiva śarīreṇa bhāvī devi vinirmitaḥ // 8.2.141 tac chrutvaivābhipaśyantyās tasyāḥ sotsukayā dṛśā / sūryaprabhaḥ papātaitya pādayoḥ sacivaiḥ saha // 8.2.142 kiṃ sumuṇḍīkadehena vatsaitenaiva śobhase / iti līlāvatī dattvā cāśiṣaṃ tam abhāṣata // 8.2.143 tato 'tra putrābhyudaye mayo mandodarīṃ sutām / vibhīṣaṇaṃ ca sasmāra smṛtāv ājagmatuś ca tau // 8.2.144 gṛhītotsavasatkāraḥ sa taṃ prāha vibhīṣaṇaḥ / karoṣi yadi me vākyaṃ dānavendra vadāmi tat // 8.2.145 dānaveṣu tvam evaikaḥ sukṛtī śubhajīvitaḥ / devaiḥ saha na te kāryā tad akāraṇavairitā // 8.2.146 tadvirodhe hi nāpāyād ṛte kaścid guṇo 'sti vaḥ / nihatā hi suraiḥ saṃkhyeṣv asurā nāsuraiḥ surāḥ // 8.2.147 tac chrutvā taṃ mayo 'vocan na balāt kurmahe vayam / haṭhāt kurvati śakre tu kathaṃ brūhi sahāmahe // 8.2.148 ye cāsurā hatā devais te babhūvuḥ pramādinaḥ / apramattās tu kiṃ naiva baliprabhṛtayo hatāḥ // 8.2.149 ityādyukto mayenātha mandodaryā sahaiva saḥ / rakṣasendras tam āmantrya jagāma vasatiṃ nijām // 8.2.150 sūryaprabhādibhir yuktaḥ sunītho 'tha mayena saḥ / ninye tṛtīyaṃ pātālaṃ baliṃ rājānam īkṣitum // 8.2.151 svargād apy adhike tatra sarve te dadṛśur balim / āmuktahāramukuṭaṃ vṛtaṃ ditijadānavaiḥ // 8.2.152 nipetuḥ pādayos tasya sunīthādyāḥ krameṇa te / so 'pi tān mānayām āsa satkāreṇa yathocitam // 8.2.153 mayāveditavṛttāntahṛṣṭaḥ so 'tra balis tataḥ / prahlādam ānāyitavāñ śīghram anyāṃś ca dānavān // 8.2.154 tān apy atra sunīthādyāḥ pādayos te vavandire / te cāpy abhinanandus tān prahvān ānandanirbharāḥ // 8.2.155 athātra balir āha sma bhūtvā candraprabho bhuvi / sunīthaḥ svatanuprāptyā pratyujjīvita eṣa naḥ // 8.2.156 sumuṇḍīkāvatāraś ca prāptaḥ sūryaprabho 'py ayam / śarveṇa cāyam ādiṣṭo bhāvī vidyādhareśvaraḥ // 8.2.157 etadyajñaprabhāvāc ca jāto 'haṃ ślathabandhanaḥ / tad etābhyām avāptābhyāṃ dhruvam abhyudayo 'sti naḥ // 8.2.158 etad balivacaḥ śrutvā śukraḥ provāca tadguruḥ / dharmeṇa caratāṃ satye nāsty anabhyudayaḥ kva cit // 8.2.159 tasmād dharmeṇa vartadhvaṃ kurutādyāpi madvacaḥ / tac chrutvā dānavās tatra tatheti niyamaṃ vyadhuḥ // 8.2.160 saptapātālapatayo ye tatra militās tadā / baliś cātrotsavaṃ cakre sunīthaprāptiharṣataḥ // 8.2.161 atrāntare ca tatrāgāt sa punar nārado muniḥ / gṛhītārghopaviṣṭaś ca dānavāṃs tān uvāca saḥ // 8.2.162 preṣito 'ham ihendreṇa sa caivaṃ vakti vaḥ kila / sunīthajīvitaprāptyā saṃtoṣaḥ paramo mama // 8.2.163 tad idānīṃ na kāryaṃ naḥ punar vairam akāraṇam / viroddhavyaṃ na caivāsmatpakṣeṇa śrutaśarmaṇā // 8.2.164 evam uktendravākyaṃ taṃ prahlādo munim abravīt / sunīthajīvitāt tuṣṭir indrasyeti kim anyathā // 8.2.165 akāraṇavirodhaṃ ca vayaṃ tāvan na kurmahe / adyaiva niyamo 'smābhiḥ kṛtaḥ sarvair guroḥ puraḥ // 8.2.166 śrutaśarmā sapakṣatvam āśritya sa balād yadi / asmadviruddhaṃ kurute kāsmākaṃ tatra vācyatā // 8.2.167 sūryaprabhasya pakṣeṇa devadevena śaṃbhunā / prāg eva hy ayam ādiṣṭaḥ sa pūrvārādhito 'sya yat // 8.2.168 tad asminn īśvarādiṣṭe kārye kiṃ kurmahe vayam / tan niṣkāraṇam evaitac chakro vakty asamañjasam // 8.2.169 ity ukto dānavendreṇa prahlādena sa nāradaḥ / tatheti vāsavaṃ nindann adarśanam agān muniḥ // 8.2.170 tasmin gate dānavendrān uśanās tān abhāṣata / vairānubandhaḥ kārye 'smiṃs tāvad indrasya dṛśyate // 8.2.171 kiṃ tv asmāsu prasādaikabaddhakakṣye maheśvare / kā tasya śaktiḥ kiṃ kuryād āsthā vā tasya vaiṣṇavī // 8.2.172 iti śukravacaḥ śrutvā dānavās te 'numanya ca / sahaprahlādam āmantrya baliṃ jagmur nijālayān // 8.2.173 tataś caturthaṃ pātālaṃ prahlāde svālayaṃ gate / utthāya sadaso rājā viveśābhyantaraṃ baliḥ // 8.2.174 mayaḥ sunīthaś cānye ca sarve sūryaprabhādayaḥ / praṇamya balim ājagmus tad eva svaṃ niketanam // 8.2.175 tatrocitakṛtāhārapāneṣv eṣu sametya sā / līlāvatī sunīthaṃ taṃ jagāda jananī nijā // 8.2.176 putra jānāsi yad imā bhāryās te mahatāṃ sutāḥ / tejasvatī dhaneśasya tumburor maṅgalāvatī // 8.2.177 candraprabhaśarīreṇa pariṇītā ca yā tvayā / prabhāsasya vasor etāṃ vetsi kīrtimatīṃ sutām // 8.2.178 tisras tad etā draṣṭavyāḥ samadṛṣṭyā suta tvayā / ity uktvā mukhyabhāryās tās tisro 'smai sā samarpayat // 8.2.179 tatas tasmin dine rātrau sunītho jyeṣṭhayā tayā / tejasvatyā samaṃ śayyāvāsaveśma viveśa saḥ // 8.2.180 tatropabhuṅkte sma tayā sucirotsukayā saha / ratakrīḍāsukhaṃ tat tat prāg bhuktam api nūtanam // 8.2.181 sūryaprabhas tu sacivaiḥ saha vāsagṛhe 'pare / niśi tasyām apatnīko nyaṣīdac chayanīyake // 8.2.182 niḥsnehena kim etena svapriyās tyajatā bahiḥ / itīva nidrā strī nityasyaikasyāpy asya nāyayau // 8.2.183 prahastasya ca serṣyeva kāryacintaikasaṅginaḥ / anye tu paritaḥ sūryaprabhaṃ nidrāṃ yayuḥ sukham // 8.2.184 tāvat sūryaprabhaḥ so 'tra prahastaś ca sakhīyutām / praviśantīṃ dadṛśartuvarakanyām anuttamām // 8.2.185 mā bhūt surāṅganāsargo vicchāyo 'syāḥ puro mama / ity utpādyāpi vidhinā pātāle sthāpitām iva // 8.2.186 sūryaprabhaś ca keyaṃ syād iti yāvad vimarśati / tāvat sā tatsakhīn etya suptān ekaikam aikṣata // 8.2.187 acakravarticihnāṃs tān hitvā tallakṣaṇānvitam / dṛṣṭvā sūryaprabhaṃ sā tam upāgān madhyaśāyinam // 8.2.188 uvāca ca sakhīṃ so 'yaṃ sakhi tat spṛśa pādayoḥ / etaṃ toyasuśītābhyāṃ karābhyāṃ pratibodhaya // 8.2.189 tac chrutvā tatsakhī sā tat tathā cakre sa cekṣaṇe / sūryaprabho vyājasuptaṃ vihāya prodaghāṭayat // 8.2.190 vīkṣya covāca kanye te ke yuvāṃ kim ihāgamaḥ / bhavatyor iti tac chrutvā tatsakhī tam abhāṣata // 8.2.191 śṛṇu devāsti pātāle dvitīye 'dhipatir jayī / amīla iti daityendro hiraṇyākṣasuto balī // 8.2.192 kalāvatīti tasyaiṣā prāṇebhyo 'py adhikā sutā / sa ito 'dya baleḥ pārśvād āgatyaitat pitābravīt // 8.2.193 diṣṭyādya jīvitaṃ prāptaḥ sunīthaḥ punar īkṣitaḥ / sumuṇḍīkāvatāraś ca dṛṣṭaḥ sūryaprabho yuvā // 8.2.194 sṛṣṭaḥ khecarasaccakravartī bhāvī hareṇa yaḥ / tad ihānandasaṃmānaṃ sunīthasya karomy aham // 8.2.195 sutāṃ sūryaprabhāyaitāṃ prayacchāmi kalāvatīm / sunīthasyaikagotratvād dātuṃ caiṣā na yujyate // 8.2.196 sūryaprabhaś ca putro 'sya rājajanmani nāsure / tatsutasya ca saṃmānaḥ kṛtas tasya kṛto bhavet // 8.2.197 etat pitur vacaḥ śrutvā tvadguṇākṛṣṭamānasā / matsakhīyam ihāyātā tvaddarśanakutūhalāt // 8.2.198 evaṃ tayokte tatsakhyā nidrāti sma mṛṣaiva saḥ / tadabhiprāyatātparyaṃ jñātuṃ sūryaprabhas tadā // 8.2.199 sātha kanyā vinidrasya prahastasyāntikaṃ śanaiḥ / gatvā sakhīmukhenoktvā sarvam asmai bahir yayau // 8.2.200 prahastaś cāpy upāgatya deva jāgarṣi kiṃ na vā / iti sūryaprabhaṃ smāha sa conmiṣya tam abhyadhāt // 8.2.201 sakhe jāgarmi nidrā hi mamādyaikākinaḥ kutaḥ / viśeṣaṃ tu vadāmy evaṃ śṛṇu gopyaṃ hi kiṃ tvayi // 8.2.202 adhunaiva praviṣṭeha mayā dṛṣṭā sakhīyutā / kanyakaikā samā yasyās trailokye 'pi na dṛśyate // 8.2.203 kṣaṇena ca gatā kvāpi hṛtvaiva mama mānasam / tad gaveṣaya sadyas tām ihaiva kvacana sthitām // 8.2.204 iti sūryaprabheṇoktaḥ prahasto 'tha bahir gataḥ / dṛṣṭvātra tāṃ samaṃ sakhyā sthitāṃ kanyām abhāṣata // 8.2.205 mayā tvaduparodhena svasvāmy eṣa vibodhitaḥ / tat tvaṃ maduparodhena punar dehy asya darśanam // 8.2.206 paśyāsya rūpaṃ bhūyo 'pi kṛtārthakaraṇaṃ dṛśoḥ / tava paśyatu caiṣo 'pi dṛṣṭimātravaśīkṛtaḥ // 8.2.207 prabuddhena hy anenāham uktaḥ kṛtvā bhavatkathām / kuto 'pi darśayānīya tāṃ me prāṇimi nānyathā // 8.2.208 tato 'haṃ tvām upāyātas tad ehy ālokaya svayam / iti prahastenoktā sā kanyāsulabhayā hriyā // 8.2.209 prasahya nāśakad gantuṃ vimṛśantī yadā tadā / haste gṛhītvā nītābhūt tena sūryaprabhāntikam // 8.2.210 sūryaprabhaś ca tāṃ dṛṣṭvā pārśvāyātāṃ kalāvatīm / uvāca caṇḍi yuktaṃ te kim etad yad ihādya me // 8.2.211 tvayā suptasya cauryeṇa praviśya hṛdayaṃ hṛtam / tad ihānigṛhītā tvaṃ cauri na tyakṣyase mayā // 8.2.212 etac chrutvā vidagdhā sā tatsakhī vyājahāra tam / pūrvaṃ jñātvaiva pitraiva caurīyaṃ nigrahāya te // 8.2.213 niścitārpayituṃ yasmāt tasmāt kas te niṣedhakaḥ / asyāś cauryocitaṃ kāmaṃ nigrahaṃ na karoṣi kim // 8.2.214 tac chrutvāliṅgituṃ sūryaprabhe vāñchati satrapā / ma māryaputra kanyāsmīty avocat sā kalāvati // 8.2.215 tataḥ prahasto 'vādīt tāṃ mā vikalpo 'stu devi te / gāndharvo hy eṣa sarveṣāṃ vivāhānām ihottamaḥ // 8.2.216 ity uktvaiva samaṃ sarvaiḥ prahaste nirgate bahiḥ / sūryaprabhas tadaivaitāṃ bhāryāṃ cakre kalāvatīm // 8.2.217 tayā saha ca pātālakanyayā martyadurlabham / bheje suratasaṃbhogam acintyanavasaṃgamam // 8.2.218 rātryante ca kalāvatyāṃ gatāyāṃ vasatiṃ nijām / sūryaprabhaḥ sunīthasya yayau pārśvaṃ mayasya ca // 8.2.219 te militvātha sarve 'pi prahlādasyāntikaṃ yayuḥ / sa tān yathārhaṃ saṃmānya sabhāstho mayam abravīt // 8.2.220 sunīthasyotsave 'muṣmin priyaṃ kartavyam eva naḥ / tad adya yāvat sarve 'pi vayam ekatra bhuñjmahe // 8.2.221 evaṃ kurmo 'tra ko doṣa ity ukte ca mayena saḥ / dūtair nimantrayām āsa prahlādo 'trāsurādhipān // 8.2.222 āyayuś cātra sarvebhyaḥ pātālebhyaḥ krameṇa te / pūrvam āgād balī rājā sahāsaṃkhyair mahāsuraiḥ // 8.2.223 anantaramamīlaś ca durārohaś ca vīryavān / sumāyas tantukacchaś ca vikaṭākṣaḥ prakampanaḥ // 8.2.224 dhūmaketur mahāmāyo ye cānye 'py asureśvarāḥ / ekaiko nijasāmantasahasreṇāyayau vṛtaḥ // 8.2.225 apūryata sabhā taiś ca vihitānyonyavandanaiḥ / yathākramopaviṣṭāṃś ca prahlādas tān amānayat // 8.2.226 prāpte cāhārakāle te sarve saha mayādibhiḥ / gaṅgāsnātāḥ samājagmur bhojanāya mahāsabhām // 8.2.227 śatayojanavistīrṇāṃ suvarṇamaṇikuṭṭimām / ratnastambhacitāṃ nyastavicitramaṇibhājanām // 8.2.228 tatra prahlādasahitāḥ sasunīthamayāś ca te / sūryaprabheṇa sacivair yuktena ca sahāsurāḥ // 8.2.229 tat tan nānāvidhaṃ bhakṣyabhojyalehyādi ṣaḍrasam / divyam annaṃ bubhujire papuḥ pānam athottamam // 8.2.230 bhuktapītāś ca gatvānyat sarve ratnamayaṃ sadaḥ / daityadānavakanyānāṃ dadṛśur nṛttam uttamam // 8.2.231 tatprasaṅge dadarśātra pranṛttāṃ pitur ājñayā / prahlādasya sutāṃ sūryaprabho nāmnā mahallikām // 8.2.232 dyotayantīṃ diśaḥ kāntyā varṣantīm amṛtaṃ dṛśoḥ / kautukād iva pātālam āgatāṃ mūrtim aindavīm // 8.2.233 lalāṭatilakopetāṃ cārunūpurapādikām / smeradṛṣṭiṃ vidhātraiva sṛṣṭāṃ nṛttamayīm iva // 8.2.234 keśair arālair daśanaiḥ śikharair bibhratīṃ stanau / uromaṇḍalinau nṛttaṃ sṛjatīm iva nūtanam // 8.2.235 dṛṣṭvaiva ca tadā caṇḍī tasya sūryaprabhasya sā / api svīkṛtam anyābhir jahāra hṛdayaṃ haṭhāt // 8.2.236 tataḥ sāpy asurendrāṇāṃ madhye dūrād dadarśa tam / haradagdhe smare sṛṣṭaṃ dhātrāparam iva smaram // 8.2.237 dṛṣṭvaiva tadgatamanās tathābhūd acalad yathā / āṅgiko 'bhinayo 'py asyā dṛṣṭvevāvinayaṃ ruṣā // 8.2.238 sabhāsthāś ca tayor bhāvaṃ taṃ dvayor apy alakṣayan / prekṣaṇaṃ copasaṃjahruḥ śrāntā rājasuteti te // 8.2.239 tataḥ sūryaprabhaṃ tiryak paśyantī sā mahallikā / pitrā visṛṣṭā vanditvā dānavendrān agād gṛham // 8.2.240 dānavendrāś ca te sarve yathāsvam agaman gṛhān / sūryaprabho 'pi svāvāsam ājagāma dinakṣaye // 8.2.241 pradoṣe ca kalāvatyā punar āgatayā saha / suṣvāpābhyantare guptaṃ bahiḥ suptākhilānugaḥ // 8.2.242 tāvan mahallikā sāpi tatsaṃdarśanasotsukā / tatrāyayau savisrambhavayasyādvayasaṃgatā // 8.2.243 antaḥ praveṣṭum icchantīṃ prajñāḍhyākhyo dadarśa tām / sūryaprabhasya sacivo nidrayā tatkṣaṇojjhitaḥ // 8.2.244 devi tiṣṭha kṣaṇaṃ yāvat praviśyābhyantarād aham / nirgacchāmīti sa ca tāṃ parijñāyotthito 'bhyadhāt // 8.2.245 ruddhāḥ smaḥ kiṃ bahiḥ kasmād yūyaṃ ceti saśaṅkayā / tayā pṛṣṭaḥ sa bhūyo 'pi prajñāḍhyo nijagāda tām // 8.2.246 svairaṃ suptasya sahasaivāntikaṃ kiṃ praviśyate / suptaś cāsmatprabhur asāv eko vratavaśād iti // 8.2.247 tatas tayā viśasva tvam ity uktaḥ savilakṣayā / prahlādadaityasutayā prajñāḍhyo 'ntar viveśa saḥ // 8.2.248 suptāṃ kalāvatīṃ dṛṣṭvā tasmai sūryaprabhāya saḥ / prabodhya svairam ācakhyāv āgatāṃ tāṃ mahallikām // 8.2.249 sūryaprabhaś ca buddhvā tac chanair utthāya nirgataḥ / dṛṣṭvā mahallikām ātmatṛtīyām apy abhāṣata // 8.2.250 nītaḥ kṛtārthatāṃ tāvad ayam abhyāgato janaḥ / nīyatāṃ sthānam apy etad āsanaṃ parigṛhyatām // 8.2.251 tac chrutvopaviveśātha sahānyābhyāṃ mahallikā / sūryaprabho 'py upāvikṣat sa prajñāḍhyayutas tataḥ // 8.2.252 upaviśya sa covāca tanvi yady api me kṛtā / tvayāvajñā sadasy anyā prekṣyānte vardhamānayā // 8.2.253 tathāpi tāval lolākṣi dṛṣṭamātreṇa me tava / saundaryeṇeva nṛttena locane saphalīkṛte // 8.2.254 iti sūryaprabheṇoktā sā prahlādasutābravīt / nāryaputrāparādho 'sau mama so 'trāparādhyati // 8.2.255 yenāhaṃ saṃsadi kṛtā bhagnābhinayalajjitā / etac chrutvā jito 'smīti hasan sūryaprabho 'bravīt // 8.2.256 jagrāha ca kareṇāsyāḥ karaṃ rājasuto 'tha saḥ / balātkāragrahād bhītam iva sasvedavepathum // 8.2.257 muñcāryaputra kanyāhaṃ pitṛvaśyeti vādinīm / tato 'surendratanayāṃ prajñāḍhyas tām uvāca saḥ // 8.2.258 kanyānāṃ kiṃ ca gāndharvo vivāho devi vidyate / na ca pradāsyaty anyasmai pitā tvāṃ lakṣitāśayaḥ // 8.2.259 etasya cātra saṃmānaṃ niścitaṃ sa kariṣyati / tad alaṃ sādhvasenedṛg vṛthā mā bhūt samāgamaḥ // 8.2.260 evaṃ mahallikāṃ yāvat prajñāḍhyas tāṃ bravīti saḥ / tāvat sābhyantare tatra prabuddhābhūt kalāvatī // 8.2.261 apaśyantī ca taṃ sūryaprabhaṃ sā śayanīyake / pratīkṣya kiṃcid udvignaśaṅkitā niragād bahiḥ // 8.2.262 dṛṣṭvā mahallikopetaṃ taṃ cātra nijavallabham / sakopā ca salajjā ca sabhayā ca babhūva sā // 8.2.263 mahallikāpi dṛṣṭvaiva tām āsīd bhītalajjitā / sūryaprabhaś ca niḥspandas tasthāv ālikhito yathā // 8.2.264 dṛṣṭā kathaṃ palāye 'haṃ jihremīrṣyāmi vā yadi / iti tatpārśvam evāgāt kalāvaty api sā tataḥ // 8.2.265 kuśalaṃ sakhi kutra tvam āgataivam ito niśi / evaṃ mahallikāṃ tāṃ ca sābhyasūyam uvāca sā // 8.2.266 tato mahallikāvocan mamaitad gṛham atra tu / tvam anyapātālagṛhāt prāptā prāghuṇikādya me // 8.2.267 tac chrutvā sā vihasyaitāṃ kalāvaty evam abravīt / satyaṃ dṛśyata evedaṃ yat tvaṃ sarvasya kasyacit // 8.2.268 karoṣīhāgatasyaiva prāghuṇātithyasatkriyām / evam ukte kalāvatyā sā jagāda mahallikā // 8.2.269 yadi prītyā mayoktā tvaṃ tat kiṃ sadveṣaniṣṭhuram / evaṃ vadasi nirlajje kim ahaṃ sadṛśī tava // 8.2.270 kim ahaṃ bāndhavādattā dūrād etya parasthale / parasya śayane suptā rahasy ekākinī niśi // 8.2.271 ahaṃ pituḥ prāghuṇikaṃ svasthāne draṣṭum āgatā / ātithyenādhunaivaiṣā sakhīdvitayasaṃgatā // 8.2.272 yadāsmān vipralabhyādāv asau mantrī praviṣṭavān / tadaivaitan mayā jñātaṃ tvayā vyaktīkṛtaṃ svataḥ // 8.2.273 evaṃ mahallikoktā sā kalāvaty agamat tataḥ / tiryak kopakaṣāyeṇa paśyantī cakṣuṣā priyam // 8.2.274 tato mahallikā sāpi bahuvallabha yāmy aham / saṃpratīti ruṣā sūryaprabham uktvā tato yayau // 8.2.275 sūryaprabhaś ca vimanā yuktaṃ yad abhavat tadā / kāntābhyāṃ hi samaṃ tasya tadāsaktaṃ mano gatam // 8.2.276 atha jñātuṃ kalāvatyāḥ kalahāntaraceṣṭitam / prāhiṇod drutam utthāpya prabhāsaṃ sa svamantriṇam // 8.2.277 mahallikāyās tadvac ca prahastaṃ sa visṛṣṭavān / svayaṃ ca tatpratīkṣaḥ sann āsīt prajñāḍhyasaṃyutaḥ // 8.2.278 athānviṣya kalāvatyāś ceṣṭitaṃ sa samāyayau / prabhāso nikaṭaṃ tasya pṛṣṭaś caivam uvāca tam // 8.2.279 ito dvitīyapātālavarti tad gatavān aham / vāsaveśma kalāvatyāḥ svavidyācchāditātmakaḥ // 8.2.280 bahis tatra dvayoś ceṭyor ālāpaś ca śruto mayā / ekābravīt sakhi kim adyodvignāste kalāvatī // 8.2.281 tato dvitīyāpy avadat sakhi śṛṇv atra kāraṇam / sumuṇḍīkāvatāro hi caturthe 'dya rasātale // 8.2.282 sthitaḥ sūryaprabho nāma rūpeṇa jitamanmathaḥ / tasmai gatvā svayaṃ guptam ātmā dattaḥ kilaitayā // 8.2.283 gatāyām adya caitasyāṃ tatsakāśaṃ niśāgame / prahlādaduhitāpy āgāt svayaṃ tatra mahallikā // 8.2.284 tayā saherṣyākalahaṃ kṛtvā saty ātmaghātane / udyataiṣā sukhāvatyā svasrā dṛṣṭvaiva rakṣitā // 8.2.285 tataś cāntaḥ praviśyaiva nipatya śayanīyake / sthitā tayā saha svasrā pṛṣṭavṛttāntavignayā // 8.2.286 evaṃ ceṭyoḥ kathāṃ śrutvā praviśyātra tathaiva te / kalāvatīsukhāvatyau dṛṣṭe tulyākṛtī mayā // 8.2.287 iti prabhāso yāvat taṃ vakti sūryaprabhaṃ rahaḥ / tāvat prahasto 'py atrāgāt pṛṣṭaḥ so 'py abravīd idam // 8.2.288 ito mahallikāvāsagṛhaṃ yāvad ahaṃ gataḥ / tāvat tatra praviṣṭā sā sakhībhyāṃ saha durmanāḥ // 8.2.289 ahaṃ tatraiva cādṛśyo vidyāyuktyā praviṣṭavān / dṛṣṭā mayātra tasyāś ca sakhyo dvādaśa tatsamāḥ // 8.2.290 tāś ca sadratnaparyaṅkaniṣaṇṇāṃ parivṛtya tām / mahallikām upavikṣann ekā covāca tāṃ tataḥ // 8.2.291 sakhi kasmād akasmāt tvam udvignevādya dṛśyase / vivāhe prastute 'py eṣā bata kā te viṣāditā // 8.2.292 tac chrutvā savimarśā sā tāṃ prahlādasutābravīt / ko me vivāho dattāsmi kasmai kenoditaṃ tava // 8.2.293 evaṃ tayokte sarvās tā jagadur niścitaṃ tava / prātar vivāho dattāsi sakhi sūryaprabhāya ca // 8.2.294 tvajjananyā ca devyaitad adyoktaṃ tvadasaṃnidhau / asmān niyojayantyā te kautukapratikarmaṇi // 8.2.295 tad dhanyāsi ca yasyās te bhāvī sūryaprabhaḥ patiḥ / yadrūpalubdho nidrāti niśi nehāṅganājanaḥ // 8.2.296 asmākaṃ tu viṣādo 'yaṃ kvedānīṃ tvaṃ vayaṃ kva ca / tasmin hi bhartari prāpte tvam asmān vismariṣyasi // 8.2.297 etan mahallikā tāsāṃ mukhāc chrutvā jagāda sā / kaccit sa dṛṣṭo yuṣmābhir manas tasmin gataṃ ca vaḥ // 8.2.298 tac chrutvā tām avocaṃs tā harmyāt so 'smābhir īkṣitaḥ / kā ca sā strī mano yasyā na sa dṛṣṭo hared iti // 8.2.299 tataḥ sāpy avadat tarhi tātaṃ vakṣyāmy ahaṃ tathā / yuṣmān apy akhilās tasmai dāpayiṣyāmy amūr yathā // 8.2.300 ittham anyonyaviraho na syān naḥ sahavāsataḥ / iti bruvāṇāṃ kanyās tāḥ saṃbhrāntāḥ saṃbabhāṣire // 8.2.301 sakhi maivaṃ kṛthā naitad yuktam eṣā trapā hi naḥ / evam uktavatīr etāḥ sā jagādāsurendrajā // 8.2.302 kim ayuktaṃ na tenaikā pariṇeyāham eva hi / tasmai sarve 'pi dāsyanti duhitṝr daityadānavāḥ // 8.2.303 anyāś ca rājatanayās tasyodūḍhā bhuvi sthitāḥ / pariṇeṣyati bahvīś ca sa vidyādharakanyakāḥ // 8.2.304 tanmadhye pariṇītāsu yuṣmāsu mama kā kṣatiḥ / sukhaṃ pratyuta vatsyāmo vayaṃ sakhyaḥ parasparam // 8.2.305 anyābhis tu viruddhābhiḥ kas tābhiḥ saṃstavo mama / yuṣmākaṃ ca trapā kātra sarvam etat karomy aham // 8.2.306 iti tāsāṃ kathā yāvad vartate tvadgatātmanām / tāvat tato 'haṃ nirgatya svairaṃ tvatpārśvam āgataḥ // 8.2.307 etat prahastasya mukhāc chrutvā sūryaprabho 'tra saḥ / anidra eva śayane tāṃ niśām anayan mudā // 8.2.308 prātaḥ saha sunīthena mayena sacivaiś ca saḥ / asurādhipatiṃ draṣṭuṃ prahlādaṃ tatsabhāṃ yayau // 8.2.309 sunīthaṃ tatra sa prāha prahlādo darśitādaraḥ / sutāṃ sūryaprabhāyāhaṃ dadāmy asmai mahallikām // 8.2.310 asya hi prāghuṇātithyaṃ kāryaṃ me tava ca priyam / etat prahlādavacanaṃ sunītho 'bhinananda saḥ // 8.2.311 tato vedīṃ samāropya madhyajvalitapāvakām / tatprabhābhrājitodagraratnastambhāvabhāsitām // 8.2.312 mahallikāṃ tāṃ svasutāṃ prādāt sūryaprabhāya saḥ / prahlādo 'surasāmrājyasadṛśībhir vibhūtibhiḥ // 8.2.313 dadau sadratnarāśīṃś ca sa duhitre varāya ca / tridaśāvajayānītān sumeruśikharopamān // 8.2.314 tāta tā api dehy asmai sakhīr me dvādaśa priyāḥ / evaṃ mahallikā svairaṃ prahlādaṃ sā tadābravīt // 8.2.315 putri madbhrātradhīnās tās tena bandīkṛtā yataḥ / mama dātuṃ na yujyanta iti so 'pi jagāda tām // 8.2.316 kṛtodvāhotsavaś cāsmin yāte sūryaprabho dine / viveśa vāsakaṃ naktaṃ sa mahallikayā saha // 8.2.317 sarvakāmopacārāḍhyaṃ tatra taṃ suratotsavam / anayā samanaḥprītisaukhyaṃ so 'nubabhūva ca // 8.2.318 prātar gate ca prahlāde sabhāṃ tasmin sahānuge / amīlo dānavādhīśaḥ prahlādādīn abhāṣata // 8.2.319 adya yuṣmābhir akhilair āgantavyaṃ gṛhe mama / tatrātithyaṃ yataḥ sūryaprabhasyāsya karomy aham // 8.2.320 sutāṃ kalāvatīṃ tasmai dadāmi yadi vo hitam / etat tadvacanaṃ sarve tatheti pratipedire // 8.2.321 tato dvitīyaṃ pātālaṃ tasminn eva kṣaṇe ca te / sarve jagmuḥ samaṃ sūryaprabheṇa samayādinā // 8.2.322 tatrāmīlo dadau tasmai sutāṃ sūryaprabhāya tām / kalāvatīṃ prakriyayā dattātmānam api svayam // 8.2.323 kṛtvā vivāhaṃ prahlādagṛhe bhuktvāsurānvitaḥ / ninye bhogopacāreṇa dinaṃ sūryaprabho 'tra tat // 8.2.324 dvitīye 'hni tathaivaitān durāroho 'sureśvaraḥ / nimantrya sarvān anayat pañcamaṃ svarasātalam // 8.2.325 tatra sūryaprabhāya svāṃ nāmnā sa kumudāvatīm / prādād anyavad ātithyahetor vidhivad ātmajām // 8.2.326 tataḥ sarvaiḥ sametas tair bhogair nītvā dinaṃ sa tat / vāsakaṃ kumudāvatyā bheje sūryaprabho niśi // 8.2.327 tatra trilokasundaryā navasaṃgamasotkayā / sa snigdhamugdhayā sākaṃ tayā rātrim uvāsa tām // 8.2.328 prātaś ca tantukacchena prahlādapramukhair vṛtaḥ / nimantrya saptamaṃ ninye pātālaṃ sa svamandiram // 8.2.329 tatrāsurapatiḥ so 'smai sutāṃ nāmnā manovatīm / dadau saratnābharaṇāṃ taptajāmbūnadadyutim // 8.2.330 tataḥ sūryaprabhaḥ so 'tra nītvādhikasukhaṃ dinam / manovatīnavāśleṣasukhinīm anayan niśām // 8.2.331 aparedyuś ca taṃ sarvayuktaṃ kṛtanimantraṇaḥ / pātālam anayat ṣaṣṭhaṃ svaṃ sumāyo 'surādhipaḥ // 8.2.332 tatra so 'pi dadau tasmai subhadrāṃ nāma kanyakām / dūrvālatāśyāmalāṅgīṃ mūrtiṃ pāñcaśarīm iva // 8.2.333 tayā suratasaṃbhogayogyayā śyāmayātra saḥ / sahāsīt tad ahaḥ sūryaprabhaḥ pūrṇenduvaktrayā // 8.2.334 anyedyuś ca balī rājā tadvad eva nināya tam / sūryaprabhaṃ svapātālaṃ tṛtīyaṃ so 'surānugaḥ // 8.2.335 so 'pi tatra sutāṃ tasmai sundarīṃ nāma dattavān / bālapravālasacchāyāṃ mādhavīm iva mañjarīm // 8.2.336 strīratnena samaṃ tena reme sūryaprabho 'tra saḥ / surañjitas tad divasaṃ divyabhogavibhūṣitam // 8.2.337 apare 'hni mayaḥ so 'pi rājaputraṃ tathaiva tam / caturthapātālagataṃ bhūyo 'naiṣīt svamandiram // 8.2.338 vicitraratnaprāsādaṃ nijamāyāvinirmitam / navaṃ navam ivābhāsamānaṃ lakṣmyā pratikṣaṇam // 8.2.339 tatra so 'pi dadau tasmai sumāyākhyāṃ nijāṃ sutām / jagadāścaryarūpāṃ svāṃ śaktiṃ mūrtimatīm iva // 8.2.340 mānuṣatvāc ca tasmai tāṃ naivādeyām amanyata / so 'pi reme tayā sākam atra sūryaprabhaḥ kṛtī // 8.2.341 vidyāvibhaktadeho 'tha sarvābhir yugapat saha / araṃstāsurakanyābhis tābhiḥ saha nṛpātmajaḥ // 8.2.342 tāttvikena tu dehena bhajate sma sa bhūyasā / mahallikāṃ priyatamāṃ prahlādāsurakanyakām // 8.2.343 ekadā ca niśi svairaṃ sthitas tāṃ sa mahallikām / evaṃ sūryaprabho 'pṛcchad abhijātāṃ kathāntare // 8.2.344 priye rātrau sahāyāte ye dve sakhyau tadā tava / te kutastye na paśyāmi kiṃ ca te kva gate iti // 8.2.345 tato mahallikāvādīt suṣṭhv ahaṃ smāritā tvayā / te na dve eva tāḥ santi vayasyā dvādaśeha me // 8.2.346 matpitṛvyeṇa ca svargād ānītā apahṛtya tāḥ / ekāmṛtaprabhā nāma dvitīyā keśinī tathā // 8.2.347 parvatasya muner ete tanaye śubhalakṣaṇe / kālindīti tṛtīyā ca caturthī bhadriketi ca // 8.2.348 tathā darpakamāleti pañcamī cārulocanā / etā mahāmunes tisro devalasyātmasaṃbhavāḥ // 8.2.349 ṣaṣṭhī saudāmanī nāma saptamī cojjvalābhidhā / ete hāhābhidhānasya gandharvasya sute ubhe // 8.2.350 aṣṭamī pīvarā nāma gandharvasya huhoḥ sutā / navamy añjanikā nāma kālasya duhitā vibhoḥ // 8.2.351 piṅgalāc ca gaṇāj jātā daśamī kesarāvalī / ekādaśī mālinīti nāmnā kambalanandinī // 8.2.352 nāmnā mandāramāleti dvādaśī vasukanyakā / apsaraḥsu samutpannāḥ sarvā divyastriyas tu tāḥ // 8.2.353 pātālaṃ prathamaṃ nītās tāś codvāhe kṛte mama / tubhyaṃ mayā ca deyās tās tadyuktā syāṃ sadā yathā // 8.2.354 pratijñātaṃ mayā caitat tāsāṃ sneho hi tāsu me / tāto 'py ukto mayā tena na dattā bhrātrapekṣiṇā // 8.2.355 etac chrutvā savailakṣyas tāṃ sa sūryaprabho 'bravīt / priye mahānubhāvā tvam ahaṃ kuryāṃ kathaṃ tv idam // 8.2.356 evaṃ sūryaprabheṇoktā ruṣāvocan mahallikā / matsamakṣaṃ vahasy anyā madvayasyās tu necchasi // 8.2.357 yābhir viyuktā rajyeyaṃ nāham ekam api kṣaṇam / ity uktas tu tayā sūryaprabhas tuṣṭyānvamaṃsta tat // 8.2.358 tatas tad eva pātālaṃ nītvaiva prathamaṃ tayā / prahlādasutayā tasmai pradattā dvādaśāpi tāḥ // 8.2.359 athāmṛtaprabhāmukhyās tāḥ sa sūryaprabhaḥ kramāt / pariṇīyopabhuṅkte sma tasyāṃ divyāṅganā niśi // 8.2.360 prātaś ca tāḥ prabhāsena nāyayitvā rasātalam / caturthaṃ sthāpayām āsa cchannāḥ pṛṣṭvā mahallikām // 8.2.361 svayaṃ cālakṣitaḥ sākaṃ tayā tatraiva so 'gamat / sabhājanāya ca prāgvat prahlādasya sabhāṃ yayau // 8.2.362 tatrāsurendro vakti sma taṃ sunīthaṃ mayaṃ ca saḥ / yāta sarve ditidanū draṣṭuṃ devyāv ubhe iti // 8.2.363 tathety atha rasātalāt sapadi nirgatās te tato yathāsvam asuraiḥ samaṃ mayasunīthasūryaprabhāḥ / vimānam anucintitaṃ tad adhiruhya bhūtāsanaṃ sumerugirisānugaṃ prayayur āśramaṃ kāśyapam // 8.2.364 tatra te ditidanū sahasthite sādarair munijanair niveditāḥ / abhyupetya dadṛśuḥ krameṇa te pādayoś ca śirasā vavandire // 8.2.365 te ca tān asuramātarāv ubhe sānugān samavalokya sādare / sāśru mūrdhni paricumbya saṃmadād āśiṣo 'nupadam ūcatur mayam // 8.2.366 prāptajīvitam amuṃ tavātmajaṃ vīkṣya putraka sunītham āvayoḥ / cakṣur adya saphalatvam āgataṃ tvāṃ ca puṇyakṛtam eva manmahe // 8.2.367 sumuṇḍīkaṃ caitaṃ kṛtinam iha sūryaprabhatayā punarjātaṃ divyākṛtidharam asādhāraṇaguṇam / citaṃ bhāviśreyaḥprathamapiśunair lakṣaṇagaṇair vilokyāntastoṣāt sphuṭam iha namāvaḥ svavapuṣi // 8.2.368 tac chīghram uttiṣṭhata yāta vatsāḥ prajāpatiṃ draṣṭum ihāryaputram / taddarśanād vo bhavitārthasiddhiḥ kāryaṃ ca vas tadvacanaṃ śivāya // 8.2.369 iti tābhyām ādiṣṭā devībhyāṃ te tathaiva gatvā tam / kaśyapamuniṃ mayādyā dadṛśur divyāśrame tatra // 8.2.370 drutaśuddhahāṭakābhaṃ tejomayam āśrame ca devānām / jvālākapilajaṭādharam analasamānaṃ durādharṣam // 8.2.371 upagamya ca tasya pādayos te nipatanti sma sahānugaiḥ krameṇa / atha so 'pi muhuḥ kṛtocitāśīḥ paritoṣād upaveśya tān uvāca // 8.2.372 ānandaḥ paramo mamaiṣa yad amī dṛṣṭāḥ stha sarve sutāḥ ślāghyas tvaṃ maya satpathād acalito yaḥ sarvavidyāspadam / dhanyas tvaṃ ca sunītha yena gatam apy āptaṃ punar jīvitaṃ tvaṃ sūryaprabha puṇyavāṃś ca bhavitā yaḥ khecarāṇāṃ patiḥ // 8.2.373 tad dharme pathi vartitavyam adhunā boddhavyam asmadvaco bhokṣyadhve satataṃ sukhāni paramām āsādya yena śriyam / naiva syāc ca purā yathā paribhavo bhūyaḥ parebhyo 'tra vo dharmātikramiṇo 'surā hi murajiccakrasya yātā vaśam // 8.2.374 ye cāsurā devahatāḥ sunītha martyapravīrās ta ime 'vatīrṇāḥ / yo 'bhūt sumuṇḍīka ihānujas te sūryaprabhaḥ saiṣa kilādya jātaḥ // 8.2.375 anye 'pi te 'mī asurā vayasyā asyaiva jātāḥ khalu bāndhavāś ca / yaḥ śambarākhyaś ca mahāsuro 'bhūt saiṣo 'dya jātaḥ sacivaḥ prahastaḥ // 8.2.376 yaś cāsuro 'bhūt triśirā sa jātaḥ siddhārthanāmā sacivo mayasya / vātāpir ity āsa ca dānavo yaḥ prajñāḍhyanāmāsya sa eva mantrī // 8.2.377 ulūkanāmā danujaś ca yo 'bhūt so 'yaṃ vayasyo 'sya śubhaṃkarākhyaḥ / yo 'yaṃ vayasyo 'sya ca vītabhītiḥ sa kālanāmāpy abhavat surāriḥ // 8.2.378 yaś caiṣa bhāṣaḥ sacivo 'sya so 'yaṃ daityo 'vatīrṇo vṛṣaparvanāmā / yo 'yaṃ prabhāsaś ca sa eṣa daityo vatsāvatīrṇaḥ prabalābhidhānaḥ // 8.2.379 mahātmanā ratnamayena yena devair vipakṣair api yācitena / kṛtvā śarīraṃ dalaśo 'vatīrṇaṃ ratnāni jātāny akhilāni yasmāt // 8.2.380 tattoṣataś caṇḍikayāsya devyā varo 'nyadehānugataḥ sa dattaḥ / yena prabhāso 'dya sa eṣa jāto mahābalo duṣprasaho ripūṇām // 8.2.381 yau dānavāv abhūtāṃ pūrvaṃ sundopasundanāmānau / tāv etau sarvadamanabhayaṃkarāv asya mantriṇau jātau // 8.2.382 yaś ca hayagrīvākhyo vikaṭākṣaś cāsurāv abhūtāṃ dvau / sthirabuddhimahābuddhī utpannāv asya tāv imau sacivau // 8.2.383 anye 'py asya ya ete śvaśurāḥ sacivādibāndhavā ye ca / te 'py avatīrṇā asurā yair indrādyāḥ purā jitā bahuśaḥ // 8.2.384 tad yuṣmākaṃ pakṣaḥ punar apy evaṃ kramād gato vṛddhim / dhīrā bhavata samṛddhiṃ prāpsyatha dharmād avicyutāḥ paramām // 8.2.385 iti vadati kaśyaparṣau dākṣāyaṇyaḥ kilāsya patnyo 'tra / aditipramukhāḥ sarvā mādhyaṃdinasavanasamaya ājagmuḥ // 8.2.386 dattvāśiṣaṃ mayādiṣu namatsu bhartuḥ kṛtāhnikājñāsu / tāsv atha śakro 'trāgāt salokapālo 'pi taṃ muniṃ draṣṭum // 8.2.387 vanditasadārakaśyapamunicaraṇo vandito mayādyaiś ca / so 'tha saroṣaṃ paśyan sūryaprabham uktavān mayaṃ śakraḥ // 8.2.388 eṣo 'rbhakaḥ sa jāne vidyādharacakravartitākāmaḥ / tad asau svalpena kathaṃ saṃtuṣṭo nendratāṃ kim arthayate // 8.2.389 tac chrutvaiva mayas taṃ jagāda deveśa tat tvayindratvam / parameśvareṇa nirmitam ādiṣṭaṃ cāsya khecareśatvam // 8.2.390 iti mayavacanān maghavā sa tadā vihasann uvāca sāmarṣaḥ / atyalpaṃ hi tad asyāḥ sulakṣaṇasyākṛter amuṣyeti // 8.2.391 atha sa mayo 'py avadat taṃ śrutaśarmā yatra khecarendratve / yogyas tatrāsaṃśayam ākṛtir asyeyam arhatindratvam // 8.2.392 ity uktavate tasmai mayāya kupitaḥ sa vajram udyamya / maghavottasthau kaśyapamunir akaroc cātha kopahuṃkāram // 8.2.393 dhikkāramukharatāmrair vadanaiḥ kopaṃ yayuś ca dityādyāḥ / tata indraḥ śāpabhayād upāviśat saṃhṛtāyudho 'vanataḥ // 8.2.394 praṇipatya pādayor atha dārayutaṃ taṃ surāsuraprabhavam / kaśyapamuniṃ prasādya ca vijñāpitavān kṛtāñjaliḥ śakraḥ // 8.2.395 śrutaśarmaṇe mayā yad bhagavan vidyādharādhirājatvam / dattaṃ tad eṣa hartuṃ sūryaprabha udyato 'dhunā tasya // 8.2.396 eṣa ca sarvākāraṃ mayo 'sya tatsādhane kṛtodyogaḥ / tac chrutvā sa tam indraṃ ditidanusahitaḥ prajāpatir avocat // 8.2.397 iṣṭas te śrutaśarmā maghavan sūryaprabhaś ca śarvasya / na ca tasyecchāmi tathā tenājñaptaś ca pūrvam atra mayaḥ // 8.2.398 tat tvaṃ mayasya kiṃ khalu jalpasi kathayātra ko 'parādho 'sya / eṣa hi dharmapathastho jñānī vijñānavān gurupraṇataḥ // 8.2.399 bhasmākariṣyad asmatkrodhāgnis tvām aghaṃ vyadhāsyaś cet / na ca śaktas tvam imaṃ prati prabhāvam etasya kiṃ na jānāsi // 8.2.400 iti muninātra sadāreṇokte lajjābhayānate cendre / aditir uvāca sa kīdṛk śrutaśarmā darśyatām ihānīya // 8.2.401 etan niśamya śakro mātalim ādiśya tatkṣaṇaṃ tatra / ānāyayati sma sa taṃ śrutaśarmāṇaṃ nabhaścarādhīśam // 8.2.402 taṃ dṛṣṭvā kṛtavinatiṃ vīkṣya ca sūryaprabhaṃ tam aprākṣuḥ / kaśyapamuniṃ svabhāryāḥ ka etayo rūpalakṣaṇāḍhya iti // 8.2.403 atha sa munīndro 'vādīc chrutaśarmāsyāpi na prabhāsasya / etat sacivasya samaḥ kiṃ punar etasya nirupamānasya // 8.2.404 sūryaprabha eṣa yato divyais tai rūpalakṣaṇair yuktaḥ / yair asyādhyavasāyaṃ vidadhānasyindratāpi nāsulabhā // 8.2.405 iti kaśyaparṣivacanaṃ sarve 'pi śraddadhus tathety atra / tata eṣa mayāya varaṃ dadau muniḥ śṛṇvato mahendrasya // 8.2.406 yat putra nirvikāraṃ bhavatā sthitam udyatāyudhe 'pindre / tenājarāmaro 'ṅgair vajramayair akṣataś ca bhavitāsi // 8.2.407 etāv api te sadṛśau sunīthasūryaprabhau mahāsattvau / śaśvad aparibhavanīyau bhaviṣyataḥ sakalavairivargasya // 8.2.408 eṣa suvāsakumāraś cāpadrajanīṣu cintitopagataḥ / sāhāyakaṃ kariṣyati mattanayaḥ śaradijendusamakāntiḥ // 8.2.409 ity uktavato 'sya muner bhāryā ṛṣayaś ca lokapālāś ca / sadasi mayaprabhṛtibhyas tebhyaḥ sarve varān dadus tadvat // 8.2.410 aditir atha śakram avadad viramāvinayāt prasādayendra mayam / dṛṣṭaṃ vinayaphalaṃ hi tvayādya yad anena sadvarāḥ prāptāḥ // 8.2.411 tac chrutvā mayam indraḥ pāṇāv ālambya toṣayām āsa / sūryaprabhābhibhūtaḥ śrutaśarmā cābhavad dinendunibhaḥ // 8.2.412 praṇamya tam atha kṣaṇāt surapatir guruṃ kaśyapaṃ jagāma sa yathāgataṃ nikhilalokapālānvitaḥ / mayaprabhṛtayo 'pi te munivarasya tasyājñayā tataḥ khalu tadāśramāt prakṛtakāryasiddhyai yayuḥ // 8.2.413 tato mayasunīthau tau gatvā sūryaprabhaś ca saḥ / kaśyapasyāśramāt tasmāt saṃprāpuḥ sarva eva te // 8.3.1 saṃgamaṃ candrabhāgāyā airāvatyāś ca yatra te / sthitāḥ sūryaprabhasyārthe rājāno mittrabāndhavāḥ // 8.3.2 prāptaṃ sūryaprabhaṃ te ca dṛṣṭvā tatra sthitā nṛpāḥ / rudanto 'gre samuttasthur viṣaṇṇā maraṇonmukhāḥ // 8.3.3 candraprabhādarśanajāṃ teṣām āśaṅkya duḥkhitām / sūryaprabho 'khilaṃ tebhyo yathāvṛttaṃ śaśaṃsa tat // 8.3.4 tathāpi vignāḥ pṛṣṭās te tena kṛcchrād avarṇayan / tasya bhāryāpaharaṇaṃ vihitaṃ śrutaśarmaṇā // 8.3.5 tatparābhavaduḥkhāc ca dehatyāgodyamaṃ nijam / vāritaṃ divyayā vācā tathaivāsmai nyavedayat // 8.3.6 tataḥ sūryaprabhas tatra pratijñām akarot krudhā / yadi brahmādayaḥ sarve 'py abhirakṣanti taṃ surāḥ // 8.3.7 tathāpy unmūlanīyo me śrutaśarmā sa niścitam / paradārāpaharaṇe chadmaprāgalbhyavāñ śaṭhaḥ // 8.3.8 evaṃ kṛtapratijñaś ca gantuṃ tadvijayāya saḥ / lagnaṃ niścitavān dṛṣṭaṃ gaṇakaiḥ saptame 'hani // 8.3.9 tatas taṃ niścitaṃ jñātvā gṛhītavijayodyamam / draḍhayitvā punar vācā prāha sūryaprabhaṃ mayaḥ // 8.3.10 satyaṃ kṛtodyamas tvaṃ cet tad vadāmi mayā tadā / māyāṃ pradarśya nītvā te pātāle sthāpitāḥ priyāḥ // 8.3.11 evaṃ tvaṃ vijayodyogaṃ karoṣi rabhasād iti / naivam eva tathā hy agnir jvaled vāterito yathā // 8.3.12 tad ehi yāmaḥ pātālaṃ priyās te darśayāmi tāḥ / evaṃ mayavacaḥ śrutvā nananduḥ sarva eva te // 8.3.13 prāktanena ca tenaiva praviśya vivareṇa te / jagmuś caturthaṃ pātālaṃ mayāsurapuraḥsarāḥ // 8.3.14 tatraikato vāsagṛhān mayaḥ sūryaprabhāya tāḥ / bharyā madanasenādyā ānīyāsau samarpayat // 8.3.15 gṛhītvā tās tathānyāś ca patnīs tāḥ so 'surātmajāḥ / yayau sūryaprabho draṣṭuṃ prahlādaṃ mayavākyataḥ // 8.3.16 mayāc chrutavaraprāptiḥ praṇataṃ taṃ ca so 'suraḥ / āttāyudho 'tha jijñāsuḥ kṛtakakrodham abhyadhāt // 8.3.17 śrutaṃ mayā durācāra yat kanyā dvādaśa tvayā / bhrātrārjitā me 'pahṛtās tat tvāṃ hanmy eṣa paśya mām // 8.3.18 tac chrutvā nirvikāras taṃ paśyan sūryaprabho 'bravīt / maccharīraṃ tvadāyattam avinītaṃ praśādhi mām // 8.3.19 ity uktavantaṃ prahlādo vihasya tam uvāca saḥ / prekṣito 'si mayā yāvad darpaleśo 'pi nāsti te // 8.3.20 varaṃ gṛhāṇa tuṣṭo 'smīty uktas tena tatheti saḥ / bhaktiṃ guruṣu śaṃbhau ca vavre sūryaprabho varam // 8.3.21 tatas tuṣṭeṣu sarveṣu tasmai sūryaprabhāya saḥ / prahlādo yāminīṃ nāma dvitīyāṃ tanayāṃ dadau // 8.3.22 sahāyatve ca putrau dvau tasyādāt so 'sureśvaraḥ / tataḥ sarvaiḥ sahāmīlapārśvaṃ sūryaprabho yayau // 8.3.23 so 'pi śrutavaraprāptituṣṭas tasmai sukhāvatīm / dadau dvitīyāṃ tanayāṃ sāhāyye ca sutadvayam // 8.3.24 tataḥ sabhājayann anyān sāhāyyāyāsurādhipān / sthitaḥ sūryaprabhaḥ so 'tra teṣv ahaḥsu priyāsakhaḥ // 8.3.25 tisraḥ sunīthabhāryāś ca svabhāryāś ca nṛpātmajāḥ / sarvāḥ sagarbhāḥ saṃjātā mayādisahito 'śṛṇot // 8.3.26 pṛṣṭāś ca dohadaṃ tulyaṃ śaśaṃsur akhilā api / mahāhavadidṛkṣāṃ tā nanandātha mayāsuraḥ // 8.3.27 etāsu diṣṭyā saṃbhūtā asurā ye purā hatāḥ / tena jāto 'bhilāṣo 'yam etāsām iti so 'vadat // 8.3.28 evaṃ yayuḥ ṣaḍdivasāḥ saptame te rasātalāt / bhāryādiyuktā nirjagmuḥ sarve sūryaprabhādayaḥ // 8.3.29 utpātamāyā vighnāya yā teṣāṃ darśitāribhiḥ / sā suvāsakumāreṇa smṛtāyātena nāśitā // 8.3.30 tataś cāndraprabhaṃ pṛthvīrājye ratnaprabhaṃ śiśum / abhiṣicya samārūḍhabhūtāsanavimānakāḥ // 8.3.31 sarve vidyādharendrasya sumeros te niketanam / yayur mayagirā pūrvagaṅgātīratapovanam // 8.3.32 tatra tān sauhṛdaprāptān sa sumerur apūjayat / mayoktāśeṣavṛttāntaḥ pūrvājñāṃ śāṃbhavīṃ smaran // 8.3.33 taddeśasthāś ca te svaṃ svaṃ sainyaṃ sūryaprabhādikāḥ / kārtsnyenānāyayām āsur bandhūṃś ca suhṛdas tathā // 8.3.34 āyayuḥ prathamaṃ sūryaprabhasya śvaśurātmajāḥ / rājaputrā mayādiṣṭā vidyāḥ saṃsādhya sodyamāḥ // 8.3.35 teṣāṃ haribhaṭādīnāṃ ṣoḍaśānāṃ rathāyutam / dve cāyute padātīnām ekaikasyānugaṃ balam // 8.3.36 tadanu sthitasaṃketā ājagmur daityadānavāḥ / śvaśuryāḥ śvaśurā mittrāṇy anye caitasya bāndhavāḥ // 8.3.37 hṛṣṭaromā mahāmāyaḥ siṃhadaṃṣṭraḥ prakampanaḥ / tantukaccho durārohaḥ sumāyo vajrapañjaraḥ // 8.3.38 dhūmaketuḥ pramathano vikaṭākṣaś ca dānavaḥ / bahavo 'nye 'pi cājagmur ā saptamarasātalāt // 8.3.39 kaścid rathānām ayutaiḥ saptabhiḥ kaścid aṣṭabhiḥ / kaścit ṣaḍbhis tribhiḥ kaścid yo 'tisvalpo 'yutena saḥ // 8.3.40 padātīnāṃ tribhir lakṣaiḥ kaścil lakṣadvayena ca / kaścit kaścit tu lakṣeṇa lakṣārdhenādhamas tu yaḥ // 8.3.41 ekaikasya ca hastyaśvam āgāt tadanusārataḥ / asaṃkhyam āyayau cānyat sainyaṃ mayasunīthayoḥ // 8.3.42 sūryaprabhasya cāmeyam ājagāma nijaṃ balam / vasudattādibhūpānāṃ sumeroś ca tathaiva ca // 8.3.43 tato mayāsuro 'pṛcchac cintitopasthitaṃ munim / taṃ suvāsakumārākhyaṃ saha sūryaprabhādibhiḥ // 8.3.44 vikṣiptam etad bhagavan sainyaṃ nehopalakṣyate / tad brūhi kutra vistīrṇaṃ yugapad dṛśyatām iti // 8.3.45 ito yojanamātre 'sti kalāpagrāmasaṃjñakaḥ / pradeśas tatra vistīrṇe gatvaitat pravilokyatām // 8.3.46 ity ukte tena muninā tadyuktāḥ sasumerukāḥ / yayuḥ kalāpagrāmaṃ taṃ sarve te svabalaiḥ saha // 8.3.47 tatronnatasthānagatā dadṛśus te pṛthak pṛthak / saṃniveśyāsurāṇāṃ ca nṛpāṇāṃ ca varūthinīḥ // 8.3.48 tataḥ sumerur āha sma śrutaśarmā balādhikaḥ / santi vidyādharādhīśās tasya hy ekottaraṃ śatam // 8.3.49 teṣāṃ ca pṛthag ekaiko rājñāṃ dvātriṃśataḥ patiḥ / tad astu bhittvā kāṃścit tān melayiṣyāmy ahaṃ tava // 8.3.50 tat prātar etad gacchāmaḥ sthānaṃ valmīkasaṃjñitam / phālgunasyāsitā prātar aṣṭamī hi mahātithiḥ // 8.3.51 tasyāṃ cotpadyate tatra lakṣaṇaṃ cakravartinaḥ / tūrṇaṃ vidyādharā yānti tatkṛte cātra tāṃ tithim // 8.3.52 evaṃ sumeruṇā prokte sainyasaṃvidhinā dinam / nītvā prātar yayus tat te valmīkaṃ sabalā rathaiḥ // 8.3.53 tatra te dakṣiṇe sānau himādrer ninadadbalāḥ / niviṣṭā dadṛśuḥ prāptān bahūn vidyādharādhipān // 8.3.54 te ca vidyādharās tatra kuṇḍeṣv ādīpitānalāḥ / homapravṛttā abhavañ japavyagrāś ca kecana // 8.3.55 tataḥ sūryaprabho 'py atra vahnikuṇḍaṃ mahad vyadhāt / svayaṃ jajvāla tatrāgnis tasya vidyāprabhāvataḥ // 8.3.56 tad dṛṣṭvā tuṣṭir utpede sumeror matsaraḥ punaḥ / vidyādharāṇām udabhūt tadaikas tam abhāṣata // 8.3.57 vidyādharendratāṃ tyaktvā dhik sumero 'nuvartase / sūryaprabhābhidham imaṃ kathaṃ dharaṇigocaram // 8.3.58 tac chrutvā sa sumerus taṃ sakopaṃ nirabhartsayat / sūryaprabhaṃ ca tannāma pṛcchantam idam abravīt // 8.3.59 asti vidyādharo bhīmanāmā tasya ca gehinīm / brahmākāmayata svairaṃ tata eṣo 'bhyajāyata // 8.3.60 guptaṃ yad brahmaṇo jāto brahmaguptas tad ucyate / ata evaitad etasya svajanmasadṛśaṃ vacaḥ // 8.3.61 ity uktvākāri tenāpi vahnikuṇḍaṃ sumeruṇā / tataḥ sūryaprabhas tena sahāhauṣīd dhutāśanam // 8.3.62 kṣaṇāc ca bhūmivivarād ujjagāmātibhīṣaṇaḥ / ... kasmād ajagaro mahān // 8.3.63 taṃ grahītum adhāvat sa vidyādharapatir madāt / brahmaguptābhidhāno 'tha sumerur yena garhitaḥ // 8.3.64 sa tenājagareṇātra mukhaphūtkāravāyunā / nītvā hastaśate kṣipto nyapataj jīrṇaparṇavat // 8.3.65 tatas tejaḥprabho nāma taṃ jighṛkṣur upāgamat / sarpaṃ vidyādharādhīśaḥ so 'py akṣepi tathāmunā // 8.3.66 tatas taṃ duṣṭadamano nāma vidyādhareśvaraḥ / upāgāt so 'pi niḥśvāsenānyavat tena cikṣipe // 8.3.67 tato virūpaśaktyākhyaḥ khecarendras tam abhyagāt / so 'pi tena tathaivāstaḥ śvāsena tṛṇahelayā // 8.3.68 athābhyadhāvatāṃ tadvad aṅgārakavijṛmbhakau / rājānau yugapat tau ca dūre śvāsena so 'kṣipat // 8.3.69 evaṃ vidyādharādhīśāḥ kramāt sarve 'pi tena te / kṣiptāḥ kathaṃcid uttasthur aṅgair aśmāvacūrṇitaiḥ // 8.3.70 tato darpeṇa taṃ sarpaṃ śrutaśarmābhyupeyivān / jighṛkṣuḥ so 'pi tenātra cikṣipe śvāsamārutaiḥ // 8.3.71 adūrapatitaḥ so 'tha punar utthāya dhāvitaḥ / tena dūrataraṃ nītvā śvāsenākṣepi bhūtale // 8.3.72 vilakṣe cūrṇitāṅge 'sminn utthite śrutaśarmaṇi / sūryaprabho 'her grahaṇe preṣito 'bhūt sumeruṇā // 8.3.73 paśyataiṣo 'py ajagaraṃ grahītum imam utthitaḥ / aho ime nirvicārā markaṭā iva mānuṣāḥ // 8.3.74 anyena kriyamāṇaṃ yat paśyanty anuharanti tat / iti vidyādharāḥ sūryaprabhaṃ te jahasus tadā // 8.3.75 teṣāṃ prahasatām eva gatvā sūryaprabheṇa saḥ / stimitāsyo gṛhītaś ca kṛṣṭaś cājagaro bilāt // 8.3.76 tatkṣaṇaṃ pratipede sa bhujagas tūṇaratnatām / mūrdhni sūryaprabhasyāpi puṣpavṛṣṭir divo 'patat // 8.3.77 sūryaprabhākṣayaṃ tūṇaratnaṃ siddham idaṃ tava / tadgṛhāṇaitad ity uccair divyā vāg udabhūt tadā // 8.3.78 tato vidyādharā mlāniṃ yayuḥ sūryaprabho 'grahīt / tūṇaṃ mayasunīthau ca sumeruś cābhajan mudam // 8.3.79 śrutaśarmaṇi yāte 'tha vidyādharabalānvite / etya sūryaprabhaṃ dūtas tadīya idam abhyadhāt // 8.3.80 tvāṃ samādiśati śrīmāñ cchrutaśarmā prabhur yathā / samarpayaitat tūṇaṃ me kāryaṃ cej jīvitena te // 8.3.81 sūryaprabho 'tha pratyāha dūtedaṃ brūhi gaccha tam / svadeha eva bhavitā tūṇas te maccharāvṛtaḥ // 8.3.82 etat prativacaḥ śrutvā gate dūte parāṅmukhe / prāhasan rabhasoktiṃ tāṃ sarve te śrutaśarmaṇaḥ // 8.3.83 sūryaprabho 'tha sānandam āśliṣyoce sumeruṇā / diṣṭyādya śāṃbhavaṃ vākyaṃ phalitaṃ tad asaṃśayam // 8.3.84 tūṇaratne hi siddhe 'smin siddhā te cakravartitā / tad ehi sādhayedānīṃ dhanūratnaṃ nirākulaḥ // 8.3.85 etat sumeroḥ śrutvā te tasminn evāgrayāyini / sūryaprabhādayo jagmur hemakūṭācalaṃ tataḥ // 8.3.86 pārśve tasyottare te ca mānasākhyaṃ sarovaram / prāpuḥ samudranirmāṇe vidhātur iva varṇakam // 8.3.87 mukhāni divyanārīṇāṃ krīḍantīnāṃ jalāntare / nihnuvānaṃ maruddhūtair utphullaiḥ kanakāmbujaiḥ // 8.3.88 ālokayanti yāvac ca sarasas tasya te śriyam / tāvat tatrāyayuḥ sarve śrutaśarmādayo 'pi te // 8.3.89 tataḥ sūryaprabhas te ca homaṃ cakrur ghṛtāmbujaiḥ / kṣaṇāc cātrodagād ghoro meghas tasmāt sarovarāt // 8.3.90 sa vyāpya gaganaṃ megho mahad varṣam avāsṛjat / tanmadhye ca papātaiko nāgaḥ kālo 'mbudāt tataḥ // 8.3.91 sumeruvākyāc cotthāya gāḍhaṃ sūryaprabheṇa yat / gṛhīto vidhyamāno 'pi tat sa nāgo 'bhavad dhanuḥ // 8.3.92 tasmin dhanuṣṭvam āpanne dvitīyo 'bhrāt tato 'patat / nāgo viṣāgnivitrāsanaśyanniḥśeṣakhecaraḥ // 8.3.93 so 'pi sūryaprabheṇātra gṛhītas tena pūrvavat / dhanurguṇatvaṃ saṃprāpa meghaś cāśu nanāśa saḥ // 8.3.94 sūryaprabhāmitabalaṃ siddham etad dhanus tava / acchedyaś ca guṇo 'py eṣa ratne ete gṛhāṇa tat // 8.3.95 ity aśrāvi ca vāg divyā puṣpavṛṣṭipuraḥsarā / sūryaprabhaś ca saguṇaṃ dhanūratnaṃ tad agrahīt // 8.3.96 śrutaśarmāpy agād vignaḥ sānugaḥ sa tapovanam / sūryaprabho 'tha sarve ca harṣam āpur mayādayaḥ // 8.3.97 pṛṣṭo 'tha dhanurutpattiṃ taiḥ sumerur uvāca saḥ / iha kīcakaveṇūnāṃ divyam asti vanaṃ mahat // 8.3.98 tato ye kīcakāś chittvā kṣipyante 'tra sarovare / mahānty etāni divyāni saṃpadyante dhanūṃṣi te // 8.3.99 sādhitāni ca tāny eva devais tais taiḥ purātmanaḥ / asurair atha gandharvais tathā vidyādharottamaiḥ // 8.3.100 bhinnāni teṣāṃ nāmāni cakravartidhanūṃṣi tu / atrāmitabalākhyāni nikṣiptāni purā suraiḥ // 8.3.101 tāni caitaiḥ parikleśaiḥ sidhyanti śubhakarmaṇām / keṣāṃcid īśvarecchāto bhaviṣyaccakravartinām // 8.3.102 tac ca sūryaprabhasyaitat siddham adya mahad dhanuḥ / svocitāni vayasyās tat sādhayantv asya tāny amī // 8.3.103 yeṣāṃ hi siddhavidyānāṃ vīrāṇām asti yogyatā / yathānurūpaṃ bhavyānāṃ siddhyanty adyāpi tāni hi // 8.3.104 etat sumeruvacanaṃ śrutvā sūryaprabhasya te / vayasyāḥ kīcakavanaṃ tat prabhāsādayo yayuḥ // 8.3.105 tadrakṣakaṃ ca rājānaṃ caṇḍadaṇḍaṃ vijitya te / ānīya kīcakāṃs tatra nidadhuḥ saraso 'ntare // 8.3.106 tattīropoṣitānāṃ ca japatāṃ juhvatāṃ tathā / sidhyanti sma dhanūṃṣy eṣāṃ saptāhāt sattvaśālinām // 8.3.107 prāptais tair uktavṛttāntair mayādyaiś ca sahātha saḥ / āgāt sūryaprabhas tāvat tat sumeros tapovanam // 8.3.108 tatrovāca sumerus taṃ jito veṇuvaneśvaraḥ / tvanmittraiś caṇḍadaṇḍo yad ajeyo 'pi tad adbhutam // 8.3.109 tasyāsti mohinī nāma vidyā tena sa durjayaḥ / nūnaṃ sā sthāpitā tena pradhānasya ripoḥ kṛte // 8.3.110 ataḥ prayuktā naiteṣu tvadvayasyeṣu saṃprati / sakṛd eva hi sā tasya phaladā na punaḥ punaḥ // 8.3.111 gurāv eva hi sā tena prabhāvāvekṣaṇāya bhoḥ / prayuktābhūd ataḥ śāpas tena datto 'sya tādṛśaḥ // 8.3.112 tac cintyam etad vidyānāṃ prabhāvo hi durāsadaḥ / tatkāraṇaṃ ca bhavatā pṛcchyatāṃ bhagavān mayaḥ // 8.3.113 asyāgre kim ahaṃ vacmi kaḥ pradīpo raveḥ puraḥ / evaṃ sumeruṇā sūryaprabhasyokte mayo 'bravīt // 8.3.114 satyaṃ sumeruṇoktaṃ te saṃkṣepāc chṛṇu vacmy adaḥ / avyaktāt prabhavantīha tās tāḥ śaktyanuśaktayaḥ // 8.3.115 tatrodgataḥ prāṇaśakter nādo bindupathāśritaḥ / vidyādimantratām eti paratattvakalānvitaḥ // 8.3.116 tāsāṃ ca mantravidyānāṃ jñānena tapasāpi vā / siddhājñayā vā siddhānāṃ prabhāvo duratikramaḥ // 8.3.117 tat putra sarvavidyās te siddhā dvābhyāṃ tu hīyase / mohinīparivartinyau na vidye sādhite tvayā // 8.3.118 yājñavalkyaś ca te vetti tad gaccha prārthayasva tam / evaṃ mayoktyā tasya rṣer yayau sūryaprabho 'ntikam // 8.3.119 sa munis taṃ ca saptāhaṃ nivāsya bhujagahrade / agnimadhye tryahaṃ caiva tapaścaryām akārayat // 8.3.120 dadau soḍhāhidaṃśasya saptāhāc cāsya mohinīm / vidyāṃ visoḍhavahneś ca tryahād viparivartinīm // 8.3.121 prāptavidyasya bhūyo 'pi vahnikuṇḍapraveśanam / tasyādideśa sa muniḥ sa tathety akaroc ca tat // 8.3.122 tatkṣaṇaṃ ca mahāpadmavimānaṃ tasya kāmagam / abhūd upanataṃ sūryaprabhasya gaganecaram // 8.3.123 aṣṭottareṇa pattrāṇāṃ purāṇāṃ ca śatena yat / alaṃkṛtaṃ mahāratnair nānārūpair vinirmitam // 8.3.124 cakravartivimānaṃ te siddham etad amuṣya ca / pureṣv antaḥpurāṇy eṣu sarveṣu sthāpayiṣyasi // 8.3.125 yena tāny apradhṛṣyāṇi bhaviṣyanti bhavaddviṣām / ity antarikṣād dhīraṃ tam uvācātha sarasvatī // 8.3.126 tataḥ sa yājñavalkyaṃ taṃ guruṃ prahvo vyajijñapat / ādiśyatāṃ prayacchāmi kīdṛśīṃ dakṣiṇām iti // 8.3.127 nijābhiṣekakāle māṃ smarer eṣaiva dakṣiṇā / gaccha tāvat svakaṃ sainyam iti taṃ so 'bravīn muniḥ // 8.3.128 natvā tatas taṃ sa muniṃ vimānaṃ cādhiruhya tat / tat sumerunivāsasthaṃ sainyaṃ sūryaprabho yayau // 8.3.129 tatrākhyātasvavṛttāntaṃ sasunīthasumeravaḥ / siddhavidyāvimānaṃ tam abhyanandan mayādayaḥ // 8.3.130 tataḥ sunīthaḥ sasmāra taṃ suvāsakumārakam / sa cāgatya mayādīṃs tāñ jagādaivaṃ sarājakān // 8.3.131 siddhaṃ vimānaṃ vidyāś ca sarvāḥ sūryaprabhasya tat / udāsīnāḥ kim adyāpi sthitāḥ stha ripunirjaye // 8.3.132 tac chrutvā sa mayo 'vādīd yuktaṃ bhagavatoditam / kiṃ tu prāk preṣyatāṃ dūto nītis tāvat prayujyatām // 8.3.133 evaṃ mayāsureṇokte so 'bravīn muniputrakaḥ / astv evaṃ kā kṣatis tarhi prahastaḥ preṣyatām ayam // 8.3.134 eṣa sapratibho vagmī gatijñaḥ kāryakālayoḥ / karkaśaś ca sahiṣṇuś ca sarvadūtaguṇānvitaḥ // 8.3.135 iti tadvacanaṃ sarve śraddhāya vyasṛjaṃs tataḥ / prahastaṃ dattasaṃdeśaṃ dautyāya śrutaśarmaṇe // 8.3.136 tasmin gate 'bravīt sūryaprabhas tān nikhilān nijān / śrūyatāṃ yan mayā dṛṣṭam apūrvaṃ svapnakautukam // 8.3.137 jāne 'dya kṣīyamāṇāyāṃ paśyāmi rajanāv aham / yāvan mahājalaughena vayaṃ sarve hriyāmahe // 8.3.138 hriyamāṇāś ca nṛtyāmo na majjāmaḥ kathaṃ cana / athaughaḥ sa parāvṛttaḥ pratikūlena vāyunā // 8.3.139 tataḥ kenāpi puruṣeṇaitya jvalitatejasā / uddhṛtya vahnau kṣiptāḥ smo na ca dahyamahe 'gninā // 8.3.140 etyātha megho raktaughaṃ pravṛṣṭas tena cāsṛjā / vyāptā diśas tato nidrā naṣṭā me niśayā saha // 8.3.141 ity uktavantaṃ taṃ smāha sa suvāsakumārakaḥ / āyāsapūrvo 'bhyudayaḥ svapnenānena sūcitaḥ // 8.3.142 yo jalaughaḥ sa saṅgrāmo dhairyaṃ tad yad amajjanam / nṛtyatāṃ hriyamāṇānāṃ jalais tatparivartakaḥ // 8.3.143 yo yuṣmākaṃ marut so 'pi śaraṇaḥ ko'pi rakṣitā / yaś coddhartā jvalattejāḥ pumān sākṣāt sa śaṃkaraḥ // 8.3.144 kṣiptāḥ sthāgnau ca yat tena tan nyastāḥ stha mahāmṛdhe / meghodayas tato yac ca sa bhūyo 'pi bhayāgamaḥ // 8.3.145 raktaughavarṣaṇaṃ yac ca tad bhayasya vināśanam / diśāṃ yad raktapūrṇatvam ṛddhiḥ sā mahatī ca vaḥ // 8.3.146 svapnaś cānekadhānyārtho yathārtho 'pārtha eva ca / yaḥ sadyaḥ sūcayaty artham anyārthaḥ so 'bhidhīyate // 8.3.147 prasannadevatādeśarūpaḥ svapno yathārthakaḥ / gāḍhānubhavacintādikṛtam āhur apārthakam // 8.3.148 rajomūḍhena manasā bāhyārthavimukhena hi / jantur nidrāvaśaḥ svapnaṃ tais taiḥ paśyati kāraṇaiḥ // 8.3.149 ciraśīghraphalatvaṃ ca tasya kālaviśeṣataḥ / eṣa rātryantadṛṣṭas tu svapnaḥ śīghraphalapradaḥ // 8.3.150 etan munikumārāt te śrutvā tasmāt sunirvṛtāḥ / utthāya dinakartavyaṃ vyadhuḥ sūryaprabhādayaḥ // 8.3.151 tāvat prahastaḥ pratyāgāc chrutaśarmasakāśataḥ / pṛṣṭo mayādibhiś caivaṃ yathāvṛttam avarṇayat // 8.3.152 ito gato 'haṃ tarasā trikūṭācalavartinīm / tāṃ trikūṭapatākākhyāṃ nagarīṃ hemanirmitām // 8.3.153 tasyāṃ praviśya cāpaśyam ahaṃ kṣattṛniveditaḥ / vṛtaṃ taṃ śrutaśarmāṇaṃ tais tair vidyādharādhipaiḥ // 8.3.154 pitrā trikūṭasenena tathā vikramaśaktinā / dhuraṃdhareṇa cānyaiś ca śūrair dāmodarādibhiḥ // 8.3.155 upaviśyātha tam ahaṃ śrutaśarmāṇam abhyadhām / śrīmatā prahitaḥ sūryaprabheṇāhaṃ tvadantikam // 8.3.156 saṃdiṣṭaṃ tena cedaṃ te prasādād dhūrjaṭer mayā / vidyā ratnāni bhāryāś ca sahāyāś caiva sādhitāḥ // 8.3.157 tad ehi mila sainye me sahaitaiḥ khecareśvaraiḥ / nihantāhaṃ viruddhānāṃ rakṣitā namatāṃ punaḥ // 8.3.158 yā cāgamyā hṛtājñāte sunīthatanayā tvayā / kāmacūḍāmaṇiḥ kanyā muñca tām aśubhaṃ hi tat // 8.3.159 evaṃ mayokte sarve te kruddhās tatraivam abhyadhuḥ / ko nāma sa yad asmāsu darpāt saṃdiśatīdṛśam // 8.3.160 martyeṣu saṃdiśatv evaṃ kas tu vidyādhareṣu saḥ / varāko mānuṣo bhūtvāpy evaṃ dṛpyan vinaṅkṣyati // 8.3.161 tac chrutvoktaṃ mayā kiṃ kiṃ ko nāma sa niśamyatām / sa hareṇeha yuṣmākaṃ cakravartī vinirmitaḥ // 8.3.162 martyo vā yadi tan martyair devatvam api sādhitam / vidyādharaiś ca martyasya tasya dṛṣṭaḥ parākramaḥ // 8.3.163 nāśaś cehāgate tasmin kadācid vo hi dṛśyate / ity evokte mayā kruddhā sā sabhā kṣobham āyayau // 8.3.164 adhāvatāṃ ca hantuṃ māṃ śrutaśarmadhuraṃdharau / evaṃ paśyāmi śauryaṃ vām ity avocam ahaṃ ca tau // 8.3.165 tato dāmodareṇaitāv utthāya vinivāritau / śāntaṃ dūtaś ca vipraś ca na vadhya iti jalpatā // 8.3.166 tato vikramaśaktir mām avādīd gaccha dūta bhoḥ / tvatsvāmīva hi sarve 'pi vayam īśvaranirmitāḥ // 8.3.167 tad āyātu sa paśyāmas tasyātithyakṣamā vayam / evaṃ sagarvaṃ tenokte vihasann aham abravam // 8.3.168 haṃsāḥ padmavane tāvan nādaṃ kurvanti susthitāḥ / yāvat paśyanti nāyāntaṃ megham ācchāditāmbaram // 8.3.169 ity uktvotthāya sāvajñaṃ nirgatyāham ihāgataḥ / etat prahastāc chrutvā tais tuṣṭiḥ prāpi mayādibhiḥ // 8.3.170 niścitya cāhavodyogaṃ sarve senāpatiṃ vyadhuḥ / prabhāsam atha te sūryaprabhādyā raṇadurmadam // 8.3.171 sarve ca raṇadīkṣāyāṃ te suvāsakumārataḥ / nideśaṃ prāpya tad ahaḥ prāviśan niyatavratāḥ // 8.3.172 rātrau sūryaprabhaś cātra vrataśayyāgṛhāntaram / praviṣṭām aikṣatāpūrvām anidro varakanyakām // 8.3.173 sā tasya vyājasuptasya prasuptasacivasya ca / svairaṃ nikaṭam āgatya sakhīm āha sahasthitām // 8.3.174 yadi suptasya viśrāntavilāsāpīyam īdṛśī / rūpaśobhāsya tat kīdṛk prabuddhasya bhavet sakhi // 8.3.175 tad astu na prabodhyo 'sau pūritaṃ kautukaṃ dṛśoḥ / adhikaṃ hi nibaddhena kim atra hṛdayena me // 8.3.176 bhaviṣyaty asya saṅgrāmaḥ samaṃ hi śrutaśarmaṇā / tat tatra ko vijānāti bhavitā kila kasya kim // 8.3.177 prāṇavyayāya śūrāṇāṃ jāyate hi raṇotsavaḥ / tatrāsyāstu śivaṃ tāvat tato jñāsyāmahe punaḥ // 8.3.178 kāmacūḍāmaṇir yena kiṃ ca vyomavihāriṇā / dṛṣṭā tasyāsya hṛdayaṃ mādṛśī kā nu rañjayet // 8.3.179 evaṃ tayokte sāvādīt tatsakhī kiṃ bravīṣy adaḥ / asaṅgo hṛdayasyāsminn āyattaś caṇḍi kiṃ tava // 8.3.180 yena dṛṣṭena hṛdayaṃ kāmacūḍāmaṇer hṛtam / so 'nyasyā na haret kasyā yadi sākṣād arundhatī // 8.3.181 vidyāvaśāc ca kalyāṇaṃ vetsi kiṃ nāsya saṃgare / etasya bhāryāś coktāḥ stha siddhaiḥ saccakravartinaḥ // 8.3.182 kāmacūḍāmaṇis tvaṃ ca suprabhā caikagotrajā / eṣv eva pariṇītā ca dineṣv etena suprabhā // 8.3.183 tat kim asyāśivaṃ yuddhe na hi siddhavaco mṛṣā / kiṃ cāhṛtaṃ suprabhayā cittaṃ yasyāsya tasya kim // 8.3.184 nāhared bhavatī tvaṃ hi rūpeṇābhyadhikānaghe / bāndhavāpekṣayā vā te vikalpo yadi tan na sat // 8.3.185 bhartāraṃ hi vinā nānyaḥ satīnām asti bāndhavaḥ / etatsakhīvacaḥ śrutvā sāvocad varakanyakā // 8.3.186 satyaṃ sakhi tvayā proktaṃ na kāryaṃ me 'nyabandhubhiḥ / saṃkhye cāsyāryaputrasya jayaṃ jāne svavidyayā // 8.3.187 siddhāni cāsya ratnāni vidyāś cādyāpi kiṃ punaḥ / naitasyauṣadhayaḥ siddhās tena me dūyate manaḥ // 8.3.188 candrapādagirau tāś ca sarvāḥ santi guhāntare / sidhyanti puṇyabhājaś ca cakravartina eva tāḥ // 8.3.189 tad eṣa sādhayed gatvā tatra sarvauṣadhīr yadi / bhadraṃ tat syād yad āsannaḥ prātar asya mahāhavaḥ // 8.3.190 etac chrutvākhilaṃ tyaktvā vyājanidrāṃ sa utthitaḥ / sūryaprabhaḥ savinayaṃ tām uvācātra kanyakām // 8.3.191 darśito 'tīva mugdhākṣi pakṣapāto mayi tvayā / tad eṣa tatra gacchāmi kāsi tvam iti śaṃsa me // 8.3.192 etac chrutvā śrutaṃ sarvam aneneti trapānatā / tūṣṇīṃ babhūva sā kanyā tatsakhī tu jagāda sā // 8.3.193 eṣā vidyādharendrasya sumeror anujātmajā / kanyā vilāsinī nāma tvaddarśanasakautukā // 8.3.194 evam uktavatīm eva tāṃ sakhīṃ sā vilāsinī / ehi saṃprati gacchāva ity uktvā prayayau tataḥ // 8.3.195 tataḥ prabhāsādibhyas tat prabodhya tadudīritam / sūryaprabhaḥ svamantribhyaḥ śaśaṃsauṣadhisādhanam // 8.3.196 visasarja prahastaṃ ca yogyaṃ tatsādhanāya saḥ / tad ākhyātuṃ sunīthasya sumeroś ca mayasya ca // 8.3.197 tair āgataiḥ śraddadhānaiḥ samaṃ sa sacivānvitaḥ / niśi sūryaprabhaḥ prāyāc candrapādācalaṃ prati // 8.3.198 gacchatāṃ ca kramāt teṣām uttasthur mārgarodhinaḥ / yakṣaguhyakakūṣmāṇḍā vighnā nānāyudhodyatāḥ // 8.3.199 kāṃścid astrair vimohyaitān kāṃścit saṃstabhya vidyayā / candrapādagiriṃ taṃ te prāpuḥ sūryaprabhādayaḥ // 8.3.200 tatraiṣāṃ tadguhādvāraprāptānāṃ śāṃkarā gaṇāḥ / etya praveśaṃ rurudhur vicitravikṛtānanāḥ // 8.3.201 etaiḥ saha na yoddhavyaṃ kupyed dhi bhagavān haraḥ / tannāmāṣṭasahasreṇa tam eva varadaṃ stumaḥ // 8.3.202 tenaiva te prasīdanti tadgaṇā ity avocata / sa suvāsakumāras tān atha sūryaprabhādikān // 8.3.203 tatas tatheti sarve te tathaiva haram astuvan / svāmistutiprasannāś ca tān vadanti sma te gaṇāḥ // 8.3.204 mukteyaṃ vo guhāsmābhir gṛhṇītāsyāṃ mahauṣadhīḥ / sūryaprabheṇa tv etasyāṃ na praveṣṭavyam ātmanā // 8.3.205 prabhāsaḥ praviśatv etām etasya sugamā hy asau / etad gaṇavacaḥ sarve te tathety anumenire // 8.3.206 tataḥ praviśatas tasya prabhāsasya tadaiva sā / guhā baddhāndhakārāpi suprakāśā kim apy abhūt // 8.3.207 utthāya ca mahāghorarūpā apy atra rākṣasāḥ / catvāraḥ kiṃkarā ūcuḥ praṇatāḥ praviśeti tam // 8.3.208 atha praviśya saṃgṛhya divyāḥ saptauṣadhīḥ sa tāḥ / prabhāso nirgataḥ sūryaprabhāya nikhilā dadau // 8.3.209 mahāprabhāvāḥ saptaitāḥ siddhāḥ sūryaprabhādya te / oṣadhya iti tatkālaṃ gaganād udagād vacaḥ // 8.3.210 tac chrutvā muditāḥ sūryaprabhādyāḥ sarva eva te / svasainyam āyayuḥ kṣipraṃ sumervāspadam āśritam // 8.3.211 tatrāpṛcchat sunītho 'tha taṃ suvāsakumārakam / mune sūryaprabhaṃ hitvā prabhāsaḥ kiṃ praveśitaḥ // 8.3.212 gaṇair guhāyāṃ kiṃ caiṣa kiṃkarair api satkṛtaḥ / etac chrutvā sa sarveṣu śṛṇvatsu munir abhyadhāt // 8.3.213 śrūyatāṃ kathayāmy etat prabhāso hitakṛt param / sūryaprabhasyātmabhūto na bhedo 'sty anayor dvayoḥ // 8.3.214 kiṃ ca prabhāsena samo nānyaḥ śauryaprabhāvavān / asti prāgjanmasukṛtair etadīyā ca sā guhā // 8.3.215 yo 'yaṃ yādṛk purā cābhūt tad idaṃ kathayāmi vaḥ / babhūva namucir nāma pūrvaṃ dānavasattamaḥ // 8.3.216 yasya dānaprasaktasya mahāvīrasya nābhavat / adeyam ahitāyāpi yācamānāya kiṃcana // 8.3.217 daśavarṣasahasrāṇi sa taptvā dhūmapas tapaḥ / lohāśmakāṣṭhāvadhyatvaṃ viriñcāt prāptavān varam // 8.3.218 tato sakṛd vijityendraṃ kāṃdiśīkaṃ sa taṃ vyadhāt / tat prārthya kaśyaparṣis taṃ devaiḥ saṃdhim akārayat // 8.3.219 atha viśrāntavairās te saṃmantryaiva surāsurāḥ / dugdhāmbhonidhim abhyetya mamanthur mandarādriṇā // 8.3.220 tato 'cyutādayo bhāgān kamalāprabhṛtīn yathā / prāpus tathoccaiḥśravasaṃ hayaṃ namucir āptavān // 8.3.221 anye devāsurāś cānyān pradiṣṭān brahmaṇā pṛthak / lebhire vividhān bhāgān mathyamānārṇavotthitān // 8.3.222 manthaparyantalabdhe ca tridaśair amṛte hṛte / teṣām athāsurāṇāṃ ca punar vairam ajāyata // 8.3.223 tato devāsuraraṇe jaghne yo yo 'suraḥ suraiḥ / āghrāyoccaiḥśravās taṃ taṃ jīvāyām āsa tatkṣaṇam // 8.3.224 ajeyā jajñire tena devānāṃ daityadānavāḥ / tato viṣaṇṇaṃ vakti sma rahaḥ śakraṃ bṛhaspatiḥ // 8.3.225 ekas tavātropāyo 'sti taṃ kuruṣvāvilambitam / svayaṃ yācasva gatvā tvaṃ namuciṃ taṃ hayottamam // 8.3.226 vipakṣāyāpi tubhyaṃ taṃ sa hayaṃ na na dāṣyati / khaṇḍayiṣyati nājanmasaṃcitaṃ dātṛtāyaśaḥ // 8.3.227 ity ukto devaguruṇā mahendras tridaśaiḥ saha / gatvā yayāce namuciṃ tam uccaiḥśravasaṃ hayam // 8.3.228 na me parāṅmukho gacchaty arthī tatrāpi vāsavaḥ / tad asmai namucir bhūtvā dadyāṃ nāhaṃ kathaṃ hayam // 8.3.229 jagatsu dātṛtākīrtir yā mayā ciram arjitā / sā cen mlāniṃ gatā tan me kiṃ śriyā jīvitena vā // 8.3.230 iti saṃcintya śakrāya tam uccaiḥśravasaṃ dadau / vāryamāṇo 'pi śukreṇa namuciḥ sa mahāśayaḥ // 8.3.231 dattāśvam atha viśvāsya taṃ gāṅgena jaghāna saḥ / śastrādyavadhyaṃ phenena vajranyastena vṛtrahā // 8.3.232 aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ / anaucityād akīrteś ca devā api na bibhyati // 8.3.233 tad buddhvā tasya namucer danur mātā tapobalāt / cakāra duḥkhasaṃtaptā saṃkalpaṃ śokaśāntaye // 8.3.234 sa eva me punar garbhe saṃbhūyān namucir balī / bhūyāc ca sarvadevānām ajeyaḥ saṃyugeṣv iti // 8.3.235 tataḥ sa tasyāḥ saṃbhūya garbhe jāto 'suraḥ punaḥ / sarvaratnamayo nāmnā prabalo balayogataḥ // 8.3.236 so 'pi taptatapāḥ prīṇan prāṇair apy arthinaḥ kṛtī / śatakṛtvo jigāyendraṃ prabalo dānaveśvaraḥ // 8.3.237 tataḥ saṃmantrya devās tam upetyaivaṃ yayācire / dehaṃ puruṣamedhārtham asmabhyaṃ dehi sarvathā // 8.3.238 tac chrutvā sa ripubhyo 'pi tebhyo deham adān nijam / prāṇān udārā visṛjanty arthino na parāṅmukhān // 8.3.239 tataḥ sa khaṇḍaśo devaiḥ kṛtaḥ prabaladānavaḥ / manuṣyaloke jāto 'dya prabhāsavapuṣā punaḥ // 8.3.240 tad evam ādau namucis tato 'bhūt prabalaś ca saḥ / saiṣa prabhāsas tatpuṇyaprabhāvād durjayo 'ribhiḥ // 8.3.241 yā ca saṃbandhinī tasya prabalasyauṣadhīguhā / tena prabhāsasyātmīyā vaśyā sāsya sakiṃkarā // 8.3.242 tadadhaś cāsti pātāle mandiraṃ prabalasya tat / yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ // 8.3.243 vividhāni ca ratnāni nānāpraharaṇāni ca / cintāmaṇiś ca lakṣaṃ ca yodhānāṃ turagās tathā // 8.3.244 tat prabhāsasya saṃbandhi sarvam asya purārjitam / tad īdṛśaḥ prabhāso 'yaṃ nāsyedaṃ kiṃcid adbhutam // 8.3.245 evaṃ tato munikumārakato niśamya sūryaprabhaprabhṛtayaḥ samayaprabhāsāḥ / ratnādy avāptum atha tat prayayus tadaiva pātālagaṃ prabalaveśmabilapraveśam // 8.3.246 tena praviśya parigṛhya ca pūrvapatnīś cintāmaṇiṃ ca turagān asurāṃś ca yodhān / nirgatya cāttanikhiladraviṇaḥ sa ekaḥ sūryaprabhaṃ kim api toṣitavān prabhāsaḥ // 8.3.247 atha samayasunīthaḥ saprabhāsaḥ sumeruprabhṛtibhir anuyāto rājabhir mantribhiś ca / drutam abhimatasiddhiṃ prāpya sūryaprabho 'sau punar api nijasenāsaṃniveśaṃ tam āgāt // 8.3.248 tatra so 'suranarādhipādiṣu svasvavāsakagateṣu teṣu tam / rātriśeṣam anayat kuśāstare saṃnigṛhya raṇadīkṣitaḥ punaḥ // 8.3.249 tataḥ prātaḥ samaṃ sainyaiḥ sa sumerutapovanāt / tasmāt sūryaprabhaḥ prāyāc chrutaśarmajigīṣayā // 8.4.1 tannivāsasya nikaṭaṃ trikūṭādrer avāpya ca / āvāsito 'bhūt tatrasthaṃ balenotsārya tadbalam // 8.4.2 āvāsite ca tatrāsmin sasumerumayādike / āsthānasthe trikūṭeśasaṃbandhī dūta āyayau // 8.4.3 sa cāgatya jagādaivaṃ sumeruṃ khecareśvaram / śrutaśarmapitā rājā tava saṃdiṣṭavān idam // 8.4.4 dūrasthasya na te 'smābhir ācāro jātucit kṛtaḥ / adyāsmadviṣayaṃ prāptaḥ sa tvaṃ prāghuṇikaiḥ saha // 8.4.5 tad ātithyam idānīṃ vo vidhāsyāmo yathocitam / śrutvaitaṃ śatrusaṃdeśaṃ sumeruḥ pratyuvāca tam // 8.4.6 sādhu nāsmatsamaṃ pātram atithiṃ prāpsyathāparam / ātithyaṃ na pare loke dāsyatīhaiva tatphalam // 8.4.7 tad ime vayam ātithyaṃ kriyatām ity udāhṛte / sumeruṇā tathaivāgāt sa dūtaḥ svaṃ prabhuṃ prati // 8.4.8 athonnatapradeśasthās te tu sūryaprabhādayaḥ / sainyāni dadṛśuḥ svāni niviṣṭāni pṛthak pṛthak // 8.4.9 tataḥ sunīthaḥ pitaraṃ svam uvāca mayāsuram / pravibhāgaṃ rathādīnām asmatsainye 'tra śaṃsa naḥ // 8.4.10 evaṃ karomi śṛṇutety uktvāṅgulyā nidarśayan / dānavendraḥ sa sarvajño vaktum evaṃ pracakrame // 8.4.11 asau subāhur nirghāto muṣṭiko goharas tathā / pralambaś ca pramāthaś ca kaṅkaṭaḥ piṅgalo 'pi ca // 8.4.12 vasudattādayaś caite rājāno 'rdharathā ime / aṅkurī suviśālaś ca daṇḍibhūṣaṇasomilāḥ // 8.4.13 unmattako devaśarmā pitṛśarmā kumārakaḥ / ete saharidattādyāḥ sarve pūrṇarathā matāḥ // 8.4.14 prakampano darpitaś ca kumbhīro mātṛpālitaḥ / mahābhaṭaḥ sograbhaṭo vīrasvāmī surādharaḥ // 8.4.15 bhaṇḍīraḥ siṃhadattaś ca guṇavarmā sakīṭakaḥ / bhīmo bhayaṃkaraś ceti sarve 'mī dviguṇā rathāḥ // 8.4.16 virocano vīraseno yajñaseno 'tha khujjaraḥ / indravarmā śabarakaḥ krūrakarmā nirāsakaḥ // 8.4.17 bhaveyus triguṇā ete rathā rājasutāḥ suta / suśarmā bāhuśālī ca viśākhaḥ krodhano 'py ayam // 8.4.18 pracaṇḍaś cety amī rājaputrā rathacaturguṇāḥ / juñjarī vīravarmā ca pravīravara eva ca // 8.4.19 supratijño 'marārāmaś caṇḍadatto 'tha jālikaḥ / trayaḥ siṃhabhaṭavyāghrabhaṭaśatrubhaṭā api // 8.4.20 rājāno rājaputrāś ca rathāḥ pañcaguṇā amī / ugravarmā tv ayaṃ rājaputraḥ syāt ṣaḍguṇo rathaḥ // 8.4.21 rājaputro viśākhaś ca sutantuḥ sugamo 'pi ca / narendraśarmā cety ete rathāḥ saptaguṇā matāḥ // 8.4.22 mahārathaḥ punar ayaṃ sahasrāyunṛpātmajaḥ / mahārathānāṃ yūthasya śatānīkas tv ayaṃ patiḥ // 8.4.23 subhāsaharṣavimalāḥ sūryaprabhavayasyakāḥ / mahābuddhyacalākhyau ca priyaṃkaraśubhaṃkarau // 8.4.24 ete mahārathā yajñarucidharmarucī tathā / evaṃ viśvarucir bhāsaḥ siddhārthaś cety amī trayaḥ // 8.4.25 sūryaprabhasya sacivāḥ syur mahārathayūthapāḥ / prahastaś ca mahārthaś ca tasyātirathayūthapau // 8.4.26 yūthapau rathayūthānāṃ prajñāḍhyasthirabuddhikau / dānavaḥ sarvadamanas tathā pramathano 'py asau // 8.4.27 dhūmaketuḥ pravahaṇo vajrapañjara eva ca / kālacakro marudvego rathātirathapā amī // 8.4.28 prakampanaḥ siṃhanādo rathātirathayūthapau / mahāmāyaḥ kāmbalikaḥ kālakampanako 'py ayam // 8.4.29 prahṛṣṭaromā cety ete catvāro 'py asurādhipāḥ / putr ātirathayūthādhipatīnām adhipā ime // 8.4.30 sūryaprabhasamaś cāyaṃ prabhāsaḥ sainyanāyakaḥ / sumerutanayaś caiṣa śrīkuñjarakumārakaḥ // 8.4.31 dvau mahārathayūthādhipatiyūthādhipāv imau / ity ete 'smadbale 'nye ca śūrāḥ svaiḥ svair balair vṛtāḥ // 8.4.32 parasainye 'dhikāḥ santi tathāpy asmadbalasya te / na paryāptā bhaviṣyanti saprasāde maheśvare // 8.4.33 iti yāvat sunīthaṃ taṃ bravīti sa mayāsuraḥ / śrutaśarmapituḥ pārśvād dūto 'nyas tāvad āyayau // 8.4.34 sa covāca trikūṭādhipatir evaṃ bravīti vaḥ / saṅgrāmo nāma śūrāṇām utsavo hi mahān ayam // 8.4.35 tasyaiṣā saṃkaṭā bhūmis tasmād āgamyatām itaḥ / yāmaḥ kalāpagrāmākhyaṃ pradeśaṃ vipulāntaram // 8.4.36 etac chrutvā sunīthādyāḥ sainyaiḥ saha tatheti te / sarve kalāpagrāmaṃ taṃ sūryaprabhayutā yayuḥ // 8.4.37 śrutaśarmādayas te 'pi tathaiva samaronmukhāḥ / tam eva deśam ājagmur vidyādharabalair vṛtāḥ // 8.4.38 śrutaśarmabale dṛṣṭvā gajān sūryaprabhādayaḥ / ānāyayan gajānīkaṃ svaṃ vimānādhiropitam // 8.4.39 tataḥ senāpatiś cakre senāyāṃ śrutaśarmaṇaḥ / dāmodaro mahāsūcivyūhaṃ vidyādharottamaḥ // 8.4.40 tatra pārśve svayaṃ tasthau śrutaśarmā samantrikaḥ / agre dāmodaraś cāsīd anyatrānye mahārathāḥ // 8.4.41 sainye sūryaprabhasyāpi prabhāso 'nīkinīpatiḥ / ardhacandraṃ vyadhād vyūhaṃ madhye tasyābhavat svayam // 8.4.42 sakuñjarakumāraś ca prahastaś cāsya koṇayoḥ / sūryaprabhasunīthādyās tasthuḥ sarve 'tra pṛṣṭhataḥ // 8.4.43 sumerau tatsamīpasthe sasuvāsakumārake / āhanyanta raṇātodyāny ubhayor api sainyayoḥ // 8.4.44 tāvac ca gaganaṃ devaiḥ saṅgrāmaṃ draṣṭum āgataiḥ / sendraiḥ salokapālaiś ca sāpsaraskair apūryata // 8.4.45 āyayau cātra viśveśaḥ śaṃkaraḥ pārvatīyutaḥ / devatābhir gaṇair bhūtair mātṛbhiś cāpy anudrutaḥ // 8.4.46 āgāc ca bhagavān brahmā sāvitryādibhir anvitaḥ / mūrtair vedaiś ca śāstraiś ca nikhilaiś ca maharṣibhiḥ // 8.4.47 ājagāma ca devībhir lakṣmīkīrtijayādibhiḥ / dhṛtacakrāyudho devaḥ pakṣirājaratho hariḥ // 8.4.48 sabhāryaḥ kaśyapo 'py āgād ādityā vasavo 'pi ca / yakṣarākṣasanāgendrāḥ prahlādādyās tathāsurāḥ // 8.4.49 tair āvṛte nabhobhāge śastrasaṃpātadāruṇaḥ / prāvartata mahānādaḥ saṅgrāmaḥ senayos tayoḥ // 8.4.50 dikcakre bāṇajālena ghanenācchādite tadā / anyonyaśarasaṃgharṣajātānalataḍillate // 8.4.51 śastrakṣatagajāśvaugharaktadhārāvapūritāḥ / vīrakāyavahadgrāhā niryayuḥ śoṇitāpagāḥ // 8.4.52 nṛtyatāṃ taratāṃ rakte nadatāṃ cotsavāya saḥ / śūrāṇāṃ pheravāṇāṃ ca bhūtānaṃ cābhavad raṇaḥ // 8.4.53 śānte tumulasaṅgrāme nihatāsaṃkhyasainike / lakṣyamāṇe vibhāge ca śanaiḥ svaparasainyayoḥ // 8.4.54 pratipakṣapravīrāṇāṃ prayuddhānāṃ sumerutaḥ / nāmādau śrūyamāṇe ca kramāt sūryaprabhādibhiḥ // 8.4.55 pūrvaṃ subāhor nṛpater vidyādharapates tathā / aṭṭahāsābhidhānasya dvandvayuddham abhūd dvayoḥ // 8.4.56 suciraṃ yudhyamānasya tasya viddhasya sāyakaiḥ / aṭṭahāso 'rdhacandreṇa subāhor acchinac chiraḥ // 8.4.57 dṛṣṭvā subāhuṃ nihataṃ muṣṭiko 'bhyāpatat krudhā / so 'pi tenāṭṭahāsena hṛdi bāṇahato 'patat // 8.4.58 muṣṭike nihate kruddhaḥ pralambo nāma bhūpatiḥ / abhidhāvyāṭṭahāsaṃ taṃ śaravarṣair ayodhayat // 8.4.59 aṭṭahāso 'pi tatsainyaṃ hatvā hatvā ca marmaṇi / pralambam api taṃ vīraṃ rathapṛṣṭhe nyapātayat // 8.4.60 vīkṣya pralambaṃ nihataṃ mohano nāma bhūpatiḥ / saṃnipatyāṭṭahāsaṃ taṃ tāḍayām āsa sāyakaiḥ // 8.4.61 tato 'ṭṭahāsas taṃ chinnakodaṇḍaṃ hatasārathim / dṛḍhaprahārābhihataṃ pātayām āsa mohanam // 8.4.62 dṛṣṭvāṭṭahāsena hatāṃś caturaś catureṇa tān / śrutaśarmabalaṃ harṣād unnanāda jayonmukham // 8.4.63 tad dṛṣṭvā kupito harṣaḥ sūryaprabhavayasyakaḥ / sasainyam abhyadhāvat tam aṭṭahāsaṃ sasainikaḥ // 8.4.64 nivārya ca śarais tasya śarān sainyaṃ nihatya ca / vyāpādya sārathiṃ dvis trir dhanuś chittvā ca sadhvajam // 8.4.65 harṣo yad aṭṭahāsasya nirbibheda śaraiḥ śiraḥ / tenāsau rudhirodgārī nipapāta rathād bhuvi // 8.4.66 aṭṭahāse hate tādṛk kṣobho 'bhūd atra saṃyuge / kṣaṇād ardhāvaśeṣaṃ tad yena jajñe baladvayam // 8.4.67 nipetur eva nihatās tatrāśvagajapattayaḥ / raṇamūrdhani cottasthuḥ kabandhā eva kevalam // 8.4.68 tato vikṛtadaṃṣṭrākhyo harṣaṃ vidyādhareśvaraḥ / etyāṭṭahāsanidhanakruddho bāṇair avākirat // 8.4.69 harṣo 'pi tasya nirdhūya śarān sadhvajasārathīn / hatvā rathāśvāṃś ciccheda śiro lalitakuṇḍalam // 8.4.70 hate vikṛtadaṃṣṭre tu cakravāla iti śrutaḥ / rājā vidyādharo harṣam abhyadhāvad amarṣitaḥ // 8.4.71 sa yudhyamānam avadhīd asakṛcchinnakārmukam / cakravālo yudhi śrāntaṃ harṣaṃ śīrṇāparāyudham // 8.4.72 tatkrodhād etya nṛpatiḥ pramāthas tam ayodhayat / so 'py ahanyata tenātha cakravālena saṃyuge // 8.4.73 tathaiva tena cātrānye 'py ekaśo dhāvitāḥ kramāt / catvāraś cakravālena rājamukhyā nipātitāḥ // 8.4.74 kaṅkaṭaś ca viśālaś ca pracaṇḍaś cāṅkurī tathā / tad dṛṣṭvābhyapatat krodhān nirghāto nāma taṃ nṛpaḥ // 8.4.75 tau cakravālanirghātau yudhyamānau ciraṃ kramāt / anyonyacūrṇitarathāv abhūtāṃ pādacāriṇau // 8.4.76 asicakradharau dvāv apy ākopamilitau ca tau / khaḍgāhatidvidhābhūtamūrdhānau bhuvi petatuḥ // 8.4.77 vipannau vīkṣya tau vīrau viṣaṇṇe 'pi baladvaye / raṇāgram āyayau vidyādharendraḥ kālakampanaḥ // 8.4.78 rājaputro 'bhyadhāvac ca taṃ prakampananāmakaḥ / sa kālakampanenātra kṣaṇāt tena nyapātyata // 8.4.79 tasmin nipatite tasya pañcānye 'bhyapatan rathāḥ / jālikaś caṇḍadattaś ca gopakaḥ somilo 'pi ca // 8.4.80 pitṛśarmā ca sarve te śarāṃs tasmin sahāmucan / sa tu pañcāpi tān kālakampano virathīkṛtān // 8.4.81 jaghāna yugapad vidhyan nārācair hṛdi pañcabhiḥ / praṇeduḥ khecarās tena vyaṣīdan manujāsurāḥ // 8.4.82 tato 'bhyadhāvann apare catvāras taṃ rathāḥ samam / unmattakaḥ praśastaś ca vilambakadhuraṃdharau // 8.4.83 sa tān apy avadhīt kālakampano līlayākhilān / tathaiva dhāvitān anyān ṣaḍ rathān nijaghāna saḥ // 8.4.84 tejikaṃ geyikaṃ caiva vegilaṃ śākhilaṃ tathā / bhadraṃkaraṃ daṇḍinaṃ ca bhūrisainyān mahārathān // 8.4.85 aparāṃś ca punaḥ pañca so 'vadhīn militān yudhi / bhīmabhīṣaṇakumbhīravikaṭān savilocanān // 8.4.86 tad dṛṣṭvā kadanaṃ kālakampanena kṛtaṃ raṇe / adhāvat sugaṇo nāma rājaputro 'sya saṃmukhaḥ // 8.4.87 sa tena tāvad vidadhe samaṃ yuddham ubhāv api / hatāśvasārathī yāvad virathau tau babhūvatuḥ // 8.4.88 tatas taṃ khaḍgayuddhena sugaṇaṃ pādacāriṇam / sa kālakampanaḥ pādacāry eva bhuvi jaghnivān // 8.4.89 tāvac ca mānuṣair vidyādharāṇāṃ samam āhavam / asaṃbhāvyaṃ vilokyeva khinno 'staṃ prayayau raviḥ // 8.4.90 raktāmbupūrabharitaṃ na paraṃ samarāṅgaṇam / yāvat saṃdhyākṛtapadaṃ yayau vyomāpi śoṇatam // 8.4.91 kabandhaiḥ saha bhūteṣu saṃdhyānṛttodyateṣv atha / saṃhṛtya yuddhaṃ yayatuḥ svaniveśāya te bale // 8.4.92 śrutaśarmabale tasmin dine vīrā hatās trayaḥ / trayastriṃśat pravīrās tu bale sauryaprabhe hatāḥ // 8.4.93 tena bāndhavamittrādinidhanena sudurmanāḥ / sūryaprabhas triyāmāṃ tām āsīd antaḥpurair vinā // 8.4.94 anidra eva sacivaiḥ saha saṅgrāmasaṃkathāḥ / tās tāḥ kurvan nināyaitāṃ punaryuddhonmukho niśām // 8.4.95 tadbhāryāś ca milanti sma hatabāndhavaduḥkhitāḥ / ekatra tasyāṃ rajanāv anyonyāśvāsanāgatāḥ // 8.4.96 ruditāvasare 'py atra kathā nānāvidhā vyadhuḥ / strīṇāṃ na sa kṣaṇo yatra na kathāsv aparāśrayā // 8.4.97 tatprasaṅgena tatraikā rājaputrīdam abravīt / āścaryam āryaputro 'dya kathaṃ supto niraṅganaḥ // 8.4.98 tac chrutvā vyājahārānyā saṅgrāme svajanakṣayāt / duḥkhito hy āryaputro 'dya ramate strījane katham // 8.4.99 tato 'parā bravīti sma prāpnoty abhinavāṃ yadi / varakanyāṃ sa tadduḥkhaṃ vismaraty adhunaiva tat // 8.4.100 athetarābravīn maivaṃ yady api strīṣu lampaṭaḥ / tathāpi na sa duḥkhe 'sminn īdṛśaḥ syāt tathāvidhaḥ // 8.4.101 iti tāsu vadantīṣu jagādaikā savismayam / brūta strīlampaṭaḥ kasmād āryaputro batedṛśaḥ // 8.4.102 āhṛtāsv api bhāryāsu bhūyasīṣu navā navāḥ / aniśaṃ rājaputrīr yat sa gṛhṇan naiva tuṣyati // 8.4.103 etac chrutvā vidagdhaikā tāsu nāmnā manovatī / uvāca śrūyatāṃ yena rājāno bahuvallabhāḥ // 8.4.104 deśarūpavayaśceṣṭāvijñānādivibhedataḥ / bhinnā guṇā varastrīṇāṃ naikā sarvaguṇānvitā // 8.4.105 karṇāṭalāṭasaurāṣṭramadhyadeśādideśajāḥ / yoṣā deśasamācārai rañjayanti nijair nijaiḥ // 8.4.106 kāścid dharanti sudṛśaḥ śāradendunibhair mukhaiḥ / anyāḥ kanakakumbhābhaiḥ stanair unnatasaṃhataiḥ // 8.4.107 smarasiṃhāsanaprakhyair aparā jaghanasthalaiḥ / itarāś cetarair aṅgaiḥ svasaundaryamanoramaiḥ // 8.4.108 kācit kāñcanagaurāṅgī priyaṅguśyāmalāparā / anyā raktāvadātā ca dṛṣṭvaiva haratīkṣaṇe // 8.4.109 kācit pratyagrasubhagā kācit saṃpūrṇayauvanā / kācit prauḍhatvasurasā prasaradvibhramojjvalā // 8.4.110 hasantī śobhate kācit kācit kope 'pi hāriṇī / vrajantī gajavat kāpi haṃsavat kāpi rājate // 8.4.111 ālapanty amṛteneva kācid āsiñcati śrutim / sabhrūvilāsaṃ paśyantī svabhāvād bhāti kācana // 8.4.112 nṛttena rocate kācit kācid gītena rājate / vīṇādivādanajñānenānyā kāntā ca rocate // 8.4.113 kācid bāhyaratābhijñā kācid ābhyantarapriyā / prasādhanojjvalā kācit kācid vaidagdhyaśobhitā // 8.4.114 bhartṛcittagrahābhijñā cānyā saubhāgyam aśrute / kiyad vā vacmi bahavo 'py anye 'nyāsāṃ pṛthag guṇāḥ // 8.4.115 tad evam iha kasyāścid guṇaḥ ko'pi varastriyaḥ / na tu sarvaguṇāḥ sarvās trilokyām api kāścana // 8.4.116 ato nānārasāsvādalabdhakakṣyāḥ kileśvarāḥ / āhṛtyāpy āharantyeva bhāryā navanavāḥ sadā // 8.4.117 uttamās tu na vāñchanti paradārān kathaṃcana / tann āryaputrasyaiṣa syād doṣo nerṣyā ca naḥ kṣamā // 8.4.118 evamādyā manovatyā proktāḥ sūryaprabhāṅganāḥ / anyā madanasenādyās tathaivocuḥ kathāḥ kramāt // 8.4.119 tato 'tirasataś ca tā vigatayantraṇānargalāḥ parasparam upādiśan suratakāryatantrāṇy api / prasaṅgamilitāḥ kathāprasarasaktacittā mithas tad asti na kim apy aho yad iha nodvamanti striyaḥ // 8.4.120 atha katham api dīrghā sā kathā cātra tāsām avasitim upayātā sā ca rātriḥ krameṇa / timiravigamavelāvekṣaṇaikābhikāṅkṣo ripubalavijigīṣos tatra sūryaprabhasya // 8.4.121 atha yuddhabhuvaṃ prātar jagmuḥ sūryaprabhādayaḥ / śrutaśarmādayas te ca saṃnaddhāḥ sabalāḥ punaḥ // 8.5.1 punaś ca sendrāḥ sabrahmaviṣṇurudrāḥ surāsurāḥ / sayakṣoragagandharvāḥ saṅgrāmaṃ draṣṭum āyayuḥ // 8.5.2 śrutaśarmabale cakravyūhaṃ dāmodaro vyadhāt / vajravyūhaṃ prabhāsaś ca sūryaprabhabale 'karot // 8.5.3 tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ / tūryaiḥ subhaṭanādaiś ca badhirīkṛtadiktaṭam // 8.5.4 samyak chastrahatāḥ śūrā bhindanti mama maṇḍalam / itīva śarajālāntaśchanno bhānur abhūd bhiyā // 8.5.5 dāmodarakṛtaṃ cakravyuham anyena durbhidam / bhittvā prabhāsaḥ prāvikṣad atha sūryaprabhājñayā // 8.5.6 taṃ ca dāmodaro vyūhacchidram etyāvṛṇot svayam / prabhāso yayudhe taṃ ca tatraikaratha eva saḥ // 8.5.7 praviṣṭam ekakaṃ taṃ ca dṛṣṭvā sūryaprabho 'tha saḥ / paścāt pañcadaśaitasya visasarja mahārathān // 8.5.8 prakampanaṃ dhūmaketuṃ kālakampanakaṃ tathā / mahāmāyaṃ marudvegaṃ prahastaṃ vajrapañjaram // 8.5.9 kālacakraṃ pramathanaṃ siṃhanādaṃ sakambalam / vikaṭākṣaṃ pravahaṇaṃ taṃ kuñjarakumārakam // 8.5.10 taṃ ca prahṛṣṭaromāṇam asurādhipasattamam / te pradhāvya yayuḥ sarve vyūhadvāraṃ mahārathāḥ // 8.5.11 tatra dāmodaro pūrvaṃ svapauruṣam adarśayat / yad eka eva yuyudhe taiḥ pañcadaśabhiḥ saha // 8.5.12 tad dṛṣṭvā nāradamuniṃ pārśvasthaṃ vāsavo 'bhyadhat / sūryaprabhādyā asurāvatārā akhilās tathā // 8.5.13 śrutaśarmā madaṃśaś ca sarve vidyādharā ime / devāṃśās tad ayaṃ yuktyā mune devāsurāhavaḥ // 8.5.14 tasmiṃś ca paśya devānāṃ sahāyaḥ sarvadā hariḥ / dāmodaras tadaṃśo 'yam evaṃ tad iha yudhyate // 8.5.15 evaṃ śakre vadaty asya dāmodaracamūpateḥ / mahārathāḥ samājagmuḥ sāhāyyāya caturdaśa // 8.5.16 brahmagupto vāyubalo yamadaṃṣṭraḥ suroṣaṇaḥ / roṣāvaroho 'tibalas tejaḥprabhadhuraṃdharau // 8.5.17 kuberadatto varuṇaśarmā kambalikas tathā / vīraś ca duṣṭamadano dohanārohaṇāv ubhau // 8.5.18 dāmodarayutās te 'pi vīrāḥ pañcadaśaiva tān / sūryaprabhīyān rurudhur vīrān vyūhāgrayodhinaḥ // 8.5.19 tato 'tra dvandvayuddhāni teṣām āsan parasparam / dāmodareṇāstrayuddhaṃ samaṃ cakre prakampanaḥ // 8.5.20 brahmadattena ca samaṃ dhūmaketur ayudhyata / mahāmāyas tu yuyudhe sahaivātibalena ca // 8.5.21 tejaḥprabheṇa yuyudhe dānavaḥ kālakampanaḥ / saha vāyubalenāpi marudvego mahāsuraḥ // 8.5.22 yamadaṃṣṭreṇa ca samaṃ yuyudhe vajrapañjaraḥ / samaṃ suroṣaṇenāpi kālacakro 'surottamaḥ // 8.5.23 sākaṃ kuberadattena yuddhaṃ pramathano vyadhāt / siṃhanādaś ca daityendraḥ samaṃ varuṇaśarmaṇā // 8.5.24 yuddhaṃ pravahaṇo duṣṭadamanena sahākarot / prahṛṣṭaromā roṣāvaroheṇāpi ca dānavaḥ // 8.5.25 dhuraṃdhareṇa ca samaṃ vikaṭākṣo vyadhād yudham / yuddhaṃ kambalikaś cakre samaṃ kambalikena ca // 8.5.26 ārohaṇena ca samaṃ sa kuñjarakumārakaḥ / mahotpātāparākhyeṇa prahasto dohanena ca // 8.5.27 evaṃ mahārathadvandveṣv eṣu tatra parasparam / vyūhāgre yudhyamāneṣu sunītho mayam abhyadhāt // 8.5.28 kaṣṭam asmadrathāḥ śūrā nānāyuddhavido 'py amī / ruddhāḥ pratirathair etaiḥ paśya vyūhapraveśataḥ // 8.5.29 prabhāsaś caika evāgre praviṣṭo 'trāvicāritam / tan na jānīmahe kasya kim ivātra bhaviṣyati // 8.5.30 etac chrutvā bravīti sma taṃ suvāsakumārakaḥ / trailokye 'pi na paryāptāḥ sasurāsuramānuṣāḥ // 8.5.31 ekasyāsya prabhāsasya kiṃ punaḥ khecarā ime / tad eṣā katham asthāne śaṅkā vo jānatām api // 8.5.32 evaṃ munikumāre 'smin bruvāṇe kālakampanaḥ / vidyādharaḥ prabhāsasya yudhi saṃmukham āyayau // 8.5.33 tataḥ prabhāso 'vādīt taṃ re re hy apakṛtaṃ tvayā / atīva nas tad adyeha paśyāmas tava pauruṣam // 8.5.34 ity uktvā vyasṛjat tasmin prabhāso viśikhāvalim / so 'pi taṃ sāyakaiḥ kālakampano 'vākirac chitaiḥ // 8.5.35 astrapratyastrayuddhena yuyudhāte mithas tataḥ / pradattabhuvanāścaryau tau vidyādharamānuṣau // 8.5.36 atha prabhāso viśikhenaikenāpātayad dhvajam / dvitīyenāvadhīt kālakampanasya ca sārathim // 8.5.37 caturbhiś caturaś cāśvān dhanur ekena cācchinat / dvabhyāṃ hastau bhujau dvābhyāṃ dvābhyāṃ ca śravaṇāv ubhau // 8.5.38 ekena śitadhāreṇa śiraś ciccheda tasya ca / prabhāsaḥ pattriṇā śatror darśitādbhutalāghavaḥ // 8.5.39 evaṃ prāṅnihitānekapravīrotthena manyunā / prabhāso nigrahaṃ kālakampanasya vyadhād iva // 8.5.40 dṛṣṭvā ca taṃ hataṃ vidyādhareśaṃ manujāsuraiḥ / nādaś cakre viṣādaś ca jagme sapadi khecaraiḥ // 8.5.41 tato vidyutprabho nāma kālañjaragirīśvaraḥ / prabhāsam abhyadhāvat taṃ krudhā vidyādharādhipaḥ // 8.5.42 tasyāpi yudhyamānasya prabhāsaḥ sa mahādhvajam / chittvā cakarta kodaṇḍam āttam āttaṃ punaḥ punaḥ // 8.5.43 tataḥ sa māyayotpatya cchanno vidyutprabho nabhaḥ / prabhāsasyopari hrīto vavarṣāsigadādikān // 8.5.44 prabhāso 'pi vidhūyāstrais tadāyudhaparamparām / kṛtvā prakāśanāstreṇa prakāśaṃ taṃ nabhaścaram // 8.5.45 dattvā mahāstram āgneyaṃ tattejodagdham ambarāt / vidyutprabhaṃ bhūmitale gatajīvam apātayat // 8.5.46 tad dṛṣṭvā śrutaśarmā tān nijagāda mahārathān / paśyatānena nihatau dvau mahārathayūthapau // 8.5.47 tat kiṃ sahadhve saṃbhūya yuṣmābhir hanyatām ayam / tac chrutvāṣṭau rathāḥ kruddhāḥ prabhāsaṃ paryavārayan // 8.5.48 ekaḥ kaṅkaṭakādrīndranivāsī rathayūthapaḥ / ūrdhvarometi vikhyāto vidyādharamahīpatiḥ // 8.5.49 dharaṇīdharaśailādhipatir vikrośanābhidhaḥ / vidyādharāṇām adhipo dvitīyaś ca mahārathaḥ // 8.5.50 indumālī tṛtīyaś ca līlāparvataketanaḥ / vīro 'tirathayūthasya patir vidyādharaprabhuḥ // 8.5.51 malayādrinivāsī ca kākāṇḍaka iti śrutaḥ / rathayūthapatī rājā caturthaḥ khecarottamaḥ // 8.5.52 niketādripatir nāmnā darpavāhaś ca pañcamaḥ / ṣaṣṭhaś ca dhūrtavahano nāmnāñjanagirīśvaraḥ // 8.5.53 vidyādharāv imau cātirathayūthapatī ubhau / saptamo gardabharatho rājā kumudaparvate // 8.5.54 nāmnā varāhasvāmīti yo mahārathayūthapaḥ / tadrupo dundubhikṣmābhṛd ratho medhāvaro 'ṣṭamaḥ // 8.5.55 ebhir aṣṭabhir āgatya muktān bāṇān vidhūya saḥ / prabhāso yugapat sarvān sāyakair vidhyati sma tān // 8.5.56 jaghāna kasyacic cāśvān kasyacit sārathiṃ tathā / cakarta kasyacit ketuṃ kasyacic cācchinad dhanuḥ // 8.5.57 medhāvaraṃ caturbhis tu śarair viddhvā samaṃ hṛdi / apātayan mahīpṛṣṭhe sadyo 'pahṛtajīvitam // 8.5.58 tataś ca yodhayann anyān kuñcitodbaddhakuntalam / śareṇāñjalikenārād ūrdhvaromṇaḥ śiro 'cchinat // 8.5.59 śeṣāṃś ca ṣaṭ tān ekaikabhallanirlūnakaṃdharān / hatāśvasārathīn kṛtvā sa prabhāso nyapātayat // 8.5.60 papāta puṣpavṛṣṭiś ca tasya mūrdhni tato divaḥ / uttejitāsuranṛpā vicchāyīkṛtakhecarā // 8.5.61 tato 'nye tatra catvāraḥ preṣitāḥ śrutaśarmaṇā / mahārathāḥ prabhāsaṃ taṃ rundhanti sma dhanurdharāḥ // 8.5.62 ekaḥ kācarako nāma kuraṇḍakagireḥ patiḥ / dvitīyo diṇḍimālī ca pañcakādrisamāśrayaḥ // 8.5.63 vibhāvasus tṛtīyaś ca rājā jayapurācale / caturtho dhavalo nāma bhūmituṇḍakaśāsitā // 8.5.64 te mahārathayūtādhipatayaḥ khecarottamāḥ / prabhāse pañca pañceṣuśatāni mumucuḥ samam // 8.5.65 prabhāsaś ca kramāt teṣām ekaikasyāvahelayā / ekena dhvajam ekena dhanur ekena sārathim // 8.5.66 caturbhir aśvān iṣuṇā tv ekenāpātayac chiraḥ / śarair aṣṭabhir ekaikaṃ samāpyaivaṃ nanāda saḥ // 8.5.67 atha vidyādharā bhūyaḥ śrutaśarmājñayā yudhi / anye catvāra evāsya prabhāsasya samāgaman // 8.5.68 ekaḥ kuvalayaśyāmaḥ kṣetre viśvāvasor budhāt / jāto bhadraṃkaro nāma dvitīyaś ca niyantrakaḥ // 8.5.69 utpanno jambhakakṣetre bhaumād agninibhaprabhaḥ / tṛtīyaḥ kālakopākhyaḥ kṣetre dāmodarasya ca // 8.5.70 jātaḥ śanaiścarāt kṛṣṇakṛṣṇaḥ kapilamūrdhajaḥ / jātaś coḍupateḥ kṣetre mahendrasacivād grahāt // 8.5.71 nāmnā vikramaśaktiś ca caturthaḥ kanakadyutiḥ / trayo 'tirathayūthādhipatīnām eṣu yūthapāḥ // 8.5.72 caturthas tu mahāvīras tadabhyadhikavikramaḥ / te ca prabhāsaṃ divyāstrair yodhayām āsur uddhatāḥ // 8.5.73 tāni nārāyaṇāstreṇa prabhāso 'strāṇy avārayat / teṣāṃ ca helayaikaikasyāṣṭakṛtvo 'cchinad dhanuḥ // 8.5.74 tatas tatprahitān prāsagadādīn pratihatya saḥ / hatāśvasārathīn sarvān virathān akaroc ca tān // 8.5.75 tad dṛṣṭvā visasarjānyāñ chrutaśarmā drutaṃ daśa / rathayūthapayūthādhipatīn vidyādharādhipān // 8.5.76 damākhyaṃ niyamākhyaṃ ca svarūpasadṛśākṛtī / ketumāleśvarakṣetre jātau dvāv aśvinoḥ sutau // 8.5.77 vikramaṃ saṃkramaṃ caiva parākramam athākramam / saṃmardanaṃ mardanaṃ ca pramardanavimardanau // 8.5.78 kṣetrajān makarandasyāpy aṣṭau vasusutān samān / teṣv āgateṣu cādyās te 'py ārohann aparān rathān // 8.5.79 taiś caturdaśabhiḥ kṛtsnair militaiḥ śaravarṣibhiḥ / niṣkampa eva yuyudhe prabhāsaś citram ekakaḥ // 8.5.80 tataḥ sūryaprabhādeśād vyūhāgrāt tyaktasaṃgarau / sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau // 8.5.81 utpatya vyomamārgeṇa dhavalaśyāmalākṛtī / tasyopajagmatuḥ pārśvaṃ rāmakṛṣṇāv ivāparau // 8.5.82 tau padātī rathasthau dvau damaṃ ca niyamaṃ ca tam / vyākulīcakratuś chinnacāpau nihatasārathī // 8.5.83 bhayād ārūḍhayor vyoma tayor ārohataḥ sma tau / sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau // 8.5.84 tad dṛṣṭvā rabhasāt sūryaprabho 'tra prāhiṇot tayoḥ / mahābuddhyacaladbuddhī sārathitve svamantriṇau // 8.5.85 so 'tha prahasto dṛṣṭvā tāv adṛśyāv api māyayā / siddhāñjanaprayogeṇa sakuñjarakumārakaḥ // 8.5.86 tathā vivyādha bāṇaughaiḥ palāyya yayatur yathā / damaś ca niyamaś cobhau tau vidyādharaputrakau // 8.5.87 prabhāso yudhyamānaś ca śeṣair dvādaśabhiḥ saha / teṣāṃ cakarta kodaṇḍān asakṛt kalitān api // 8.5.88 prahasto 'bhyetya sarveṣām avadhīt sārathīn samam / sa kuñjarakumāro 'pi jaghānaiṣāṃ turaṃgamān // 8.5.89 tatas tatrārathāḥ sarve dvādaśāpi sametya te / hanyamānās tribhir vīraiḥ palāyya samarād yayuḥ // 8.5.90 tato 'nyau śrutaśarmā dvau rathātirathayūthapau / vidyādharau preṣitavān duḥkhakrodhatrapākulaḥ // 8.5.91 ekaṃ candrakulādrīndrapateḥ kṣetre niśākarāt / utpannaṃ candraguptākhyaṃ kāntaṃ candram ivāparam // 8.5.92 dhuraṃdharācalādhīśakṣetre jātaṃ mahādyutim / nagaraṃgamanāmānaṃ dvitīyaṃ sacivaṃ svakam // 8.5.93 tāv api kṣiptabāṇaughau kṣaṇena virathīkṛtau / taiḥ prabhāsādibhis tyaktvā yuddhaṃ naṣṭau babhūvatuḥ // 8.5.94 tato nadatsu manujeṣv asureṣu ca sa svayam / āgāc caturbhiḥ sahitaḥ śrutaśarmā mahārathaiḥ // 8.5.95 mahaughārohaṇotpātavetravatsaṃjñakaiḥ kramāt / tvaṣṭur bhagasya cāryamṇaḥ pūṣṇaś cāpy ātmasaṃbhavaiḥ // 8.5.96 caturṇāṃ citrapādādividyādharamahībhujām / malayādyadrināthānāṃ kṣetrajaiḥ prājyavikramaiḥ // 8.5.97 tatas tenātyamarṣāndhenātmanā pañcamena te / ayudhyanta prabhāsādyās trayo 'tra śrutaśarmaṇā // 8.5.98 tadā tair muktam anyonyaṃ bāṇajālaṃ babhau divi / raṇalakṣmyā tapaty arke vitānakam ivātatam // 8.5.99 tato vidyādharās te 'pi punas tatrāyayur mṛdhe / virathībhūya ye naṣṭā babhūvuḥ samarāt tadā // 8.5.100 atha tāñ śrutaśarmādīn militān āhave bahūn / dṛṣṭvā sūryaprabho 'nyān svān prabhāsādyanupoṣaṇe // 8.5.101 mahārathān prahitavān prajñāḍhyaprabhṛtīn sakhīn / vīrasenaśatānīkamukhyān rājasutāṃs tadā // 8.5.102 vyomnātra teṣāṃ yātānāṃ sa ca sūryaprabho rathān / bhūtāsanavimānena prajighāya dyuvartmanā // 8.5.103 tataḥ sarveṣu teṣv atra rathārūḍheṣu dhanviṣu / vidyādharendrāḥ śeṣā apy ājagmuḥ śrutaśarmaṇaḥ // 8.5.104 teṣāṃ vidyādhareśānāṃ taiḥ prabhāsādibhiḥ saha / saṃprahāraḥ pravṛtto 'bhūn mahāsainyakṣayāvahaḥ // 8.5.105 tatra ca dvandvasaṅgrāmeṣv anyonyaṃ sainyayor dvayoḥ / hatā mahārathās te te mānuṣāsurakhecarāḥ // 8.5.106 vīrasenena nihataḥ sānugo dhūmralocanaḥ / vīraseno 'pi virathībhūtaḥ san hariśarmaṇā // 8.5.107 hato vidyādharo vīro hiraṇyākṣo 'bhimanyunā / abhimanyuḥ sunetreṇa hato haribhaṭas tathā // 8.5.108 sunetraś ca prabhāsena śiraś chitvā nipātitaḥ / jvālāmālī mahāyuś cāpy anyonyena hatāv ubhau // 8.5.109 kumbhīrako nīrasakaḥ prāharan daśanair api / kharvaś ca bhujayoś chedāt suśarmā cogravikramaḥ // 8.5.110 trayaḥ śatrubhaṭavyāghrabhaṭasiṃhabhaṭā api / hatāḥ pravahaṇenaite vidyādharamahībhṛtā // 8.5.111 sa surohavirohābhyāṃ dvābhyāṃ pravahaṇo hataḥ / śmaśānavāsinā dvau ca hatau siṃhabalena tau // 8.5.112 sa pretavāhanaḥ siṃhabalaḥ kapilako 'pi ca / citrāpīḍas tato vidyādharendro 'tha jagajjvaraḥ // 8.5.113 tataḥ kāntāpatiḥ śūraḥ suvarṇaś ca mahābalaḥ / dvau ca kāmaghanakrodhapatī vidyādhareśvarau // 8.5.114 baladevas tato rājā vicitrāpīḍa eva ca / rājaputraśatānīkenaite daśa nipātitāḥ // 8.5.115 evaṃ hateṣu vīreṣu dṛṣṭvā vidyādharakṣayam / śrutaśarmā śatānīkam abhyadhāvat svayaṃ krudhā // 8.5.116 tatas tayor ā dināntaṃ sainyakṣayakaraṃ mahat / āścaryam api devānāṃ tāvad yuddham abhūd dvayoḥ // 8.5.117 śatāni yāvad utthāya kabandhānāṃ samantataḥ / bhūtānāṃ cakrur ālambaṃ saṃdhyānṛttotsavāgame // 8.5.118 ahnaḥ kṣaye 'tha bahusainyavināśavignā vidyādharā nihatabāndhavaduḥkhitāś ca / martyāsurāḥ prasabhalabdhajayāś ca jagmuḥ saṃhṛtya yuddham ubhaye svaniveśanāni // 8.5.119 tatkālam atra ca sumeruniveditau dvau vidyādharāv adhipatī rathayūthapānām / abhyetya taṃ parihṛtaśrutaśarmapakṣau sūryaprabhaṃ jagadatur vihitapraṇāmau // 8.5.120 āvāṃ mahāyānasumāyasaṃjñāv ubhāv ayaṃ siṃhabalas tṛtīyaḥ / mahāśmaśānādhipatitvasiddhā vidyādharendrair aparair adhṛṣyāḥ // 8.5.121 teṣāṃ śmaśānāntasukhasthitānām asmākam āgan nikaṭaṃ kadācit / sadā prasannā śarabhānanākhyā sadyoginī divyamahāprabhāvā // 8.5.122 kutra sthitā tvaṃ vada kiṃ ca tatra dṛṣṭaṃ bhavatyā bhagavaty apūrvam / sāsmābhir itthaṃ praṇipatya pṛṣṭā vṛttāntam evaṃ vadati sma deva // 8.5.123 draṣṭuṃ prabhuṃ svaṃ saha yoginībhir devaṃ mahākālam ahaṃ gatāsam / vyajijñapat tatra ca matsamakṣam āgatya vetālapatis tam ekaḥ // 8.5.124 asmanmahāsainyapates tanūjāṃ vidyādhareśair nihatasya deva / paśyāgnikākhyasya haraty akāṇḍe tejaḥprabho nāma mahārgharūpām // 8.5.125 siddhaiś ca vidyādharacakravartipatnībhavitrī gaditā prabho sā / tan mocayaināṃ kuru naḥ prasādaṃ yāvan na dūraṃ hriyate haṭhena // 8.5.126 ity ārtavetālavaco niśamya prayāta tāṃ mocayateti so 'smān / devaḥ samādikṣad athāmbareṇa gatvaiva sāsmābhir avāpi kanyā // 8.5.127 saccakravartiśrutaśarmahetor etāṃ harāmīti ca taṃ vadantam / saṃstabhya tejaḥprabham ātmaśaktyā sāsmābhir ānīya vibhor vitīrṇā // 8.5.128 tenārpitā ca svajanāya kanyā dṛṣṭaṃ mayā kāmam apūrvam etat / tato 'tra kāṃścid divasān uṣitvā praṇamya devaṃ tam ihāgatāsmi // 8.5.129 ity uktavākyā śarabhānanā sā yoginy athāsmābhir apṛcchyataivam / ko brūhi vidyādharacakravartī bhaviṣyati tvaṃ khalu vetsi sarvam // 8.5.130 sūryaprabho hanta bhaviṣyatīti prokte tayā siṃhabalo 'bravīn nau / asatyam etan nanu baddhakakṣyā devā hi sendrāḥ śrutaśarmapakṣe // 8.5.131 śrutvaitad āryā vadati sma sā nau na pratyayaś cec chṛṇutaṃ bravīmi / yathā bhaviṣyaty acireṇa yuddhaṃ sūryaprabhasya śrutaśarmaṇaś ca // 8.5.132 haniṣyate siṃhabalo yadāyaṃ yuṣmatsamakṣaṃ yudhi mānuṣeṇa / yuvām abhijñānam idaṃ vilokya vijñāsyathaḥ satyam idaṃ vaco me // 8.5.133 etāvad uktvā kila yoginī sā yayau ca yātāni ca tāny ahāni / pratyakṣam adyeha ca dṛṣṭam etan martyena yat siṃhabalo hato 'sau // 8.5.134 tatpratyayān niścitam eva matvā tvām eva sarvadyucarādhirājam / avām imau pādasarojayugmaṃ samāśritau śāsanavartinau te // 8.5.135 ity uktavantau sa mayādiyuktaḥ sūryaprabhas tāv atha khecarendrau / śraddhāya saṃmānitavān yathārhaṃ hṛṣṭau mahāyānasumāyakau dvau // 8.5.136 tac chrutvā śrutaśarmaṇo 'tra sutarām udvegabhājo vyadhād āśvāsaṃ kila dūtyayā śatamakhaḥ saṃpreṣya viśvāvasum / dhīras tvaṃ bhava sarvadevasahitaḥ prātaḥ kariṣyāmi te sāhāyyaṃ raṇamūrdhanīti dhṛtikṛt saṃdeśya tatsnehataḥ // 8.5.137 sa ca parabalabhedālokanotpannatoṣaḥ samaraśirasi dṛṣṭārātipakṣakṣayaś ca / punar api nijakāntāḥ projjhya sūryaprabhas tā niśi sacivasameto vāsakaṃ svaṃ viveśa // 8.5.138 tataḥ sa rātrāv astrīkaḥ śayanastho raṇonmukhaḥ / sūryaprabhaḥ svasacivaṃ vītabhītim abhāṣata // 8.6.1 nidrā me nāsti tat kāṃcit sattvavīrāśritāṃ sakhe / kathām apūrvām ākhyāhi rātrāv asyāṃ vinodinīm // 8.6.2 etat sūryaprabhavaco vītabhītir niśamya saḥ / yathājñāpayasīty uktvā kathāṃ kathitavān imām // 8.6.3 asty alaṃkṛtir etasyāṃ pṛthvyām ujjayinī purī / ratnair aśeṣair nicitā sunirmalaguṇombhitaiḥ // 8.6.4 tasyām abhūn mahāseno nāma rājā guṇipriyaḥ / kalānāṃ caikanilayaḥ sūryendūbhayarūpadhṛk // 8.6.5 tasyāśokavatī nāma rājñī prāṇasamābhavat / yasyā rūpeṇa sadṛśī nāsīd anyā jagattraye // 8.6.6 tayā devyā samaṃ tasya rājyaṃ rājño 'nuśāsataḥ / guṇaśarmābhidhāno 'bhūd vipro mānyas tathā priyaḥ // 8.6.7 sa ca śūro 'tirūpaś ca vedavidyāntago yuvā / kalāśastrāstravid vipraḥ siṣeve taṃ nṛpaṃ sadā // 8.6.8 ekadāntaḥpure nṛttakathāprastāvataḥ sa tam / rājā rājñī ca pārśvasthaṃ guṇaśarmāṇam ūcatuḥ // 8.6.9 sarvajñas tvaṃ na dolātra tad asmākaṃ kutūhalam / nartituṃ ced vijānāsi tat prasīdādya darśaya // 8.6.10 etac chrutvā smitamukho guṇaśarmā jagāda tau / jānāmi kiṃ tu tad yuktam asti nṛttaṃ na saṃsadi // 8.6.11 hāsanaṃ mūḍhanṛttaṃ tat prāyaśaḥ śāstragarhitam / tatrāpi rājñaḥ purato rājñāś ca dhig aho trapā // 8.6.12 ity uktavantaṃ taṃ rājā guṇaśarmāṇam atra saḥ / pratyuvāca tayā rājñā preryamāṇaḥ kutūhalāt // 8.6.13 nedaṃ raṅgādinṛttaṃ tad yat syāt puṃsas trapāvaham / mittragoṣṭhī rahasy eṣā svavaidagdhyapradarśinī // 8.6.14 na cāhaṃ bhavato rājā tvaṃ me mittraṃ hy ayantraṇam / tan nādya bhokṣye bhāvatkam adṛṣṭvā nṛttakautukam // 8.6.15 iti baddhagrahe rājñi sa vipro 'ṅgīcakāra tat / kathaṃ hi laṅghyate bhṛtyair grahikasya prabhor vacaḥ // 8.6.16 tataḥ sa guṇaśarmātra nanartāṅgair yuvā tathā / rājā rājñī ca cittena tau dvau nanṛtatur yathā // 8.6.17 tadante ca dadau rājā vādanāyāsya vallakīm / tasyāṃ ca sāraṇām eṣa dadad evābravīn nṛpam // 8.6.18 devāpraśastā vīṇeyaṃ tad anyā dīyatāṃ mama / asyās tantryāṃ yad etasyāṃ śvavālo vidyate 'ntare // 8.6.19 ahaṃ hy etad vijānāmi tantrījhāṃkāralakṣaṇaiḥ / ity uktvā guṇaśarmāṅkāt tāṃ vipañcīṃ mumoca saḥ // 8.6.20 tataḥ sa siktvā tantrīṃ tāṃ yāvad udveṣṭya bhūpatiḥ / vīkṣate niragāt tāvad vālas tadgarbhataḥ śunaḥ // 8.6.21 tataḥ sarvajñatāṃ tasya praśaṃsan so 'tivismitaḥ / vīṇām ānāyayām āsa mahāsenanṛpo 'parām // 8.6.22 tāṃ sa vāditavān gāyan guṇaśarmā trimārgagām / gaṅgām ivaughasubhagāṃ karṇapāvananiḥsvanām // 8.6.23 tataś citrīyamāṇāya rājñe tasmai sajānaye / darśayām āsa śastrāstravidyā api sa tatkramāt // 8.6.24 athāvocat sa rājā taṃ niyuddhaṃ yadi vetsi tat / ekaṃ me bandhakaraṇaṃ śūnyahastaṃ pradarśaya // 8.6.25 gṛhāṇa deva śastrāṇi mayi prahara ca kramāt / yāvat te darśayāmīti sa vipraḥ pratyuvāca tam // 8.6.26 tataḥ sa rājā khaḍgādi yad yad āyudham agrahīt / tat tat praharatas tasya guṇaśarmāvahelayā // 8.6.27 tenaiva bandhakaraṇenāpahṛtyāpahṛtya saḥ / babandha rājño hastaṃ ca gātraṃ cāpy akṣato muhuḥ // 8.6.28 tatas taṃ rājyasāhāyyasahaṃ matvā dvijottamam / saṃstuvan bahu mene sa rājā sarvātiśāyinam // 8.6.29 sā tv aśokavatī rājñī tasya rūpaṃ guṇāṃś ca tān / dṛṣṭvā dṛṣṭvā dvijasyābhūt sadyas tadgatamānasā // 8.6.30 etaṃ cet prāpnuyāṃ nāhaṃ tat kiṃ me jīvite phalam / iti saṃcintya yuktyā sā rājānam idam abravīt // 8.6.31 āryaputra prasīdājñāṃ dehy asmai guṇaśarmaṇe / yathā māṃ śikṣayaty eṣa vīṇāṃ vādayituṃ prabho // 8.6.32 asyaitad adya dṛṣṭvā hi vīṇāvādananaipuṇam / utpannaḥ ko 'py ayaṃ tatra mama prāṇādhiko rasaḥ // 8.6.33 tac chrutvā guṇaśarmāṇaṃ sa rājā nijagāda tam / vallakīvādanaṃ devīm imāṃ śikṣaya sarvathā // 8.6.34 yathādiśasi kurmo 'tra prārambhaṃ suśubhe 'hani / ity uktvāmantrya sa nṛpaṃ guṇaśarmā gṛhaṃ yayau // 8.6.35 vīṇārambhāvahāraṃ tu cakre sa divasān bahūn / dṛṣṭim anyādṛśīṃ rājñyāḥ prekṣyāpanayaśaṅkitaḥ // 8.6.36 ekasmiṃś ca dine rājño bhuñjānasyāntike sthitaḥ / vyañjanaṃ dadataṃ sūdam ekaṃ mā mety avārayat // 8.6.37 kim etad iti pṛṣṭaś ca rājñā prājño jagāda saḥ / saviṣaṃ vyañjanam idaṃ mayā jñātaṃ ca lakṣaṇaiḥ // 8.6.38 sūdena mama dṛṣṭaṃ hi vyañjanaṃ dadatāmunā / mukhaṃ bhayasakampena śaṅkācakitadṛṣṭinā // 8.6.39 dṛśyate cādhunaivaitat kasmaicid dīyatām idam / bhojanavyañjanaṃ yasya nirhariṣyāmy ahaṃ viṣam // 8.6.40 ity ukte tena rājā sa sūpakāraṃ tam eva tat / vyañjanaṃ bhojayām āsa bhuktvā tac ca mumūrccha saḥ // 8.6.41 mantrāpāstaviṣas tena tataḥ sa guṇaśarmaṇā / rājñā pṛṣṭo yathātattvam eva vakti sma sūpakṛt // 8.6.42 devāhaṃ gauḍapatinā rājñā vikramaśaktinā / viṣaṃ prayoktuṃ prahito yuṣmākam iha vairiṇā // 8.6.43 so 'haṃ vaideśiko bhūtvā kuśalaḥ sūdakarmaṇi / devāyātmānam āvedya praviṣṭo 'tra mahānase // 8.6.44 tac cādya dadad evāhaṃ viṣaṃ vyañjanamadhyagam / lakṣito dhīmatānena prabhur jānāty ataḥ param // 8.6.45 ity uktavantaṃ taṃ sūdaṃ nigṛhya guṇaśarmaṇe / prīto grāmasahasraṃ sa prāṇadāya dadau nṛpaḥ // 8.6.46 anyedyuś cānubadhnantyā rājñyā rājā sa yatnataḥ / vīṇāyā guṇaśarmāṇaṃ śikṣārambham akārayat // 8.6.47 tataḥ śikṣayatas tasya vīṇāṃ sā guṇaśarmaṇaḥ / rājñī vilāsahāsādi cakre 'śokavatī sadā // 8.6.48 ekadā sā kararuhair vidhyantī vijane muhuḥ / uvāca vārayantaṃ taṃ dhīraṃ smaraśarāturā // 8.6.49 vīṇāvādyāpadeśena tvaṃ sundara mayārthitaḥ / tvayi gāḍho 'nurāgo hi jāto me tad bhajasva mām // 8.6.50 evam uktavatīṃ rājñīṃ guṇaśarmā jagāda tām / maivaṃ vādīr mama tvaṃ hi svāmidārā na cedṛśam // 8.6.51 asmādṛśaḥ prabhudrohaṃ kuryād virama sāhasāt / ity ūcivāṃsaṃ sā rājñī guṇaśarmāṇam āha tam // 8.6.52 kim idaṃ niṣphalaṃ rūpaṃ vaidagdhyaṃ ca kalāsu te / mām īdṛśīṃ praṇayinīṃ nīrasopekṣase katham // 8.6.53 tac chrutvā guṇaśarmā tāṃ sopahāsam abhāṣata / suṣṭhūktaṃ tasya rūpasya vaidagdhyasya ca kiṃ phalam // 8.6.54 paradārāpahāreṇa yan nākīrtimalīmasam / ihāmutra ca yan na syāt pātāya narakārṇave // 8.6.55 ity ukte tena sā rājñī sakopeva tam abravīt / maraṇaṃ me dhruvaṃ tāvan madvacasy akṛte tvayā // 8.6.56 tad ahaṃ mārayitvā tvāṃ mariṣyāmy avamānitā / guṇaśarmā tato 'vādīt kāmaṃ bhavatu nāma tat // 8.6.57 varaṃ yad dharmapāśena kṣaṇam ekaṃ hi jīvitam / paraṃ na yad adharmeṇa kalpakoṭiśatāny api // 8.6.58 ślāghyaś cākṛtapāpasya mama mṛtyur agarhitaḥ / na punaḥ kṛtapāpasya garhitaṃ rājaśāsanam // 8.6.59 etac chrutvāpi sā rajñī punar evam uvāca tam / ātmano mama ca drohaṃ mā kṛthāḥ śṛṇu vacmi te // 8.6.60 nātikrāmati rājāyam aśakyam api madvacaḥ / tad asya kṛtvā vijñaptiṃ viṣayān dāpayāmi te // 8.6.61 kārayāmi ca sāmantān sarvāṃs tvadanuyāyinaḥ / tena saṃpatsyase rājā tvam eveha guṇojjvalaḥ // 8.6.62 tatas te kiṃ bhayaṃ kas tvāṃ kathaṃ paribhaviṣyati / tan māṃ bhajasva niḥśaṅkam anyathā na bhaviṣyasi // 8.6.63 iti tāṃ bruvatīṃ matvā sānubandhāṃ nṛpāṅganām / guṇaśarmābravīd yuktyā tatkṣaṇaṃ sa vyapohitum // 8.6.64 yadi te 'tyantanirbandhas tat kariṣye vacas tava / pratibhedabhayād devi sahasā tu na yujyate // 8.6.65 sahasva divasān kāṃścit satyaṃ jānīhi madvacaḥ / sarvanāśaphalenārthas tvadvirodhena ko mama // 8.6.66 ity āśayā tāṃ saṃtoṣya pratipannavacās tayā / guṇaśarmā sa nirgatya yayāv ucchvasitas tataḥ // 8.6.67 tato dineṣu gacchatsu sa mahāsenabhūpatiḥ / gatvaiva veṣṭayām āsa koṭṭasthaṃ somakeśvaram // 8.6.68 tatra prāptaṃ viditvā ca gauḍanāthaḥ sa bhūpatiḥ / etya vikramaśaktis taṃ mahāsenam aveṣṭayat // 8.6.69 tataḥ sa guṇaśarmāṇaṃ mahāsenanṛpo 'bravīt / ekaṃ ruddhvā sthitāḥ santo ruddhāḥ smo 'nyena śatruṇā // 8.6.70 tad idānīm aparyāptāḥ kathaṃ yudhyāmahe dvayoḥ / ayuddhe ruddhake vīra sthāsyāmaś ca kiyac ciram // 8.6.71 tad asmin saṃkaṭe 'smābhiḥ kiṃ kāryam iti tena saḥ / pṛṣṭaḥ pārśvasthito rājñā guṇaśarmābhyabhāṣata // 8.6.72 dhīro bhava kariṣyāmi devopāyaṃ tathāvidham / yenāsmān nistariṣyāmaḥ saṃkaṭād api kāryataḥ // 8.6.73 ity āśvāsya nṛpaṃ dattvā so 'ntardhānāñjanaṃ dṛśoḥ / rātrau vikramaśaktes tad adṛśyaḥ kaṭakaṃ yayau // 8.6.74 praviśya cāntikaṃ tasya suptaṃ ca pratibodhya tam / jagāda viddhi māṃ rājan devadūtam upāgatam // 8.6.75 saṃdhiṃ kṛtvā mahāsenanṛpeṇāpasara drutam / anyathā te sasainyasya nāśaḥ syād iha niścitam // 8.6.76 preṣite ca tvayā dūte sa saṃdhiṃ te 'numaṃsyate / iti vaktuṃ bhagavatā viṣṇunā prahito 'smi te // 8.6.77 bhaktas tvaṃ ca sa bhaktānāṃ yogakṣemam avekṣate / tac chrutvā cintitaṃ tena rajñā vikramaśaktinā // 8.6.78 niścitaṃ satyam evaitad duṣpraveśe 'nyathā katham / iha yaḥ praviśet kaścin naiṣā martyocitā kṛtiḥ // 8.6.79 ity ālocya sa taṃ prāha rājā dhanyo 'smi yasya me / devaḥ samādiśaty evaṃ yathādiṣṭaṃ karomi tat // 8.6.80 iti vādina evāsya rājñaḥ pratyayam ādadhat / añjanāntarhito bhūtvā guṇaśarmā tato yayau // 8.6.81 gatvā yathākṛtaṃ tac ca mahāsenāya so 'bhyadhāt / so 'py abhyanandat kaṇṭhe taṃ gṛhītvā prāṇarājyadam // 8.6.82 prātar vikramaśaktiś ca sa dūtaṃ preṣya bhūpatiḥ / mahāsenena saṃdhāya sasainyaḥ prayayau tataḥ // 8.6.83 mahāseno 'pi jitvā taṃ somakaṃ prāpya hastinaḥ / aśvāṃś cūjjayinīm āgāt prabhāvād guṇaśarmaṇaḥ // 8.6.84 tatrasthaṃ ca nadīsnāne grāhād upavane ca tam / sarpadaṃśaviṣād bhūpaṃ guṇaśarmā rarakṣa saḥ // 8.6.85 gateṣv atha dineṣv āptabalo rājā sa vairiṇam / mahāseno 'bhiyoktuṃ taṃ yayau vikramaśaktikam // 8.6.86 so 'pi buddhvaiva tasyāgre nṛpo yuddhāya niryayau / tataḥ pravavṛte tatra saṅgrāmo 'timahāṃs tayoḥ // 8.6.87 kramāc ca dvandvayuddhena militau tāv ubhāv api / rājānau sahasābhūtām anyonyaṃ virathīkṛtau // 8.6.88 tatas tayor dhāvitayoḥ prakopāt khaḍgahastayoḥ / ākulatvena caskhāla mahāsenanṛpaḥ kṣitau // 8.6.89 skhalite 'smin praharataś cakreṇa bhujam acchinat / rājño vikramaśakteḥ sa guṇaśarmā sakhaḍgakam // 8.6.90 punaś ca hṛdi hatvā taṃ parigheṇa nyapātayat / tac cotthāya mahāseno rājā dṛṣṭvā tutoṣa saḥ // 8.6.91 kiṃ vacmi pañcamaṃ vāram idaṃ prāṇā ime mama / vipravīra tvayā dattā iti taṃ cāvadan muhuḥ // 8.6.92 tato vikramaśaktes tat tasya sainyaṃ sarāṣṭrakam / ācakrāma mahāseno hatasya guṇaśarmaṇā // 8.6.93 ākramya cānyān nṛpatīn sahāye guṇaśarmaṇi / āgatyojjayinīṃ tasthau sa rājā sukhitas tadā // 8.6.94 sā tv aśokavatī rājñī sotsukā guṇaśarmaṇaḥ / virarāma na nirbandhaprārthanāto divāniśam // 8.6.95 sa tu nāṅgīcakāraiva tad akāryaṃ kathaṃcana / dehapātam apīcchanti santo nāvinayaṃ punaḥ // 8.6.96 tato 'śokavatī buddhvā niścayaṃ tasya vairataḥ / ekadā vyājakhedaṃ sā kṛtvā tasthau rudanmukhī // 8.6.97 praviṣṭo 'tha mahāsenas tām ālokya tathāsthitām / papraccha rājā kim idaṃ priye kenāsi kopitā // 8.6.98 brūhi tasya karomy eṣa dhanaiḥ prāṇaiś ca nigraham / iti bruvāṇaṃ taṃ bhūpaṃ rājñī kṛcchrād ivāha sā // 8.6.99 yena me 'pakṛtaṃ tasya naiva tvaṃ nigrahe kṣamaḥ / na sa tādṛk tad etena mithyaivodghāṭitena kim // 8.6.100 ity uktvā sānubandhe sā rājñi mithyaivam abravīt / āryaputrātinirbandho yadi te vacmi tac chṛṇu // 8.6.101 arthaṃ gauḍeśvarāt prāptuṃ tena saṃsthāpya saṃvidam / guṇaśarmā tava drohaṃ kartum aicchac chalād ataḥ // 8.6.102 taṃ ca koṣanibandhādi gauḍaṃ kārayituṃ nṛpam / visasarja sa dūtaṃ svaṃ guptam āptaṃ dvijādhamaḥ // 8.6.103 taṃ dṛṣṭvā tatra sūdas tam āpto rājānam abhyadhāt / ahaṃ te sādhayāmy etat kāryaṃ mārthakṣayaṃ kṛthāḥ // 8.6.104 ity uktvā bandhayitvā taṃ sa dūtaṃ guṇaśarmaṇaḥ / sūdo mantrasrutiṃ rakṣann ihāgād viṣadāyakaḥ // 8.6.105 tanmadhye ca palāyyaiva tato nirgatya bandhanāt / guṇaśarmāntikaṃ dūtas tadīyaḥ so 'py upāgamat // 8.6.106 tenādhigatavṛttāntenoktvā sarvaṃ sa darśitaḥ / sūdo mahānase 'smākaṃ praviṣṭo guṇaśarmaṇe // 8.6.107 tato jñātvā sa dhūrtena sūpakṛd brahmabandhunā / viṣadānodyatas tena tubhyam āvedya ghātitaḥ // 8.6.108 adya tasyeha sūdasya mātṛbhārye tathānujām / vārtām anveṣṭum āyātān guṇaśarmā sa buddhimān // 8.6.109 buddhvā tena hatā tasya bhāryā mātā ca so 'sya tu / bhrātā palāyitau daivāt praviśan mama mandiram // 8.6.110 tena tad varṇyate yāvat sarvaṃ me śaraṇārthinā / guṇaśarmā sa madvāsagṛhaṃ tāvat praviṣṭavān // 8.6.111 taṃ dṛṣṭvā nāma ca śrutvā bhrātā sūdasya tasya saḥ / bhayān nirgatya matpārśvān na jāne kva palāyitaḥ // 8.6.112 guṇaśarmāpi taṃ dṛṣṭvā svabhṛtyaiḥ pūrvadarśitam / abhūt sadyaḥ savailakṣyo vimṛśann iva kiṃcana // 8.6.113 guṇaśarman kim adyaivam anyādṛśa ivekṣyase / ity apṛccham ahaṃ taṃ ca jijñāsur vijane tataḥ // 8.6.114 so 'tha svīkartukāmo mām āha smodbhedaśaṅkitaḥ / devi tvadanurāgāgnidagdho 'haṃ tad bhajasva mām // 8.6.115 anyathāhaṃ na jīveyaṃ dehi me prāṇadakṣiṇām / ity uktvā vāsake śūnye pādayor apatat sa me // 8.6.116 tato 'haṃ pādam ākṣipya saṃbhramād yāvad utthitā / tāvad utthāya tenāham abalāliṅgitā balāt // 8.6.117 tatkṣaṇaṃ ca praviṣṭā me ceṭī pallavikāntikam / tāṃ dṛṣṭvaiva sa niṣkramya guṇaśarmā bhayād gataḥ // 8.6.118 yadi pallavikā nātra prāvekṣyat tat sa niścitam / adhvaṃsayiṣyat pāpo mām ity evaṃ vṛttam adya me // 8.6.119 ity uktvā sā mṛṣā rājñī virarāma ruroda ca / ādāv asatyavacanaṃ paścājjātā hi kustriyaḥ // 8.6.120 rājā ca sa tad ākarṇya jajvāla jhaṭiti krudhā / strīvacaḥpratyayo hanti vicāraṃ mahatām api // 8.6.121 abravīc ca sa kāntāṃ svāṃ samāśvasihi sundari / tasyāvaśyaṃ kariṣyāmi drohiṇo vadhanigraham // 8.6.122 kiṃ tu yuktyā sa hantavyo bhaved apayaśo 'nyathā / khyātaṃ hi yat pañcakṛtvo dattaṃ me tena jīvitam // 8.6.123 tvadāskandanadoṣaś ca loke vaktuṃ na yujyate / ity uktā tena rājñā sā rājñī taṃ pratyabhāṣata // 8.6.124 avācya eṣa doṣaś cet tadā vācyo 'sya so 'pi kim / yo gauḍeśvarasakhyena prabhudreho samudyamaḥ // 8.6.125 evam ukte tayā yuktam uktam ity abhidhāya saḥ / yayau rājā mahāseno nijam āsthānasaṃsadam // 8.6.126 tatra sarve samājagmur darśanāyāsya bhūpateḥ / rājāno rājaputrāś ca sāmantā mantriṇas tathā // 8.6.127 tāvac ca guṇaśarmāpi gṛhād rājakula prati / āgān mārge ca subahūny animittāny avaikṣata // 8.6.128 vāmas tasmābhavat kākaḥ śvā vāmād dakṣiṇaṃ yayau / dakṣiṇo 'haribhūd vāmaḥ saskandhaś cāsphurad bhujaḥ // 8.6.129 aśubhaṃ sūcayanty etāny animittāni me dhruvam / tan mamaivāstu yat kiṃcin mā bhūd rājñas tu matprabhoḥ // 8.6.130 ity antaś cintayan so 'tha nṛpasyāsthānam āviśat / mā syād rājakule kiṃcid viruddham iti bhaktitaḥ // 8.6.131 praṇamyātropaviṣṭaṃ ca na taṃ rājā sa pūrvavat / abhyanandad apaśyat tu tiryak krodheddhayā dṛśā // 8.6.132 kim etad iti tasmiṃś ca guṇaśarmaṇi śaṅkite / sa utthāyāsanād rājā tasya skandha upāviśat // 8.6.133 vismitāṃś cābravīt sabhyān nyāyaṃ me guṇaśarmaṇaḥ / śṛṇuteti tatas taṃ sa guṇaśarmā vyajijñapat // 8.6.134 bhṛtyo 'haṃ tvaṃ prabhus tan nau vyavahāraḥ kathaṃ samaḥ / adhitiṣṭhāsanaṃ paścād yathecchasi tathādiśa // 8.6.135 iti dhīreṇa tenokto mantribhiś ca prabodhitaḥ / adhyāste smāsanaṃ rājā punaḥ sabhyān uvāca ca // 8.6.136 viditaṃ tāvad etad vo mantriṇo yat kramāgatān / vihāya guṇaśarmāyaṃ tāvad ātmasamaḥ kṛtaḥ // 8.6.137 śrūyatāṃ mama caitena kīdṛg dūtagatāgataiḥ / gauḍeśvareṇa kṛtvaikyaṃ drohaḥ kartum acintyata // 8.6.138 ity uktvā varṇayām āsa tat tebhyaḥ sa mahīpatiḥ / yad aśokavatī tasmai jagāda racitaṃ mṛṣā // 8.6.139 yo 'py ātmadhvaṃsanākṣepas tayā tasya mṛṣoditaḥ / niṣkāsya lokān āptebhyaḥ so 'py uktas tena bhūbhujā // 8.6.140 tataḥ sa guṇaśarmā tam uvācāsatyam īdṛśam / deva kenāsi vijñaptaḥ khacitraṃ kena nirmitam // 8.6.141 tac chrutvaiva nṛpo 'vādīt pāpa satyaṃ na ced idam / carubhāṇḍāntarasthaṃ tat kathaṃ jñātaṃ viṣaṃ tvayā // 8.6.142 prajñayā jñāyate sarvam ity ukte guṇaśarmaṇā / aśakyam etad ity ūcus taddveṣeṇānyamantriṇaḥ // 8.6.143 deva tattvam ananviṣya vaktum eva na te kṣamam / prabhuś ca nirvicāraś ca nītijñair na praśasyate // 8.6.144 ity asya vadato bhūyaḥ sa rājā guṇaśarmaṇaḥ / dhāvitvā churikāghātaṃ dadau dhṛṣṭa iti bruvan // 8.6.145 tasmin prahāre karaṇaprayogāt tena vañcite / anye tu praharanti sma vīre tasmin nṛpānugāḥ // 8.6.146 sa cāpi yuddhakaraṇair vañcayitvā kṛpāṇikāḥ / guṇaśarmā samaṃ teṣāṃ sarveṣām apy apāharat // 8.6.147 babandha caitān anyonyakeśapāśena veṣṭitān / kṛtvā karaṇayuktyaiva citraśikṣitalāghavaḥ // 8.6.148 niryayau ca tatas tasyāḥ prasahya nṛpasaṃsadaḥ / jaghāna śatamātraṃ ca yodhānām anudhāvatām // 8.6.149 tato dattvāñcalasthaṃ tad antardhānāñjanaṃ dṛśoḥ / adṛśyaḥ prayayau tasmād deśāt tatkṣaṇam eva saḥ // 8.6.150 dakṣiṇāpatham uddiśya gacchaṃś cācintayat pathi / nūnaṃ tayāśokavatyā mūḍho 'sau prerito nṛpaḥ // 8.6.151 aho viṣād apy adhikāḥ striyo raktavimānitāḥ / aho asevyāḥ sādhūnāṃ rājāno tattvadarśinaḥ // 8.6.152 ityādi cintayan prāpa guṇaśarmā kathaṃcana / grāmaṃ tatra vaṭasyādho dadarśaikaṃ dvijottamam // 8.6.153 śiṣyān adhyāpayantaṃ tam upasṛtyābhyavādayat / so 'pi taṃ vihitātithyaḥ papraccha brāhmaṇaḥ kṣaṇāt // 8.6.154 he brahman katamāṃ śākhām adhīṣe kathyatām iti / tataḥ sa guṇaśarmā taṃ brāhmaṇaṃ pratyavocata // 8.6.155 paṭhāmi dvādaśa brahmañ śākhā dve sāmavedataḥ / ṛgvedād dve yajurvedāt sapta caikām atharvataḥ // 8.6.156 tac chrutvā tarhi devas tvam ity uktvā brāhmaṇo 'tha saḥ / ākṛtyā kathitotkarṣaṃ prahvaḥ papraccha taṃ punaḥ // 8.6.157 ko deśaḥ ko 'nvayo brūhi janmanālaṃkṛtas tvayā / kiṃ te nāma kathaṃ ceyat tvayādhītaṃ kva vā vada // 8.6.158 tac chrutvā guṇaśarmā tam uvācojjayinīpuri / ādityaśarmanāmāsīt ko'pi brāhmaṇaputrakaḥ // 8.6.159 pitā tasya ca bālasya sataḥ pañcatvam āyayau / mātā tena samaṃ patyā viveśa ca hutāśanam // 8.6.160 tataḥ sa vavṛdhe tasyāṃ puri mātulaveśmani / ādityaśarmādhīyāno vedān vidyāḥ kalās tathā // 8.6.161 prāptavidyasya tasyātra japavrataniṣeviṇaḥ / pravrājakena kenāpi sakhyaṃ samudapadyata // 8.6.162 sa parivrāṭ samaṃ tena mittreṇādityaśarmaṇā / gatvā pitṛvane homaṃ yakṣiṇīsiddhaye vyadhāt // 8.6.163 tatra tasyāvirāsīc ca kārtasvaravimānagā / varakanyāparivṛtā divyakanyā svalaṃkṛtā // 8.6.164 sā taṃ madhurayā vācā babhāṣe maskarinn aham / vidyunmālābhidhā yakṣī yakṣiṇyaś cāparā imāḥ // 8.6.165 tad ito matparīvārād gṛhāṇaikāṃ yathāruci / etāvad eva siddhaṃ te mantrasādhanayānayā // 8.6.166 tvayā hi naiva vijñātaṃ pūrṇaṃ manmantrasādhanam / ato 'haṃ te na siddhaiva mānyaṃ kleśaṃ vṛthā kṛthāḥ // 8.6.167 evam uktas tayā yakṣyā parivrāḍ anumānya saḥ / yakṣiṇīm agrahīd ekāṃ tasmāt tatparivārataḥ // 8.6.168 tataś ca vidyunmālā sā tiro 'bhūt tāṃ ca yakṣiṇīm / ādityaśarmā papraccha siddhā pravrājakasya yā // 8.6.169 apy asti vidyunmālāto yakṣiṇī kācid uttamā / tac chrutvā yakṣiṇī sā taṃ pratyuvācāsti sundara // 8.6.170 vidyunmālā candralekhā tṛtīyā ca sulocanā / uttamā yakṣiṇīṣv etā etāsv api sulocanā // 8.6.171 ity uktvā sā yathākālam āgantuṃ yakṣiṇī yayau / ādityaśarmaṇā sākam agāt pravrāṭ ca tadgṛham // 8.6.172 tatra pratidinaṃ tasmai prītā pravrajakāya sā / prāyacchad yakṣiṇī bhogān iṣṭān kālopagāminī // 8.6.173 ekadādityaśarmā ca pravrājakamukhena tām / sulocanāmantravidhiṃ ko jānātīti pṛṣṭavān // 8.6.174 sāpi tanmukha evāsmai yakṣiṇy evaṃ kilābravīt / asti tumbavanaṃ nāma sthānaṃ dakṣiṇadigbhuvi // 8.6.175 tatrāsti viṣṇuguptākhyo veṇātīrakṛtāspadaḥ / pravrājako bhadantāgryaḥ sa tad vetti savistaram // 8.6.176 buddhvaitad yakṣiṇīvākyāt taṃ deśaṃ cotsukau yayau / ādityaśarmānugataḥ prītyā pravrājakena saḥ // 8.6.177 tatrānviṣya yathāvat taṃ bhadantam abhigamya ca / paricaryāparo bhaktyā trīṇi varṣāṇy asevata // 8.6.178 upācarac ca yakṣiṇyā parivrāṭ siddhayā tayā / yathopayogopahṛtair upacārair amānuṣaiḥ // 8.6.179 tatas tuṣṭo bhadanto 'sau tasmāy ādityaśarmaṇe / dadau sulocanāmantram arthitaṃ savidhānakam // 8.6.180 tataś cādityaśarmā taṃ mantraṃ prāpya samāpya ca / homaṃ cakāra saṃpūrṇaṃ gatvaikānte yathāvidhi // 8.6.181 tatas tasya vimānasthā yakṣiṇī sā sulocanā / prādurbabhūva rūpeṇa jagadāścaryadāyinā // 8.6.182 jagāda caitam ehy ehi siddhāhaṃ tava kiṃ punaḥ / ṣaṇmāsaṃ kanyakābhāvo nāpaneyo mama tvayā // 8.6.183 yadi matto mahāvīramṛddhipātraṃ sulakṣaṇam / sarvajñakalpam ajitaṃ putraṃ saṃprāptum icchasi // 8.6.184 ity uktvā sā tathety enam uktavantaṃ ca yakṣiṇī / ādāyādityaśarmāṇaṃ vimānenālakāṃ yayau // 8.6.185 sa ca tatra samīpasthāṃ tāṃ paśyann āsta sarvadā / ādityaśarmā ṣaṇmāsān asidhārāvrataṃ caran // 8.6.186 tatas tuṣṭo dhanādhyakṣo divyena vidhinā svayam / ādityaśarmaṇe tasmai vyatarat tāṃ sulocanām // 8.6.187 tasyāṃ tasya dvijasyātra jāto 'yam aham ātmajaḥ / pitrā ca me kṛtaṃ nāma guṇaśarmeti sadguṇāt // 8.6.188 tatas tatraiva yakṣādhipater maṇidharābhidhāt / kramād vedāś ca vidyāś ca kalāś cādhigatā mayā // 8.6.189 athaikadā kim apy āgāc chakro 'tra dhanadāntikam / udatiṣṭhaṃś ca taṃ dṛṣṭvā ye tatrāsata kecana // 8.6.190 matpitādityaśarmā tu tatkālaṃ vidhiyogataḥ / anyatra gatacittatvān nodatiṣṭhat sasaṃbhramaḥ // 8.6.191 tatas tam aśapat kruddhaḥ sa śakro dhig jaḍa vraja / svam eva martyalokaṃ taṃ neha yogyo bhavān iti // 8.6.192 praṇipatyānunīto 'tha sa sulocanayā tayā / śakro 'bravīt tarhi mā gān martyalokamayaṃ svayam // 8.6.193 etat putras tu yātv eṣa putro hy ātmaiva kathyate / mā bhūn madvacanaṃ mogham ity uktvendraḥ śamaṃ yayau // 8.6.194 tataḥ pitrāham ānīya nijamātulaveśmani / ujjayinyāṃ vinikṣipto bhavitavyaṃ hi yasya tat // 8.6.195 tatrājāyata sakhyaṃ me rājñātratyena daivataḥ / tato 'tra mama yad vṛttaṃ tat sarvaṃ śṛṇu vacmi te // 8.6.196 ity uktvāmūlavṛttāntaṃ yad aśokavatīkṛtam / yac ca rājñā kṛtaṃ tasya yuddhāntaṃ tad avarṇayat // 8.6.197 punaś covāca taṃ brahmann ittham asmi palāyitaḥ / deśāntaraṃ vrajan mārge bhavantam iha dṛṣṭavān // 8.6.198 śrutvaitad brāhmaṇas taṃ sa guṇaśarmāṇam abhyadhāt / tarhi dhanyo 'smi saṃvṛttas tvadabhyāgamanāt prabho // 8.6.199 tad ehi me gṛhaṃ tāvad agnidattaṃ ca viddhi mām / nāmnā madagrahāraś ca grāmo 'yaṃ nirvṛto bhava // 8.6.200 ity uktvā so 'gnidattas taṃ gṛhaṃ prāveśayan nijam / ṛddhimad guṇaśarmāṇaṃ bahugomahiṣīhayam // 8.6.201 tatra snānāṅgarāgābhyāṃ vastrair ābharaṇaiś ca tam / atithiṃ mānayām āsa bhojanair vividhaiś ca saḥ // 8.6.202 adarśayac ca tasmai svāṃ kāmyarūpāṃ surair api / lakṣaṇāvekṣaṇam iṣāt sundarīṃ nāma kanyakām // 8.6.203 guṇaśarmāpi so 'nanyasamarūpāṃ vilokya tām / sapatnyo 'syā bhaviṣyantīty agnidattam uvāca tam // 8.6.204 nāsāyāṃ tilako 'sty asyās tatsaṃbandhāc ca vacmy aham / urasy asti dvitīyo 'pi tayoś caitat phalaṃ viduḥ // 8.6.205 evaṃ tenodite tasyā bhrātā pitur anujñayā / udghāṭayaty uro yāvat tāvat tīlakam aikṣata // 8.6.206 tato 'gnidattaḥ sāścaryo guṇaśarmāṇam abhyadhāt / sarvajñas tvam imau tv asyās tilakau nāśubhapradau // 8.6.207 sapatnyo hi bhavantīha prāyaḥ śrīmati bhartari / daridro bibhṛyād ekām api kaṣṭaṃ kuto bahūḥ // 8.6.208 tac chrutvā guṇaśarmā taṃ pratyuvāca yathāttha bhoḥ / sulakṣaṇāyā īdṛśyā hy akṛter aśubhaṃ kutaḥ // 8.6.209 ity ūcivān prasaṅgena pṛṣṭas tasmai śaśaṃsa saḥ / pratyaṅgaṃ tilakādīnāṃ phalaṃ strīpuṃsayoḥ pṛthak // 8.6.210 tadā ca guṇaśarmāṇaṃ taṃ sā dṛṣṭvaiva sundarī / ity eṣa pātuṃ dṛṣṭyaiva cakorīvendum utsukā // 8.6.211 tato 'gnidatto vijane guṇaśarmāṇam āha tam / mahābhāga dadāmy etāṃ kanyāṃ te sundarīm aham // 8.6.212 mā gā videśaṃ tiṣṭheha gṛhe mama yathāsukham / etat tadvacanaṃ śrutvā guṇaśarmāpy uvāca tam // 8.6.213 satyam evaṃ kṛte kiṃ kiṃ na saukhyaṃ mama kiṃ tu mām / mithyā rājāvamānāgnitaptaṃ prīṇāsti naiva tat // 8.6.214 kāntā candrodayo vīṇāpañcamadhvanir ity amī / ye nandayanti sukhitān duḥkhitān vyathayanti te // 8.6.215 jāyā ca svarasā raktā bhaved avyabhicārinī / avaśā pitṛdattā tu syād aśokavatī yathā // 8.6.216 itaḥ pradeśān nikaṭā sā kiṃ cojjayinī puri / tad buddhvā sa nṛpo jātu mama kuryād upadravam // 8.6.217 tat paribhramya tīrthāni prakṣālyājanmakilbiṣam / śarīram etat tyakṣyāmi bhaviṣyāmy atha nirvṛtaḥ // 8.6.218 ity uktavantaṃ pratyāha so 'gnidatto vihasya tam / tavāpi moho yatredṛk tatrānyasya kim ucyatām // 8.6.219 ajñāvamānād dhāniḥ kā vada śuddhāśayasya te / paṅko hi nabhasi kṣiptaḥ kṣeptuḥ patati mūrdhani // 8.6.220 rājaiva so cirāt prapsyaty aviśeṣajñatāphalam / mohāndham avivekaṃ hi śrīś cirāya na sevate // 8.6.221 kiṃ cāśokavatī dṛṣṭvā vairasyaṃ strīṣu cet tava / satīṃ dṛṣṭvā na kiṃ tāsu śraddhā vetsi ca lakṣaṇam // 8.6.222 nikaṭojjayinī vā cet tava dāsyāmy ahaṃ tathā / yathā tvām iha tiṣṭhantaṃ naiva jñāsyati kaścana // 8.6.223 tīrthayātrā taveṣṭā vā tac chastā tasya sā budhaiḥ / saṃpattir vidhivan na syād vaidike yasya karmaṇi // 8.6.224 anyathā devapitragnikriyāvratajapādibhiḥ / gṛhe yā puṇyaniṣpattiḥ sādhvani bhramataḥ kutaḥ // 8.6.225 bhujopadhāno bhūśāyī bhikṣāśī kevalo 'dhanaḥ / muneḥ samatvaṃ prāpyāpi na kleśair mucyate 'dhvagaḥ // 8.6.226 dehatyāgāt sukhaṃ yad vā vāñchasy eṣa tava bhramaḥ / itaḥ kaṣṭataraṃ duḥkham amutra hy ātmaghātinām // 8.6.227 tad eṣo 'nucito moho yūnaś ca viduṣaś ca te / svayaṃ vicārayāvaśyaṃ kartavyaṃ madvacas tava // 8.6.228 kārayāsmīha guptaṃ te bhūgṛhaṃ pṛthu sundaram / vivāhya sundarīṃ duḥkham amutra hy ātmaghātinām // 8.6.229 iti tenāgnidattena bodhitaḥ sa prayatnataḥ / guṇaśarmā tathety etat pratipadya jagāda tam // 8.6.230 kṛtaṃ mayā te vacanaṃ ko bhāryāṃ sundarīṃ tyajet / kiṃ tv etām akṛtī nāhaṃ pariṇeṣyāmi te sutām // 8.6.231 ārādhayāmy ahaṃ tāvad devaṃ kaṃcit susaṃyataḥ / yena tasya kṛtaghnasya rājñaḥ kuryāṃ pratikriyām // 8.6.232 iti tadvacanaṃ hṛṣṭaḥ so 'gnidatto 'nvamanyata / so 'pi tāṃ guṇaśarmātra viśaśrāma sukhaṃ niśām // 8.6.233 anyedyuś cāgnidatto 'sya saukhyārthaṃ tatra guptimat / pātālavasatiprakhyaṃ kārayām āsa bhūgṛham // 8.6.234 tatrasthaś cāgnidattaṃ sa guṇaśarmābravīd rahaḥ / ihāntar brūhi kaṃ devaṃ kena mantreṇa bhaktitaḥ // 8.6.235 ārādhayāmy ahaṃ tāvad varadaṃ vratacaryayā / ity uktavantaṃ taṃ dhīram agnidatto 'bhyabhāṣata // 8.6.236 asti svāmikumārasya mantro me guruṇoditaḥ / tenārādhaya taṃ devaṃ senānyaṃ tārakāntakam // 8.6.237 yasya janmārthibhir devaiḥ preṣitaḥ śatrupīḍitaiḥ / dagdho 'pi kāmaḥ saṃkalpajanmā śarveṇa nirmitaḥ // 8.6.238 maheśvarād agnikuṇḍād agneḥ śaravaṇād api / kṛttikābhyaś ca śaṃsanti vicitraṃ yasya saṃbhavam // 8.6.239 jātenaiva jagat kṛtsnaṃ duṣpradharṣeṇa tejasā / ānandya yena nihato durjayas tārakāsuraḥ // 8.6.240 tan mantram imam ādatsva matta ity abhidhāya saḥ / agnidatto dadau tasmai mantraṃ taṃ guṇaśarmaṇe // 8.6.241 tenārādhitavān skandaṃ guṇaśarmā sa bhūgṛhe / tayopacaryamāṇaḥ san sundaryā niyatavrataḥ // 8.6.242 tataḥ pratyakṣatām etya sākṣād devaḥ sa ṣaṇmukhaḥ / tuṣṭo 'smi te varaṃ putra vṛṇīṣveti tam ādiśat // 8.6.243 ākṣīṇakoṣo bhūtvā tvāṃ mahāsenaṃ vijitya ca / gatvāpratihataḥ putra pṛthvīrājyaṃ kariṣyasi // 8.6.245 iti dattvādhikaṃ tasmai varaṃ skandas tirodadhe / saṃprāptākṣayakośaś ca guṇaśarmāpi so 'bhavat // 8.6.246 ṛddhyā tataḥ svamahimocitayāgnidattaviprātmajām anudinādhikabaddhabhāvām / bhāvyarthasiddhim iva rūpavatīm upetāṃ tāṃ sundarīṃ sa sukṛtī vidhinopayeme // 8.6.247 ākṣīṇakoṣanicayaprabhavaprabhāvāt saṃbhūtabhūrigajavājipadātisainyaḥ / dānaprasādamilitākhilapārthivānāṃ rundhan balair avanim ujjayinīṃ jagāma // 8.6.248 prakhyāpya tasyāṃ tad aśokavatyāḥ prajāsv aśīlaṃ samare ca bhūpam / jitvā mahāsenam apāsya rājyāt pṛthvīpatitvaṃ sa samāsasāda // 8.6.249 anyāś ca kanyāḥ pariṇīya rājñām abdhes taṭeṣv apy aparāṅmukhākṣaḥ / iṣṭān sa bhogān guṇaśarmasamrāṭ cirāya bhuṅkte sma sasundarīkaḥ // 8.6.250 iti puruṣaviśeṣājñānato mūḍhabuddhiḥ sapadi vipadam āpa prāṅ mahāsenabhūpaḥ / iti ca sa guṇaśarmā dhairyam ekaṃ sahāyaṃ kṛtamatir avalambya prāptavān ṛddhim agryām // 8.6.251 evaṃ kathāṃ svasacivasya mukhād udārāṃ sūryaprabho niśi niśamya sa vītabhīteḥ / vīro mahāsamarasāgaram uttitīrṣur utsāham abhyadhikam āpa śanaiś ca śiśye // 8.6.252 tataḥ sūryaprabhaḥ prātar utthāya sacivaiḥ saha / dānavādibalaiḥ sarvair yuto yuddhabhuvaṃ yayau // 8.7.1 yāyayau śrutaśarmā ca vidyādharabalair vṛtaḥ / ājagmuś ca punar draṣṭuṃ sarve devāsurādayaḥ // 8.7.2 sainye dve api te vyūhāv ardhacandrau ca cakratuḥ / prāvartata tato yuddhaṃ balayor ubhayos tayoḥ // 8.7.3 saśabdam abidhāvanto nikṛntantaḥ parasparam / pattrārūḍhāḥ prajavino yuddhyante sma śarā api // 8.7.4 koṣān anāgraniryātāḥ sudīrghāḥ pītaśoṇitāḥ / lolāḥ khaḍgalatā reju kṛtāntarasanā iva // 8.7.5 śūrotphullamukhāmbhojasaṃpataccakrasaṃhati / rājahaṃsakṣayāyāsīt tadāhavamahāsaraḥ // 8.7.6 utphaladbhiḥ patadbhiś ca nirlūnaiḥ śūramurdhabhiḥ / kṛtāntakandukakrīḍāsaṃnibhā samid ābabhau // 8.7.7 kṣatajāsekanirdhūtadhūlidhvānte raṇājire / mahārathānām abhavan dvandvayuddhāny amarṣiṇām // 8.7.8 āsīt sūryaprabhasyātra saṅgrāmaḥ śrutaśarmaṇā / dāmodareṇa ca samaṃ prabhāsasyāhavo 'bhavat // 8.7.9 mahotpātena sākaṃ ca siddhārtho yuyudhe tadā / prahasto brahmaguptena saṃgamena ca vītabhīḥ // 8.7.10 prajñāḍhyaś candraguptenāpy akrameṇa priyaṃkaraḥ / yuyudhe sarvadamanaḥ sahaivātibalena ca // 8.7.11 dhuraṃdhareṇa yuyudhe sa kuñjarakumārakaḥ / anye mahārathāś cānyair ayudhyanta pṛthak pṛthak // 8.7.12 tatra pūrvaṃ mahotpātaḥ pratihatya śaraiḥ śarān / siddhārthasya dhanuś chittvā jaghānāśvān sasārathīn // 8.7.13 virathaḥ so 'pi siddhārtho dhāvitvā tasya taṃ krudhā / ayodaṇḍena mahatā sāśvaṃ ratham acūrṇayat // 8.7.14 tatas taṃ pādacārī sa siddhārthaḥ pādacāriṇam / bāhuyuddhena dharaṇau mahotpātam apātayat // 8.7.15 yāvac cecchati niṣpeṣṭuṃ sa taṃ tāvat sa khecaraḥ / bhagena rakṣitaḥ pitrā protthāya prayayau raṇāt // 8.7.16 prahastabrahmaguptau cāpy anyonyaṃ virathīkṛtau / karaṇaiḥ khaḍgayuddhena yudhyete sma pṛthag vidhaiḥ // 8.7.17 prahastaś cāsinirlūnacarmāṇaṃ karaṇakramāt / yuktyā taṃ pātayām āsa brahmaguptaṃ bhuvas tale // 8.7.18 patitasya śiras tasya sa yāvac chettum icchati / tavan nivārito dūrāt pitrāsya brahmaṇā svayam // 8.7.19 sutān rakṣitum āyātā yūyaṃ na prekṣituṃ raṇam / ity uktvā dānavāḥ sarve devān vijahasus tadā // 8.7.20 tāvad vītabhayaś chinnadhanvānaṃ hatasārathim / jaghāna hṛdaye viddhvā pradyumnāstreṇa saṃkramam // 8.7.21 prajñāḍhyaś candraguptaṃ ca padātiṃ rathayoḥ kṣayāt / padātiḥ khaḍgayuddhena nyavadhīt kṛttam astakam // 8.7.22 tataḥ putravadhakruddhaḥ svayam āgatya candramāḥ / rajñāḍhyaṃ yodhayām āsa yuddhaṃ cāsīt tayoḥ samam // 8.7.23 priyaṃkaraś ca viratho virathaṃ rathanāśataḥ / ekakhaḍgaprahāreṇa karoti smākramaṃ dvidhā // 8.7.24 chinne dhanuṣi nikṣiptenāṅkuśena hṛdi kṣatam / hatavān sarvadamano helayātibalaṃ raṇe // 8.7.25 tato dhuraṃdharaṃ taṃ ca sa kuñjarakumārakaḥ / astrapratyastrayuddhena cakāra virathaṃ muhuḥ // 8.7.26 muhur vikramaśaktiś ca tasmai ratham aḍhaukayat / rarakṣa saṃkaṭe taṃ cāpy astrair astrāṇi vārayan // 8.7.27 sa kuñjarakumāro 'tha dhāvitvā mahatīṃ śilām / kruddho vikramaśakter drāk cikṣepa syandanopari // 8.7.28 gate vikramaśaktau ca cūrṇitasyandane tataḥ / tayaiva śilayā taṃ sa dhuraṃdharam acūrṇayat // 8.7.29 sūryaprabhaḥ prayuddho 'pi sahātra śrutaśarmaṇā / virocanavadhakrodhāj jaghānaikeṣuṇā damam // 8.7.30 tatkrodhād aśvinau devau yuddhāyāpatitau śaraiḥ / sunīthaḥ pratijagrāha teṣāṃ yuddham abhūn mahat // 8.7.31 sthirabuddhiś ca saṅgrāme śaktyā hatvā parākramam / vasubhis tadvadhakruddhaiḥ sahāṣṭābhir ayudhyata // 8.7.32 virathīkṛtabhāsaṃ ca prabhāso vīkṣya mardanam / dāmodararaṇāsakto 'py ekeneveṣuṇāvadhīt // 8.7.33 prakampano 'strayuddhena hatvā tejaḥprabhaṃ yudhi / yuyudhe tadvadhakruddhenāgninā saha dānavaḥ // 8.7.34 dhūmaketoś ca samare yamadaṃṣṭraṃ nijaghnuṣaḥ / kupitena yamenābhūt saha yuddhaṃ sudāruṇam // 8.7.35 cūrṇayitvā sa śilayā siṃhadraṣṭaṃ suroṣaṇam / samaṃ nirṛtinā yuddhe tadvadhāmarṣaśālinā // 8.7.36 kālacakro 'pi cakreṇa cakre vāyubalaṃ dvidhā / ayudhyata ca tatkopāj jvalatā vāyunā saha // 8.7.37 rūpair nāgādrivṛkṣāṇāṃ mahāmāyo vimohadam / kuberadattaṃ hatavāṃs tārkṣyavajrāgnirūpadhṛt // 8.7.38 tataḥ kruddhaḥ kubero 'tra tena sākam ayudhyata / evam anye 'py ayudhyanta surā svāṃśavadhakrudhā // 8.7.39 nijaghnire 'tra cānye 'pi te te vidyādharādhipāḥ / utpatadbhiḥ pratipadaṃ tais tair manujadānavaiḥ // 8.7.40 tāvac cātra prabhāsasya saha dāmodareṇa tat / parasparāstrapratyastrabhīmaṃ yuddham avartata // 8.7.41 atha dāmodaraś chinnadhanvā nihatasārathiḥ / āttānyacāpaḥ saṃgṛhya svayaṃ raśmīn ayudhyata // 8.7.42 sādhuvādapradaṃ cāsya papracchendro 'mbujāsanam / hīyamānaṃ prati kathaṃ tuṣṭo 'si bhagavann iti // 8.7.43 tato brahmā jagādainaṃ kathaṃ naitasya tuṣyate / iyac ciraṃ prabhāsena saha yo 'nena yudhyate // 8.7.44 dāmodaraṃ harer aṃśaṃ vinā kuryād idaṃ hi kaḥ / ekasya hi prabhāsasya sarve 'py alpāḥ surā raṇe // 8.7.45 namucir nāma yo hy āsīd asuraḥ suramardanaḥ / prabalākhyas tato jajñe sarvaratnamayaś ca yaḥ // 8.7.46 saiṣa prabhāso jāto 'dya putro bhāsasya durjayaḥ / bhāso 'pi pūrvam abhavat kālanemir mahāsuraḥ // 8.7.47 bhūyo hiraṇyakaśipus tato bhūtvā kapiñjalaḥ / sumuṇḍīko 'suro yo 'bhūt so 'yaṃ sūryaprabho 'dya ca // 8.7.48 hiraṇyākṣaś ca yo 'bhūt prāksa sunīthāsuro 'py ayam / prahastādyāś ca ye 'py ete te sarve daityadānavāḥ // 8.7.49 ye yuṣmābhir hatās te 'mī punar jātā yato 'surāḥ / mayādayo 'ta evāmī pakṣam eṣām upāśritāḥ // 8.7.50 sūryaprabhādibhiḥ sviṣṭarudrayajñaprabhāvataḥ / visrastabandhanaḥ paśya balir draṣṭum ihāgataḥ // 8.7.51 svaṃ satyavacanaṃ rakṣan pātāleṣv eva tiṣṭhati / tvadrājyakālaparyantaṃ tataś cen ro bhaviṣyati // 8.7.52 ete parigṛhītāś ca sāṃprataṃ tripurāriṇā / tan nāyaṃ jayakālo vaḥ saṃdhiṃ kuruta kiṃ grahaiḥ // 8.7.53 iti yāvat surapatiṃ bravīti kamalāsanaḥ / tāvat prabhāsaḥ prāmuñcad astraṃ pāśupataṃ mahat // 8.7.54 tad dṛṣṭvā sarvasaṃhāri raudram astraṃ vijṛmbhitam / pramuktaṃ hariṇā cakraṃ sutasnehāt sudarśanam // 8.7.55 tataḥ sarūpayor āsīd yuddhaṃ divyāstrayos tayoḥ / akāṇḍaviśvasaṃhārasaṃbhrāntabhuvanatrayam // 8.7.56 astraṃ svaṃ saṃharaitat tvaṃ yāvat svaṃ saṃharāmy aham / ity ukto hariṇā so 'tha prabhāsaḥ pratyuvāca tam // 8.7.57 muktam astraṃ vṛthā na syāt tat prayātu parāṅmukhaḥ / dāmodaro raṇaṃ hitvā tato 'straṃ saṃharāmy aham // 8.7.58 ity ukte tena bhagavān avādīt tarhi mānaya / cakraṃ tvam api me mā bhūd vaiphalyam ubhayor api // 8.7.59 etac chaurer vacaḥ śrutvā prabhāsaḥ prāha kālavit / evam astu rathaṃ hantu mama cakram idaṃ tava // 8.7.60 tatheti hariṇā dāmodare vyāvartite raṇāt / prabhāsaḥ saṃjahārāstraṃ cakraṃ cāsyāpatad rathe // 8.7.61 āruhyānyaṃ rathaṃ so 'tha yayau sūryaprabhāntikam / dāmodaro 'pi sa prāyāc chrutaśarmāntikaṃ tataḥ // 8.7.62 tāvac ca vāsavāṃśatvadṛptasya śrutaśarmaṇaḥ / sūryaprabhasya ca dvandvayuddhaṃ kāṣṭhāṃ parām agāt // 8.7.63 śrutaśarmā prayuṅkte sma yad yad astraṃ prayatnataḥ / pratyastraiḥ pratihanti sma tat tat sūryaprabhaḥ kṣaṇāt // 8.7.64 māyā yā yā ca tenātra prayuktā śrutaśarmaṇā / sūryaprabheṇa sā sāsya nihatā pratimāyayā // 8.7.65 tato brahmāstram amucac chrutaśarmātikopataḥ / sūryaprabho 'pi prāmuñcad astraṃ pāśupataṃ kṛtī // 8.7.66 tena raudramahāstreṇa brahmāstraṃ pratihatya tat / yāvat sa duṣpradharmeṇa śrutaśarmābhibhūyate // 8.7.67 tāvad indraprabhṛtibhir lokapālaiḥ samantataḥ / vajrādīni prayuktāni paramāstrāṇy amarṣibhiḥ // 8.7.68 tat tu pāśupataṃ tāni jitvā sarvāyudhāny api / jajvāla sutarām astraṃ śrutaśarmajighāṃsayā // 8.7.69 tataḥ sūryaprabhaḥ stutvā mahāstraṃ tad vyajijñapat / mā vadhīḥ śrutaśarmāṇaṃ baddhvā tvaṃ taṃ samarpaya // 8.7.70 tataḥ prasahya niḥśeṣaiḥ saṃnaddham abhavat suraiḥ / tajjigīṣāvaśāc cānyaiḥ prekṣakair asurair api // 8.7.71 tatkṣaṇaṃ vīrabhadrākhyaḥ śaṃbhunā prerito gaṇaḥ / āgatyaiva tadādeśam indrādibhyo 'bravīd idam // 8.7.72 yūyaṃ prekṣitum āyātās tad yoddhuṃ vaḥ kramo 'tra kaḥ / maryādālaṅghanāc cānyad api syād asamañjasam // 8.7.73 etac chrutvāruvan devā hanyante ca hatāś ca naḥ / sarveṣām atra tanayās tan na yudhyāmahe katham // 8.7.74 dustyajo hi sutasnehas tad avaśyaṃ pratikriyā / tan nihantṛṣu kartavyā yathāśakty atra ko 'kramaḥ // 8.7.75 ity uktavatsu deveṣu vīrabhadre tato gate / surāṇām asurāṇāṃ ca prāvartata mahāraṇaḥ // 8.7.76 sunīthaḥ samam aśvibhyāṃ prajñāḍhyaś ca sahendunā / sthirabuddhiś ca vasubhiḥ kālacakraś ca vāyunā // 8.7.77 prakampano 'gninā siṃhadaṃṣṭro nirṛtinā tathā / varuṇena prathamano dhūmaketur yamena ca // 8.7.78 mahāmāyaḥ sa ca tadā dhanādhipatinā saha / ayudhyatāstrapratyastrair anyonyaiś ca samaṃ suraiḥ // 8.7.79 paryante paramāstraṃ ca yo yo yad yat suro 'kṣipat / tasya tasya haras tat tad dhuṃkāreṇa vyanāśayat // 8.7.80 dhanadas tūdyatagadaḥ sāmnā śarveṇa vāritaḥ / bhagnāstrāś ca surās te te parityajyāhavaṃ yayuḥ // 8.7.81 tataḥ sūryaprabhaṃ śakraḥ svayaṃ krodhād ayodhayat / śaraugham amucat tasmiṃs tāni tāny āyudhāni ca // 8.7.82 sūryaprabhaś ca nirdhūya tadastrāṇy avahelayā / ākarṇākṛṣṭanārācaśatenendram atāḍayat // 8.7.83 tataḥ kruddhaḥ sa kuliśaṃ jagrāha ca surādhipaḥ / huṃkāraṃ cākarod rudraḥ kuliśaṃ ca nanāśa tat // 8.7.84 tataḥ parāṅmukhe yāte śakre nārāyaṇaḥ svayam / prabhāsaṃ yodhayām āsa krodhāt koṭīmukhaiḥ śaraiḥ // 8.7.85 astrāṇy anyāni cāpy astrair niṣkampo yuyudhe samam / hatāśvo virathībhūto 'py āruhyānyaṃ rathaṃ ca saḥ // 8.7.86 tena daityāriṇā sārdhaṃ nirviśeṣam ayudhyata / tataḥ prakupito devo jvalac cakraṃ mumoca saḥ // 8.7.87 prabhāso 'py abhimantryaiva divyaṃ khaḍgaṃ pramuktavān / tayor āyudhayor yudhyamānayor vīkṣya cakrataḥ // 8.7.88 hīyamānaṃ śanaiḥ khaḍgaṃ huṃkāraṃ kṛtavān haraḥ / tena te khaḍgacakre dve antardhānam upeyatuḥ // 8.7.89 tato nanandur asurā viṣīdanti sma cāmarāḥ / sūryaprabhe labdhajaye baddhe ca śrutaśarmaṇi // 8.7.90 saṃstutyārādhayām āsur atha devā vṛṣadhvajam / tatas tuṣṭaḥ surān evam ādideśāmbikāpatiḥ // 8.7.91 sūryaprabha pratijñātaṃ varjayitvārthyatāṃ varaḥ / deva yat te pratijñātaṃ kaḥ śaktaḥ kartum anyathā // 8.7.92 kiṃ tv asmābhiḥ pratijñātaṃ yad asya śrutaśarmaṇaḥ / satyaṃ tad apy astu vibho mā bhūd vaṃśakṣayaś ca naḥ // 8.7.93 ity uktvā viratan devān bhagavān evam ādiśat / saṃdhau kṛte bhavaty etat saṃdhiś caivam ihāstu vaḥ // 8.7.94 sūryaprabhaṃ praṇamatu śrutaśarmā sahānugaḥ / tatas tathā vadiṣyāmo yathobhayahitaṃ bhavet // 8.7.95 itīśvaravaco devāḥ pratipadya tatheti ca / sūryaprabhasya vidadhuḥ śrutaśarmāṇam ānatam // 8.7.96 tatas tayor mithas tyaktavairayoḥ kaṇṭhalagnayoḥ / saṃdhiṃ devāsurāś cakruḥ śāntavairāḥ parasparam // 8.7.97 atha śṛṇvatsu nikhileṣv asureṣu sureṣu ca / uvāca bhagavāñ śaṃbhuḥ sūryaprabham idaṃ vacaḥ // 8.7.98 kuru dakṣiṇavedyarthe cakravartitvam ātmanaḥ / uttarasmiṃs tu vedyarthe dehi tac chrutaśarmaṇe // 8.7.99 prāptavyam acirāt putra tvayā hītaś caturguṇam / sāmrājyaṃ kiṃnarādīnām aśeṣāṇāṃ dyucāriṇām // 8.7.100 tasmin prāpte ca dadyās tvaṃ vedyardham api dakṣiṇam / tat kuñjarakumārāya saviśeṣapade sthitaḥ // 8.7.101 ye cātra nihatā vīrāḥ samity ubhayapakṣayoḥ / uttiṣṭhantv akṣatair aṅgair jīvantaḥ sarva eva te // 8.7.102 ity uktvāntardadhe śaṃbhuḥ sarve cottasthur akṣatāḥ / suptaprabuddhā iva te ye 'trābhūvan raṇe hatāḥ // 8.7.103 atha sūryaprabho mūrdhni dhṛtaśāṃbhavaśāsanaḥ / gatvā viviktaṃ vistīrṇaṃ bhūmibhāgam ariṃdamaḥ // 8.7.104 upaviṣṭo mahāsthāne śrutaśarmāṇam āgatam / nijasiṃhāsanārdhe tam upāveśitavān svayam // 8.7.105 tadvayasyāḥ prabhāsādyā vayasyāḥ śrutaśarmaṇaḥ / dāmodarādyāś ca tayoḥ pārśvayoḥ sam upāviśan // 8.7.106 upāviśat sunīthaś ca mayaś cānye ca dānavāḥ / āsaneṣu yathārheṣu tathā vidyādhareśvarāḥ // 8.7.107 tatas tatrāyayuḥ saptapātālapatayo 'khilāḥ / prahlādapramukhā daityadānavendrāḥ praharṣataḥ // 8.7.108 śakraś ca lokapālādiyuto gurupuraḥsaraḥ / vidyādharaḥ sumeruś ca sa suvāsakumārakaḥ // 8.7.109 danuprabhṛtayaḥ sarvāś cāyayuḥ kaśyapāṅganāḥ / bhūtāsanavimānena bhāryāḥ sūryaprabhasya ca // 8.7.110 sarveṣv eṣu kṛtānyonyaprītyācāropaveśiṣu / siddhir nāma sakhī datvās tadvākyenaivam abhyadhāt // 8.7.111 bho bhoḥ surāsurā devī danur yuṣmān bravīty asau / asmin prītisamāje yat saumanasyaṃ sukhaṃ ca naḥ // 8.7.112 tad brūta yadi yuṣmābhir anubhūtaṃ kadācana / tad anyonyaṃ na kartavyo virodho duḥkhadāruṇaḥ // 8.7.113 hiraṇyākṣādibhir jyeṣṭhair dyurājyāya kṛtaḥ sa yaiḥ / te gatāḥ śakra evādya jyeṣṭhas tat kā virodhitā // 8.7.114 nirvairasukhitās tasmād vartadhvam itaretaram / asmākaṃ yena saṃtoṣaḥ śivaṃ ca jagatāṃ bhavet // 8.7.115 iti siddhimukhāc chrutvā bhagavatyā danor vacaḥ / śakreṇa vīkṣitamukho bṛhaspatir uvāca tām // 8.7.116 nānubandho 'sti devānām asurān prati kaścana / vikurvate na yady ete mithyā devān imān prati // 8.7.117 ity ukte devaguruṇā dānavendro mayo 'bravīt / syād vikāro 'surāṇāṃ cet tad dadyān nasmuciḥ katham // 8.7.118 uccaiḥśravasam indrāya mṛtasaṃjīvanaṃ hayam / prabalaś ca śarīraṃ svaṃ surebhyaḥ katham arpayet // 8.7.119 trailokyaṃ haraye dattvā viśet kārāṃ kathaṃ baliḥ / ayodehaḥ kathaṃ dehaṃ dadyād vā viśvakarmaṇe // 8.7.120 adhikaṃ vā kiyad vacmi nityasaṃbhāvino 'surāḥ / chadmanā cen na bādhyante tad eṣāṃ nāsti vikriyā // 8.7.121 evaṃ mayāsureṇokte siddhyāvoci tathā yathā / prītiṃ devāsurāś cakrur mithaḥ kaṇṭhagrahottaram // 8.7.122 tāvad bhavānyā prahitā pratīhārī jayābhidhā / atrāgāt pūjitā sarvaiḥ sumeruma vadac ca sā // 8.7.123 devyāhaṃ preṣitā tvāṃ pratyādiṣṭaṃ ca tayā tava / asti te kanyakā nāmnā kāmacūḍāmaṇiḥ sutā // 8.7.124 sūryaprabhāya tāṃ dehi śīghraṃ bhaktā hi sā mama / ity ukto jayayā prahvaḥ sumeruḥ pratyuvāca tām // 8.7.125 yad ādiśati devī māṃ paramo 'nugraho hy ayam / devenāpy ayam evārthaḥ prāg ādiṣṭo mamābhavat // 8.7.126 evaṃ sumeruṇā proktā prāha sūryaprabhaṃ jayā / tvayaiṣā sarvabhāryāṇāṃ kartavyoparivartinī // 8.7.127 sarvābhyo 'bhimatānyābhyas tavāpy eṣā bhaviṣyati / ityādiṣṭaṃ tavāpy adya devyā gauryā prasannayā // 8.7.128 ity uktvāntardadhe sūryaprabheṇābhyarcitā jayā / atraivāhni sumeruś ca lagnaṃ niścitavān drutam // 8.7.129 vedīm akārayat so 'tra sadratnastambhakuṭṭimām / yuktāṃ tadraśmijālena pihiteneva vahninā // 8.7.130 ānāyayām āsa ca tāṃ kāmacūḍāmaṇiṃ sutām / nipīyam ānalāvaṇyāṃ lolair devāsurekṣaṇaiḥ // 8.7.131 umā himavato jātā jātā ceyaṃ sumerutaḥ / itīva tatsamānena saundaryeṇa samāśritām // 8.7.132 tato vedīṃ samāropya kṛtakautukaśobhitām / prasādhitāṃ sumerus tāṃ dadau sūryaprabhāya saḥ // 8.7.133 sūryaprabhaś ca jagrāha kāmacūḍāmaṇes tadā / danuprabhṛtibhir baddhakaṅkaṇaṃ pāṇipaṅkajam // 8.7.134 dadau lājavisarge ca prathame tatkṣaṇāgatā / jayā bhavānīprahitā divyāṃ mālām anaśvarīm // 8.7.135 sumeruś cāpy anarghāṇi ratnāni pradadau tadā / airāvaṇāt samutpannaṃ divyaṃ ca varavāraṇam // 8.7.136 dvitīye lājamokṣe ca jayā ratnāvalīm adāt / yayā kaṇṭhasthayā mṛtyuḥ kṣuttṛṣṇā ca na bādhate // 8.7.137 sumeruś ca dadāti sma dviguṇaṃ ratnasaṃcayam / uccaiḥśravaḥprasūtaṃ ca hayaratnam anuttamam // 8.7.138 lājamokṣe tṛtīye ca dadāv ekāvalīṃ jayā / yauvanaṃ kṣīyate naiva yayā kaṇṭhāvalagnayā // 8.7.139 sumerus triguṇaṃ rāśiṃ ratnānāṃ pravitīrya ca / dattavān gulikāṃ divyāṃ sarvasiddhyupayoginīm // 8.7.140 tato vivāhe nirvṛtte sumeruḥ sasurāsurān / vidyādharān devamātṛḥ sarvān evaṃ vyajijñapat // 8.7.141 bhoktavyam adya yuṣmābhiḥ sarvair eva gṛhe mama / anugrahaś ca kartavyo baddho mūrdhni mayāñjaliḥ // 8.7.142 evam abhyarthanāṃ tasya sumeroḥ sarva eva te / yāvan necchanti tāvac ca nandī tatrāgato 'bhavat // 8.7.143 sa tān avādīt praṇatān ādiṣṭaṃ vas triśūlinā / gṛhe sumeror bhoktavyam eṣa hy asmatparigrahaḥ // 8.7.144 etad anneṣu bhukteṣu tṛptiḥ syāc chāśvatī ca vaḥ / iti nandimukhāc chrutvā sarve sat pratipedire // 8.7.145 tato 'trājagmur amitāḥ śaṃkaraprahitā gaṇāḥ / vināyakamahākālavīrabhadrādyadhiṣṭhitāḥ // 8.7.146 te ca bhojanasajjāṃ tāṃ vediṃ kṛtvā yathākramam / tān upāveśayan devadyucarāsuramānuṣān // 8.7.147 upāharanta tebhyaś ca vidyākḷptān sumeruṇā / āhārāñ śaṃkarādiṣṭakāmadhenūdbhavāṃs tathā // 8.7.148 ekaikasya yathārhaṃ ca tasthur icchāvidhāyinaḥ / vīrabhadramahākālabhṛṅgiprabhṛtayaḥ surāḥ // 8.7.149 pade pade ca saṃtoṣamiladdyucaracāraṇam / tadā saṃgītakam abhūd divyastrīnṛtyasundaram // 8.7.150 āhārānte ca sarveṣāṃ teṣāṃ nandīśvarādayaḥ / dadur divyāni mālyāni vastrāṇy ābharaṇāni ca // 8.7.151 evaṃ saṃmānya devādīn nandiprabhṛtayo 'khilāḥ / gaṇeśvarā gaṇaiḥ sarvaiḥ saha jagmur yathāgatam // 8.7.152 tato devāsurāḥ sarve tāś ca tanmātaro yayuḥ / śrutaśarmādayas te cāpy āmantrya svaṃ svam āspadam // 8.7.153 sūryaprabhaḥ sabhāryaś ca savayasyavadhūyataḥ / vimānena yayāv ādyaṃ tat sumerutapovanam // 8.7.154 preṣayām āsa harṣaṃ ca svavayasyaṃ mahībhṛtām / ratnaprabhasya ca bhrātur ākhyātum udayaṃ nijam // 8.7.155 dinānte ca sa sadratnaparyaṅkaṃ sādhunirmitam / kāmacūḍāmaṇer vadhvā vāsaveśma viveśa tat // 8.7.156 tatraitāṃ ca ghanāśleṣadaśanacchadakhaṇḍanaiḥ / tyājayitvā śanair lajjāṃ navoḍhāsulabhāṃ kramāt // 8.7.157 anirvācyaṃ navaṃ mugdhavidagdhamadhuraṃ ratam / anāsvāditam anyābhyaḥ siṣeve sa tayā saha // 8.7.158 idānīṃ bahir anyāsāṃ niveśo hṛdaye 'stu me / antaḥ punas tavaikasyā iti tāṃ cānvarañjayat // 8.7.159 tato ratāntasuptasya priyāśleṣasukhāvahā / śanaiḥ samāptim agaman niśā nidrā ca tasya sā // 8.7.160 prabhāte ca sa utthāya gatvā sūryaprabhas tataḥ / ādyās tā rañjayām āsa nijabhāryāḥ saha sthitāḥ // 8.7.161 tās taṃ navavadhūraktaṃ yāvat parihasanti ca / sanarmavakramadhurasnigdhamugdhair vacaḥkramaiḥ // 8.7.162 dvāḥsthenāveditas tāvad āgatya praṇipatya ca / vidyādharaḥ suṣeṇākhyaḥ kṛtinaṃ taṃ vyajijñapat // 8.7.163 deva trikūṭanāthādyaiḥ sarvair vidyādhareśvaraiḥ / preṣito 'ham ihaivaṃ ca devaṃ vijñāpayanti te // 8.7.164 ṛṣabhādrau tṛtīye 'hni hy abhiṣekaḥ śubhas tava / saṃvādyatāṃ tat sarveṣām udyamo 'tra vidhīyatām // 8.7.165 tac chrutvā pratyavocat taṃ dūtaṃ sūryaprabhas tadā / gaccha trikūṭādhipatiprabhṛtīn brūhi madgirā // 8.7.166 bhavanta eva kurvantu samārambhaṃ vadantu ca / ātmanaiva paraṃ sajjā vayam ete sthitāḥ punaḥ // 8.7.167 saṃvādanaṃ tu sarveṣāṃ kariṣyāmo yathāyatham / ity āttapratisaṃdeśaḥ suṣeṇaḥ sa tato yayau // 8.7.168 sūryaprabho 'pi caikaikaṃ prabhāsaprabhṛtīn sakhīn / devānāṃ yājñavalkyādimunīnāṃ bhūbhṛtāṃ tathā // 8.7.169 vidyādharāsurāṇāṃ ca visasarja pṛthak pṛthak / nimantraṇāya sarveṣāṃ svābhiṣekamahotsave // 8.7.170 svayaṃ jagāma caikākī kailāsaṃ parvatottamam / harasya cāmbikāyāś ca nimantraṇakṛtodyamaḥ // 8.7.171 ārohaṃś ca tam adrākṣīc chubhrabhūtisitaṃ girim / sevyaṃ devarṣisiddhānāṃ dvitīyam iva śaṃkaram // 8.7.172 ardhād adhikam āruhya durārohaṃ tataḥ param / sa taṃ paśyan dadarśātra vaidrumaṃ dvāram ekataḥ // 8.7.173 yadā praveśaṃ naivātra siddhimān apy avāpa saḥ / tadaikāgreṇa manasā stauti sma śaśiśekharam // 8.7.174 tatas tad dvāram udghāṭya pumān gajamukho 'bravīt / ehi praviśa tuṣṭas te herambo bhagavān iti // 8.7.175 tataḥ sūryaprabhas tatra praviśyāntaḥ savismayaḥ / upaviṣṭe mahābhoge jyotīrasaśilātale // 8.7.176 dvādaśādityasaṃkāśam ekadaṃṣṭraṃ gajānanam / lambodaraṃ trinetraṃ ca jvalatparaśumudgaram // 8.7.177 vināyakaṃ parivṛtaṃ nānāprāṇimukhair gaṇaiḥ / dadarśātha vavande ca pādayoḥ praṇipatya tam // 8.7.178 so 'pi taṃ vighnajitprītaḥ pṛṣṭvāgamanakāraṇam / ārohānena mārgeṇety avocat snigdhayā girā // 8.7.179 tena sūryaprabhaḥ so 'nyām ārūḍhaḥ pañcayojanīm / padmarāgamayaṃ dvāram apaśyad aparaṃ mahat // 8.7.180 anavāptapraveśaś ca tatrāpi sa pinākinam / devaṃ nāmasahasreṇa tuṣṭāvānanyamānasaḥ // 8.7.181 tataḥ kumāraputreṇa svayaṃ dvāraṃ vivṛtya tat / uktātmanā viśākhākhyenāntaḥ prāveśyatātra saḥ // 8.7.182 praviṣṭaś ca dadarśātra skandaṃ jvālānaladyutim / yuktaṃ śākhaviśākhādyaiḥ sadṛśaiḥ pañcabiḥ sutaiḥ // 8.7.183 sa jātamātrakaprahvair duṣṭagrahaśiśugrahaiḥ / vṛtaṃ taṃ koṭisaṃkhyākair gaṇeśaiś caraṇānataiḥ // 8.7.184 tenāpi parituṣṭena pṛṣṭvā kāraṇam āgame / tasyārohaṇamārgo 'tra vyādiṣṭaḥ śarajanmanā // 8.7.185 evaṃ krameṇa cānyāni ratnadvārāṇi pañca saḥ / sabhairavamahākālavīrabhadreṇa nandinā // 8.7.186 bhṛṅgiṇā cānugaiḥ sākaṃ niruddhāni yathākramam / atītya prāpa pṛṣṭhe 'dreḥ sphāṭikaṃ dvāram uttamam // 8.7.187 tataḥ stuvan devadevaṃ rudreṣv ekena sādaram / praveśitas tad adrākṣīc chaṃbhoḥ svargādhikaṃ padam // 8.7.188 divyagandhavahad vātaṃ sadāpuṣpaphaladrumam / gandharvārabdhasaṃgītam apsaronṛttasotsavam // 8.7.189 tatraikadeśe sphaṭikamayasiṃhāsane sthitam / trilocanaṃ śūlapāṇiṃ svacchasphaṭikasaṃnibham // 8.7.190 baddhapiṅgajaṭājūṭaṃ cārucandrārdhaśekharam / pārśvasthayā girijayā bhagavatyopasevitam // 8.7.191 sūryaprabhaḥ sa sānandaḥ paśyati sma maheśvaram / upetya cāpatat tasya sadevīkasya pādayoḥ // 8.7.192 tataḥ pṛṣṭhe karaṃ dattvā tam utthāpyopaveśya ca / kim artham āgato 'sīti papraccha bhagavān haraḥ // 8.7.193 pratyāsanno 'bhiṣeko me saṃnidhānaṃ tad arthaye / prabhos tatreti taṃ sūryaprabhaḥ pratyabravīc ca saḥ // 8.7.194 tataḥ śaṃbhur uvācainam iyān kliṣṭo 'si tarhi kim / saṃnidhānāya kiṃ putra tata evāsmi na smṛtaḥ // 8.7.195 tad astu saṃnidhāsye 'ham ity uktvā bhaktavatsalaḥ / so 'ntikasthitam āhūya gaṇam ekaṃ samādiśat // 8.7.196 gacchaitam abhiṣekārtham ṛṣabhaṃ parvataṃ naya / mahābhiṣekasthānaṃ hi tad eṣāṃ cakravartinām // 8.7.197 ityādiṣṭo bhagavatā sa taṃ sūryaprabhaṃ gaṇaḥ / pradakṣiṇīkṛteśānam utsaṅge praṇato 'grahīt // 8.7.198 nītvā saṃsthāpayām āsa tasminn ṛṣabha parvate / svasiddhyā tatkṣaṇenaiva yayau cādarśanaṃ tataḥ // 8.7.199 sūryaprabhasya cātrasthasyāyayuḥ svavayasyakāḥ / kāmacūḍāmaṇimukhā bhāryā vidyādharādhipāḥ // 8.7.200 sendrāś ca devā asurāḥ samayādyā maharṣayaḥ / śrutaśarmā sumeruś ca sa suvāsakumārakaḥ // 8.7.201 sūryaprabhaś ca sarvāṃs tāny athocitam amānayat / uktarudrādivṛttāntam abhyanandaṃś ca te 'pi tam // 8.7.202 atha vividhauṣadhisahitaṃ nadīnadāmbhodhitīrthasaṃbhūtam / maṇikanakamayaiḥ kumbhaiḥ svayam āninyur jalaṃ prabhāsādyāḥ // 8.7.203 tāvad gaurīsahito bhagavān atrāyayau purārātiḥ / devāsuravidyādharanṛpatimaharṣipraṇamyamānāṅghriḥ // 8.7.204 sarveṣu teṣu suradānavakhecareṣu puṇyāhaghoṣamukhareṣv akhilair jalais te / sūryaprabhaṃ tam ṛṣayo dyucarādhirājye siṃhāsane sam upaveśitam abhyaṣiñcan // 8.7.205 babandha paṭṭaṃ mukuṭaṃ ca tasya sa prahṛṣya vijñānamayo mayāsuraḥ / nanāda tūryaiḥ saha devadundubhir varāpsaronṛttapuraḥ saro divi // 8.7.206 tāṃ ca maharṣisamūhaḥ sa kāmacūḍāmaṇiṃ samabhiṣicya / sūryaprabhasya vidadhe tasya samucitāṃ mahādevīm // 8.7.207 tato gateṣu tridaśāsureṣu sūryaprabho bandhusuhṛdvayasyaiḥ / sahātra vidyādharacakravartī mahābhiṣekotsavam ātatāna // 8.7.208 dinaiś ca vedyardhakam uttaraṃ tad dattvā haroktaṃ śrutaśarmaṇe saḥ / anyāḥ priyāḥ prāpya samaṃ vayasyair bheje ciraṃ khecararājalakṣmīm // 8.7.209 evaṃ haraprasādaprabhāvataḥ prāpi mānuṣeṇāpi / sūryaprabheṇa pūrvaṃ vidyādharacakravartitvam // 8.7.210 iti vidyādharadhuryo vyākhyāya kathāṃ sa vatsarājāgre / vajraprabhaḥ praṇamya ca naravāhanadattam udyayau gaganam // 8.7.211 tasmin gate ca naravāhanadattadevo devyā svayā madanamañcukayā sametaḥ / vatseśvarasya pitur āsta gṛhe sa vīro vidyādharendrapadalābham udīkṣamāṇaḥ // 8.7.212 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 9.0.1 niśumbhabharanamrūrvīkharvitāḥ parvatā api / yaṃ namantīva nṛtyantaṃ namāmas taṃ vināyakam // 9.1.1 evaṃ vatseśvarasutaḥ kauśāmbyāṃ bhavane pituḥ / vasan vidyadharādhīśair ādāv eva kṛtānatiḥ // 9.1.2 naravāhanadattaḥ sa kadācin mṛgayāgataḥ / viveśa gomukhasakho muktasainyo mahad dhanam // 9.1.3 sa tatra dakṣiṇenākṣṇā sphuratoktaśubhāgamaḥ / divyavīṇāravonmiśram aśṛṇod ītaniḥsvanam // 9.1.4 gatvā tadanusāreṇa nātidūraṃ dadarśa saḥ / svayaṃbhyāyatanaṃ śaivaṃ saṃyatāśvo viveśa ca // 9.1.5 tatropavīṇayantīṃ ca deveśaṃ devakanyakām / apaśyad varakanyābhir bahvībhiḥ parivāritām // 9.1.6 sā dṛṣṭā tasya hṛdayaṃ prasaratkāntinirjharā / indumūrtir ivāmbhodheḥ kṣobhayām āsa tatkṣaṇam // 9.1.7 sāpi taṃ sarasasnigdhamugdhenālokya cakṣuṣā / tad ekagatacittābhūd vismṛtasvarasāraṇā // 9.1.8 naravāhanadattasya cittajño gomukhas tataḥ / keyaṃ kasya sutā ceti yāvat pṛcchati tatsakhīḥ // 9.1.9 tāvac ca sadṛśī tasyāḥ pūrvaṃ hemāruṇaprabhā / paścād avatatāraikā prauḍhā vidyādharī divaḥ // 9.1.10 sā cāvatīrya kanyāyās tasyāḥ pārśva upāviśat / kanyāpy utthāya sā tasyāḥ pādayor apatat tadā // 9.1.11 sarvavidyādharādhīśaṃ nirvighnaṃ patim āpnuhi / iti prauḍhāpi sā tasyāḥ kanyāyā āśiṣaṃ dadau // 9.1.12 naravāhanadatto 'tha tām upetya praṇamya ca / dattāśiṣaṃ paryapṛcchat saumyāṃ vidyādharīṃ śanaiḥ // 9.1.13 keyaṃ kanyā bhavaty amba tava kā kathyatām iti / tato vidyādharī sā tam uvāca śṛṇu vacmy adaḥ // 9.1.14 asti gaurīguroḥ śaile śrīsundarapuraṃ puram / āste 'laṃkāraśīlākhyas tatra vidyādhareśvaraḥ // 9.1.15 tasyodāraguṇasyāsti mahiṣī kāñcanaprabhā / tasyāṃ tasya ca kālena rājñaḥ sūnur ajāyata // 9.1.16 eṣa dharmaparo bhāvīty ādiṣṭam umayā yadā / svapne tadā dharmaśīlaṃ nāmnā tam akarot pitā // 9.1.17 krameṇa yauvanaprāptaṃ dharmaśīlaṃ sa taṃ sutam / rājā saṃyojya vidyābhir yauvarājye 'bhiṣiktavān // 9.1.18 tataḥ sa yauvarājyastho dharmaikaparamo vaśī / arañjayad dharmaśīlaḥ pitur abhyadhikaṃ prajāḥ // 9.1.19 tato 'laṃkāraśīlasya rājñaḥ sā kāñcanaprabhā / antarvatnī satī rājñī tasya sūte sma kanyakām // 9.1.20 naravāhanadattasya bhāryaiṣā cakravartinaḥ / kanyā bhavitrīti tadā divyā vāgudaghoṣayat // 9.1.21 tato 'tra tenālaṃkāravatīti kṛtanāmikā / pitrā krameṇāvardhiṣṭa bālā śaktikaleva sā // 9.1.22 kālena yauvanasthā ca prāptavidyā nijātpituḥ / tattadāyatanaṃ śaṃbhorbhaktyā bhramitumudyatā // 9.1.23 tāvac ca dharmaśīlo 'sya bhrātā śānto yuvāpi san / raho 'laṃkāraśīlaṃ taṃ pitaraṃ svaṃ vyajijñapat // 9.1.24 na māṃ bhogā ime tāta prīṇanti kṣaṇabhaṅgurāḥ / kiṃ tadasti hi saṃsāre paryantavirasaṃ na yat // 9.1.25 tathā caitattvayā kiṃ na śrutaṃ vyāsamunervacaḥ / sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ // 9.1.26 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam / tadeṣu kā ratistāta naśvareṣu manasvinām // 9.1.27 paratra ca sahāyānti na bhogā nārthasaṃcayāḥ / ekastu bāndhavo dharmo na jahāti padātpadam // 9.1.28 tasmādvanāya gatvāhaṃ sādhayāmyuttamaṃ tapaḥ / āsādayeyaṃ tad yena śāśvataṃ paramaṃ padam // 9.1.29 ity uktavantaṃ taṃ putraṃ dharmaśīlaṃ samākulaḥ / rājālaṃkāraśīlo 'tha vakti smodaśrulocanaḥ // 9.1.30 bālasyaiva tavākāṇḍe ko 'yaṃ putra matibhramaḥ / upayukte hi tāruṇye praśamaḥ sadbhir iṣyate // 9.1.31 kṛtadārasya dharmeṇa rājyaṃ pālayatastava / bhogān bhoktum ayaṃ kālo na vairāgyasya sāṃpratam // 9.1.32 etatpiturvacaḥ śrutvā dharmaśīlo 'bhyadhātpunaḥ / na śamāśamayor atra niyamo 'sti vayaḥkṛtaḥ // 9.1.33 īśvarānugṛhīto hi kaścidbālo 'pi śāmyati / vṛddho 'pi na śamaṃ yāti kaś citkāpuruṣaḥ punaḥ // 9.1.34 na ca rājye ratirme 'sti na vā dāraparigrahe / mamaitajīvitaphalaṃ yacchivārādhanaṃ tapaḥ // 9.1.35 iti bruvāṇaṃ yatnenāpyanivāryamavekṣya tam / pitālaṃkāraśīlo 'sau vimucyāśrūṇyabhāṣata // 9.1.36 yadi yūno 'pi te putra vairāgyam idamīdṛśam / nāsti vṛddhasya me tatkimaham apy āśraye vanam // 9.1.37 ity uktvā martyalokaṃ ca gatvā bhārāyutaṃ dadau / brāhmaṇebhyo daridrebhyo ratnānāṃ kāñcanasya ca // 9.1.38 etya ca svapuraṃ bhāryāmavocatkāñcanaprabhām / tvayā madājñayehaiva sthātavyaṃ nagare nije // 9.1.39 rakṣālaṃkāravatyeṣā kanyā pūrṇe ca vatsare / asti vaivāhalagno 'syāstithāvadyatane śubhaḥ // 9.1.40 naravāhanadattāya dāsyāmyetāmahaṃ tadā / sa cakravartī jāmātā pāsyatīdaṃ puraṃ ca naḥ // 9.1.41 ity uktvā dattaśapathāṃ bhāryāṃ rājā nivartya saḥ / sasutāṃ vilapantīṃ tāṃ saputraḥ śiśriye vanam // 9.1.42 sā tu svapuramadhyāsta tadbhāryā kāñcanaprabhā / duhitrā saha sādhvī strī bhartrājñāṃ kā hi laṅghayet // 9.1.43 tatsutātha tayā mātrā saha snehānuyātayā / alaṃkāravatī bhrāntā bahūnyāyatanāni ca // 9.1.44 ekadā tāṃ ca vakti sma vidyā prajñaptisaṃjñikā / kaśmīreṣu svayaṃbhūni gatvā kṣetrāṇi pūjaya // 9.1.45 naravāhanadattaṃ hi nirvighnaṃ taṃ patiṃ tataḥ / sarvavidyādharendraikacakravartinamāpsyasi // 9.1.46 ity uktā vidyayā gatvā kaśmīrānsā samātṛkā / alaṃkāravatī śaṃbhuṃ puṇyakṣetreṣv apūjayat // 9.1.47 nandikṣetre mahādevagirāvamaraparvate / sureśvaryādriṣu tathā vijaye kapaṭeśvare // 9.1.48 evamādiṣu saṃpūjya kṣetreṣu girijāpatim / vidyādharendrakanyā sā tanmātā cāgate gṛhān // 9.1.49 tāmetāṃ viddhyalaṃkāravatīṃ subhaga kanyakām / tāṃ ca mātarametasyā viddhi māṃ kāñcanaprabhām // 9.1.50 adya caiṣā mamānuktvaivāgatemaṃ śivālayam / tataḥ prajñaptividyāto vijñāyāhamihāgatā // 9.1.51 tanmukhādeva ca jñātastvamapīhāgato mayā / tadetāṃ devatādiṣṭām upayacchasva me sutām // 9.1.52 prātaś ca so 'syāḥ pitroktaḥ prāpto vaivāhavāsaraḥ / tadadya putra kauśāmbīṃ svām eva nagarīṃ vraja // 9.1.53 āvāmitaś ca gacchāvaḥ prātaretya tapovanāt / rājālaṃkāraśīlas te dāsyatyetāṃ sutāṃ svayam // 9.1.54 evaṃ tayokte 'laṃkāravatyās tasyāś ca tasya ca / naravāhanadattasya kāpyavasthā dvayor abhūt // 9.1.55 anyonyarajanīmātraviśleṣāsahanātmanoḥ / cakrāhvayor ivāsanne dinānte sāśrunetrayoḥ // 9.1.56 dṛṣṭvā tau tādṛśau dvāvapyavādītkāñcanaprabhā / kimekarātriviśleṣe hy adhair yaṃ yuvayor idam // 9.1.57 aniścitāvadhiṃ dhīrāḥ sahante virahaṃ ciram / śrūyatāṃ rāmabhadrasya sītādevyās tathā kathā // 9.1.58 rājño daśarathasyāsīdayodhyādhipateḥ sutaḥ / rāmo bharataśatrughnalakṣmaṇānāṃ purāgrajaḥ // 9.1.59 viṣṇoravatatārāṃśo rāvaṇocchedanāya yaḥ / sītā tasyābhavadbhāryā prāṇeśā janakātmajā // 9.1.60 sa pitrā bharatanyastarāyena vidhiyogataḥ / preṣito 'bhūdvanaṃ sākaṃ sītayā lakṣmaṇena ca // 9.1.61 tatra tasyāharatsītāṃ māyayā rāvaṇaḥ priyām / nināya ca purīṃ laṅkāṃ pathi hatvā jaṭāyuṣam // 9.1.62 tataḥ sa rāmo virahī sugrīvaṃ vālino vadhāt / svīkṛtya mārutiṃ preṣya tatpravṛttimabudhyata // 9.1.63 gatvā ca sāgare setuṃ baddhvā hatvā ca rāvaṇam / laṅkāṃ vibhīṣaṇe nyasya sītāṃ pratyājahāra saḥ // 9.1.64 athāvṛttasya vanataḥ śāsato bharatārpitam / tasya rājyamayodhyāyāṃ sītā garbhamadhatta sā // 9.1.65 tāvac cātra prajāceṣṭāṃ jñātumalpaparicchadaḥ / svair aṃ paribhramannekaṃ so 'paśyatpuruṣaṃ prabhuḥ // 9.1.66 has te gṛhītvā gṛhiṇīṃ nirasyantaṃ nijād gṛhāt / parasyeyaṃ gṛhamagāditi doṣānukīrtanāt // 9.1.67 rakṣogṛhoṣitā sītā rāmadevena nojjhitā / ayam abhyadhiko yo māmujjhati jñātiveśmagām // 9.1.68 iti tadgṛhiṇīṃ tāṃ ca bruvatīṃ taṃ nijaṃ patim / rāmo rājā sa śuśrāva khinnaścābhyantaraṃ yayau // 9.1.69 lokāpavādabhītaś ca sītāṃ tatyāja tāṃ vane / sahate virahakleśaṃ yaśasvī nāyaśaḥ punaḥ // 9.1.70 sā ca garbhālasā daivādvālmīkeḥ prāpadāśramam / tenarṣiṇā samāśvāsya tatraiva grāhitā sthitim // 9.1.71 nūnaṃ sītā sadoṣeyaṃ tyaktā bhartrānyathā katham / tadetaddarśanānnityaṃ pāpaṃ saṃkrāmatīha naḥ // 9.1.72 vālmīkaḥ kṛpayā caināṃ nirvāsayati nāśramāt / etaddarśanajaṃ pāpaṃ tapasā ca vyapohati // 9.1.73 tadeta yāvad gacchāmo dvitīyaṃ kaṃcid āśramam / iti saṃmantrayāmāsustatrānye munayastadā // 9.1.74 tadbuddhvā tānsa vālmīkirabravīnnātra saṃśayaḥ / śuddhaiṣā prāṇidhānena mayā dṛṣṭā dvijā iti // 9.1.75 tathāpyapratyayasteṣāṃ yadā sīta tadābhyadhāt / bhagavanto yathā vittha tathā śodhayateha mām // 9.1.76 aśuddhāyāḥ śiraśchedanigrahaḥ kriyatāṃ mama / tac chrutvā jātakaruṇā jagadurmunayo 'tra te // 9.1.77 astyatra ṭīṭibhasaronāma tīrthaṃ mahadvane / ṭīṭibhī hi purā kāpi bhartrānyāsaṅgaśaṅkinā // 9.1.78 mithyaiva dūṣitā sādhvī cakrandāśaraṇā bhuvam / lokapālāṃś ca taistasyāḥ śuddhyarthaṃ tadvinirmitam // 9.1.79 tatraiṣā rāghavavadhūḥ pariśuddhiṃ karotu naḥ / ity uktavadbhis taiḥ sākaṃ jānakī tatsaro yayau // 9.1.80 yady āryaputrād anyatra na svapne 'pi mano mama / taduttareyaṃ sarasaḥ pāramamba vasuṃdhare // 9.1.81 ity uktvaiva praviṣṭā ca tasminsarasi sā satī / nītā ca pāramutsaṅge kṛtvāvirbhūtayā bhuvā // 9.1.82 tatastāṃ te mahāsādhvīṃ praṇemurmunayo 'khilāḥ / rāghavaṃ śaptum aicchaṃś ca tatparityāgamanyunā // 9.1.83 yuṣmābhir āryaputrasya na dhyātavyamamaṅgalam / śaptumarhatha mām eva pāpāmañjalireṣa vaḥ // 9.1.84 iti yadvārayām āsa sītā tānsā pativratā / tena te munayas tuṣṭās tasyāḥ putrāśiṣaṃ daduḥ // 9.1.85 tataḥ sā tatra tiṣṭhantī samaye suṣuve sutam / taṃ ca nāmnā lavaṃ cakre sa vālmīkimuniḥ śiśum // 9.1.86 bālam ādāya taṃ tasyāṃ gatāyāṃ snātum ekadā / tena śūnyaṃ taduṭajaṃ dṛṣṭvā so 'cintayanmuniḥ // 9.1.87 sthāpayitvārbhakaṃ yāti snātuṃ sā tat kva so 'rbhakaḥ / nītaḥ sa śvāpadeneha nūnam anyaṃ sṛjāmi tat // 9.1.88 snātvāgatānyathā sītā na prāṇāndhārayediha / iti dhyātvā kuśaiḥ kṛtvā pavitraṃ nirmame 'rbhakam // 9.1.89 lavasya sadṛśaṃ taṃ ca sa tathāsthāpayanmuniḥ / āgatā taṃ ca sā dṛṣṭvā muniṃ sītā vyajijñapat // 9.1.90 svako 'yaṃ me sthito bālastadeṣo 'nyaḥ kuto mune / tac chrutvā sa yathāvṛttamuktvā munir uvāca tām // 9.1.91 bhavitavyaṃ gṛhāṇaitaṃ dvitīyamanaghe sutam / kuśasaṃjñaṃ mayāyaṃ yatsvaprabhāvātkuśaiḥ kṛtaḥ // 9.1.92 ity uktā tena muninā sītā lavakuśau sutau / tenaiva kṛtasaṃskārau vardhayām āsa tatra tau // 9.1.93 bālāveva ca tau divyamastragrāmamavāpatuḥ / vidyāś ca sarvā vālmīkamuneḥ kṣatrakumārakau // 9.1.94 ekadā āśramamṛgaṃ hatvā tanmāṃsamādatuḥ / arcāliṅgaṃ ca vālmīkeścakratuḥ krīḍanīyakam // 9.1.95 tena khinno muniḥ so 'tha sītādevyānunāthitaḥ / prāyaścittaṃ tayor evamādideśa kumārayoḥ // 9.1.96 gatvā kuberasarasaḥ svarṇapadmānyayaṃ lavaḥ / tadudyānāc ca mandārapuṣpāṇyānayatu drutam // 9.1.97 tair etau bhrātarāv etalliṅgam arcayatām ubhau / tenaitayor idaṃ pāpam upaśāntiṃ gamiṣyati // 9.1.98 etac chrutvaiva kailāsaṃ sa bālo 'pi lavo yayau / ācaskanda kuberasya saraścopavanaṃ ca tat // 9.1.99 nihatya yakṣān ādāya padmāni kusumāni ca / āgacchan pathi sa śrānto viśaśrāma tarostale // 9.1.100 atrāntare ca rāmasya naramedhe sulakṣaṇam / cinvan puruṣam āgacchat tena mārgeṇa lakṣmaṇaḥ // 9.1.101 sa lavaṃ samarāhūtaṃ mohanāstreṇa mohitam / kṣatradharmeṇa baddhvā tamayodhyāmanayatpurīm // 9.1.102 tāvac ca sītām āśvāsya lavāgamanaduḥsthitām / vālmīkaḥ svāśrame tatra jñānī kuśam abhāṣata // 9.1.103 nīto 'yodhyāmavaṣṭabhya lakṣmaṇena suto lavaḥ / gaccha mocaya taṃ tasmādebhir astrair vinirjitāt // 9.1.104 ity uktvā dattadivyāstrastena gatvā kuśas tataḥ / rodhyamānāmayodhyāyāṃ yajñabhūmiṃ rurodha saḥ // 9.1.105 jigāya lakṣmaṇaṃ cātra tannimittaṃ pradhāvitam / yuddhe divyair mahāstraistaistato rāmastamabhyagāt // 9.1.106 so 'pi prabhāvād vālmīker jetuṃ nāstraiḥ śaśāka tam / kuśaṃ yattena papraccha ko 'rthas te ko bhavāniti // 9.1.107 kuśas tato 'bravīd baddhvā lakṣmaṇenāgrajo mama / ānīta iha tasyāhaṃ mocanārthamihāgataḥ // 9.1.108 āvāṃ lavakuśau rāmatanayāviti jānakī / mātā nau vakti cety uktvā tadvṛttāntaṃ śaśaṃsa saḥ // 9.1.109 tataḥ sabāṣpo rāmastaṃ lavamānāyya tāvubhau / kaṇṭhe jagrāha saiṣo 'haṃ pāpo rāma iti bruvan // 9.1.110 atha sītāṃ praśaṃsatsu vīrau paśyatsu tau śiśū / paureṣu militeṣv atra sa tau rāmo 'grahītsutau // 9.1.111 ānāyya sītādevīṃ ca vālmīker āśramāt tataḥ / tayā saha sukhaṃ tasthau putranyastabharo 'tha saḥ // 9.1.112 evaṃ sahante virahaṃ dhīrāściramapīdṛśam / na sahethe yuvāṃ putrau kathamekām apikṣapām // 9.1.113 ityātmajāmalaṃkāravatīṃ pariṇayotsukām / naravāhanadattaṃ ca tamuktvā kāñcanaprabhā // 9.1.114 nabhasā prātarāgantumagādādāya tāṃ sutām / naravāhanadatto 'pi kauśāmbīṃ vimanā yayau // 9.1.115 tatrānidraṃ niśi smāha gomukhastaṃ vinodayan / pṛthvīrūpakathāṃ deva śṛṇvimāṃ kasthayāmi te // 9.1.116 asti nāmnā pratiṣṭhānaṃ nagaraṃ dakṣiṇāpathe / pṛthvīrūpābhidhāno 'bhūdrājā tatrātirūpavān // 9.1.117 taṃ parijñāninau jātu śramaṇo dvāvupeyatuḥ / vilokyādbhutarūpaṃ ca tāvevaṃ nṛpamūcatuḥ // 9.1.118 devāvāṃ pṛthivīṃ bhrāntau na ca rūpeṇa te samam / anyaṃ pumāṃsaṃ nārīṃ vā dṛṣṭavantau kva citprabho // 9.1.119 kiṃ tu muktipuradvīpe rājño rūpadharasya yā / asti hemalatādevyāṃ jātā rūpalatā sutā // 9.1.120 saikā te sadṛśī kanyā tasyāścaiko bhavānapi / yuvayor yadi saṃyogo bhavetsyātsukṛtaṃ tataḥ // 9.1.121 iti śramaṇavākyena samaṃ madanasāyakāḥ / praviśya śrutimārgeṇa rājñas tasyālagan hṛdi // 9.1.122 tataḥ samutsuko rājā nijaṃ citrakarottamam / kumāridattanāmānāṃ pṛthvīrūpaḥ samādiśat // 9.1.123 paṭe yathāvallikhitāṃ samādāya madākṛtim / etābhyāṃ saha bhikṣubhyāṃ dvīpaṃ muktipuraṃ vraja // 9.1.124 tatra rūpadharākhyasya rājñas tadduhitus tathā / yuktyā rūpalatāyāstvaṃ madākāraṃ pradarśaya // 9.1.125 paśya kiṃ sa nṛpastāṃ me dadāti tanayāṃ na vā / tāṃ ca rūpalatāṃ citre likhitvā tvamihānaya // 9.1.126 evam uktvābhilekhyaṃ svaṃ rūpaṃ citrapaṭe sa tam / sabhikṣukaṃ citrakaraṃ dvīpaṃ taṃ prāhiṇonnṛpaḥ // 9.1.127 te ca kramāccitrakaraśramaṇāḥ prasthitās tataḥ / prāpuḥ patrapuraṃ nāma nagaraṃ vāridhestaṭe // 9.1.128 tataḥ pravahaṇārūḍhā gatvaivāmbudhivartmanā / te taṃ muktipuradvīpamavāpuḥ pañcabhir dinaiḥ // 9.1.129 tatra citrakaro gatvā rājadvāri sa cīrikām / mama citrakarastulyo nānyo 'stītyudalambayat // 9.1.130 tadbuddhvaiva samāhūto rājñā rūpadhareṇa saḥ / praviśya rājabhavanaṃ taṃ praṇamya vyajijñapat // 9.1.131 pṛthvīṃ bhrāntvā mayā deva na dṛṣṭaścitrakṛtsamaḥ / taddevāsuramartyānāmālikhāmi kamādiśa // 9.1.132 tac chrutvānāyya nṛpatiḥ sa tāṃ rūpalatāṃ puraḥ / imāmālikhya matputrīṃ darśayetyādideśa tam // 9.1.133 tataḥ kumāridattaḥ sa citrakṛdrājakanyakām / ālikhya darśayām āsa tadrūpām eva tāṃ paṭe // 9.1.134 atha rūpadharo rājā tuṣṭo matvā vicakṣaṇam / pṛcchati sma sa taṃ citrakaraṃ jāmātṛlipsayā // 9.1.135 bhadra pṛthvī tvayā bhrāntā tadbrūhi yadi kutracit / rūpe madduhitustulyā dṛṣṭā strī puruṣo 'pi vā // 9.1.136 ity uktastena rājñā sa citrakṛtpratyuvāca tam / naitattulyā mayā dṛṣṭā nārī kāpyathavā pumān // 9.1.137 ekas tu pṛthvīrūpākhyaḥ pratiṣṭhāne mahīpatiḥ / dṛṣṭaḥ samo 'syās tenaiṣā yujyate yadi sādhu tat // 9.1.138 tulyarūpā yadā tena na prāptā rājakanyakā / tadā nave 'pi tāruṇye sa tiṣṭhaty aparigrahaḥ // 9.1.139 mayā ca deva dṛṣṭvaiva sa rājā locanapriyaḥ / abhilikhya paṭe samyag gṛhīto rūpakautukāt // 9.1.140 tac chrutvā kiṃ paṭaḥ so 'stīty uktastena sa bhūbhṛtā / astīty uktvā ca taṃ citrakaraḥ paṭamadarśayat // 9.1.141 tatra dṛṣṭvā sa tadrūpaṃ pṛthvīrūpasya bhūpateḥ / rājā rūpadharo dadhne vismayāghūrṇitaṃ śiraḥ // 9.1.142 jagāda ca vayaṃ dhanyā yair atra likhito 'py ayam / dṛṣṭo rājā namastebhyaḥ sākṣātpaśyanti ye tvamum // 9.1.143 etatpitṛvacaḥ śrutvā dṛṣṭvā citre ca taṃ nṛpam / sotkā rūpalatā nānyacchuśrāva na dadarśa ca // 9.1.144 tāṃ māramohitāṃ dṛṣṭvā sutāṃ sa nṛpatistadā / kumāridattaṃ taṃ citrakaraṃ rūpadharo 'bhyadhāt // 9.1.145 nāstyālekhyavisaṃvādastava tadduhiturmama / etasyāḥ pratirūpaḥ sa pṛthvīrūpanṛpaḥ patiḥ // 9.1.146 tadetaṃ matsutācitrapaṭaṃ nītvādya satvaram / pṛthvīrūpanṛpāyaitāṃ matsutāṃ gaccha darśaya // 9.1.147 ākhyāya ca yathāvṛttaṃ tattasmai yadi rocate / tadiha drutamāyātu pariṇetuṃ madātmajām // 9.1.148 ity uktvā pūjayitvārthaiḥ sa sahasthitabhikṣukam / rājā citrakaraṃ taṃ ca svadūtaṃ ca visṛṣṭavān // 9.1.149 te gatvāmbudhimuttīrya citrakṛddūtabhikṣukāḥ / sarve prāpuḥ pratiṣṭhānaṃ pṛthvīrūpanṛpāntikam // 9.1.150 tatra prābhṛtakaṃ datvā kāryaṃ tatte yathākṛtam / sarūpadharasaṃdeśaṃ rājñe tasmai nyavedayan // 9.1.151 sa ca citrakṛdetasmai bhūbhṛte tāmadarśayast / kumāridattaś citrasthāṃ priyāṃ rūpalatāṃ tataḥ // 9.1.152 rājñas tasya vapuṣyasyā lāvaṇyasarasīkṣataḥ / magnā dṛṣṭis tathā naitāmuddhartumaśakadyathā // 9.1.153 sa hi kāntisudhāsyandamayīṃ tāṃ carvayannṛpaḥ / nātṛpyadadhikotkaṇṭhyaścakoraścandrikāmiva // 9.1.154 prāha citrakaraṃ taṃ ca vandyo vedhāḥ karaś ca te / yenedaṃ nirmitaṃ rūpaṃ yena cālikhitaṃ sakhe // 9.1.155 tadrūpadharabhūpasya pratipannaṃ vaco mayā / yāmi muktipuradvīpam upayacche ca tatsutām // 9.1.156 ity uktvā citrakṛddūtabhikṣūn saṃmānya tāndhanaiḥ / āsīccitrapaṭaṃ paśyan pṛthvīrūpanṛpo 'tra saḥ // 9.1.157 udyānādiṣu nītvā ca taddinaṃ virahāturaḥ / lagnaṃ niścitya so 'nyedyuścakre rājā prayāṇakam // 9.1.158 yukto vividhahastyaśvaiḥ sāmantai rājasūnubhiḥ / sarūpadharadūtaistaiścitrakṛcchramaṇaiś ca saḥ // 9.1.159 gajendraṃ maṅgalaghaṭaṃ rājāruhya vrajandinaiḥ / prāpya vindhyāṭavīdvāraṃ sāyaṃ tatra sthito 'bhavat // 9.1.160 dvitīye 'hni samāruhya śatrumardanasaṃjñakam / gajaṃ tāmaṭavīṃ rājā pṛthvīrūpo viveśa saḥ // 9.1.161 yāvadyāti purastāvadagrayāyi nijaṃ balam / palāyamānamāvṛttamakasmātsa vyalokayat // 9.1.162 kimetaditi saṃbhrāntaṃ taṃ cābhyetyaiva tatkṣaṇam / rājaputro gajārūḍho nirbhayākhyo vyajijñapat // 9.1.163 devāgrato 'timahatī bhillasenābhidhāvitā / tair vāraṇā naḥ pañcāśanmātrā bhillai raṇe hatāḥ // 9.1.164 sahasraṃ ca padātīnām aśvānāṃ ca śatatrayam / asmadīyaiś ca bhillānāṃ dve sahasre nipātite // 9.1.165 eko hy asmadbale dṛṣṭaḥ kabandho dvau ca tadbale / tato 'smatsainikā bhagnāstadbāṇāśanipīḍitāḥ // 9.1.166 tac chrutvā kupito rājā pṛthvīrūpaḥ pradhāvya saḥ / jaghāna senāṃ bhillānāṃ kauravāṇāmivārjunaḥ // 9.1.167 nirbhayādibhir anyeṣu nihateṣv atha dasyuṣu / sa cicchedaikabhallena bhillasenāpateḥ śiraḥ // 9.1.168 bāṇavraṇagaladraktastasyebhaḥ śatrumardanaḥ / sadhātunirjharodgāramañjanādriṃ vyaḍambayat // 9.1.169 tato labdhajayāvṛtte tatsainye milite 'khile / palāyya hataśeṣāste bhillā daśa diśo yayuḥ // 9.1.170 tato nivṛttasaṅgrāmaḥ pṛthvīrūpo mahīpatiḥ / sa rūpadharadūtena stūyamānaparākramaḥ // 9.1.171 vraṇitānīkaviśrāntyai tasyāmevāṭavībhuvi / vijayī sarasītīre divasaṃ vasati sma tam // 9.1.172 prātas tataḥ prayātaś ca sa rājā kramaśo vrajan / tatprāpa nagaraṃ patrapuraṃ tīrasthamambudheḥ // 9.1.173 tatraikāhaṃ viśaśrāma tatratyena mahībhṛtā / udāracaritākhyena racitocitasatkriyaḥ // 9.1.174 tenaivopahṛtair yānapātraistīrtvā ca sāgaram / aṣṭabhir divasaiḥ prāpa dvīpaṃ muktipuraṃ sa tat // 9.1.175 buddhvā rūpadharastac ca rājā hṛṣṭastamabhyagāt / milataḥ sma ca tau bhūpau kṛtakaṇṭhagrahau mithaḥ // 9.1.176 tatastena samaṃ pṛthvīrūpo rājā sa tatpuram / viveśa pauranārīṇāṃ pīyamāna ivekṣaṇaiḥ // 9.1.177 tatra hemalatā rājñī sa ca rūpadharo nṛpaḥ / dṛṣṭvānurūpaṃ duhiturbhartāraṃ taṃ nanandatuḥ // 9.1.178 atha svasaṃpaducitai rājñā rūpadhareṇa saḥ / ācārair arcitastasthau pṛthvīrūpo 'tra pārthivaḥ // 9.1.179 anyedyuś ca cirotkāyā vedīmāruhya śobhane / lagne rūpalatāyāḥ sa sotsavaḥ pāṇimagrahīt // 9.1.180 satyaṃ śrutaṃ tvayā pūrvam iti vaktum iva śrutim / prāpotphullā tayor dṛṣṭir anyonyarūpadarśinoḥ // 9.1.181 ratnāni lājamokṣeṣu dvayo rūpadharastayoḥ / dadau tathā yathā saiṣa mene ratnākaro janaiḥ // 9.1.182 nirvṛtte ca sutodvāhe citrakṛcchramaṇānsa tān / saṃpūjya vastrābharaṇaiḥ sarvānanyānapūjayat // 9.1.183 tataḥ pure sthitas tasmin pṛthvīrūpanṛpo 'tra saḥ / taddvīpocitam āhāraṃ bheje pānaṃ ca sānugaḥ // 9.1.184 nṛttagītādibhir yāte dine naktaṃ viveśa ca / sūtko rūpalatāvāsabhavanaṃ so 'vanīpatiḥ // 9.1.185 āstīrṇaratnaparyaṅkaṃ ratnakuṭṭimaśobhitam / ratnastambhombhitābhogaṃ ratnadīpaprakāśitam // 9.1.186 tatra bheje tayā sākaṃ sa rūpalatayā yuvā / cirasaṃkalpaguṇitaṃ yathecchaṃ suratotsavam // 9.1.187 surataśramasuptaś ca paṭhadbhir bandimāgadhaiḥ / bodhitaḥ prātar utthāya tasthāvindro yathā divi // 9.1.188 evaṃ daśa dināny atra pṛthvīrūpanṛpo 'vasat / dvīpe navanavair bhogair vilasañ śvaśurāhṛtaiḥ // 9.1.189 ekādaśe dine yuktaḥ sa rūpalatayā tataḥ / gaṇakānumato rājā pratasthe kṛtamaṅgalaḥ // 9.1.190 kṛtānuyātraḥ śvaśureṇā samudrataṭaṃ ca saḥ / vadhvā saha pravahaṇānyārurohānugānvitaḥ // 9.1.191 dināṣṭakena tīrtvābdhiṃ tīrasthe milite bale / udāracarite cāgraprāpte patrapuraṃ yayau // 9.1.192 tatropacaritastena rājñā viśramya kānicit / dināni sa tataḥ prāyātpṛthvīrūpo nareśvaraḥ // 9.1.193 priyāṃ rūpalatāṃ hastinyāropya jayamaṅgale / kalyāṇagirināmāsnamātmanāruhya ca dvipam // 9.1.194 gacchan kramād avirataiḥ so 'tha rājā prayāṇakaiḥ / utpatākadhvajaṃ prāpa pratiṣṭhānaṃ nijaṃ puram // 9.1.195 tatra rūpralatāṃ dṛṣṭvā rūpadarpaṃ purāṅganāḥ / jahustatkālamāścaryanirnimeṣavilocanāḥ // 9.1.196 rājadhānīṃ praviśyātha pṛthvīrūpaḥ kṛtotsavaḥ / dadau citrakṛte tasmai grāmāsnrājā dhanaṃ ca saḥ // 9.1.197 śramaṇau pūjayitvā ca vasubhistau yathocitam / sāmantānsacivānrājaputrāṃś ca samamānayat // 9.1.198 tataḥ sa rūpalatayā priyayā sahitastayā / jīvalokasukhaṃ tatra bheje pṛthvīpatiḥ kṛtī // 9.1.199 ityākhyāya kathāṃ mantrī gomukhastatsukhonmukhaḥ / naravāhanadattāya tam uvācotsukaṃ punaḥ // 9.1.200 evaṃ viṣahyate dhīraiḥ sakleśo virahaściram / tvaṃ punaḥ sahase naikām apideva niśāṃ katham // 9.1.201 prātarbhavānalaṃkāravatīṃ hi pariṇeṣyati / gomukhenaivamukte ca tatra tatsamayāgataḥ // 9.1.202 yaugandharāyaṇasuto marubhūtirabhāṣata / adṛṣṭasmarasaṃtāpaḥ svasthastvaṃ kiṃ na jalpasi // 9.1.203 tāvaddhate pumāndhair yaṃ vivekaṃ śīlam eva ca / yāvat patati kāmasya sāyakānāṃ na gocare // 9.1.204 dhanyāḥ sarasvatī skando jinaś ca jagati trayaḥ / paṭāntalagnatṛṇavatkṣipto vyādhūya yaiḥ smaraḥ // 9.1.205 marubhūtau vadatyevamudvignaṃ vīkṣya gomukham / naravāhanadattas taṃ samarthayitum abhyadhāt // 9.1.206 vinodanārthametanme gomukho yuktamuktavān / snigdho hi virahāyāse sādhuvādaṃ dadāti kim // 9.1.207 samāśvāso yathāśakti svajanair virahāturaḥ / ataḥ paraṃ sa jānāti devaścāsamasāyakaḥ // 9.1.208 ityādi jalpañ chṛṇvaṃś ca tāstāḥ parijanātkathāḥ / naravāhanadattas tāṃ triyāmāmatyavāhayat // 9.1.209 atha sa prātar utthāya vihitāvaśyakakriyaḥ / gaganādavarohantīmapaśyastkāñcanaprabhām // 9.1.210 bhartrālaṃkāraśīlena dharmaśīlena sūnunā / tayālaṃkāravatyā ca svaduhitrā samanvitām // 9.1.211 te cāvatīrya sarve 'pi tatsamīpam upāgaman / abhyanandac ca tānso 'pi taṃ ca te 'pi yathocitam // 9.1.212 tāvac ca hemaratnādibhāravāhāḥ sahasraśaḥ / anye 'py avataranti sma tatra vidyādharā divaḥ // 9.1.213 vijñāyaitaṃ ca vṛttāntaṃ vatsarājaḥ samantrikaḥ / sapatnīkaś ca tatrāgāt tanayotkarṣaharṣitaḥ // 9.1.214 yathārhavihitātithye tasmin vatseśvare 'tha saḥ / rājālaṃkāraśīlas tam uvāca praṇayānataḥ // 9.1.215 rājannalaṃkāravatī kanyeyaṃ tanayā mama / jātaiva caiṣā vyādiṣṭā gaganodgatayā girā // 9.1.216 naravāhanadattasya bhāryāmuṣya sutasya te / sarvavidyādharendrāṇāṃ bhāvinaścakravartinaḥ // 9.1.217 tadetasmai dadāmyenāṃ lagno hy adyānayoḥ śubhaḥ / etadarthaṃ militvāhametaiḥ sarvair ihāgataḥ // 9.1.218 etadvidyādharendrasya tasya vatseśvaro vacaḥ / mahānanugraha iti burvannabhinananda saḥ // 9.1.219 atha nijavidyāvibhavātpāṇitalotpāditena toyena / abhyukṣati sma so 'ṅganabhūmiṃ vidyādharādhīśaḥ // 9.1.220 tatrotpede vedī kanakamayī divyavastrasaṃchannā / nānāratnamayaṃ cāpy akṛtrimaṃ kautukāgāram // 9.1.221 uttiṣṭha lagnavelā prāptā snāhītyuvāca tadanu kṛtī / taṃ naravāhanadattaṃ rājālaṃkāraśīlo 'sau // 9.1.222 snātāya kautukabhrte vedīmānīya dhṛtavadhūveṣām / hṛṣṭo 'laṃkāravatīṃ sa dadau manasātmajāṃ tasmai // 9.1.223 maṇikanakavastrabhūṣaṇabhārasahasrāṇi divyanārīśca / agnau lājavisargeṣv adadāc ca sa sātmajo duhituḥ // 9.1.224 nirvṛtte ca vivāhe sarvān saṃmānya tadanu cāmantrya / saha patnyā putreṇa ca nabhasaiva yathāgataṃ sa yayau // 9.1.225 atha vīkṣya tathopacaryamāṇaṃ praṇataiḥ khecararājabhis tanūjam / udayonmukham atra vatsarājo muditas taṃ ciram utsavaṃ tatāna // 9.1.226 sa ca naravāhanadattaḥ sadvṛttamanoramāmudāraguṇām / prāpyālaṃkāravatīṃ vāṇīm iva sukavirāsta tadrasikaḥ // 9.1.227 tato 'laṃkāravatyā sa yukto vatseśvarātmajaḥ / naravāhanadatto 'tra navavadhvā pitur gṛhe // 9.2.1 tacceṭikānāṃ divyena nṛtyagītena rañjitaḥ / āpānaṃ sevamānaś ca sacivaiḥ saha tasthivān // 9.2.2 ekadā ca tamāgatya sā śvaśrūḥ kāñcanaprabhā / alaṃkāravatīmātā vihitātithyam abravīt // 9.2.3 āgacchāsmadgṛhaṃ paśya tatsundarapuraṃ puram / ramasva tatropavaneṣv alaṃkāravatīyutaḥ // 9.2.4 etac chrutvā tathety uktvā piturāvedya tadgirā / vasantakaṃ sahādāya vadhvā saha samantrikaḥ // 9.2.5 śvaśrvā vidyāprabhāveṇa tayaiva sa vinirmitam / vimānavaramāruhya pratasthe vyomavartmanā // 9.2.6 vimānasthaś ca gaganāts o 'dhastāt pravilokayan / sthalīparimitāṃ pṛthvīṃ samudrān parikhālaghūn // 9.2.7 ... / ... // 9.2.8 śvaśrūbhāryādibhiḥ sākaṃ kramātprāpa himācalam / nāditaṃ kiṃnarīgītaiḥ svarvadhūsaṃghasundaram // 9.2.9 tatrāścaryāṇi subahūnyeṣa paśyannavāptavān / naravāhanadatto 'tha tatsundarapuraṃ yuvā // 9.2.10 sauvarṇai ratnanicitaiḥ prāsādair himavatyapi / sumeruśikharabhrāntiṃ kurvadbhir upaśobhitam // 9.2.11 vyomāvatīrṇaś cottīrya vimānāt praviveśa tat / sānāthyadarśanānnṛtyadiva lolair dhvajāṃśukaiḥ // 9.2.12 praviśadrājadhānīṃ ca sa śvaśrvā kṛtamaṅgalaḥ / alaṃkāravatīyuktaḥ savayasyavasantakaḥ // 9.2.13 tatra taṃ divasaṃ divyair bhogaiḥ śvaśrūprabhāvajaiḥ / uvāsa sukṛtī svarga iva śvaśuraveśmani // 9.2.14 anyedyustaṃ ca sā śvaśrūravocatkāñcanaprabhā / asti svayaṃbhūrbhagavānnagare 'sminnumāpatiḥ // 9.2.15 sa dṛṣṭapūjito bhogaṃ mokṣaṃ caiva prayacchati / alaṃkāravatīpitrā tatrodyānaṃ kṛtaṃ mahat // 9.2.16 tīrthaṃ gaṅgāsaraḥsaṃjñamanvarthaṃ cāvatāritam / taṃ tatrārcayituṃ devaṃ vihartuṃ cādya gacchata // 9.2.17 evaṃ śvaśrvā tayoktastu śārvodyānaṃ sahānugaḥ / naravāhanadatto 'gādalaṃkāravatīsakhaḥ // 9.2.18 tarubhiḥ kāñcanaskandhai ratnaśākhāmanoramaiḥ / muktāgucchācchakusumaiḥ kāntaṃ vidrumapallavaiḥ // 9.2.19 tatra gaṅgāsaraḥ snātaḥ pūjitomāpatiś ca saḥ / babhrāma ratnasopānā vāpīḥ kāñcanapaṅkajāḥ // 9.2.20 tāsāṃ tīreṣu hṛdyeṣu kalpavalligṛheṣu ca / sahālaṃkāravatyā sa vijahārānugānvitaḥ // 9.2.21 divyair āpānasaṃgītaiḥ parihāsaiś ca peśalaiḥ / marubhūtyārjavakṛtai ramate sma ca teṣu saḥ // 9.2.22 māsamatramuvāsaivaṃ krīḍannudyānabhūmiṣu / naravāhanadatto 'tra śvaśrūvidyāvihūtibhiḥ // 9.2.23 tato devocitair vastrair alaṃkāraiś ca pūjitaḥ / savadhūkaḥ sahāmātyaḥ kāñcanaprabhayā tayā // 9.2.24 āyayau sa vimānena tenaiva saha sānugaḥ / kauśāmbīṃ sahito vadhvā pitrordattekṣaṇotsavaḥ // 9.2.25 tatra vāsavadattāyā vatsarājasya cāgrataḥ / alaṃkāravatīm āha mātā sā kāñcanaprabhā // 9.2.26 duḥkhaṃ sthāpyastvayā bhartā nerṣyākopena jātucit / tatpāpajo hi virahaḥ putri gāḍhānutāpakṛt // 9.2.27 īrṣyāvatyā mayā pūrvaṃ duḥkhaṃ yat sthāpitaḥ patiḥ / tato 'dya paścāt tāpena dahye tasmin gate vanam // 9.2.28 ity uktvā tāṃ samāśliṣya bāṣpasaṃruddhanetrayā / kāñcanaprabhayā jagme khamutpatya nijaṃ puram // 9.2.29 tatas tasmindine yāte prātaḥ kṛtvocitāḥ kriyāḥ / naravāhanadatte 'tra sthite svasacivānvite // 9.2.30 alaṃkāravatīpārśvaṃ praviśyaiva vilāsinī / ekābravīd bhītabhītā devi strīṃ rakṣa rakṣa mām // 9.2.31 eṣa hi brāhmaṇo hantumāgato māṃ bahiḥ sthitaḥ / etadbhayātpraviṣṭāhaṃ palāyya śaraṇaiṣiṇī // 9.2.32 mā bhaiṣīrbrūhi vṛttāntaṃ ko 'yaṃ kiṃ tvāṃ jighāṃsati / iti pṛṣṭā ca sā vaktuṃ bhūya eva pracakrame // 9.2.33 aśokamālā nāmāhasmasyām eva puri prabho / balasenābhidhānasya kṣatriyasyātmasaṃbhavā // 9.2.34 sāhaṃ kanyā satī pūrvaṃ rūpalubdhena yācitā / haṭhaśarmābhidhānena vipreṇārthavatā pituḥ // 9.2.35 nāhaṃ durākṛtiṃ ghoramukhamicchāmyamuṃ patim / dattā nāse gṛhe 'syeti pitaraṃ cāham abravam // 9.2.36 tac chrutvāpyakarottāvaddhaṭhaśarmā gṛhe pituḥ / prāyaṃ yāvadahaṃ dattā tenāsmai vadhabhīruṇā // 9.2.37 tato vivāhyān icchantīm apy anaiṣīt sa māṃ dvijaḥ / ahaṃ gatā ca taṃ tyaktvaivānyaṃ kṣatriyaputrakam // 9.2.38 so 'bhibhūto 'rthasaṃdarpādyattena haṭhaśarmaṇā / taddvitīyo mayā kṣattrakumāro dhanavāñchritaḥ // 9.2.39 tasya tenāgninā rātrau gatvaivoddīpitaṃ gṛham / tatastena vimuktāhaṃ tṛtīyaṃ kṣatriyaṃ gatā // 9.2.40 tasyāpy ādīpitaṃ tena niśi veśma dvijanmanā / tatastenāpyahaṃ tyaktā saṃpraptā kāṃdiśīkatām // 9.2.41 jambukādavikevātha bibhyatī hantukāmataḥ / haṭhaśarmadvijāttasmātpadātpadamamuñcataḥ // 9.2.42 ihaiva yuṣmadbhṛtyasya balino vīraśarmaṇaḥ / rājaputrasya dāsītvaṃ śaraṇyasyāham āśrayam // 9.2.43 tadbuddhvā mayi nair āśyavidhuro virahāturaḥ / tvagasthiśeṣaḥ saṃvṛtto haṭhaśarmā nivāritaḥ // 9.2.44 madrakṣārthaṃ pravṛttaśca bandhanāyeha tasya saḥ / rājaputro mayā devi vīraśarmā nivāritaḥ // 9.2.45 adya māṃ nirgatāṃ daivāddṛṣṭvākṛṣṭakṛpāṇikaḥ / haṭhaśarmā sa hantuṃ māmito yāvat pradhāvitaḥ // 9.2.46 tenāgatā palāyyeha pratīhāryā dayārdrayā / muktadvārā praviṣṭāhaṃ sa ca jāne sthito bahiḥ // 9.2.47 ity uktavatyāṃ tasyāṃ ca haṭhaśarmāṇamātmanaḥ / naravāhanadattas tamagramānāyayaddvijam // 9.2.48 krodhādaśokamālāṃ tāṃ paśyantaṃ dīptayā dṛśā / vikṛtaṃ kṣurikāhastaṃ kopakampāṅgasaṃdhikam // 9.2.49 uvāca cainaṃ kubrahmanstriyaṃ haṃsi dahasyapi / tadarthaṃ paraveśmāni kimarthaṃ pāpakāryasi // 9.2.50 tac chrutvā sa dvijo 'vādīddharmadārā iyaṃ mama / tyaktvā māṃ cānyato yātā saheya tadahaṃ katham // 9.2.51 ity ukte tena vignā sāśokamālā tadābravīt / bho lokapālā brūtaitatkiṃ na yuṣmāsu sākṣiṣu // 9.2.52 anicchantī haṭhānnītā vivāhy ahamihāmunā / kiṃ tadā ca mayā noktaṃ nāsiṣye te gṛheṣviti // 9.2.53 evam ukte tayā tatra divyā vāgevam abhyadhāt / yathaivāśokamāleyaṃ vakti satyaṃ tathaiva tat // 9.2.54 na caiṣā mānuṣī tattvametadīyaṃ niśamyatām / astyaśokakaro nāma vīro vidyādhareśvaraḥ // 9.2.55 tasyāputrasya caikeva daivādajani kanyakā / aśokamālā nāmnā sāvardhatāsya pitur gṛhe // 9.2.56 yauvanasthā ca sā tena dīyamānānvayārthinā / na kaṃcid aicchad bhartāram atirūpābhimānataḥ // 9.2.57 tena śāpamadātso 'syai nirbandhakupitaḥ pitā / mānuṣyaṃ vraja nāmātra bhavitā ca svam eva te // 9.2.58 pariṇeṣyati cātra tvāṃ virūpo brāhmaṇo haṭhāt / taṃ tyaktvā tadbhayādbhartṝn krameṇa trīn upaiṣyasi // 9.2.59 tato 'py upadrutā tena dāsītvenāśrayiṣyasi / rājaputraṃ balīyāṃsaṃ na caiva sa nivartsyati // 9.2.60 dṛṣṭvā ca dhāvite tasmin hantukāme palāyitā / praviṣṭā rājabhavanaṃ śāpādasmādvimokṣyase // 9.2.61 evaṃ yaśokamālā sā pitrā vidyadharī purā / śaptā tenaiva nāmnādya saiṣā jātātra mānuṣī // 9.2.62 jātaś ca saiṣa śāpānto 'muṣyā gatvādhunā padam / vaidyādharaṃ tvaṃ tatrasthā pravekṣyati nijāṃ tanum // 9.2.63 tato 'bhir ucitākhyena vidyādharamahībhujā / vṛtena bhartrā sahitā śāpaṃ saṃsmṛtya raṃsyate // 9.2.64 ity uktvā virataṃ vācā divyayā sāpi tatkṣaṇam / aśokamālā sahasā gatajīvāpatadbhuvi // 9.2.65 dṛṣṭvā ca tadalaṃkāravatī bāṣpāyitekṣaṇā / naravāhanadattaś ca tatpārśvasthau babhūvatuḥ // 9.2.66 sa tu duḥkhajitāmarṣo rāgāndho vilapannapi / akasmāddhaṭhaśarmābhūddharṣotphullānano dvijaḥ // 9.2.67 kimetaditi pṛṣṭaś ca sarvair vipro jagāda saḥ / mayā janma smṛtaṃ pūrvaṃ tac ca vacmi niśamyatām // 9.2.68 himādrāvasti madanapuraṃ nāmottamaṃ puram / pralambabhuja ityasti tatra vidyādhareśvaraḥ // 9.2.69 tasyodapadyata sthūlabhujākhyas tanayaḥ prabho / sa ca rājasuto bhavyo yauvanastho 'bhavatkramāt // 9.2.70 tataḥ surabhivatsākhyo vidyādharapatiḥ svayam / sakanyo gṛhamāgatya pralambabhujamāha tam // 9.2.71 iyaṃ surabhidattākhyā sutā tvatsūnave mayā / dattā sthūlabhujāyādya guṇavān sa vahatvimām // 9.2.72 tac chrutvā pratipadyaiva samāhūya svasūnave / sa pralambabhujastasmāyetamarthaṃ nyavedayat // 9.2.73 tataḥ sa taṃ sthūlabhujo rūpadarpātsuto 'bravīt / pariṇeṣye na tātaināṃ rūpeṇaiṣā hi madhyamā // 9.2.74 kiṃ putrātyantarūpeṇa mānyā hyeṣā mahānvayā / pitrā dattā mayā cāttā tvatkṛte mānyathā kṛthāḥ // 9.2.75 ity uktaś ca punastena pitrā sthūlabhujaḥ sa tat / nākarodyattatas taṃ sa śaśāpa kupitaḥ pitā // 9.2.76 rūpāhaṃkāradoṣeṇa mānuṣye 'vatarāmunā / bhaviṣyasi ca tatra tvaṃ vikṛto vikaṭānanaḥ // 9.2.77 bhāryāmaśokamālākhyāṃ prāpya śāpacyutāṃ haṭhāt / prāptāsi virahakleśamanicchantyā tayojjhitaḥ // 9.2.78 tasyāścānyaprasaktāyāḥ kṛte duḥkhakṛśīkṛtaḥ / kariṣyasyagnidāhādi pātakaṃ rāgamohitaḥ // 9.2.79 ity uktaśāpaṃ rudatī taṃ pralambabhujaṃ tadā / sādhvī surabhidattā sā pādalagnā vyajijñapat // 9.2.80 dehi śāpaṃ mamāpyevaṃ samāstu gatirāvayoḥ / mā bhūnme bharturekasya kleśo madaparādhataḥ // 9.2.81 evam uktavatīṃ tuṣṭaḥ sādhvīṃ tāṃ parisāntvayan / sa pralambabhujaḥ sūnorevaṃ śāpāntam abhyadhāt // 9.2.82 yadaivāśokamālāyāḥ śāpamokṣo bhaviṣyati / tadaiva jātiṃ smṛtvāyaṃ śāpādasmādvimokṣyate // 9.2.83 prāpya ca svatanuṃ śāpaṃ saṃsmarannirahaṃkṛtiḥ / acirāttvāṃ vivāhyeha tvadyukto bhavitā sukhī // 9.2.84 ity uktā tena sā sādhvī kathaṃciddhṛtimādade / taṃ ca jānīta māṃ sthūlabhujaṃ śāpādiha cyutam // 9.2.85 dṛṣṭaṃ mayā cāhaṃkāradoṣād duḥkham idaṃ mahat / puṃsām adṛṣṭe dṛṣṭe vā śreyo 'haṃkāriṇāṃ kutaḥ // 9.2.86 kṣīṇo me sa ca śāpo 'dyety uktvā muktvā ca tāṃ tanum / haṭhaśarmā sa saṃpede vidyādharakumārakaḥ // 9.2.87 aśokamālādehaṃ ca nītvā vidyāprabhāvataḥ / adṛśyam eva cikṣepa gaṅgāyāmānṛśaṃsyataḥ // 9.2.88 vidyāprabhāvānītaiś ca tattoyair abhitaḥ kṣaṇāt / akṣālayadalaṃkāravatīvāsagṛhaṃ sa tat // 9.2.89 naravāhanadattaṃ ca natvā taṃ bhāvinaṃ prabhum / svakāryasiddhaye prāyādutpatya sa nabhas tataḥ // 9.2.90 vismiteṣv atha sarveṣu prasaṅgād atra gomukhaḥ / anaṅgaratisaṃbaddhāmimāmakathayatkathām // 9.2.91 asti śūrapuraṃ nāma yathārthaṃ nagaraṃ bhuvi / mahāvarāha ityāsīdrājā tatrātidurmadaḥ // 9.2.92 gauryārādhanatas tasya devyāṃ padmaratau sutā / jajñe 'naṅgaratir nāma bhūpasyānanyasaṃtateḥ // 9.2.93 kālena yauvanārūḍhā sā ca rūpābhimāninī / necchati sma patiṃ kaṃcidyācamāneṣu rājasu // 9.2.94 yaḥ śūro rūpavānekaṃ vijñānaṃ vetti śobhanam / tasmai mayātmā dātavya ity uvāca tu niścayāt // 9.2.95 atha tatrāyayurvīrāścatvāro dakṣiṇāpathāt / tatprepsavaḥ śrutodantāstadīpsitaguṇānvitāḥ // 9.2.96 dvāḥsthair āveditāṃs tāṃś ca praviṣṭān pṛcchati sma saḥ / mahāvarāho nṛpatir anaṅgaratisaṃnidhau // 9.2.97 nāma kiṃ kasya yuṣmākaṃ jātirvijñānam eva ca / etadrājavacaḥ śrutvā teṣvekastaṃ vyajijñapat // 9.2.98 pañcapaṭṭikanāmāhaṃ śūdro vijñānamasti me / vayāmi pratyahaṃ pañca paṭṭikāyugalāni yat // 9.2.99 tebhya ekaṃ prayacchāmi brāhmaṇāya dadāmi ca / dvitīyaṃ parameśāya tṛtīyaṃ ca vase svayam // 9.2.100 caturthaṃ me bhavedbhāryā yadi tasyai dadāmi tat / śarīrayātrāṃ vikrīya pañcamena karomy aham // 9.2.101 atha dvitīyo 'pyācakhyāvahaṃ bhāṣājñasaṃjñakaḥ / vaiśyo rutaṃ vijānāmi sarveṣāṃ mṛgapakṣiṇām // 9.2.102 tatastṛtīyo 'yavadadahaṃ khaḍgadharābhidhaḥ / kṣatriyaḥ khaḍgayuddhena jīye nānyena kenacit // 9.2.103 caturthaścābravījjīvadattākhyo 'haṃ dvijottamaḥ / gauriprasādavidyābhyāṃ jīvayāmi mṛtāṃ striyam // 9.2.104 evam uktavatāṃ śeṣāṃ śūdraviṭkṣatriyāstrayaḥ / rūpaṃ śauryaṃ balaṃ caiva śaśaṃsuḥ pṛthagātmanaḥ // 9.2.105 brāhmaṇo rūpavarjaṃ tu balavīryaṃ śaśaṃsa saḥ / tato mahāvarāhaḥ svaṃ kṣattāramavadannṛpaḥ // 9.2.106 nītvā viśramayaitāṃstvaṃ saṃprati svagṛhe 'khilān / tac chrutvā sa tathety uktvā kṣattā tānānayadgṛham // 9.2.107 tato 'bravītsa rājā tāmanaṅgaratimātmajām / eṣāṃ caturṇāṃ vīrāṇāṃ putri ko 'bhimatastava // 9.2.108 śrutvaitatpitaraṃ taṃ sā prāhānaṅgaratistadā / caturṇām apitātaiṣāṃ na ko 'py abhimato mama // 9.2.109 śūdraś ca vayakaścaikaḥ kriyate tasya kiṃ guṇaiḥ / vaiśyo dvitīyaḥ pakṣyādirutair jñātaiś ca tasya kim // 9.2.110 tābhyāṃ kathamahaṃ dadyāmātmānaṃ kṣatriyā satī / tṛtīyastulyavarṇo me bhavati kṣatriyo guṇī // 9.2.111 kiṃ tu sevopajīvī sa daridraḥ prāṇavikrayī / pṛthvīpatisutā bhūtvā kathaṃ syāṃ tasya gehinī // 9.2.112 caturtho brāhmaṇo jīvadatto 'py abhimato na me / sa virūpo vikarmasthaḥ patito vedavarjitaḥ // 9.2.113 sa te daṇḍayituṃ yuktaḥ kiṃ nu tasmai dadāsi mām / varṇāśramāṇāṃ dharmasya rājā tvaṃ tāta rakṣitā // 9.2.114 khaḍgaśūrāc ca nṛpaterdharmaśūraḥ praśasyate / khaḍgaśūrasahasrāṇāṃ dharmaśūro bhavetpatiḥ // 9.2.115 ityādyuktavatīm etāṃ sutām antaḥpuraṃ nijam / visṛjya ca samuttasthau snānādyarthaṃ sa bhūpatiḥ // 9.2.116 dvitīye 'hni ca te vīrā gṛhātkṣatturvinirgatāḥ / babhramurnagare tatra catvaro 'pi sakautukāḥ // 9.2.117 tāvac ca padmakavalo nāmātra vyalavāraṇaḥ / bhagnālāno janaṃ mathnañ śālāyā niragān madāt // 9.2.118 so 'py adhāvac ca tān dṛṣṭvā vīrān hantuṃ mahāgajaḥ / te cāpi tasyābhimukhaṃ prādhāvann udyatāyudhāḥ // 9.2.119 tataḥ khaḍgadharākhyo yastanmadhye kṣatriyaḥ sa tān / anyānnivārya trīn eko gajamabhyāpapāta tam // 9.2.120 lulāva ca karaṃ tasya garjato 'graprasāritam / ekenāpi prahāreṇa visakandāvahelayā // 9.2.121 padamadhye ca nirgatya darśayitvā ca lāghavam / prahāraṃ pradadau pṛṣṭhe dvitīyaṃ tasya dantinaḥ // 9.2.122 tṛtīyena ca ciccheda tasya pādāvubhāvapi / tato muktāraṭir hastī papāta ca mamāra ca // 9.2.123 taṃ dṛṣṭvā vikramaṃ tasya janaḥ sarvo visismiye / rājā mahāvarāhastadbuddhvā citrīyate sma ca // 9.2.124 anyedyuḥ sa gajārūḍho mṛgayāyai nṛpo yayau / vīrāḥ khaḍgadharādyās te catvāro 'pi tam anvaguḥ // 9.2.125 tatra vyāghramṛgakroḍān sasainye rājñi nighnati / adhāvan kupitāḥ siṃhāḥ śrutavāraṇabṛṃhitāḥ // 9.2.126 abhyāpatantamekaṃ ca siṃhaṃ khaḍgadharo 'tha saḥ / ekena tīkṣṇanistriṃśaprahāreṇa dvidhākarot // 9.2.127 dvitīyaṃ ca gṛhītvaiva caraṇe vāmapāṇinā / āsphoṭya bhūtale siṃhaṃ cakāra gatajīvitam // 9.2.128 bhāṣājño jīvadattaś ca pañcapaṭṭika eva ca / ekaikaḥ siṃhamekaikaṃ tathaivāsphoṭayadbhuvi // 9.2.129 evaṃ krameṇa te rājñaḥ paśyataḥ pādacāribhiḥ / līlayā bahavo vīraiḥ siṃhavyāghrādayo hatāḥ // 9.2.130 tataḥ savismayastuṣṭaḥ kṛtākheṭaḥ sa bhūpatiḥ / viveśa svapuraṃ te 'pi vīrāḥ kṣatturgṛhaṃ yayuḥ // 9.2.131 sa ca rājñā praviśyāntaḥpuraṃ śrānto 'pi tatkṣaṇam / tatraivānāyayām āsa tāmanaṅgaratiṃ sutām // 9.2.132 ākhyāya teṣāṃ vīrāṇāmekaikasya parākramam / ākheṭake yathādṛṣṭaṃ tām uvācātivismitām // 9.2.133 pañcapaṭṭikabhāṣājñāvasavarṇāvubhau yadi / vipro 'pi jīvadattaścedrūpahīno vikarmakṛt // 9.2.134 tatkṣitriyasya doṣo 'sti tasya khaḍgadharasya kaḥ / supramāṇasurūpasya balavikramaśālinaḥ // 9.2.135 yena hastī hatas tādṛg yaḥ pinaṣṭi ca bhūtale / gṛhītvā pādataḥ siṃhān khaḍgenānyān nihanti ca // 9.2.136 daridraḥ sevakaśceti doṣastasyocyate yadi / ahaṃ taṃ sevyamanyeṣāṃ kariṣyāmīśvaraṃ kṣaṇāt // 9.2.137 tattaṃ vṛṇīṣva bhartāraṃ yadi te putri rocate / ity uktā tena sānaṅgaratiḥ pitrā jagāda tam // 9.2.138 tarhyānīteṣu sarveṣu teṣu vīreṣviha tvayā / gaṇakaḥ pṛcchyatāṃ tāvat paśyāmaḥ kiṃ bravīti saḥ // 9.2.139 evaṃ tayoktaḥ sa nṛpo vīrānānāyya tatra tān / tatsaṃnidhau sānurodhaḥ papraccha gaṇakaṃ svayam // 9.2.140 paśyāsnaṅgaratereṣāṃ madhyātkena samaṃ mithaḥ / astyānukūlyaṃ lagnaś ca bhavettasyāḥ kadā śubhaḥ // 9.2.141 tac chrutvā pṛṣṭanakṣatras teṣāṃ sa gaṇakottamaḥ / gaṇayitvā ciraṃ kālaṃ rājānaṃ tam abhāṣata // 9.2.142 na cetkupyasi me devaṃ sphuṭaṃ vijñāpayāmi tat / asti tvadduhiturnaiṣāmekenāpyanukūlatā // 9.2.143 na cehāsti vivāho 'syā eṣā śāpacyutātra yat / vidyādharī sa śāpo 'syāstribhir māsair nivartsyati // 9.2.144 tasmānmāsatrayaṃ tāvat pratīkṣantāmamī iha / naiṣāṃ svalokaṃ yātā cettata etadbhaviṣyati // 9.2.145 etanmauhūrtikasyāsya vacaḥ sarve 'pi tatra te / śraddadhus tatra caivāsanvīrā māsatrayāvadhi // 9.2.146 gate māsatraye rājā tān vīrān gaṇakaṃ ca tam / svāgramānāyayām āsa tām anaṅgaratiṃ ca saḥ // 9.2.147 dṛṣṭvā cādhikasaundaryāmakasmāttaṃ sutāṃ nṛpaḥ / jaharṣa gaṇakastāṃ tu prāptakālām amanyata // 9.2.148 idānīṃ brūhi yadyuktaṃ te hi māsāstrayo gatāḥ / iti yāvac ca taṃ rājā gaṇakaṃ pṛcchati sma saḥ // 9.2.149 tāvajjātiṃ nijāṃ smṛtvā sānaṅgaratirānanam / ācchādya svottarīyeṇa mānuṣīṃ tāṃ tanuṃ jahau // 9.2.150 evameṣā sthitā kiṃsviditi rājñā svayaṃ mukham / yāvaduddhāṭyate tasyās tāvat sā dadṛśe mṛtā // 9.2.151 vyāvṛttanetrabhramarā vivarṇavadanāmbujā / haṃsamañjusvanonmuktā padminīva himāhatā // 9.2.152 tataḥ sa sadyas tacchokavajrapātāhato bhuvi / bhūbhṛtpapāta niśceṣṭaḥ svapakṣacchedamūrcchitaḥ // 9.2.153 rājñī padmaratiḥ sāpi vyāmohapatitā yayau / bhraṣṭābharaṇapuṣpā kṣmāmibhabhagneva mañjarī // 9.2.154 muktākrande parijane teṣu vīreṣu duḥkhiṣu / labdhasaṃjñaḥ kṣaṇādrājā jīvadattam uvāca tam // 9.2.155 nātraiṣāṃ śaktir anyeṣām adhunāvasaro 'stu te / pratijñātaṃ tvayā nārīṃ jīvayāmi mṛtāmiti // 9.2.156 yadi vidyābalaṃ te 'sti tajjīvaya sutāṃ mama / dāsyāmi tubhyamevaitāsṃ viprāya prāptajīvitām // 9.2.157 iti rājño vacaḥ śrutvā jīvadatto 'bhimantritaiḥ / abhyukṣya toyais tāṃ rājaputrīm āryām imāṃ jagau // 9.2.158 aṭṭāṭṭahāsahasite karaṅkamālākule durāloke / cāmuṇḍe vikarāle sāhāyyaṃ me kuru tvaritam // 9.2.159 evaṃ tena kṛte yatne jīvadattena sā yadā / bālā na jīvitaṃ prāpa viṣaṇṇaḥ so 'vadattadā // 9.2.160 dattāpi vindhyavāsinyā vidyā me niṣphalā gatā / tadetenopahāsyena kiṃ kāryaṃ jīvitena me // 9.2.161 ity uktvā jīvadattaḥ svaṃ śiraśchettuṃ mahāsinā / yāvat pravartate tāvadudagādbhāratī divaḥ // 9.2.162 bho jīvadatta mā kārṣīḥ sāhasaṃ śṛṇu saṃprati / eṣānaṅgaprabhā nāma sadvidyādharakanyakā // 9.2.163 pitroḥ śāpena mānuṣyamiyantaṃ kālamāgatā / tyaktvādyaitāṃ tanuṃ yātā svalokaṃ svatanuṃ śritā // 9.2.164 tadvindhyavāsinīm eva gatvārādhaya tāṃ punaḥ / tatprasādādimāṃ prāpsyasy api vidyādharīṃ satīm // 9.2.165 na caiṣā divyabhogasthā śocyā rājño na cāpi te / ity udīrya yathātattvaṃ divyā vāgvirarāma sā // 9.2.166 tataḥ sutāyāḥ saṃskāraṃ kṛtvā rājā jahau śucam / sadāro 'pi yayuste 'nye trayo vīrā yathāgatam // 9.2.167 jīvadattastu jātāstho gatvā tāṃ vindhyavāsinīm / tapasārādhayām āsa svapne sāpy ādideśa tam // 9.2.168 tuṣṭā tavāhamuttiṣṭha śṛṇu cedaṃ bravīmi te / asti vīrapuraṃ nāma nagaraṃ tuhinācale // 9.2.169 vidyādharādhirājo 'sti samaro nāma tatra ca / tasyānaṅgavatīdevyāṃ sutānaṅgaprabhājani // 9.2.170 sā rūpayauvanotsekā naicchatkaṃcitpatiṃ yadā / tadātidurgrahakruddhau pitarau śapataḥ sma tām // 9.2.171 mānuṣyaṃ vraja tatrāpi na bhartṛsukhamāpsyasi / kanyeva ṣoḍaśābdā tāṃ tyaktvā tanumihaiṣyasi // 9.2.172 martyo virūpo bhāvī ca khaḍgasiddho 'tha te patiḥ / munikanyābhilāṣeṇa śāpānmartyatvamāgataḥ // 9.2.173 anicchantīm apitvāṃ ca martyalokaṃ sa neṣyati / tvayā tasya viyogo 'tra bhaviṣyatyanyanītayā // 9.2.174 pūrvajanmani tenāṣṭau hṛtā hi parayoṣitaḥ / tenāṣṭajanmabhogārhaṃ duḥkhaṃ so 'nubhaviṣyati // 9.2.175 tvaṃ cātra janmany ekasmin naṣṭānām iva janmanām / duḥkhaṃ prāpsyasi vidyānāṃ bhraṃśena manujīkṛtā // 9.2.176 sarvasyaiva hi pāpiṣṭhasaṃparkaḥ pāpabhāgadaḥ / samapāpaḥ punaḥ strīṇāṃ bhartrā pāpena saṃgamaḥ // 9.2.177 naṣṭasmṛtiḥ patīṃś cātra bahūn prāpsyasi mānuṣān / tvayocitavaradveṣadurgraho vihito yataḥ // 9.2.178 yo 'yācata samānastvāṃ dyucaro madanaprabhaḥ / bhūtvā sa mānuṣo bhūbhṛdante bhāvī patistava // 9.2.179 tatastvaṃ śāpanirmuktā svalokaṃ punarāgatā / tam eva dyucarībhūtaṃ sasṃprāpsyasyucitaṃ patim // 9.2.180 tadevaṃ pitṛśaptā sā bhūtvānaṅgaratiḥ kṣitau / prāptādya pitrornikaṭaṃ jātānaṅgaprabhā punaḥ // 9.2.181 ato vīrapuraṃ gatvā jitvā tatpitaraṃ raṇe / jānantam apikaulīnarakṣitaṃ tāmavāpnuhi // 9.2.182 imaṃ gṛhāṇa khaḍgaṃ ca yena hastagatena te / gatir bhaviṣyaty ākāśe kiṃ cājeyo bhaviṣyasi // 9.2.183 ity uktvārpitakhaḍgā sā tasya devī tirodadhe / sa ca prabubudhe divyaṃ khaḍgaṃ has te dadarśa ca // 9.2.184 athotthāya prahṛṣṭātmā jīvadatto natāmbikaḥ / tatprasādāmṛtāpyāyaśāntāśeṣatapaḥ klamaḥ // 9.2.185 khaḍgahastaḥ kham utpatya paribhramya himālayam / prāpa vīrapurasthaṃ taṃ samaraṃ dyucareśvaram // 9.2.186 tena yuddhajitenātra pradattāṃ pariṇīya saḥ / tāmanaṅgaprabhāṃ bheje divyāṃ saṃbhogasaṃpadam // 9.2.187 kaṃcitkālaṃ sthitaścātra śvaśuraṃ samaraṃ sa tam / jīvadatto jagādaivaṃ tāṃ cānaṅgaprabhāṃ priyām // 9.2.188 manuṣyalokasṃ gacchāvastaṃ pratyutkaṇṭhito 'smi yat / prāṇināṃ hi nikṛṣṭāpi janmabhūmiḥ parā priyā // 9.2.189 etac chrutvā vacas tasya śvaśuraḥ so 'nvamanyata / sā tvanaṅgaprabhā kṛcchrādanumene vijānatī // 9.2.190 athāṅkopāttayā sākamanaṅgaprabhayā tayā / jīvadattaḥ sa nabhasā martyalokamavātarat // 9.2.191 dṛṣṭvātra ramyamekaṃ ca parvataṃ sā jagāda tam / śrāntānaṅgaprabhā kṣipramiha viśramyatāmiti // 9.2.192 tatas tatheti tatraiva so 'vatīrya tayā saha / cakārāhārapānādi tattadvidyāprabhāvataḥ // 9.2.193 tato 'naṅgaprabhāṃ jīvadatto 'sau vidhicoditaḥ / tām uvāca priye kiṃcinmadhuraṃ gīyatāṃ tvayā // 9.2.194 tac chrutvā gātumārebhe sā bhaktyā dhūrjaṭeḥ stutim / tena tadgītaśabdena so 'tha nidrāmagāddvijaḥ // 9.2.195 tāvadākheṭakaśrānto nirjharāmbhobhilāṣukaḥ / rājā harivaro nāma pathā tena kilāyayau // 9.2.196 sa tena gītaśabdena śrutena hariṇo yathā / ākṛṣṭo 'bhyāpatattatra rathamunmucya kevalaḥ // 9.2.197 śakunaiḥ pūrvamākhyātaśubho 'paśyatsa bhūpatiḥ / tāmanaṅgaprabhāṃ satyāmanaṅgasya prabhāmiva // 9.2.198 tadā tadgītarūpābhyaṃ nītaṃ tasya vihastatām / nirbibheda yathākāmaṃ hṛdayaṃ madanaḥ śaraiḥ // 9.2.199 sāpi taṃ vīkṣya sahasā subhagaṃ puṣpadhanvanaḥ / patitā gocare 'naṅgaprabhā kṣaṇamacintayat // 9.2.200 ko 'yaṃ kimayamunmuktapuṣpacāmo manobhavaḥ / kiṃ mūrto gītatuṣṭasya śarvasyānugraho mayi // 9.2.201 iti saṃcintya papraccha sā taṃ madanamohitā / kastvaṃ kathaṃ vanaṃ cedamāgato 'syucyatāmiti // 9.2.202 tato yathāgato yaḥ sa sarvaṃ tasyai śaśaṃsa tat / sa rājā tāmathāpṛcchatkā tvaṃ sundari śaṃsa me // 9.2.203 yaś ca suptasthito 'trāyam eṣa kaḥ kamalānane / iti taṃ pṛṣṭavantaṃ ca saṃkṣepeṇa jagāda sā // 9.2.204 ahaṃ vidyādharī khaḍgasiddhaś caiṣaḥ patir mama / dṛṣṭamātre ca jātāsmi sānurāgādhunā tvayi // 9.2.205 tadehi tāvad gacchāvas tvadīyaṃ nagaraṃ drutam / tāvat prabudhyate nāyaṃ tatra vakṣyāmi vistarāt // 9.2.206 śrutvaitattadvaco rājā pratipadya tatheti saḥ / trailokyarajyasaṃprāptiharṣaṃ harivaro dadhe // 9.2.207 nṛpamaṅke gṛhītvemaṃ gacchāmyutpatya khaṃ javāt / ityanaṅgaprabhā sāntaḥ satvarā samacintayat // 9.2.208 tāvac ca bhraṣṭavidyābhūdbhartṛdroheṇa tena sā / smarantī pitṛśāpaṃ ca viṣādaṃ sahasā yayau // 9.2.209 taddṛṣṭvā kāraṇaṃ pṛṣṭvā sa rājā tām abhāṣata / na viṣādasya kālo 'yaṃ prabudhyetaiṣa te patiḥ // 9.2.210 daivāyattaṃ ca vastvetacchocituṃ nārhasi priye / ko hi svaśirasaś chāyāṃ vidheścollaṅghayedgatim // 9.2.211 tadehi yāma ity uktvā tāṃ sa śraddhitatadgiram / aṅke harivaraścakrerājānaṅgaprabhāṃ drutam // 9.2.212 tato nidhānalabdhyeva tuṣṭo gatvā javāttataḥ / rājāruroha svarathaṃ sa bhṛtyair abhinanditaḥ // 9.2.213 tena svanagaraṃ prāpa sa manaḥ śīghragāminā / rathena ramaṇīyuktaḥ prajānāṃ dattakautukaḥ // 9.2.214 svanāmalāñchane tasminso 'naṅgaprabhayā tayā / saha divyasukhastasthau tato harivaro nṛpaḥ // 9.2.215 sāpy anaṅgaprabhā tatraivāsīttadanurāgiṇī / vismṛtya svaṃ prabhāvaṃ taṃ sarvaṃ śāpavimohitā // 9.2.216 atrāntare sa tatrādrau jīvadatto na kevalam / prabuddho naikṣatānaṅgaprabhāṃ yāvat svam apy asim // 9.2.217 kva sānaṅgaprabhā kaṣṭaṃ kva sa khaḍgo 'pi kiṃ nu tam / hṛtvā gatā sā kiṃ vā tau nītau dvāvapi kenacit // 9.2.218 ity udbhrānto bahūn kurvan vitarkān sa dinatrayam / giriṃ taṃ vicinoti sma dahyamānaḥ smarāgninā // 9.2.219 tato 'vatīrya cinvāno vanāni divasāndaśa / sa babhrāma na cāpaśyat tasyāḥ pādam apikva cit // 9.2.220 hā durjanavidhe kṛcchrātsā dattāpi kathaṃ tvayā / khaḍgasiddhyā saha hṛtā priyānaṅgaprabhā mama // 9.2.221 ityākrandannirāhāro bhramasnnekamavāptavān / grāmaṃ tatra viveśaikamāḍhyaṃ dvijagṛhaṃ ca saḥ // 9.2.222 gṛhiṇī tatra subhagā suvastrās copaveśya tam / āsane priyadattākhyā svaceṭīḥ śīghram ādiśat // 9.2.223 tvaritaṃ jīvadattasya pādau kṣālayatāsya hi / nirāhārasya virahāddinamadya trayodaśam // 9.2.224 tac chrutvā vismito jīvadatto 'ntarvimamarśa saḥ / ihānaṅgaprabhā prāptā kiṃ kimeṣātha yoginī // 9.2.225 iti dhyāyan dhautapādo bhuktataddattabhojanaḥ / praṇataḥ priyadattāṃ tāmatyārtyā pṛcchati sma saḥ // 9.2.226 ekaṃ brūhi kathaṃ vetsi madvṛttāntamanindite / dvitīyaṃ cāpi kathaya priyākhaḍgau kva me gatau // 9.2.227 tac chrutvā tamavocatsā priyadattā pativratā / bharturanyo na me citte svapne 'pi kurute padam // 9.2.228 putrabhrātṛsamān anyān paśyāmi puruṣān aham / na ca me 'narcito yāti kadācid atithir gṛhāt // 9.2.229 tatprabhāveṇa jānāmi bhūtaṃ bhavyaṃ ca bhāvi ca / sā cānaṅgaprabhā nītā rājñā harivareṇa te // 9.2.230 supte tvayi vidheryogāttanmārgāgāminā tadā / gītākṛṣṭopayātena svanāmapuravāsinā // 9.2.231 sā ca śaktyā na te prāptuṃ sa hi rājā mahābalaḥ / sā punastam apityaktvā kulaṭānyatra yāsyati // 9.2.232 khaḍgaṃca devī prādātte tatprāptyai tadvidhāya saḥ / tasyāṃ hṛtāyāṃ divyatvāddevyā evāntikaṃ gataḥ // 9.2.233 kiṃca devyava te 'naṅgaprabhāśāpopavarṇane / svapne bhāvi yadādiṣṭaṃ tatkathaṃ vismṛtaṃ tava // 9.2.234 tadeṣa bhavitavye 'rthe vyāmohas te vṛthaiva kaḥ / pāpānubandhaṃ muñcainaṃ bhūyo bhūyo 'tiduḥkhadam // 9.2.235 kiṃ vādhunā tava tayā pāpayanyānuraktayā / mānuṣībhūtayā bhrātastvaddrohabhraṣṭavidyayā // 9.2.236 ity uktaḥ sa tayā sādhvyā tyaktānaṅgaprabhāspṛhaḥ / taccāpalaviraktātmā jīvadatto jagāda tām // 9.2.237 śāntastvadvacasā mohaḥ satyenāmbāmunā mama / kāmaṃ na śreyase kasya saṃgamaḥ paṇyakarmabhiḥ // 9.2.238 pūrvapāpavaśādetadduḥkhamāpatitaṃ mama / tatkṣālanāya yāsyāmi tīrthānyujjhitamatsaraḥ // 9.2.239 ko me 'naṅgaprabhāhetorvair eṇārthaḥ paraiḥ saha / jitakrodhena sarvaṃ hi jagadetadvijīyate // 9.2.240 iti yāvat sa vaktyatra tāvattasyāḥ patirgṛhe / āyayau priyadattāyā dhārmiko 'tithivatsalaḥ // 9.2.241 kṛtātithyena tenāpi tyajito duḥkhamatra saḥ / viśramya tīrthayātrāyai prāyādāpṛcchya tāvubhau // 9.2.242 tataḥ krameṇa sarvāṇi pṛthvyāṃ tīrthāni so 'bhramat / visoḍhānekakāntārakaṣṭo mūlaphalāśanaḥ // 9.2.243 bhrāntatīrthaś ca tām eva sa yayau vindhyavāsinīm / tatra tepe tapastīvraṃ nirāhāraḥ kuśāstare // 9.2.244 tapastuṣṭā ca sā sākṣāduvācaivaṃ tamambikā / uttiṣṭha putra yūyaṃ hi castvāro māmakā gaṇāḥ // 9.2.245 pañcamūlacaturvakramahodaramukhāstrayaḥ / tvaṃ caturthaś ca vikaṭavadanāskhyaḥ kramottamaḥ // 9.2.246 te yūyaṃ jātu gaṅgāyā vihartuṃ pulinaṃ gatāḥ / tatra snāntī ca yuṣmābhir dṛṣṭaikā munikanyakā // 9.2.247 cāpalekheti kapilajaṭākhyasya muneḥ sutā / prārthyate sma ca sarvaiḥ sā bhavadbhir madanāturaiḥ // 9.2.248 kanyāhamapayāteti tayokte te trayo 'pare / tūṣṇīmāsaṃstvayā sā tu haṭhādvāhāvagṛhyata // 9.2.249 krandati sma ca sā tāta tāta trāyasva māmiti / tac chrutvā nikaṭastho 'tra sa kruddho munirāgamat // 9.2.250 taṃ dṛṣṭvā sā tvayā muktā tato yuṣmāñ śaśāpa saḥ / manuṣyayoniṃ pāpiṣṭhāḥ sarve yāteti tatkṣaṇāt // 9.2.251 prārthitaḥ so 'tha śāpāntam evaṃ vo munirabhyadhāt / yadānaṅgaprabhā rājasutā yuṣmābhir arthitā // 9.2.252 gatā vaidyādharaṃ lokaṃ mokṣyāścāmī tadā trayaḥ / tvaṃ tu vidyādharībhūtāṃ prāpyaitāṃ hārayiṣyasi // 9.2.253 tataḥ prāptāsi vikaṭavadana vyasanaṃ mahat / cirāc ca devīm ārādhya śāpād asmād vimokṣyase // 9.2.254 tvayāsyāścāpalekhāyā hastasparśo yataḥ kṛtaḥ / paradārāpahārotthaṃ pāpamasti ca te bahu // 9.2.255 iti ye madgaṇā yūyaṃ śaptāstena maharṣiṇā / te 'tha jātāḥ stha catvāraḥ pravīrā dakṣiṇāpathe // 9.2.256 pañcapaṭṭikahāṣājñau yau tau khaḍgadharaś ca yaḥ / sakhāyas te trayastvaṃ ca caturtho jīvadattakaḥ // 9.2.257 te ca trayo 'naṅgaratau prayātāyāṃ nijaṃ padam / ihāgatyaiva nirmuktā matprasādena śāpataḥ // 9.2.258 tvayā cārādhitāsmyadya jātaḥ śāpakṣayaś ca te / tadāgneyīṃ gṛhītvemāṃ dhāraṇāṃ svatanuṃ tyaja // 9.2.259 aṣṭajanmopabhogyaṃ ca pātakaṃ tatsakṛddaha / ity uktvā dhāraṇāṃ dattvā devī tasya tirodadhe // 9.2.260 sa martyadehaṃ pāpaṃ ca dagdhvā dhāraṇayā tayā / jīvadattaścirācchāpamukto jajñe gaṇottamaḥ // 9.2.261 devānām apy aho yena pāpena kleśa īdṛśaḥ / parastrīsaṃgamotthena hānyeṣāṃ tena kā gatiḥ // 9.2.262 tāvac ca tatra sānaṅgaprabhā harivare pure / rājño harivarasyāntaḥpurāṇāṃ prāpa mukhyatām // 9.2.263 sa ca rājā tadekāgramanāstasthau divāniśam / svamantriṇi sumantrākhye nyastarājyamahābharaḥ // 9.2.264 ekadā tasya rājñasya nikaṭaṃ madhyadeśataḥ / āgāllabdhavaro nāma nāṭyācāryo 'tra nūtanaḥ // 9.2.265 sa dṛṣṭakauśalastena bhūbhṛtā vādyanāṭyayoḥ / saṃmānyāntaḥpurastrīṇāṃ nāṭyācāryo vyadhīyata // 9.2.266 tenānaṅgaprabhā nṛtte prakarṣaṃ prāpitā tathā / nṛtyanty api sapatnīnāṃ spṛhaṇīyābhavadyathā // 9.2.267 sahavāsāc ca tasyātha nṛttaśikṣārasādapi / nāṭyācāryasya sānaṅgaprabhābhūdanurāgiṇī // 9.2.268 tasyāś ca rūpanṛttābhyāmākṛṣṭaḥ sa śanair aho / nāṭyācāryo 'pi kāmena kim apy anyadanṛtyata // 9.2.269 vijane caikadānaṅgaprabhā sā nāṭyaveśmani / prasahya nāṭyācāryaṃ tam upāgād ratalālasā // 9.2.270 suratānte ca sātyantasānurāgā jagāda tam / tvayā vinā kṛtā nāhaṃ sthātuṃ śakṣyāmy api kṣaṇam // 9.2.271 rājā harivaraścaitad buddhvā naiva kṣamiṣyate / tadehyanyatra gacchāvo yatra rājā na buddhyate // 9.2.272 asti hemahayoṣṭrādi dhanaṃ tava ca bhūbhṛtā / nāṭyatuṣṭena yaddattam asti cābharaṇaṃ mama // 9.2.273 tat tatra tvaritaṃ yāmaḥ sthāsyāmo yatra nirbhayāḥ / etat sa tadvaco hṛṣṭo nāṭyācāryo 'nvamanyata // 9.2.274 tataḥ puruṣaveṣaṃ sā kṛtvānaṅgaprabhā yayau / nāṭyācāryagṛhaṃ ceṭyā saha susnigdhayaikayā // 9.2.275 tatas tadaina tenoṣṭrapṛṣṭhārpitadhanārthinā / sākaṃ sā turagārūḍhā prāyānnāṭyopadeśinā // 9.2.276 sādau vaidyādharīṃ lakṣmīṃ tyaktvā rājaśriyaṃ punaḥ / śiśriye cāraṇarddhiṃ sā dhik strīṇāṃ capalaṃ manaḥ // 9.2.277 gatvā ca nāṭyācāryeṇa tenānaṅgaprabhā saha / dūraṃ sā nagaraṃ prāpa viyogapurasaṃjñakam // 9.2.278 tatra tatsahitā tasthau sukhaṃ sā so 'pi labdhayā / tayā labdhavarākhyāṃ svāṃ satyāṃ mene naṭāgraṇīḥ // 9.2.279 tāvac ca tāṃ gatāṃ kvāpi buddhvānaṅgaprabhāṃ priyām / rājā harivaraḥ so 'bhūddehatyāgonmukhaḥ śucā // 9.2.280 tataḥ sumantro mantrī tam uvācāśvāsayannṛpam / deva kiṃ yanna vetsi tvaṃ paryālocaya tatsvayam // 9.2.281 khaḍgavidyādharaṃ tyaktvā patiṃ tvāṃ dṛṣṭam eva yā / upāśritā kathaṃ tasyāḥ sthair yaṃ syāttvayy api prabho // 9.2.282 laghuṃ kaṃcidgṛhītvā sā gatā sadvastuniḥspṛhā / tṛṇaratnaśalākeva tṛṇadṛṣṭyanurāgataḥ // 9.2.283 nāṭyācāryeṇa sā nūnaṃ nītā sa hi na dṛśyate / saṃgītakagṛhe prātastau sthitāviti ca śrutam // 9.2.284 taddeva vada kastasyāṃ jānato 'pi tavāgrahaḥ / vilāsinī hi sarvasya saṃdhyeva kṣaṇarāgiṇī // 9.2.285 ity ukto mantriṇā so 'tha vicārapatito nṛpaḥ / acintayadaho satyamuktaṃ me sudhiyāmunā // 9.2.286 paryantavirasā kaṣṭā pratikṣaṇavivartinī / bhavasthitirivānityasaṃbandhā hi vilāsinī // 9.2.287 patitaṃ majjayantīṣu darśitotkalikāsu ca / prājñaḥ patatyagādhāsu na strīṣu ca nadīṣu ca // 9.2.288 vyasaneṣu nirudvegā vibhaveṣv apyagarvitāḥ / kāryeṣv akātarā ye ca te dhīrāstair jitaṃ jagat // 9.2.289 ityālocya śucaṃ tyaktvā mantriṇo vacanena saḥ / svadāreṣv eva saṃtoṣa rājā harivaro vyadhāt // 9.2.290 sāpy anaṅgaprabhā tatra viyogapuranāmani / nāṭyācāryayutā tāvat kaṃcit kālaṃ sthitā pure // 9.2.291 tāvattatrāpi saṃjajña nāṭyācāryasya daivataḥ / yūnā sudarśanākhyena dyūtakāreṇa saṃgatiḥ // 9.2.292 tena dyūtahṛtāśeṣadhano 'naṅgaprabhāgrataḥ / kṛtaḥ sudarśanenātra nāṭyācāryo 'cireṇa saḥ // 9.2.293 tadroṣādiva niḥśrīkaṃ tyaktvānaṅgaprabhātha tam / sā sudarśanamevaitaṃ prasahyāśiśriyatpatim // 9.2.294 naṣṭadāradhanaḥ so 'tha nāṭyācāryo 'pratiśrayaḥ / vair āgyāttapase baddhajaṭo gaṅgātaṭaṃ yayau // 9.2.295 sā tvanaṅgaprabhā tena dyūtakāreṇa saṃgatā / sudarśanena tatraiva tasthau navanavapriyā // 9.2.296 ekadā ca patistasyāstaskaraiḥ sa sudarśanaḥ / muṣitāśeṣasarvasvaḥ praviśya rajanau kṛtaḥ // 9.2.297 tatas tāṃ draviṇābhāvād duḥsthitām anutāpinīm / dṛṣṭvā sudarśano 'naṅgaprabhām idam uvāca saḥ // 9.2.298 hiraṇyaguptanāmā yaḥ suhṛnme 'sti mahādhanaḥ / tatsakāśādṛṇaṃ kiṃcidehyadya mṛgayāmahe // 9.2.299 ity uktvā daivahatadhīḥ sa gatvaiva tayā saha / ṛṇaṃ hiraṇyaguptaṃ taṃ vaṇiṅmukhyamayācata // 9.2.300 sa cānaṅgaprabhāṃ dṛṣṭvā vaṇiksāpi ca taṃ tadā / anyonyasābhilāṣau tau babhūvaturubhāvapi // 9.2.301 uvāca caivaṃ sa vaṇiktaṃ sudarśanamādarāt / prātardāsye hiraṇyaṃ vāmadyehaiva tu bhujyatām // 9.2.302 tac chrutvānyādṛśaṃ bhāvam upalakṣya tayor dvayoḥ / sudarśano 'bravīnnāhaṃ bhojane 'dya paṭuḥ sthitaḥ // 9.2.303 vaṇikpatistato 'vādīttarhi tvadvanitā sakhe / bhuṅktāṃ prathamamasmākameṣā hi gṛhamāgatā // 9.2.304 ity uktastena tūṣṇīṃ sa babhūva kitavo 'pi san / sa cānaṅgaprabhāyukto yayāvabhyantaraṃ vaṇik // 9.2.305 tatra cakre tayā sākaṃ pānāhārādinirvṛtim / atarkitopanatayā lasanmadavilāsayā // 9.2.306 sudarśanaḥ sa tasyāś ca nirgamaṃ pratipālayan / bahiḥ sthitaḥ saṃs tadbhṛtyair ūce tatpreritais tataḥ // 9.2.307 bhuktvā gṛhaṃ gatā sā te niryāntī na tvayekṣitā / tattvayā kimihādyāpi kriyate gamyatāmiti // 9.2.308 sāntaḥ sthitā na niryātā na yāsyāmīti sa bruvan / dattvā pādapraharāṃs tais tadbhṛtyair nirakālyata // 9.2.309 tataḥ sudarśano gatvā duḥkhitaḥ sa vyacintayat / kathaṃ me vaṇijā dārā mittreṇāpyamunā hṛtāḥ // 9.2.310 ihaivopanataṃ vā me svapāpaphalamīdṛśam / yanmayā kṛtamanyasya tadanyena kṛtaṃ mama // 9.2.311 kupyāmi kiṃ tadanyasmai kopārhaṃ tatsvakarma me / tacchinadmi na yena syātpunarmama parābhavaḥ // 9.2.312 ityālocya krudhaṃ tyaktvā gatvā badarikāśramam / dyūtakārastadā tatra bhavacchedi vyadhāttapaḥ // 9.2.313 sā ca rūpādhikaṃ prāpya priyaṃ taṃ vaṇijaṃ patim / reme 'naṅgaprabhā bhṛṅgī puṣpātpuṣpamivāgatā // 9.2.314 krameṇa tasya sā cābhūdvaṇijo vipulaśriyaḥ / svāminī sānurāgasya prāṇeṣv api dhaneṣv api // 9.2.315 rājātra vīrabāhuś ca tatrasthāmekasundarīm / buddhvāpi dharmamaryādāṃ rakṣannaiva jahāra tām // 9.2.316 dinaiś ca tadvyayaiḥ so 'bhūdvaṇigalpībhavaddhanaḥ / mlāyati śrīḥ kulastrīva gṛhe bandhakyadhiṣṭhite // 9.2.317 tataḥ suvarṇabhūmyākhyaṃ dvīpaṃ saṃbhṛtabhāṇḍakaḥ / hiraṇyaguptaḥ sa vaṇikprasthito 'bhūdvaṇijyayā // 9.2.318 viyogabhītyā cādāya tām anaṅgaprabhāṃ saha / vrajan pathi kramāt prāpa sa sāgarapuraṃ puram // 9.2.319 tatra sāgaravīrākhyo vāstavyo dhīvarādhipaḥ / nagare 'mbhodhinikaṭe tasyaiko milito 'bhavat // 9.2.320 tenābdhijīvinā sākaṃ so 'tha gatvāmbudhestaṭam / taḍḍhaukitaṃ yānapātramāruroha priyāsakhaḥ // 9.2.321 tato 'bdhau yānapātreṇa tena yāvat prayāti saḥ / vyayaḥ sāgaravīreṇa dināni katicidvaṇik // 9.2.322 ekasmindivase tāvajjaladvidyudvilocanaḥ / ugraḥ saṃhārabhayadaḥ kālameghaḥ samāyayau // 9.2.323 svasthūlavarṣadhāreṇa vāyunā balinā hatam / tato majjitumārebhe yānapātraṃ tadūrmiṣu // 9.2.324 muktākrande parijane manoratha iva svake / majyamāne pravahaṇe kakṣyābaddhottarīyakaḥ // 9.2.325 vaṇigghiraṇyaguptaḥ so 'dṛṣṭvānaṅgaprabhāmukham / hā priye kva tvamity uktvā cikṣepātmānamambudhau // 9.2.326 gatvā ca bāhuvikṣepātkāṃcitprāpa sa daivataḥ / vaṇikpravahaṇīmekāṃ tāṃ cālambyāruroha saḥ // 9.2.327 sāpy anaṅgaprabhā rajjvā baddhe phalahakotkare / tena sāgaravīreṇa jhagityevādhyaropyata // 9.2.328 svayaṃ cāruhya tatraiva bhītāmāśvāsayansa tām / plavamāno yayāvabdhau bāhubhyāṃ vāri vikṣipan // 9.2.329 kṣaṇātpravahaṇe bhagne naṣṭābhramabhavannabhaḥ / sādhoḥ praśāntakopasya tulyo 'bhūtstimito 'mbudhiḥ // 9.2.330 sa cārūḍhaḥ pravahaṇaṃ pañcāhenānileritam / hiraṇyaguptaḥ prāpābdheḥ kūlaṃ daivādvaṇiktataḥ // 9.2.331 avatīrya taṭe so 'tha priyāvirahaduḥkhitaḥ / aśakyapratikāraṃ ca matvā vidhiviceṣṭitam // 9.2.332 gatvā śanaiḥ svanagaraṃ baddhvā dhīrāśayo dhṛtim / hiraṇyagupto bhūyo 'rthān upārjyāsta sunirvṛtaḥ // 9.2.333 sā tvanaṅgaprabhaikāhāccitraṃ phalahakasthitā / tena sāgaravīreṇa prāpitāmbhonidhestaṭam // 9.2.334 tatrāśvāsya ca nītābhūdvīvarendreṇa tena sā / tatsāgarapuraṃ nāma nagaraṃ bhavanaṃ nijam // 9.2.335 tatra rājasamaśrīkaṃ vīraṃ prāṇapradāyinam / suyauvanaṃ surūpaṃ ca vicintyājñāvidhāyinam // 9.2.336 tam eva cakre sānaṅgaprabhā dāśapatiṃ patim / na strī calitacāritrā nimnonnatam avekṣate // 9.2.337 tataḥ kaivartapatinā tena sākamuvāsa sā / tadveśmanyupabhuñjānā tatsamṛddhiṃ tadarpitām // 9.2.338 ekadā sātra harmyāgrādapaśyadrathyayā tayā / yāntaṃ vijayavarmākhyaṃ bhavyaṃ kṣatriyaputrakam // 9.2.339 rūpalubdhāvatīryaiva tam upetya jagāda sā / darśanātkṛṣṭacittāṃ māṃ bhaja praṇayinīmiti // 9.2.340 sa cābhinandya hṛṣṭastāmākāśapatitāmiva / gṛhītvā ca jagāma svaṃ gṛhaṃ trailokyasundarīm // 9.2.341 so 'tha sāgaravīrastāṃ buddhvā kvāpi gatāṃ priyām / tyaktvā sarvaṃ tanuṃ tyakṣyaṃstapasā suranimnagām // 9.2.342 yadagāttatkathaṃ mā bhūdduḥkhaṃ tasya tathāvidham / kva dāśatvaṃ kva tādṛśyā vidyādharyā hi saṃgamaḥ // 9.2.343 sā cānaṅgaprabhā tena samaṃ vijayavarmaṇā / tasthau tatraiva nagare yathāsukhamanargalā // 9.2.344 tataḥ kadācit tatratyaḥ samārūḍhakareṇukaḥ / rājā sāgaravarmākhyo niragād bhramituṃ puram // 9.2.345 svanāmasaṃjñaṃ svakṛtaṃ sa paśyaṃstatpuraṃ nṛpaḥ / tenāyayau pathā yatra gṛhaṃ vijayavarmaṇaḥ // 9.2.346 buddhvā ca nṛpamāyāntaṃ taddarśanakutūhalāt / ārurohātra sānaṅgaprabhā harmyatalaṃ tadā // 9.2.347 dṛṣṭvaiva sā taṃ rājānaṃ tathābhūttadvaśā yathā / haṭhādrājakareṇusthaṃ hastyāroham abhāṣata // 9.2.348 bho hastyāroha naivāhamārūḍhā jātu hastinam / tadārohaya māmatra vīkṣe tāvatkiyatsukham // 9.2.349 tac chrutvādhoraṇe tasminrājānanavilokini / rājā dadarśa tāmindordivaḥ kāntim iva cyutām // 9.2.350 pibaṃś ca tāmatṛptena cakora iva cakṣuṣā / nṛpastatprāptibaddhāśo hastyāroham uvāca saḥ // 9.2.351 nītvā kareṇuṃ nikaṭaṃ pūrayāsyā manoratham / āropayenduvadanāmetāmatrāvilambitam // 9.2.352 iti rājñodite tena hastyāroheṇa ḍhaukitā / adhastāttasya harmyasya tatkṣaṇaṃ sā kareṇukā // 9.2.353 dṛṣṭvā tāṃ nikaṭaprāptāṃ rājñaḥ sāgaravarmaṇaḥ / utsaṅge tasya sānaṅgaprabhātmānamapātayat // 9.2.354 kvādau sa bhartṛvidveṣaḥ kaiṣā bhartṛṣvatṛptatā / hā tasyāḥ pitṛśāpena darśito 'tiviparyayaḥ // 9.2.355 nipātabhīteva ca sā kaṇṭhe taṃ nṛpamagrahīt / tatsparśāmṛtasiktāṅgaḥ so 'pi prāpa parāṃ mudam // 9.2.356 yuktyā samarpitātmānaṃ paricumbanalālasām / tāṃ sa rājā gṛhītvaiva jagāmāśu svamandiram // 9.2.357 tatra tām uktavṛttāntāṃ tadaiva dyucarāṅganām / sa cakāra mahādevīṃ praveśyāntaḥpure nṛpaḥ // 9.2.358 buddhvā rājahṛtāmetāmetya kṣattramivātha saḥ / bahirvijayavarmātra rājabhṛtyānayodhayat // 9.2.359 yuddhe ca tatra tatyāja śarīramaparāṅmukhaḥ / na śūrā viṣahante hi strīnimittaṃ parābhavam // 9.2.360 kimetayā varākyā te bhajāsmānehinandanam / itīva ca surastrībhiḥ sanīto 'bhūtsurālayam // 9.2.361 sāpy anaṅgaprabhā tasminrājñi sāgaravarmaṇi / nadīva sāgare sthair yaṃ babandhānanyagāminī // 9.2.362 bhavitavyabalānmene tena patyā kṛtārthatām / so 'pi janmaphalaṃ prāptaṃ tayāmanyata bhāryayā // 9.2.363 dinaiś ca tasya rājñī sā rājñaḥ sāgaravarmaṇaḥ / dadhre 'naṅgaprabhā garbhaṃ kāle ca suṣuve sutam // 9.2.364 nāmnā samudravarmāṇaṃ taṃ sa rājā pitā śiśum / cakāra vihitodāraputrajanmamahotsavaḥ // 9.2.365 kramāc ca vṛddhimāyātaṃ saguṇaṃ prāptayauvanam / yauvarājye 'bhyaṣiñcattaṃ sutaṃ sa bhujaśālinam // 9.2.366 vivāhahetos tasyātha sūnoḥ samaravarmaṇaḥ / rājñaḥ kamalavatyākhyāṃ sutām āharati sma saḥ // 9.2.367 kṛtodvāhāya tasmai ca putrāyāvarjito guṇaiḥ / samudravarmaṇe rājyaṃ nijaṃ prādātsa bhūpatiḥ // 9.2.368 so 'pi prāpyaiva tadrājyamojasvī kṣatradharmavit / samudravarmā pitaraṃ praṇatastaṃ vyajijñapat // 9.2.369 anujānīhi māṃ tāta diśo jetuṃ vrajāmy aham / ajigīṣuḥ patirbhūmernindyaḥ klība iva striyāḥ // 9.2.370 dharmyā kīrtikarī sā ca lakṣmīriha mahībhujām / yā jitvā pararāṣṭrāṇi nijabāhubalārjitā // 9.2.371 kiṃ teṣāṃ tāta rājatvaṃ kṣudrāṇāmabhibhūtaye / svaprajām eva khādanti mārjārā iva lolupāḥ // 9.2.372 icyūcivān sa tenoce pitrā sāgaravarmaṇā / nūtanaṃ putra rājyaṃ te tattāvattvaṃ prasādhaya // 9.2.373 nāstyapuṇyamakīrtirvā prajā dharmeṇa śāsataḥ / anavekṣya ca śaktiṃ svāṃ yukto rājñāṃ na vigrahaḥ // 9.2.374 vatsa yady api śūrastvaṃ sainyamasti ca te bahu / tathāpi naiva viśvāso jayaśrīścapalā raṇe // 9.2.375 ityādi pitrā prokto 'pi tam anujñāpya yatnataḥ / samudravarmā sa yayau tejasvī digjigīṣayā // 9.2.376 krameṇa ca diśo jitvā sthāpayitvā vaśe nṛpān / prāptahastyaśvahemādirāyayau nagaraṃ nijam // 9.2.377 tatra pitrormahāratnair nānādeśodbhavaiś ca saḥ / caraṇau pūjayām āsa praṇataḥ parituṣṭayoḥ // 9.2.378 tadājñayā ca pradadau brāhmaṇebhyo mahāyaśāḥ / mahādānāni hastyaśvahemaratnamayāni saḥ // 9.2.379 tato vasu tathārthibhyo bhṛtyebhyaś ca vavarṣa saḥ / eko daridraśabdo 'tra yathabhūdarthavarjitaḥ // 9.2.380 tad dṛṣṭvā putramāhātmyam ātmanaḥ kṛtakṛtyatām / rājā sāgaravarmā sa mene 'naṅgaprabhāyutaḥ // 9.2.381 utsavena ca nītvā tānyahāni nṛpatiḥ sa tam / putraṃ samudravarmāṇamavocanmantrisaṃnidhau // 9.2.382 yanmayā putra kartavyaṃ kṛtaṃ tad iha janmani / bhuktaṃ rājyasukhaṃ dṛṣṭaḥ parebhyo na parābhavaḥ // 9.2.383 dṛṣṭastvaṃ cāttasāmrājyaḥ kimanyatprāpyamasti me / tadāśrayāmyahaṃ tīrthaṃ yāvanme dhriyate tanuḥ // 9.2.384 vinaśvare śarīre 'smin kim adyāpi gṛhe tava / itīvaiṣā jarā paśya karṇamūle bravīti me // 9.2.385 ity uktvā sa sute 'nicchaty api tasminnṛpaḥ kṛtī / yayau sāgaravarmātha prayāgaṃ priyayā saha // 9.2.386 tamanuvrajya pitaraṃ sa cāgatya nijaṃ puram / samudravarmā svaṃ rājyaṃ yathāvidhi śaśāsa tat // 9.2.387 rājā sāgaravarmāpi so 'naṅgaprabhayā yutaḥ / prayāge tapasā devaṃ vṛṣadhvajamatoṣayat // 9.2.388 sa svapne tam uvācaivaṃ tripurārirniśākṣaye / tuṣṭo 'smi te sabhāryasya tapasā tadidaṃ śṛṇu // 9.2.389 eṣānaṅgaprabhā tvaṃ ca yuvāṃ vidyādharāvubhau / śāpakṣayānnijaṃ lokaṃ prātaḥ putra gamiṣyathaḥ // 9.2.390 tac chrutvā sa prabubudhe rājānaṅgaprabhā ca sā / tadvadālokitasvapnā taccānyonyamathocatuḥ // 9.2.391 tataś ca nṛpatiṃ taṃ sā hṛṣṭānaṅgaprabhābhyadhāt / āryaputra mayā jātiḥ kṛtsnātmīyā smṛtādhunā // 9.2.392 ahaṃ vidyādharendrasya samarasyātmasaṃbhavā / eṣānaṅgaprabhā nāma pure vīrapurābhidhe // 9.2.393 pitṛśāpādihāgatya vidyābhraṃśena mānuṣī / bhūtvā vidyādharībhāvaṃ sāhaṃ vyasmaramātmanaḥ // 9.2.394 idānīṃ ca prabuddhāhamiti yāvac ca vakti sā / tāvat so 'vatatārātra samarastatpitā divaḥ // 9.2.395 namaskṛtaḥ sa tenātra rājñā sāgaravarmaṇā / uvāca pādapatitāṃ tāmanaṅgaprabhāṃ sutām // 9.2.396 ehi putri gṛhāṇaitā vidyāḥ śāpaḥ sa te gataḥ / tvayāṣṭajanmaduḥkhaṃ hi bhuktamekatra janmani // 9.2.397 ity uktvotsaṅgamāropya vidyāstasyai punardadau / tataḥ sāgaravarmāṇaṃ rājānaṃ tam abhāṣata // 9.2.398 bhavānvidyādharādhīśo madanaprabhasaṃjñakaḥ / ahaṃ ca samaro nāma sutānaṅgaprabhā mama // 9.2.399 pradeyā pūrvameṣā ca varaistaistair ayācyata / na ca teṣāṃ kam apy aicchadbhartāraṃ rūpagarvitā // 9.2.400 tatastulyaguṇenaiṣā tvayātyutkena yācitā / vidhiyogāc ca na tadā tvam apy aṅgīkṛto 'nayā // 9.2.401 martyalokāgamāyāsyāstena śāpamadāmaham / bhūyānme martyaloke 'pi bhāryeyamiti rāgiṇā // 9.2.402 saṃkalpya hṛdaye dhyātvā varadaṃ girijāpatim / yogena svā tanus tyaktā tato vaidyādharī tvayā // 9.2.403 tatas tvaṃ mānuṣo jāto jātā bhāryā tavāpyasau / āgacchatamidānīṃ svaṃ lokaṃ yuktau yuvāṃ mithaḥ // 9.2.404 iti samareṇa sa uktaḥ smṛtajātistāṃ tanuṃ prayāgajale / muktvā sāgaravarmā babhūva madanaprabhaḥ sadyaḥ // 9.2.405 sā punaradhigatavidyā dīptānaṅgaprabhāpi tenaiva / dehenānyeva babhau jātā vidyādharī jhagiti // 9.2.406 sānando madanaprabhaḥ sa ca tataḥ sā cāpy anaṅgaprabhā divyānyonyavapurvilokanalasadgāḍhānurāgāvubhau / sa śrīmānsamaraś ca khecarapatiḥ sarve samutpatya khaṃ jagmurvīrapuraṃ sahaiva kila te vaidyādharaṃ tatpuram // 9.2.407 sa tatra samaro yathāvidhi sutām anaṅgaprabhāṃ tadaiva madanaprabhadyucarabhūbhṛte tāṃ dadau / sa ca kṣapitaśāpayā samamathaitayā prītayā jagāma madanaprabhaḥ svapuramatra cāsītsukham // 9.2.408 itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hy avataranti manuṣyaloke / bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti // 9.2.409 iti sa kathāṃ naravāhanadattaḥ sacivān niśamya gomukhataḥ / sālaṃkāravatīkas tutoṣa cakre tataś ca dinakṛtyam // 9.2.410 tato 'nyedyuralaṃkāravatīpārśvasthitaṃ sakhā / naravāhanadattaṃ taṃ marubhūtirvyajijñapat // 9.3.1 paśya paśya varāko 'yaṃ deva kārpaṭikastava / carmakhaṇḍaikavasano jaṭālaḥ kṛśadhūsaraḥ // 9.3.2 siṃhadvārāddivārātraṃ śīte vāpyātape 'pi vā / na calatyeva tannāsya kimadyāpi prasīdasi // 9.3.3 kāle dattaṃ varaṃ hy alpamakāle bahunāpi kim / tadyāvanmriyate naiṣa tāvadasya kṛpāṃ kuru // 9.3.4 tac chrutvā gomukho 'vādītsādhūktaṃ marubhūtinā / kiṃ punarnāparādho 'sti tava devātra kaścana // 9.3.5 kṣayo yāvanna vṛtto hi pāpasya paripanthinaḥ / tāvaddānapravṛtto 'pi dātuṃ śaknoti na prabhuḥ // 9.3.6 parikṣīṇe punaḥ pāpe vāryamāṇo 'pi yatnataḥ / īśvaraḥ pradadātyeva karmāyattamidaṃ kila // 9.3.7 tathā ca lakṣadattasya rājñaḥ kārpaṭikasya ca / labdhadattasya devaitāṃ kathāmākhyāmi te śṛṇu // 9.3.8 abhūllakṣaparaṃ nāma nagaraṃ vasudhātale / tatrāsīllakṣadattākhyas tyāgināmagraṇīrnṛpaḥ // 9.3.9 lakṣādūnaṃ na dātuṃ sa jānāti sma kilārthine / saṃbabhāṣe tu yaṃ tasmai dadau lakṣāṇi pañca saḥ // 9.3.10 tutoṣa yasmai sa punarnidrāridryaṃ cakāra tam / lakṣadatta iti khyātaṃ nāma tasyāta eva tat // 9.3.11 tasyaiko labdhadattākhyaḥ siṃhadvāre divāniśam / tasthau kārpaṭikaścarmakhaṇḍaikakaṭikarpaṭaḥ // 9.3.12 sa nibaddhajaṭaḥ śītavarṣe grīṣmātape 'pi vā / na cacāla tataḥ kṣipraṃ sa rājā ca dadarśa tam // 9.3.13 tathā tasya ciraṃ tatra tiṣṭhataḥ kleśavartinaḥ / na sa rājā dadau kiṃciddātāpi sakṛpo 'pi san // 9.3.14 athaikadā sa nṛpatirjagāmākheṭakāṭavim / sa ca taṃ laguḍaṃ bibhradanvakkārpaṭiko yayau // 9.3.15 tatra tasya sasainyasya vāhanasthasya dhanvinaḥ / vyāghrān varāhān hariṇān bāṇavarṣeṇa nighnataḥ // 9.3.16 agrataḥ pādacārī san sa kārpaṭika ekakaḥ / jaghāna laguḍenaiva varāhān hariṇān bahūn // 9.3.17 sa dṛṣṭvā vikramaṃ tasya citraṃ śūraḥ kiyānayam / iti dadhyau sa rājāntarna tvasmai kiṃcidapyadāt // 9.3.18 kṛtākheṭaḥ sa nagaraṃ svasukhāyāviśannṛpaḥ / sa ca kārpaṭikastasthau siṃhadvāre ca pūrvavat // 9.3.19 kadācidekasīmāntagotrajāvajayāya saḥ / lakṣadatto yayau rājā yuddhaṃ cāsyābhavanmahat // 9.3.20 tatra yuddhe sa tasyāgre rājñaḥ kārpaṭiko bahūn / dṛḍhakhādiradaṇḍāgraprahārair avadhītparān // 9.3.21 jitaśatruḥ sa rājā ca nijaṃ pratyāyayau puram / na ca tasmai dadau kiṃcidapi dṛṣṭaparākramaḥ // 9.3.22 evaṃ kārpaṭikasyātra labdhadattasya tiṣṭhataḥ / vyatīyuḥ pañca varṣāṇi tasya kāṣṭhena jīvataḥ // 9.3.23 ṣaṣṭhe pravṛtte dṛṣṭvā tamekadā daivayogataḥ / sa rājā jātakaruṇo lakṣadatto vyacintayat // 9.3.24 nādyāpyasya mayā dattaṃ cirakliṣṭasya kiṃcana / tadyuktyā kiṃcidetasmai dattvā paśyāmyahaṃ na kim // 9.3.25 kiṃ nāmāsya varākasya vṛttaḥ pāpakṣayo na vā / kiṃ dadāti na vādyāpi lakṣmīrasya ca darśanam // 9.3.26 ityālocya nṛpaḥ svair aṃ bhāṇḍāgāraṃ praviśya saḥ / ratnair bhṛtaṃ mātuluṅgaṃ samudgakam iva vyadhāt // 9.3.27 cakāra sarvāsthānaṃ ca sa vidhāya bahiḥ sabhām / tatra ca prāviśansarve paurasāmantamantriṇaḥ // 9.3.28 tanmadhye ca praviṣṭaṃ taṃ rājā kārpaṭikaṃ svayam / ito nikaṭamehīti jagāda snigdhayā girā // 9.3.29 tataḥ kārpaṭikaḥ śrutvā labdhadattaḥ praharṣavān / agre savidhamāgatya rājñastasyopaviṣṭavān // 9.3.30 tatas tamavadadrājā brūhi kiṃcitsubhāṣitam / tadākarṇyā papāṭhaitām āryāṃ kārpaṭiko 'tha saḥ // 9.3.31 pūrayati pūrṇam eṣā taraṅgiṇīsaṃhatiḥ samudram iva / lakṣmīr adhanasya punar locanamārge 'pi nāyāti // 9.3.32 śrutvaitat pāṭhayitvā ca bhūyas tuṣṭaḥ sa bhūpatiḥ / sadratnapūrṇaṃ tasmai tan mātuluṅgaphalaṃ dadau // 9.3.33 yasya tuṣyati rājāyaṃ dāridryaṃ tasya kṛntati / śocyaḥ kārpaṭikas tv eṣa yam āhūyaivam ādarāt // 9.3.34 mātuluṅgam idaṃ dattaṃ tuṣṭenānena bhūbhṛtā / kalpavṛkṣo 'py abhavyānāṃ prāyo yāti palāśatām // 9.3.35 iti sarve 'pi tad dṛṣṭvā tatrāsthāne viṣādinaḥ / ajñātaparamārthatvātsvair amūcuḥ parasparam // 9.3.36 sa tu kārpaṭiko mātuluṅgamādāya niryayau / āyayau cāgratas tasya bhikṣureko viṣīdataḥ // 9.3.37 sa rājabandināmā taddattvā śāṭakamagrahīt / tasmātkārpaṭikānmātuluṅgaṃ dṛṣṭvā manoramam // 9.3.38 praviśya ca sa bhikṣustadrājñe phalamaḍhaukayat / rājā ca tatparijñāya śramaṇaṃ pṛcchati sma tam // 9.3.39 mātuluṅgaṃ kuta idaṃ bhadanta bhavatāmiti / tataḥ kārpaṭikaṃ so 'smai taddātāraṃ śaśaṃsa tam // 9.3.40 atha rājā viṣaṇṇaś ca vismitaś ca babhūva saḥ / aho adyāpi na kṣīṇaṃ pāpaṃ tasyeti cintayan // 9.3.41 svīkṛtya mātuluṅgaṃ tadutthāyāsthānataḥ kṣaṇāt / cakāra dinakartavyaṃ lakṣadattaḥ sa bhūpatiḥ // 9.3.42 so 'pi kārpaṭiko gatvā siṃhadvāre yathāsthitaḥ / kṛtabhojanapānādirāsīdvikrītaśāṭakaḥ // 9.3.43 dvitīye 'hni sa rājā sa sarvāsthānaṃ tathaiva tat / vidadhe tatra sarve ca sapaurāḥ prāviśan punaḥ // 9.3.44 dṛṣṭvā kārpaṭikaṃ taṃ ca praviṣṭaṃ so 'tha bhūmibhṛt / tathaivāhūya punarapy upāveśayadantike // 9.3.45 pāṭhayitvā ca bhūyo 'pi tāmevāryāṃ prasādataḥ / gūḍharatnaṃ dadau tasmai mātuluṅgaṃ tad eva saḥ // 9.3.46 aho dvitīye divase tuṣṭo 'syāyaṃ vṛthā prabhuḥ / kiṃ tāvadetadityatra sarve dadhyuḥ savismayāḥ // 9.3.47 sa ca kārpaṭiko vigno has te kṛtvā tu tatphalam / rājaprasādaṃ saphalaṃ manvāno niryayau bahiḥ // 9.3.48 tāvattasyāyayau ko'pi viṣayādhikṛto 'grataḥ / pravivikṣutadāsthānaṃ draṣṭukāmo mahīkṣitam // 9.3.49 sa dṛṣṭvā mātuluṅgaṃ tadvavre kārpaṭikāttataḥ / ādade śakunāpekṣī dattvāsmai vastrayor yugam // 9.3.50 praviśya ca nṛpāsthānaṃ pādanamro nṛpāya tat / mātuluṅgaṃ dadāvādau tato 'nyatprābhṛtaṃ nijam // 9.3.51 parijñāya ca tadrājñā phalaṃ sa viṣayādhipaḥ / kuta etattavety ukto 'vocatkārpaṭikāditi // 9.3.52 aho dadāti nādyāpi lakṣmīstasyeha darśanam / ityantaścintayanso 'tha rājābhūdvimanā bhṛśam // 9.3.53 uttasthau mātuluṅgaṃ tadgṛhītvāsthānataś ca saḥ / so 'tha kārpaṭiko vastrayugmaṃ prāpyāpaṇaṃ yayau // 9.3.54 cakre bhojanapānādi vikrīyaikaṃ ca śāṭakam / dvitīyaṃ ca dvidhā kṛtvā vāsasī dve vyadhatta saḥ // 9.3.55 tatastṛtīye 'pi dine sarvāsthānaṃ sa pārthivaḥ / vyadhāttathaiva sarvaś ca praviveśa punarjanaḥ // 9.3.56 tasmai praviṣṭāya ca tanmātuluṅgaṃ tathaiva saḥ / bhūyo 'pyāhūya tāmāryāṃ pāṭhayitvā nṛpo dadau // 9.3.57 vismiteṣv atha sarveṣu so 'pi kārpaṭiko bahiḥ / gatvā rājavilāsinyai tadadādbījapūrakam // 9.3.58 sā tasmai rājasaṃmānataruvallīva jaṅgamā / jātarūpaṃ dadau puṣpamivāgraphalasūcakam // 9.3.59 tatsa vikrīya tadahastasthau kārpaṭikaḥ sukham / vilāsiny api sā rājñaḥ praviveśāntikaṃ tadā // 9.3.60 tasmai ca sthūlaramyaṃ tanmātuluṅgamaḍhaukayat / so 'pi tatpratyabhijñāya tāṃ papraccha tadāgamam // 9.3.61 tato jagāda sā dattamidaṃ kārpaṭikena me / tac chrutvā sa nṛpo dadhyau lakṣmyā so 'dyāpi nekṣitaḥ // 9.3.62 mandapuṇyo na yo vetti matprasādamaniṣphalam / mām eva caitānyāyānti mahāratnāny aho muhuḥ // 9.3.63 iti dhyātvā gṛhītvā tatsthāpayitvā ca rakṣitam / mātuluṅgaṃ sa utthāya cakre bhūpatirāhnikam // 9.3.64 caturthe 'hni ca so 'kārṣīdrājāsthānaṃ tathaiva tat / pūryate sma ca tatsarvaiḥ sāmantasacivādibhiḥ // 9.3.65 tatas tatra tamāyātaṃ bhūyaḥ kārpaṭikaṃ nṛpaḥ / upaveśyāgrataḥ prāgvatsa tamāryāmapāṭhayat // 9.3.66 dadau ca mātuluṅgaṃ tattasmai tac ca drutojjhitam / tasya hastārdhasaṃprāptaṃ dvidhābhūtpatitaṃ bhuvi // 9.3.67 pidhānasaṃdhibhagnāc ca tasmādratnāni niryayuḥ / bhāsayanti tadāsthānaṃ mahārghāṇi bahūni ca // 9.3.68 tāni dṛṣtvābruvan sarve paramārtham ajānatām / tryahaṃ mṛṣā bhramo 'bhūn naḥ prasādas tv īdṛśaḥ prabhoḥ // 9.3.69 etac chrutvābravīdrājā mayā yuktyānayā hy ayam / darśanaṃ śrīrdadātyasya kiṃ na veti parīkṣitaḥ // 9.3.70 pāpāntaś ca tryahaṃ nāsya prāptaḥ prāpto 'sya so 'dya tu / tenaiva darśanaṃ lakṣmyā dattametasya sāṃpratam // 9.3.71 ity uktvā tāni ratnāni grāmān hastyaśvakāñcanam / dattvā cakāra sāmantaṃ sa taṃ kārpaṭikaṃ prabhuḥ // 9.3.72 uttathau ca tataḥ snātumāsthānātsaṃstuvajjanāt / yayau kārpaṭikaḥ so 'pi kṛtārtho vasatiṃ nijām // 9.3.73 evaṃ yāvanna pāpānto vṛttastāvanna labhyate / prabhuprasādo bhṛtyena kṛtaiḥ kaṣṭaśatair api // 9.3.74 ityākhyāya kathāmetāṃ mantrimukhyaḥ sa gomukhaḥ / naravāhanadattaṃ taṃ jagāda svaprabhuṃ punaḥ // 9.3.75 taddeva jāne naitasya nūnaṃ kārpaṭikasya te / vṛttaḥ pāpakṣayo 'dyāpi yena nāsya prasīdasi // 9.3.76 śrūtvaitadgomukhavaco hanta sādhvity udīrya ca / tasmai kārpaṭikākhyāya nijakārpaṭikāya saḥ // 9.3.77 vatseśvarasutaḥ sadyaḥ pradadau grāmasaṃcayam / hastyaśvaṃ hemakoṭiṃ ca sadvastrābharaṇāni ca // 9.3.78 tadaiva rājasadṛśaḥ so 'bhūtkārpaṭikaḥ kṛtī / kṛtajñe satparīvāre prabhau sevāphalā kutaḥ // 9.3.79 evam sthitasya tasyātra jātu sevārtham āyayau / naravāhanadattasya dākṣiṇātyo yuvā dvijaḥ // 9.3.80 pralambabāhunāmā ca sa vīrastaṃ vyajijñapat / kīrtyākṛṣṭastavaiṣo 'haṃ pādau deva samāśritaḥ // 9.3.81 padātpadaṃ ca devasya padātirna calāmy aham / gajavājirathair bhūmau gacchato nāmbare punaḥ // 9.3.82 vidyādharendratā yasmācchrūyate bhāvinī prabhoḥ / dine dine svarṇaśataṃ dīyatāṃ vṛttaye mama // 9.3.83 evam uktavate tasmai tatkilātulatejase / naravāhanadattas tāṃ dadau vṛttiṃ dvijātaye // 9.3.84 tatprasaṅgāc ca vakti sma gomukho deva sevakāḥ / bhavantyevaṃvidhā rājñāṃ tathā ca śrūyatāṃ kathā // 9.3.85 astīha vikramapuraṃ nāmnā puravaraṃ mahat / tatra vikramatuṅgākhyo babhūva nṛpatiḥ purā // 9.3.86 taikṣṇyaṃ kṛpāṇe yasyābhūnna daṇḍe nayaśālinaḥ / dharme ca satatāsaktirna tu strīmṛgayādiṣu // 9.3.87 tasmiṃś ca rājñi kulayo rajaḥsu guṇavicyutiḥ / sāyakeṣv avicāraś ca goṣṭheṣu paśurakṣinām // 9.3.88 tasya vīravaro nāma śūro mālavadeśajaḥ / svākṛtiścāyayau rājño vipraḥ sevārthamekadā // 9.3.89 yasya dharmavatī nāma bhāryā vīravatī sutā / putraḥ sattvavaraśceti trayaṃ parikaro gṛhe // 9.3.90 sevāparikaraścānyattrayaṃ kaṭyāṃ kṛpāṇikā / pāṇau karatalaikasmiṃścarmānyasminsudarpaṇam // 9.3.91 iyanmātre parikare vṛttaye 'rthayate sma saḥ / pratyahaṃ nṛpatestasmāddīnāraśatapañcakam // 9.3.92 rājā ca sa dadau tasmai vṛttiṃ tāṃ lakṣitaujase / paśyāmi tāvadetasya prakarṣamiti cintayan // 9.3.93 dadau ca tasya cārānsa paścājjijñāsituṃ nṛpaḥ / kuryādiyadbhir dīnāraiḥ kiṃ dvibāhurasāviti // 9.3.94 sa ca vīravarasteṣāṃ dīnārāṇāṃ dine dine / śataṃ has te svabhāryāyā bhojanādikṛte dadau // 9.3.95 śatena vastramālyādi krīṇāti sma śataṃ punaḥ / snātvā hariharādīnāmarcanārthamakalpayat // 9.3.96 dvijātikṛpaṇādibhyo dadāvanyacchatadvayam / evaṃ sa viniyuṅkte sma nityaṃ pañcaśatīmapi // 9.3.97 tasthau ca pūrvamadhyāhnaṃ siṃhadvāre 'sya bhūpateḥ / kṛtvāhnikādi cāgatya tatraivāsīn niśāṃ punaḥ // 9.3.98 etāṃ taddinacaryāṃ ca nityaṃ cārā nyavedayan / rājñe tasmai tatastuṣṭaḥ sa tāṃścārānnyavartayat // 9.3.99 so 'pi vīravaras tasya rājñastasthau divāniśam / snānādisamayaṃ muktvā siṃhadvāre dhṛtāyudhaḥ // 9.3.100 athātra taṃ vīravaraṃ jetumicchannivāyayau / śūrapratāpāsahano garjitogro ghanāgamaḥ // 9.3.101 tadā cavarṣati ghane ghorā dhārāśarāvalīḥ / na sa vīravaraḥ siṃhadvārātstambha ivācalat // 9.3.102 rājā vikramatuṅgaś ca prāsādādvīkṣya taṃ sadā / āruroha sa jijñāsuḥ prāsādaṃ taṃ punarniśi // 9.3.103 siṃhadvāre sthitaḥ ko 'tretyupariṣṭājjagāda saḥ / tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bhyadhāt // 9.3.104 aho ayaṃ mahāsattvaḥ sumahatpadamarhati / siṃhadvāraṃ na yo muñcatyambude varṣatīdṛśe // 9.3.105 iti yāvac ca sa śrutvā vicintayati bhūmibhṛt / tāvaddūrātsakaruṇaṃ rudatīmaśṛṇotstriyam // 9.3.106 duḥkhito me na rāṣṭre 'sti tadeṣā kā nu roditi / ityālocyābravīdrājā sa taṃ vīravaraṃ tadā // 9.3.107 bho vīravara kāpi strī dūre rodity asau śṛṇu / kaiṣā kiṃ duḥkhamasyāścetyatra gatvā nirūpaya // 9.3.108 tac chrutvā sa tathety uktvā gantuṃ pravavṛte tataḥ / dhunvan karatalaṃ vīravaro baddhāsidhenukaḥ // 9.3.109 dṛṣṭvā taṃ prasthitaṃ meghe jvaladvidyuti tādṛśe / dhārānipātasaṃruddharodorandhre sakautukaḥ // 9.3.110 sakṛpaścābatīryaiva prāsādāttasya pṛṣṭhataḥ / alakṣitaḥ khaḍgapāṇiḥ pratasthe so 'pi bhūmipaḥ // 9.3.111 sa cānusarpanruditaṃ guptānvāgatabhūpatiḥ / gatvā bahiḥ purādekaṃ prāpa vīravaraḥ saraḥ // 9.3.112 hā nātha hā kṛpālo hā śūra tyaktā tvayā katham / vatsyāmīti ca tanmadhye rudatīṃ strīṃ dadarśa tām // 9.3.113 kā tvaṃ śocasi kaṃ nāthamiti pṛṣṭā ca tena sā / uvāca putrā māmetāṃ viddhi vīravara kṣitim // 9.3.114 tasyā vikramatuṅgo me rājā nātho 'dya dhārmikaḥ / mṛtyuś ca bhavitā tasya tṛtīye 'hani niścitam // 9.3.115 etādṛśaś ca bhūyo 'pi patiḥ syātputra me kutaḥ / tenaitamanuśocāmi svātmānaṃ ca suduḥkhitā // 9.3.116 ahaṃ hi bhāvi paśyāmi divyadṛṣṭyā śubhāśubham / tridivastho yathādrākṣītsuprabho devaputrakaḥ // 9.3.117 sa hi puṇyakṣayātsvargātpatanaṃ bhāvi divyadṛk / saptāhātsūkarīgarbhe saṃbhavaṃ caikṣatātmanaḥ // 9.3.118 tataḥ sa sūkarīgarbhavāsakleśaṃ vibhāvayan / devaputro 'nvaśocat tān divyān bhogān sahātmanā // 9.3.119 hā svarga hā hāpsaraso hā nandanalatāgṛhāḥ / hā vatsyāmi kathaṃ kroḍīgarbhe tadanu kardame // 9.3.120 ityādi vilapantaṃ taṃ śrutvābhyetya surādhipaḥ / papraccha so 'pi svaṃ tasmai duḥkhahetumavarṇayat // 9.3.121 tataḥ śakro jagādainam asty upāyo 'tra te śṛṇu / vrajoṃ namaḥ śivāyeti japañ śaraṇam īśvaram // 9.3.122 taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi / yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim // 9.3.123 ity ukto devarājena suprabho 'tha tatheti saḥ / uktvā namaḥ śivāyeti śaṃbhuṃ śaraṇam agrahīt // 9.3.124 tanmayaḥ sa dinaiḥ ṣaḍbhis tatprasādān na kevalam / nikṣiptaḥ sūkarīgarbhe yāvat svargād uparyagāt // 9.3.125 saptame 'hni ca taṃ svarge tatrāpaśyañ śatakratuḥ / vīkṣate yāvad adhikaṃ lokāntaram asau gataḥ // 9.3.126 itthaṃ śuśoca sa yathā dṛṣṭvāghaṃ bhāvi suprabhaḥ / tathaiva bhāvinaṃ mṛtyuṃ dṛṣṭvā śocāmi bhūbhṛtaḥ // 9.3.127 evam uktavatīṃ bhūmiṃ tāṃ sa vīravaro 'bravīt / yathāmba suprabhasyābhūdupāyaḥ śakravākyataḥ // 9.3.128 tathā yadyasti rājño 'sya rakṣopāyastad ucyatām / iti vīravareṇokte pṛthivī tam uvāca sā // 9.3.129 eka evāstyupāyo 'tra svādhīnaḥ sa tavaiva ca / tac chrutvaiva ca so 'vādīddhṛṣṭo vīravaro dvijaḥ // 9.3.130 tarhi brūhi drutaṃ devi yadi śreyo bhavetprabhoḥ / prāṇair me putradārair vā tajjanma saphalaṃ mama // 9.3.131 ity uktavantamavadatsā taṃ vīravaraṃ kṣitiḥ / astyatra caṇḍikādevī yaiṣā rājakulāntike // 9.3.132 tasyai sattvavaraṃ putram upahārīkaroṣi cet / tato jīvati rājāsau nāstyupāyo 'paraḥ punaḥ // 9.3.133 śrutvaitadvasudhāvākyaṃ dhīro vīravarastadā / yāmi devi karomyetadadhunaivetyuvāca saḥ // 9.3.134 ko 'nyaḥ svāmihitas tvādṛgbhadraṃ te 'stu vrajeti bhūḥ / uktvā tiro 'bhūt sarvaṃ ca rājā so 'nvāgato 'śṛṇot // 9.3.135 tato vikramatuṅge 'sminrājñi cchanne 'nugacchati / drutaṃ vīravarastasyāṃ rātrau sa svagṛhaṃ yayau // 9.3.136 tatra prabodhya bhāryāyai dharmavatyai śaśaṃsa saḥ / svaputram upahartavyaṃ rājārthe vacanādbhuvaḥ // 9.3.137 sā tac chrutvābravītkāryamavaśyaṃ svāmino hitam / tatputrāścādya bhavatā pratibodhyocyatāmiti // 9.3.138 tataḥ prabodhya bālāya tasmai vīravareṇa tat / ūce tadupahārāntaṃ rājārthe yadbhuvoditam // 9.3.139 tac chrutvā sa yathārthākhyo bālaḥ sattvavaro 'bhyadhāt / prabhukāryopayuktāsuḥ puṇyavāṃstāta nāsmi kim // 9.3.140 bhuktaṃ mayā tadannaṃ yacchodhanīyaṃ mayāpi tat / tannītvā tatkṛte devyā upahārīkuruṣva mām // 9.3.141 ityūcivāsaṃ taṃ sattvavaraṃ vīravaraḥ śiśum / satyaṃ bhavasi majjāta ityavocadaviklavam // 9.3.142 etadvikramatuṅgaḥ sa rājā śrutvā bahiḥ sthitaḥ / acintayadaho sarve samasattvā amī iti // 9.3.143 tato vīravaraḥ skandhe sutaṃ sattvavaraṃ sa tam / bhāryā dharmavatī cāsya pṛṣṭhe vīravatīṃ sutām // 9.3.144 gṛhītvā jagmatustau dvau rātrau taccaṇḍikāgṛham / rājā vikramatuṅgaś ca paścācchanno yayau tayoḥ // 9.3.145 tatrāvatāritaḥ skandhātpitrā sattvavaro 'tha saḥ / bālo 'pi dhair yarāśistāṃ natvā devīṃ vyajijñapat // 9.3.146 devi mūrdhopahāreṇa mama jīvatu naḥ prabhuḥ / nṛpo vikramatuṅgo 'tra śāstu ca kṣmāmakaṇṭakām // 9.3.147 evam uktavatas tasya sādhu putretyudīrya saḥ / kṛṣṭvā karatalāṃ sūnośchittvā vīravaraḥ śiraḥ // 9.3.148 pradadau caṇḍikādevyau rājñaḥ śreyo 'stviti bruvan / nāstyaho svāmibhaktānāṃ putre vātmani vā spṛhā // 9.3.149 sādhu vīravara prattaṃ svāmino jīvitaṃ tvayā / api prāṇaiḥ sutasyeti śuśruve vāktadā divaḥ // 9.3.150 tac cātivismite rājñi sarvam paśyati śṛṇvati / bālā vīravatī tasya bhrātur vīravarātmajā // 9.3.151 hatasyopetya mūrdhānamāśliṣya paricumbya ca / hā bhrātariti cākrandya hṛtsphoṭena vyapādi sā // 9.3.152 dṛṣṭvā sutām apimṛtāṃ sā taṃ vīravaraṃ tadā / bhāryā dharmavatī dainyenābravīdracitāñjaliḥ // 9.3.153 rājñaḥ śivaṃ kṛtaṃ tāvattadanujñāṃ prayaccha me / yāvadāttamṛtāpatyadvayāgniṃ praviśāmy aham // 9.3.154 bālā yatreyamajñānāpyevaṃ bhrātṛśucā mṛtā / kā śobhā jīvitenātra naṣṭe 'patyadvaye 'pi me // 9.3.155 niścayeneti jalpantīṃ tāṃ sa vīravaro 'bravīt / evaṃ kuruṣva kim vacmi nahīdānīm anindite // 9.3.156 apatyaśokaikamaye saṃsāre 'sti sukhaṃ tava / tatpratīkṣasva yāvatte racayāmi citāmaham // 9.3.157 ity uktvātra sthitair devīkṣetranirmāṇadārubhiḥ / nyastāpatyaśavāṃ cakre dīpāgnijvalitāṃ citām // 9.3.158 tato dharmavatī bhāryā pādau tasya praṇamya sā / janmāntare 'pi me bhūyādaryaputra patirbhavān // 9.3.159 śivaṃ rājño 'stu cety uktvā sādhvī tasmiṃścitānale / jvālājaṭāle nyapatacchītalahradalīlayā // 9.3.160 tatsa vikramatuṅgaś ca dṛṣṭvā guptasthito nṛpaḥ / kenaiṣāmanṛṇo 'haṃ syāmityāsīddhyānamohitaḥ // 9.3.161 tato vīravaraḥ so 'pi dhīracetā vyacintayat / saṃpannaṃ svāmikāryaṃ me sākṣād divyā hi vākchrutā // 9.3.162 bhuktānnapiṇḍaḥ saṃśuddhaḥ prabhostadadhunā mayā / sarvamiṣṭaṃ vyayīkṛtya bharaṇīyaṃ kuṭumbakam // 9.3.163 ekasyātmabharitvena ca cakāstyeva jīvitam / tat kiṃ nātmopahāreṇāpy arcayāmy ambikām imām // 9.3.164 iti vīravaraḥ sattvaniṣṭhaḥ saṃkalpya caṇḍikām / devīṃ tāṃ varadāṃ pūrvaṃ sa stotreṇopatasthivān // 9.3.165 maheśvari namastubhyaṃ praṇatābhayadāyini / saṃsārapaṅkam agraṃ māṃ śaraṇāgatamuddhara // 9.3.166 tvaṃ prāṇaśaktir bhūtānāṃ tvayedaṃ ceṣṭate jagat / sṛṣṭer ādau svasaṃbhūtā svayaṃ dṛṣṭāsi śaṃbhunā // 9.3.167 jvalantī viśvamudbhāsya durnirīkṣyeṇa tejasā / uccaṇḍākāṇḍabālārkakoṭipaṅktirivoditā // 9.3.168 bhujānāṃ cakravālena saṃchāditadigantarā / khaḍgakheṭakakodaṇḍaśaraśūlādidhāriṇā // 9.3.169 saṃstutāsi ca tenaiva devenaivaṃ triśūlinā / namas te caṇḍi cāmuṇḍe maṅgale tripure jaye // 9.3.170 ekānaṃśe śive durge nārāyaṇi sarasvati / bhadrakāli mahālakṣmi siddhe ruruvidāriṇi // 9.3.171 tvaṃ gāyatrī mahārājñī revatī vindhyavāsinī / umā kātyāyanī ca tvaṃ śarvaparvatavāsinī // 9.3.172 ityādibhir nāmabhis tvām devi stutiparaṃ haram / śrutvā skando vasiṣṭhaś ca brahmādyās tvāṃ ca tuṣṭuvuḥ // 9.3.173 stuvantas tvāṃ ca bhagavaty amarā ṛṣayo narāḥ / īpsitābhyadhikān kāmān prāptāś ca prāpnuvanti ca // 9.3.174 tanme prasīda varade gṛhāṇa tvamimāmapi / maccharīropahārārcāṃ śreyo rājño 'stu matprabhoḥ // 9.3.175 ity udīrya śiraśchettuṃ yāvadicchati sa svakam / udabhūdbhāratī tāvadaśarīrā nabhastalāt // 9.3.176 mā kārṣīḥ sāhasaṃ putra sattvenaivāmunā hy aham / suprītā tava tanmattaḥ prārthayesvepsitaṃ varam // 9.3.177 tac chrutvā so 'bravīdvīravarastuṣṭāsi devi cet / rajā vikramatuṅgastajjīvatvanyatsamāśatam // 9.3.178 bhāryāpatyāni jīvantu mama ceti vare 'rthite / tena bhūyaḥ samudabhūdevamastviti vāgdivaḥ // 9.3.179 tatkṣaṇaṃ te ca jīvantas trayo 'pyuttasthurakṣataiḥ / dehair dharmavatī sattvavaro vīravatī ca sā // 9.3.180 tato vīravaro hṛṣṭo bodhitāndevyanugrahāt / nītvā tānsvagṛhaṃ sarvānrājño dvāramagātpunaḥ // 9.3.181 nṛpo vikramatuṅgaś ca taddṛṣṭvā hṛṣṭavismitaḥ / gatvā punastaṃ prāsādamārohastvamalakṣitaḥ // 9.3.182 siṃhadvāre sthitaḥ ko 'tretyupariṣṭāduvāca ca / tac chrutvādhaḥsthito vīravarastaṃ pratyuvāca saḥ // 9.3.183 ahaṃ sthito 'tra tāṃ ca strīṃ vīkṣituṃ gatavāhanam / devateva ca sā kvāpi dṛṣṭanaṣṭeva me gatā // 9.3.184 śrutvaitatkṛtsnavṛttāntaṃ dṛṣṭvā so 'tyantamadbhutam / bhūbhṛdvikramatuṅgo 'tra rātrāveko vyacintayat // 9.3.185 aho apūrvaḥ ko 'pyeṣa puruṣātiśayo bata / yaḥ karotīdṛśaṃ ślāghyamullekhaṃ na ca śaṃsati // 9.3.186 gambhīro 'pi viśālo 'pi mahāsattvo 'pi nāmbudhiḥ / acalena mahāvātasparśe 'pi spardhate 'munā // 9.3.187 parokṣaṃ niśi yenaivaṃ putradāravyayena me / prāṇāḥ pradattās tasyāsya kuryāṃ kāṃ pratyupakriyām // 9.3.188 ityādyākalayanrājā prāsādādavatīrya saḥ / praviśyābhyantaraṃ rātriṃ smayamāno nināya tām // 9.3.189 prātaś ca sa mahāsthāne tasminvīravare sthite / tadīyaṃ kathayām āsa tadrātricaritādbhutam // 9.3.190 tataḥ saṃstūyamānasya sarvair vīravarasya saḥ / babandha tasya sasutasyāpi paṭṭaṃ narādhipaḥ // 9.3.191 prādādbahūṃś ca viṣayānaśvānratnāni vāraṇān / daśa kāñcanakoṭīś ca vṛttiṃ ṣaṣṭiguṇāmapi // 9.3.192 tatkṣaṇādrājatulyaś ca so 'bhūdvīravaro dvijaḥ / ucchritenātapatreṇa kṛtārthaḥ sakuṭumbakaḥ // 9.3.193 iti sa kathāṃ kathayitvā vidadhānaḥ prastutopasaṃhāram / naravāhanadattaṃ taṃ punaravadadgomukho mantrī // 9.3.194 evaṃ deva kṣmābhṛtāmekavīrā bhṛtyāḥ kecit puṇyayogān milanti / ye svāmyarthe tyaktadehādyapekṣāḥ asmyaglokau dvau susattvā jayanti // 9.3.195 tadeṣa tādṛgvidha eva dṛśyate dvijapravīrastava deva sevakaḥ / navāgataḥ sattvaguṇādhikādhikaḥ pralambabāhuḥ sthirasauṣṭhavākṛtiḥ // 9.3.196 iti nijasacivādudārasattvo vipulamater avadhārya gomukhāt saḥ / naravāhanadattarājaputro hṛdi paritoṣamanuttamaṃ babhāra // 9.3.197 evaṃ sa nivasaṃs tatra vatseśasya pitur gṛhe / gomukhādyaiḥ svasacivaiḥ sevyamāno 'nurāgibhiḥ // 9.4.1 viharaṃś cāpy alaṃkāravatyā devyānuraktayā / mānavighnāsahodgāḍhatatpremamuṣiterṣyayā // 9.4.2 naravāhanadatto 'tha kadācinmṛgakānanam / jagāma rathamāruhya paścādārūḍhagomukhaḥ // 9.4.3 pralambabāhau tasmiṃśca vipravīre 'grayāyini / cakārākheṭakakrīḍāṃ sa tatra sahito 'nugaiḥ // 9.4.4 sarvaprāṇena dhāvatsu rathāśveṣvapi tasya saḥ / pralambabāhus tadvegaṃ vijitya purato yayau // 9.4.5 so 'vadhītsāyakaiḥ siṃhavyāghrādīnsyandane sthitaḥ / pralambabāhus tvasinā pādacārī jaghāna tān // 9.4.6 aho śauryamaho jaṅghājavo 'syeti visismiye / naravāhanadattaś ca dṛṣṭvā dṛṣṭvā sa taṃ dvijam // 9.4.7 kṛtākheṭaḥ pariśrāntaḥ sa sasārathigomukhaḥ / pralambabāhau subhaṭe tasminnagrasare tataḥ // 9.4.8 rathārūḍhastṛṣākrāntaḥ salilānveṣaṇakramāt / vatseśvarātmajo dūraṃ viveśānyanmahāvanam // 9.4.9 tatrotphullahiraṇyābjaṃ divyaṃ prāpa mahatsaraḥ / dvitīyam iva bahvarkabimbaṃ bhūmigataṃ nabhaḥ // 9.4.10 tatra sa snātapītāmbhāḥ kṛtasnānādisānugaḥ / tadekadeśe caturo dūrādaikṣata pūruṣān // 9.4.11 divyākṛtīn divyavastrān divyābharaṇabhūṣitān / hemāmbujāni sarasastasmāduccitya gṛhṇataḥ // 9.4.12 upāgātkautukāttāṃś ca pṛṣṭaḥ ko 'sīti tair api / anvayaṃ nāma vṛttāntaṃ nijaṃ tebhyaḥ śaśaṃsa saḥ // 9.4.13 te 'pyevaṃ darśanaprītāḥ pṛṣṭavantaṃ tamabruvan / asti madhye mahāmbhodheḥ śrīmaddvīpavaraṃ mahat // 9.4.14 yan nārikeladvīpākhyaṃ khyātaṃ jagati sundaram / tatra santi ca catvāraḥ parvatā diyabhūmayaḥ // 9.4.15 maināko vṛṣabhaścakro balāhaka iti smṛtāḥ / caturṣu teṣu catvāro nivasāma ime vayam // 9.4.16 eko 'smākaṃ rūpasiddhirnāmnā vividharūpadhṛt / pramāṇasiddhiraparo bṛhatsūkṣmapramāṇadṛk // 9.4.17 jñānasiddhistṛtīyaś ca bhaviṣyadbhūtabhāvyavit / devasiddhiścaturtho 'pi sarvadaivatasiddhibhṛt // 9.4.18 te vayaṃ hemakamalānyetānyādāya sāṃpratam / devaṃ pūjayituṃ yāmaḥ śvetadvīpe śriyaḥ patim // 9.4.19 tadbhaktā hi vayaṃ sarve tatprasādena cādriṣu / teṣu sveṣvādhipatyaṃ naḥ siddhiyuktāś ca saṃpadaḥ // 9.4.20 tadehi darśayāmas te śvetadvīpe hariṃ prabhum / nayāmastvantarikṣeṇa yadi te rocate sakhe // 9.4.21 ity uktavadbhis taiḥ sākaṃ devaputrais tatheti saḥ / naravāhanadatto 'tra svādhīnāmbuphalādike // 9.4.22 gomukhādīnavasthāpya śvetadvīpaṃ vihāyasā / yayau gṛhītaḥ svotsaṅge tanmadhyāddevasiddhinā // 9.4.23 tatrāvatīrya gaganād dūrād evopasṛtya ca / pārśvasthitābdhitanayaṃ pādāntasthavasuṃdharam // 9.4.24 śaṅkhacakragadāpadmaiḥ sevyamānaṃ savigrahaiḥ / bhaktyopagīyamānaṃ ca gandharvair nāradādibhiḥ // 9.4.25 praṇamyamānaṃ devaiś ca siddhair vidyādharais tathā / agropaviṣṭagaruḍaṃ śeṣaśayyāgataṃ harim // 9.4.26 sa dadarśa caturbhistaiḥ prāpito devaputrakaiḥ / kasya nābhyudaye heturbhavetsādhusamāgamaḥ // 9.4.27 tato 'rcitaṃ devaputraiḥ kaśyapādyaiś ca saṃstutam / naravāhanadattas tamastauṣītprāñjaliḥ prabhum // 9.4.28 namo 'stu tubhyaṃ bhagavan bhaktakalpamahīruha / lakṣmīkalpalatāśliṣṭavapuṣe 'bhīṣṭadāyine // 9.4.29 namas te divyahaṃsāya sanmānasanivāsine / satatoditanādāya parākāśavihāriṇe // 9.4.30 tubhyaṃ namo 'tisarvāya sarvābhyantaravartine / guṇātikrāntarūpāya pūrṇaṣāḍguṇyamūrtaye // 9.4.31 brahmā te nābhikamale svadhyāyodyan mṛdudhvaniḥ / tadbhūtānekacaraṇo 'py eṣa ṣaṭcāraṇāyate // 9.4.32 bhūmipādo dyumūrdhā tvaṃ dikśrotro 'rkendulocanaḥ / brahmāṇḍajaṭharaḥ ko'pi puruṣo gīyase budhaiḥ // 9.4.33 tvatto dhāmanidheścāsau bhūtagrāmo vijṛmbhate / nātha sphuliṅgasaṃghāta iva prajvalato 'nalāt // 9.4.34 punaś ca praviśatyeṣa tvām eva pralayāgame / dinānte vigrahavrāta iva vāsamahādrumam // 9.4.35 sṛjasy ullasitaḥ svāṃśāṃs tvam etān bhuvaneśvarān / anantavelākṣubhitas taraṅgān iva vāridhiḥ // 9.4.36 viśvarūpo 'py arūpastvaṃ viśvakarmāpi cākriyaḥ / viśvādhāro 'py anādhāraḥ kaḥ sa tattvamavaiti te // 9.4.37 tāṃ tāmṛddhiṃ surāḥ prāptāstvatprasannekṣaṇekṣitāḥ / tatprasīda prapannaṃ māṃ paśya paśyārdrayā dṛśā // 9.4.38 evaṃ kṛtastutiṃ dṛṣṭvā saprasādena cakṣuṣā / naravāhanadattaṃ taṃ harirnāradam abhyadhāt // 9.4.39 gaccha kṣīrodasaṃbhūtā yā varāpsarasaḥ purā / nyāsīkṛtya mayāhas te śakrasya sthāpitāḥ svakāḥ // 9.4.40 tāstasmānmama vākyena mṛgayitvā mahāmune / āropya tadrathe sarvāḥ satvaraṃ tvamihānaya // 9.4.41 ity ukto hariṇā gatvā nāradaḥ sa tatheti tāḥ / āninye 'psarasaḥ śakrāttadrathena samātaliḥ // 9.4.42 tena tāsūpanītāsu praṇatenāpsaraḥsvatha / vatsarājatanūjaṃ taṃ bhagavānādideśa saḥ // 9.4.43 naravāhanadattaitāstubhyamapsaraso mayā / dattā vidyādharendrāṇāṃ bhaviṣyaccakravartine // 9.4.44 tvamāsāmucito bhartā bhāryāścaitāstavocitāḥ / kāmadevāvatāro hi nirmitastvaṃ purāriṇā // 9.4.45 tac chrutvā pādapatite tasminvatseśvarātmaje / labdhaprasādamudite harirmātalimādiśat // 9.4.46 naravāhanadatto 'sāv apsaraḥ sahitastvayā / prāpyatāṃ svagṛhaṃ yāvat pathā yenāyamicchati // 9.4.47 evaṃ bhagavatādiṣṭe sāpsaraskaḥ praṇamya tam / naravāhanadattaḥ sa rathaṃ mātalisārathim // 9.4.48 āruhya devaputraistaiḥ sākaṃ kṛtanimantraṇaiḥ / nārikelamagāddvīpaṃ devaiścaiva kṛtaspṛhaḥ // 9.4.49 tatra tair arcito rūpasiddhiprabhṛtibhiḥ kṛtī / caturbhir divyapuruṣaiḥ śakrasārathinā yutaḥ // 9.4.50 mainākavṛṣabhādyeṣu tannivāsādriṣu kramāt / apsarobhiḥ samaṃ tābhiḥ svargaspardhiṣvaraṃsta saḥ // 9.4.51 madhumāsāgamotphullanānātaruvanāsu ca / vijahāra tadudyānavanabhūmiṣu kautukī // 9.4.52 paśyaitāstarumañjaryaḥ pṛthupuṣpavilocanaiḥ / kāntaṃ vasantamāyāntaṃ paśyantīva vikasvaraiḥ // 9.4.53 janmakṣetre 'tra mā bhūnnaḥ saṃtāpo 'rkakaroṣmajaḥ / itīvācchāditaṃ paśya phullaiḥ sarasijaiḥ saraḥ // 9.4.54 paśyojjvalaṃ karṇikāram upetyāpi visaurabham / vimuñcantyalayo nīcaṃ śrīmantam iva sādhavaḥ // 9.4.55 paśyeha kiṃnarīgītaiḥ kokilānāṃ ca kūjitaiḥ / rutair alīnāṃ saṃgītamṛturājasya tanyate // 9.4.56 ityādi devaputrāste bruvāṇāstāmadarśayan / naravāhanadattāya tasmai svopavanāvalīm // 9.4.57 tatpureṣv api cikrīḍa paśyanvatseśvarātmajaḥ / sa vasantotsavoddāmapranṛtyatpauracarcarīḥ // 9.4.58 bubhuje sāpsaraskaś ca bhogānatrāmarocitān / sukṛto yatra gacchanti tatraiṣāmṛddhayo 'grataḥ // 9.4.59 evaṃ sthitvā tricaturāndivasāndevaputrakān / naravāhanadattas tānsuhṛdo nijagāda saḥ // 9.4.60 gacchāmyahaṃ svanagarīṃ tātasaṃdarśanotsukaḥ / tadyūyaṃ tāṃ purīmetya kṛtārthayata paśyata // 9.4.61 tac chrutvā te 'bruvandṛṣṭaḥ sārastasyāḥ puro bhavān / kimanyatpraptividyena smartavyāstu vayaṃ tvayā // 9.4.62 ity uktvā pratimuktastair upanītendrasadratham / naravāhanadatto 'sau mātaliṃ tam abhāṣata // 9.4.63 yatradivyasarastīre sthitā me gomukhādayaḥ / tena mārgeṇa kauśāmbīṃ purīṃ prāpaya māmiti // 9.4.64 tatas tatheti tenoktaḥ sāpsaraskaḥ sa tadrathe / āruhya tatsaraḥ prāpa gomukhādīndadarśa ca // 9.4.65 āyāta svapathā śīghraṃ sarvaṃ vakṣyāmi vo gṛhe / ity uktvā tāṃś ca kauśāmbīṃ yayau śakrarathena saḥ // 9.4.66 tatrāvatīrya nabhasaḥ pūjitaṃ preṣya mātalim / apsarobhir yutastābhiḥ sa viveśa svamandiram // 9.4.67 sthāpayitvā ca tās tatra gatvā vatseśvarasya saḥ / tadāgamanahṛṣṭasya vavande caraṇau pituḥ // 9.4.68 māturvāsavadattāyāḥ padmāvatyās tathaiva ca / abhyanandaṃś ca te 'pyenaṃ darśanātṛptacakṣuṣaḥ // 9.4.69 tāvac ca sa rathārūḍho gomukho 'tra sasārathiḥ / pralambabāhunā tena vipreṇa samamāyayau // 9.4.70 atha sthite mantrivarge pitrā pṛṣṭaḥ śaśaṃsa saḥ / naravāhanadattas taṃ svavṛttāntaṃ mahādbhutam // 9.4.71 dadāti tasya kalyāṇamitrasaṃyogamīśvaraḥ / icchatyanugrahaṃ yasya kartuṃ sukṛtakarmaṇaḥ // 9.4.72 iti śaṃsatsu sarveṣu rājā vatseśvaro 'tha saḥ / cakāra tuṣṭastanayasyācyutānugrahotsavam // 9.4.73 dadarśa pādapatanāyānītā gomukhena ca / hariprasādalabdhāstāḥ sadāro 'psarasaḥ snuṣāḥ // 9.4.74 devarūpāṃ devaratiṃ devamālāṃ tathaiva ca / devapriyāṃ caturthīṃ ca ceṭībhiḥ pṛṣṭanāmakāḥ // 9.4.75 kvāhaṃ kva mayyapsaraso diṣṭyāhaṃ rājasūnunā / naravāhanadattena bhuvi svarnagarī kṛtā // 9.4.76 itīvāvakirantī mā sindūraṃ vitatotsavā / caladraktapatākābhiḥ kauśāmbī dadṛśe tadā // 9.4.77 naravāhanadattaś ca pitrordattotsavo dṛśoḥ / anyāḥ saṃbhāvayām āsa bhāryā mārgonmukhīrnijāḥ // 9.4.78 tāścaturbhir dinair varṣair iva taṃ ca kṛśīkṛtāḥ / anandayan varṇayantyas tāṃ tāṃ virahavedanām // 9.4.79 gomukho vanavāse ca rakṣato rathavājinaḥ / pralambabāhoḥ siṃhādivadhaśauryamavarṇayat // 9.4.80 evaṃ śrutisukhāñ śṛṇvan kathālāpān ayantraṇān / nirvarṇayamś ca kāntānāṃ rūpaṃ sa nayanāmṛtam // 9.4.81 kurvaṃścāṭūni ca pibanmadhūni sacivair yutaḥ / naravāhanadatto 'tra taṃ kālamavasatsukhī // 9.4.82 ekadāntaralaṃkāravatīvāsagṛhe sthitaḥ / savayasyaḥ sa śuśrāva tūryakolāhalaṃ bahiḥ // 9.4.83 tato hariśikhaṃ senāpatiṃ nijam uvāca saḥ / akasmātkuta etatsyāttūryanādo mahāniha // 9.4.84 etac chrutvaiva nirgatya praviśya ca sa taṃ kṣaṇāt / vyajijñapaddhariśikho vatsarājasutaṃ prabhum // 9.4.85 rudro nāma vaṇigdeva nagaryāmiha vidyate / itaḥ suvarṇadvīpaṃ ca sa jagāma vaṇijyayā // 9.4.86 āgacchato nijas tasya saṃprāpto 'py arthasaṃcayaḥ / abdhau vahanabhaṅgena nimagno nāśamāgataḥ // 9.4.87 uttīrṇaścātmanaivaiko deva jīvansa vāridheḥ / prāptaścādya dinaṃ ṣaṣṭhamihāpanno nijaṃ gṛham // 9.4.88 dināni katicidyāvadiha tiṣṭhati duḥkhitaḥ / tāvat svārāmato daivātprāptastena nidhirmahān // 9.4.89 tadgotrajānāṃ ca mukhājjñātaṃ vatseśvareṇa tat / tato 'dyāgatya tenāsau vijñapto vaṇijā prabhuḥ // 9.4.90 saratnaughā mayā labdhāścatasro hemakoṭayaḥ / tadādiśati devaścedarpayiṣyāmi tā iti // 9.4.91 jalāśayena muṣitaṃ dīnaṃ dṛṣṭvaiva vedhasā / kṛpayā saṃvibhaktaṃ tvāṃ ko muṣṇātyajaḍāśayaḥ // 9.4.92 gaccha bhuṅkṣa yathākāmaṃ dhanaṃ prāptaṃ svabhūmitaḥ / iti vatseśvareṇāpi vyādiṣṭo 'sau vaṇiktataḥ // 9.4.93 sa eṣa pādayo rājñaḥ patitvā harṣanirbharaḥ / tūryāṇi vādayanyāti svagṛhaṃ sānugo vaṇik // 9.4.94 evaṃ hariśikhenoktāṃ śrutvā dhārmikatāṃ pituḥ / naravāhanadattaḥ svān sacivānvismito 'bravīt // 9.4.95 yadi tāvad dharaty arthāṃs tadanveva dadāti kim / citramucchrāyapātābhyāṃ krīḍatīva vidhirnṛṇām // 9.4.96 tac chrutvā gomukho 'vādīdīdṛśyeva gatirvidheḥ / samudraśūrasya kathā tathā cātra niśamyatām // 9.4.97 babhūva nagaraṃ pūrvaṃ nṛpater harṣavarmaṇaḥ / sphītaṃ harṣapuraṃ nāma saurājyasukhitaprajam // 9.4.98 tasminsamudraśūrākhyo nagare 'bhūnmahāvaṇik / kulajo dhārmiko dhīrasattvo bahudhaneśvaraḥ // 9.4.99 sa vaṇijyāvaśādgacchansuvarṇadvīpamekadā / āruroha pravahaṇaṃ taṭaṃ prāpya mahāmbudheḥ // 9.4.100 gacchatas tasya tenābdhau kiṃciccheṣe tadadhvani / ghoraḥ samudabhūnmegho vāyuś ca kṣobhitārṇavaḥ // 9.4.101 tenormivegavikṣipte vahane makarāhate / bhagne parikaraṃ baddhvā so 'mbudhāvapatadvaṇik // 9.4.102 yāvac ca bāhuvikṣepair vīro 'tra tarati kṣaṇam / tāvac ciramṛtaṃ prāpta puruṣaṃ pavaneritam // 9.4.103 tadārūḍhaś ca bāhubhyāṃ kṣiptāmburvidhinaiva saḥ / nītaḥ suvarṇadvīpaṃ tad anukūlena vāyunā // 9.4.104 tatrāvatīrṇaḥ puline sa tasmānmṛtamānuṣāt / kaṭīnibaddhaṃ sagranthiṃ tasyāvaikṣata śāṭakam // 9.4.105 unmucya vīkṣate yāvac chāṭakaṃ kaṭito 'sya tat / tāvattadantarāddivyaṃ ratnāḍhyaṃ prāpa kaṇṭhakam // 9.4.106 taṃ dṛṣṭvānarghamādāya kṛtasnānastutoṣa saḥ / manvāno 'bdhau vinaṣṭaṃ taddhanaṃ tasyāgratastṛṇam // 9.4.107 tato gatvānna kalaśapurākhyaṃ nagaraṃ kramāt / hastasthakaṇṭhako devakulamekaṃ viveśa saḥ // 9.4.108 tatra chāyopaviṣṭaḥ sa vārivyāyāmato bhṛśam / pariśrāntaḥ śanair nidrāṃ yayau vidhivimohitaḥ // 9.4.109 suptasya tatra cākasmādāgatāḥ purarakṣiṇaḥ / dadṛśus tasya hastasthaṃ kaṇṭhakaṃ tamasaṃvṛtam // 9.4.110 ayaṃ sa kaṇṭhako rājasutāyā iha kaṇṭhataḥ / hāritaścakrasenāyā dhruvaṃ cauro 'yam eva saḥ // 9.4.111 ity uktvā taiḥ prabodhyāsau ninye rājakulaṃ vaṇik / tatra pṛṣṭaḥ svayaṃ rājñā sa yathāvṛttam abhyadhāt // 9.4.112 mithyā vakty eṣa cauro 'yam imaṃ paśyata kaṇṭhakam / iti prasārya taṃ rājā yāvat sabhyān bravīti saḥ // 9.4.113 tāvat prabhāsvaraṃ dṛṣṭvā nipatya nabhaso javāt / gṛdhrastaṃ kaṇṭhakaṃ hṛtvā jagāma kvāpy adarśanam // 9.4.114 athātyārtasya vaṇijaḥ krandataḥ śaraṇaṃ śivam / vadhe rājñā krudhādiṣṭe śuśruve bhāratī divaḥ // 9.4.115 mā sma rājanvadhīrenamasau harṣapurādvaṇik / sādhuḥ samuraśūrākhyo viṣaye 'bhyāgatastava // 9.4.116 kaṇṭhako yena nīto 'bhūtsa cauraḥ purarakṣiṇām / bhayena vihvalo naśyannipastyābdhau mṛto niśi // 9.4.117 ayaṃ tu tasya caurasya kāyaṃ prāpyādhiruhya ca / vaṇigbhagnapravahaṇastīrtvāmbhodhimihāgataḥ // 9.4.118 tadā ca tatkaṭībaddhaśāṭakagranthito 'munā / vaṇijā kaṇṭhakaḥ prāpto na nīto 'nena ve gṛhāt // 9.4.119 tadacauramimaṃ rājanvaṇijaṃ muñca dhārmikam / saṃmānya prahiṇuṣvainam ity uktvā virarāma vāk // 9.4.120 etac chrutvā sa saṃtuṣya muktvā taṃ vaṇijaṃ vadhāt / samudraśūraṃ saṃmānya dhanai rājā visṛṣṭavān // 9.4.121 sa ca prāptadhanaḥ krītabhāṇḍo bhūyo bhayaṃkaram / svadeśameṣyanvahanenottatārāmbudhiṃ vaṇik // 9.4.122 tīrṇābdhiś ca tato gatvā sārthena saha sa kramāt / aṭavīṃ prāpadekasminvāsare divasātyaye // 9.4.123 tasyāmāvasite sārthe rātrau tasmiṃś ca jāgrati / samudraśūro nyapataccaurasenātra durjayā // 9.4.124 hanyamāne tayā sārthe bhāṇḍāṃstyaktvā palāyya saḥ / samūdraśūro nyagrodhamārūḍho 'bhūdalakṣitaḥ // 9.4.125 hṛtāśeṣadhane yāte caurasainye bhayākulaḥ / tatraiva tāṃ tarau rātriṃ duḥkhārtaś ca nināya saḥ // 9.4.126 prātas tasya taroḥ pṛṣṭhe gatadṛṣṭiḥ sa daivataḥ / dīpaprabhāmivāpaśyatsphurantīṃ pattramadhyagām // 9.4.127 vismayāttatra cārūḍho gṛdhranīḍamavaikṣata / antaḥsthabhāsvarānargharatnābharaṇasaṃcayam // 9.4.128 jagrāha tasmāt sarvaṃ tat tanmadhye prāpa kaṇṭhakam / taṃ sa yaṃ prāptavānsvarṇadvīpe gṛdhro 'harac ca yam // 9.4.129 tataḥ prāptāmitadhano nyagrodhād avaruhya saḥ / hṛṣṭo gacchan kramāt prāpa nijaṃ harṣapuraṃ puram // 9.4.130 tatra tasthau vaṇikso 'tha vītānyadraviṇaspṛhaḥ / samudraśūraḥ svajanaiḥ saha nandanyathecchayā // 9.4.131 abdhau tatpatanaṃ so 'rthanāśastattaraṇaṃ tataḥ / sā kaṇṭhakasya ca prāptis tasyaivāpagamaḥ sa ca // 9.4.132 sā niṣkāraṇanigrāhyadaśāvāptiḥ sa tatkṣaṇam / tuṣṭvāddvīpeśvarāllābhastadabdhestaraṇaṃ punaḥ // 9.4.133 so 'tha sarvāpahāraś ca pathiḥ sauraiḥ samāgamāt / paryante tasya vaṇijastarupṛṣṭhāddhanāgamaḥ // 9.4.134 tadevamīdṛśaṃ deva vicitraṃ ceṣṭitaṃ vidheḥ / sukṛtī cānubhūyaiva duḥkham apy aśrute sukham // 9.4.135 iti gomukhataḥ śrutvā śraddhāyotthāya ca vyadhāt / naravāhanadatto 'tra snānādidivasakriyām // 9.4.136 anyedyuretya cāsthānagataṃ taṃ bālasevakaḥ / śūraḥ samaratuṅgākhyo rājaputro vyajijñapat // 9.4.137 deva saṅgrāmavarṣeṇa nāśito gotrajena me / deśaścaturbhir yuktena putrair vīrajitādibhiḥ // 9.4.138 tadeṣa gatvā pañcāpi baddhvā tānānayāmy aham / prabhorviditamastvetadity uktvā tatra so 'gamat // 9.4.139 tam alpasainyaṃ tān anyān bhūrisainyān avetya saḥ / vatseśvarasutas tasya dideśānu balaṃ nijam // 9.4.140 so 'gṛhītvaiva tanmānī gatvā pañcāpi tānripūn / svabāhubhyāṃ raṇe jitvā saṃyamyānītavān samam // 9.4.141 tathā jayinamāyāntaṃ vīraṃ saṃmānya sa prabhuḥ / naravāhanadattas taṃ praśaśaṃsa svasevakam // 9.4.142 citram ākrāntaviṣayān sabalān indriyopamān / jitvānena ripūn pañca puruṣārthaḥ prasādhitaḥ // 9.4.143 tac chrutvā gomukho 'vādīc chrutā ced deva nedṛśī / rājñaś camaravālasya kathā tac chṛṇu vacmi tām // 9.4.144 hastināpuramityasti nagaraṃ tatra cābhavat / rājā cāmaravālākhyaḥ koṣadurgabalānvitaḥ // 9.4.145 babhūvus tasya samarabālādyā bhūmyanantarāḥ / rājāno gotrajāste ca saṃbhūyaivamacintayan // 9.4.146 ayaṃ camaravālo 'smānekaikaṃ bādhate sadā / tadete militāḥ sarve vidadhmo 'sya parābhavam // 9.4.147 iti saṃmantrya pañcaite tajjayāya yiyāsavaḥ / prasthānalagnaṃ kṣitipāḥ papracchurgaṇakaṃ rahaḥ // 9.4.148 apaśyansa śubhaṃ lagnaṃ paśyannaśakunāni ca / jagāda gaṇako nāsti lagnaṃ saṃvatsare 'tra vaḥ // 9.4.149 yathā tathā ca yātānāṃ na yuṣmākaṃ bhavejjayaḥ / kiṃ cātra vo 'nubandhena samṛddhiṃ tasya paśyatām // 9.4.150 bhogo nāma phalaṃ lakṣmyāḥ sa tasmādadhiko 'sti vaḥ / na cecchrutā śrūyatāṃ tatkathātra vaṇijordvayoḥ // 9.4.151 babhūva kautukapuraṃ nāmeha nagaraṃ purā / tasminn anvarthanāmābhūd rājā bahusuvarṇakaḥ // 9.4.152 yaśovarmeti tasyāsītsevakaḥ kṣatriyo yuvā / tasmai dātāpi sa nṛpo nādātkiṃcitkadācana // 9.4.153 yadā yadā ca nṛpatistenārtyā yācyate sma saḥ / ādityaṃ darśayannevaṃ tam uvāca tadā tadā // 9.4.154 ahamicchāmi te dātuṃ kiṃ punarbhagavānayam / tubhyaṃ necchati me dātuṃ kiṃ karomyucyatāmiti // 9.4.155 tataḥ so 'vasaraṃ cinvan yāvat tiṣṭhati duḥkhitaḥ / sūryoparāgasamayas tāvad atrāgato 'bhavat // 9.4.156 tatkālaṃ sa yaśovarmā gatvā satatasevakaḥ / nṛpaṃ bhūrimahādānapravṛttaṃ taṃ vyajijñapat // 9.4.157 yo dadāti na te tubhyaṃ dātuṃ saiṣa raviḥ prabho / grasto 'dya vairiṇā yāvat tāvat kiṃcit prayaccha me // 9.4.158 tac chrutvā sa hasitvā ca dattadāno mahīpatiḥ / dadau vastrahiraṇyādi tasmai bahusuvarṇakam // 9.4.159 kramattasmindhane bhukte khinnaḥ so 'dadati prabhau / mṛtajāniryaśovarmā prayayau vindhyavāsinīm // 9.4.160 kiṃ nirarthena dehena jīvatāpi mṛtena me / tyakṣyāmyetaṃ puro devyā varaṃ prāpsyāmi vepsitam // 9.4.161 ityagre vindhyavāsinyāḥ saṃviṣṭo darbhasaṃstare / tanmanāḥ sa nirāhārastapo mahadatapyata // 9.4.162 ādiśattaṃ ca sā svapne devī tuṣṭāsmi putra te / dadāmyarthaśriyaṃ kiṃ te kiṃ vā bhogaśriyaṃ vada // 9.4.163 tac chrutvā sa yaśovarma devīṃ tāṃ pratyabhāṣata / etayor nipuṇaṃ vedmi nāhaṃ bhedaṃ śriyoriti // 9.4.164 tatas tamavadaddevī svadeśe tarhi yau tava / bhogavarmārthavarmāṇau vidyete vaṇijāvubhau // 9.4.165 tayor gatvā śriyaṃ paśya tato yatsadṛśī ca te / rociṣyate tatsadṛśī tvayāgatyārthyatāmiti // 9.4.166 etac chrutvā prabudhyaiva sa prātaḥ kṛtapāraṇaḥ / svadeśaṃ kautukaparaṃ yaśovarmā tato yayau // 9.4.167 tatrāgātprathamaṃ tāvat sa gṛhānarthavarmaṇaḥ / asaṃkhyahemaratnādivyavahārārjitaśriyaḥ // 9.4.168 paśyaṃstāṃ saṃpadaṃ tasya yathāvattam upāyayau / kṛtātithyaś ca tenāsau bhojanāya nyamantryata // 9.4.169 tato 'trābhuṅkta saghṛtaṃ samāṃsavyañjanaṃ ca saḥ / prāghuṇocitamāhāraṃ pārśve tasyārthavarmaṇaḥ // 9.4.170 arthavarmā tu bhuṅkte sma ghṛtārdhapalasaṃyutān / saktūn bhaktam api stokaṃ māṃsavyañjanam alpakam // 9.4.171 sārthavāha kimetāvadaśnāsīti sakautukam / sa yaśovarmaṇā pṛṣṭo vaṇigevam abhāṣata // 9.4.172 adya tvaduparodhena samāṃsavyañjanaṃ mayā / bhuktaṃ stokaṃ ghṛtasyārdhapalaṃ bhuktaṃ ca saktavaḥ // 9.4.173 sadā tu ghṛtakarṣaṃ ca saktūṃścāśnāmi kevalān / ato 'dhikaṃ me mandāgnerudare naiva jīryate // 9.4.174 tac chrutvā sa yaśovarmā vicikitsannininda tām / hṛdayena śriyaṃ tasya viphalāmarthavarmaṇaḥ // 9.4.175 tato niśāgame bhaktaṃ kṣīraṃ cānāyayatpunaḥ / arthavarmā vaṇiktasya sa yaśovarmaṇaḥ kṛte // 9.4.176 yaśovarmā ca bhūyastadyathākāmamabhuṅkta saḥ / athavarmāpi sa tadā kīrasyekaṃ palaṃ papau // 9.4.177 tatraiva caikasthāne tāv āstīrṇaśayanāv ubhau / yaśovarmārthavarmāṇau śanair nidrām upeyatuḥ // 9.4.178 niśīthe ca yaśovarmā svapne 'paśyad aśaṅkitam / praviṣṭān atra puruṣān daṇḍahastān bhayaṃkarān // 9.4.179 dhigalpābhyadhikaḥ karṣo ghṛtasya kimiti tvayā / māṃsaudanaś ca bhukto 'dya pītaṃ ca payasaḥ palam // 9.4.180 iti krodhādbruvāṇaistair ākṛṣyaivātha pādataḥ / puruṣair arthavarmā sa laguḍaiḥ paryatāḍyata // 9.4.181 ghṛtakarṣapayomāṃsabhaktam abhyadhikaṃ ca yat / bhuktaṃ tatsarvamudarādācakarṣuś ca tasya te // 9.4.182 taddṛṣṭvā sa yaśovarmā prabuddho yāvadīkṣate / tāvattasyāyayau śūlaṃ vibuddhasyārthavarmaṇaḥ // 9.4.183 tataḥ krandan parijanair madyamānodaraś ca saḥ / vamati smārthavarmā tadadhikaṃ yat sa bhuktavān // 9.4.184 śāntaśūle tatas tasminyaśovarmā vyacintayat / dhigdhigarthaśriyamimāṃ yasyā bhogo 'yamīdṛśaḥ // 9.4.185 khalīkṛteyamīdṛśyā bhūyādabhavaniḥ śriyaḥ / ityantaścintayanso 'tra rātriṃ tāmatyavāhayat // 9.4.186 prātastamarthavarmāṇamāmantryaṃ sa yayau tataḥ / yaśovarmā gṛhaṃ tasya vaṇijo bhogavarmaṇaḥ // 9.4.187 tatrābhyāgādyathāvattaṃ tenāpi ca kṛtādaraḥ / nimantrito 'bhūdvaṇijā tadaharbhojanāya saḥ // 9.4.188 na cāsya vaṇijo 'paśyatsa kāṃciddhanasaṃpadam / apaśyattu śubhaṃ veśma vāsāṃsyabharaṇāni ca // 9.4.189 tataḥ sthite yaśovarmaṇy asmin prāvartatātra saḥ / bhogavarmā vaṇik kartuṃ vyavahāraṃ nijocitam // 9.4.190 anyasmādbhāṇḍamādāya dadāvanyasya tatkṣaṇam / vinaiva svadhanaṃ mahyāddīnārānudapādayast // 9.4.191 tvaritaṃ tān sa dīnārān bhṛtyahaste visṛṣṭavān / svabhāryāyai vicitrann apānasaṃpādanāya ca // 9.4.192 kṣaṇāc ca suhṛdekastamicchābharaṇanāmakaḥ / upāgatyaiva rabhasādbhogavarmāṇam abhyadhāt // 9.4.193 siddhaṃ bhojanamasmākamuttiṣṭhāgaccha bhuñjmahe / suhṛdo militā hy anye tvatpratīkṣāḥ sthitā iti // 9.4.194 adyāhaṃ nāgamiṣyāmi prāghuṇo 'yaṃ sthito hi me / iti bruvāṇaṃ punarapyenaṃ sa suhṛdabravīt // 9.4.195 bhavatā samamāyātu tarhi prāghuṇiko 'py ayam / eṣo 'pi na kimasmākaṃ mittramuttiṣṭha satvaram // 9.4.196 ity āgrahād bhogavarmā nīto mittreṇa tena saḥ / yaśovarmayuto gatvā bhuṅkte smāharam uttamam // 9.4.197 pītvā ca pānam āgatya sāyaṃ sa svagṛhe punaḥ / sa yaśovarmako bheje vicitraṃ pānabhojanam // 9.4.198 prāptāyāṃ niśi papraccha nijaṃ parijanaṃ ca saḥ / kimadya rātriparyāptamasti naḥ sarakaṃ na vā // 9.4.199 svāminnāstīti tenoktaḥ sa bheje śayanaṃ vaṇik / pāsyāmo 'pararātre 'dya kathaṃ jalamiti bruvan // 9.4.200 yaśovarmātha tatpārśve suptaḥ svapne 'tra dṛṣṭavān / praviṣṭhān puruṣān dvitrān anyāṃs teṣāṃ ca pṛṣṭhataḥ // 9.4.201 kasmād apararātrārthaṃ sarakaṃ bhogavarmaṇaḥ / cintitaṃ nādya yuṣmābhiḥ kva bhavadbhiḥ sthitaṃ śaṭhāḥ // 9.4.202 iti paścāt praviṣṭās te puruṣā daṇḍapāṇayaḥ / pūrvapraviṣṭān krodhāt tān daṇḍāghātair atāḍayan // 9.4.203 aparādho 'yameko naḥ kṣamyatāmiti vādinaḥ / daṇḍāhatās te puruṣās te cānye niragus tataḥ // 9.4.204 yaśovarmātha taddṛṣṭvā prabuddhaḥ samacintayat / acintyopanatiḥ ślāghā bhogaśrīrbhogavarmaṇaḥ // 9.4.205 bhogahīnā samṛddhāpi nārthaśrīrarthavarmaṇaḥ / iti cintayatas tasya sāticakrāma yāminī // 9.4.206 prātaś ca sa yaśovarmā tamāmantrya vaṇigvaram / jagāma vindhyavāsinyāḥ pādamūlaṃ punas tataḥ // 9.4.207 tapaḥsthaḥ svapnadṛṣṭāyāstasyāḥ pūrvoktayor dvayoḥ / śriyorbhogaśriyaṃ tatra vavre sāsmai dadau ca tām // 9.4.208 athāgatya yaśovarmā gṛhaṃ devīprasādataḥ / acintitopagāminyā tasthau bhogaśriyā sukham // 9.4.209 tadevaṃ bhogasaṃpannā śrīrapyalpatarā varam / na punarbhogarahitā suvistīrṇāpyapārthakā // 9.4.210 tatkiṃ camaravālasya rājñaḥ kārpaṇyasaṃpadā / tapyadhve dānabhogāḍhyāṃ vīkṣadhve svāṃ śriyaṃ na kim // 9.4.211 atastaṃ prati yuṣmākam avaskando na bhadrakaḥ / yātrālagnaś ca nāstyeva nāpi vā dṛśyate jayaḥ // 9.4.212 ity uktā api te tena pañca jyotirvidā nṛpāḥ / yayuścamaravālaṃ taṃ nṛpaṃ pratyasahiṣṇavaḥ // 9.4.213 sīmāprāptāṃś ca tān buddhvā niryāsyansamarāya saḥ / rājā camaravālaḥ prāk snātvā haram apūjayat // 9.4.214 aṣṭaṣaṣṭyuttamasthānaniyatair nāmabhiḥ śubhaiḥ / yathāvattaṃ ca tuṣṭāva pāpaghnaiḥ sarvakāmadaiḥ // 9.4.215 rājanyudhyasva niḥśaṅkaṃ śatrūñjeṣyasi saṃgare / ity udgatāṃ ca gaganātso 'tha śuśrāva bhāratīm // 9.4.216 tataḥ prahṛṣṭaḥ saṃnahya teṣāṃ nijabalānvitaḥ / rājā camaravālo 'gne yuddhāya niragāddviṣām // 9.4.217 triṃśadgajasahasrāṇi trīṇi lakṣāṇi vājinām / koṭiḥ pādabhaṭānāṃ ca tasyāsīdvairiṇāṃ bale // 9.4.218 svabale ca padātīnāṃ tasya lakṣāṇi viṃśati / daśa dantisahasrāṇi hayānāṃ lakṣam apy abhūt // 9.4.219 pravṛtte tu mahāyuddhe tayor ubhayasenayoḥ / yathārthanāmni vīrākhye pratīhāre 'grayāyini // 9.4.220 svayaṃ camaravālo 'sau rājā tatsamarāṅgaṇam / mahāvarāho bhagavānmahārṇavamivāviśat // 9.4.221 mamarda cālpasainyo 'pi parasainyaṃ mahat tathā / yathāśvagajapattīnāṃ hayānāṃ rāśayo 'bhavan // 9.4.222 dhāvitvā cātra samarabalaṃ taṃ saṃmukhāgatam / āhatya śaktyā rājānaṃ pāśenākṛṣya baddhavān // 9.4.223 tataḥ samaraśūraṃ ca hṛdi bāṇāhataṃ nṛpam / dvitīyaṃ tadvadākṛṣya pāśenaiva babandha saḥ // 9.4.224 tṛtīyaṃ cātra samarajitaṃ nāma mahīpatim / vīrākhyas tatpratīhāro baddhvā tatpārśvamānayat // 9.4.225 senāpatirdevabalastasyānīya samarpayat / nṛpaṃ pratāpacandrākhyaṃ caturthaṃ sāyakāhatam // 9.4.226 tataḥ pratapasenākhyas taddṛṣṭvā pañcamo nṛpaḥ / krodhāccamaravālaṃ taṃ bhūpamabhyapatadraṇe // 9.4.227 sa tu nirdhūya tadbāṇānsvaśaraugheṇa viddhavān / rājā camaravālastaṃ lalāṭe tribhir āśugaiḥ // 9.4.228 kaṇṭhakṣiptena pāśena taṃ ca kāla ivātha saḥ / ākṛṣya svavaśe cakre śarāghātavighūrṇitam // 9.4.229 evaṃ rājasubaddheṣu teṣu pañcasvapi kramāt / hataśeṣāṇi sainyāni diśasteṣāṃ pradudruvuḥ // 9.4.230 amitaṃ hemaratnādi bahūnyantaḥpurāṇi ca / rājñā camaravālena praptānyeṣāṃ mahībhujām // 9.4.231 tanmadhye ca mahādevī yaśolekheti viśrutā / rājñaḥ pratāpasenasya prāptā tenāṅganottamā // 9.4.232 tataḥ praviśya nagaraṃ vīradevabalau ca saḥ / kṣattṛsenapatī paṭṭaṃ baddhvā ratnair apūrayat // 9.4.233 pratāpasenāmahiṣīṃ kṣattradharmajiteti tām / yaśolekhāṃ sa nṛpatiḥ svāvarodhavadhūṃ vyadhāt // 9.4.234 bhujārjitāhamasyeti sehe sā capalāmi tam / kāmamohapravṛttānāṃ śabalā dharmavāsanā // 9.4.235 dinaś cābhyarthito rājñyā sa yaśolekhayā tayā / rājā camaravālas tān baddhān pañcāpi bhūpatīn // 9.4.236 pratāpasenaprabhṛtīn gṛhītavinayān natān / mumoca nijarājyeṣu satkṛtya visasarja ca // 9.4.237 tataḥ sa tadakaṇṭakaṃ vijitaśatru rājyaṃ nijaṃ samṛddhamaśiṣacciraṃ camaravālapṛthvīpatiḥ / araṃsta ca varāpsarobhyadhikarūpalāvaṇyayā dviṣajjayapatākayā saha tayā yaśolekhayā // 9.4.238 evaṃ bahūnapi ripūn rabhasapravṛttān dveṣākulān agaṇitasvaparasvarūpān / eko 'py ananyasamapauruṣabhagnasāradarpajvarāñjayati saṃyugamūrdhni dhīraḥ // 9.4.239 iti gomukhena kathitāmarthyāṃ śrutvā kathāṃ kṛtaślāghaḥ / akarodatha naravāhanadattaḥ snānādi dinakāryam // 9.4.240 nināya saṃgītarasāc ca tāṃ tathā niśāṃ sa gāyansvayamaṅganāsakhaḥ / sarasvatī tasya nabhaḥsthitā yathā dadau priyābhiś cirasaṃstavaṃ varam // 9.4.241 tato 'nyedyuralaṃkāravatīvāsagṛhe sthitam / naravāhanadattaṃ taṃ saṃnidhau sarvamantriṇām // 9.5.1 etya vijñāpayām āsa marubhūtikasevakaḥ / sodaryaḥ sauvidallasya tadantaḥ purarakṣiṇaḥ // 9.5.2 marubhūtermayā deva sevā varṣadvayaṃ kṛtā / bhojanācchādanaṃ dattaṃ sabhāryasyāmunā mama // 9.5.3 ābhāṣitāstu tatpṛṣṭhe dīnārāḥ prativatsaram / pañcāśadye mamānena tāneṣa na dadāti me // 9.5.4 mṛgyamāṇena caitena caraṇenāhamāhataḥ / tenopaviṣṭaḥ prāye 'haṃ siṃhadvāre 'sya tāvake // 9.5.5 vicārayati cennātra devo me tatkaromy aham / agnipraveśamadhikaṃ kiṃ vacmyeṣa hi me prabhuḥ // 9.5.6 ity uktvā virate tasminmarubhūtirabhāṣata / deyā mayāsmai dīnārāḥ sāṃprataṃ tu na santi me // 9.5.7 ity uktavantaṃ sarveṣu prahasatsu svamantriṇam / naravāhanadattas taṃ marubhūtim abhāṣata // 9.5.8 kimevaṃ mūrkhabhāvas te nādhikeyaṃ matistava / uttiṣṭha dīnāraśataṃ dehyasmā avilambitam // 9.5.9 etatprabhorvacaḥ śrutvā marubhūtirvilajjitaḥ / tadaivānīya tattasmai sa dīnāraśataṃ dadau // 9.5.10 tato 'tra gomukho 'vādīnna vācyo marubhūtikaḥ / vicitracittavṛttiryatsargo deva prajāpateḥ // 9.5.11 yuṣmābhir eṣā kiṃ cātra ciradātur mahīpateḥ / tatsevakasya ca kathā prasaṅgākhyasya na śrutā // 9.5.12 ciradātetyabhūtpūrvaṃ rājā cirapureśvaraḥ / sujanasyāpi tasyāsītparivāro 'tidurjanaḥ // 9.5.13 deśāntarāgatas tasya prasaṅgo nāma bhūpateḥ / mittrābhyāṃ sahito dvābhyāṃ babhūva kila sevakaḥ // 9.5.14 sevāṃ cakurvatas tasya vyatītaṃ varṣapañcakam / na sa rājā dadau kiṃcinnimitte 'pyutsavādike // 9.5.15 sa ca tasya na saṃprāpa vijñaptyavasaraṃ prabhoḥ / parivārasya dauratmyātsakhyoḥ prerayatoḥ sadā // 9.5.16 ekadā tasya rājñaś ca bālaḥ putro vyapadyata / duḥkhitaṃ caitya sarve 'pi bhṛtyāstaṃ paryavārayan // 9.5.17 tanmadhye ca prasaṅgākhyaḥ śokādeva sa sevakaḥ / sakhibhyāṃ vāryamāṇo 'pi rājānaṃ taṃ vyajijñapat // 9.5.18 bahukālaṃ vayaṃ deva sevakā na ca nastvayā / dattaṃ kiṃcittathāpīha sthitāḥ smastvatsutāśayā // 9.5.19 tvayā yadi na dattaṃ tattvatputro 'smasu dāsyati / so 'pi daivena nītaścettan naḥ kimiha sāṃpratam // 9.5.20 vrajāma iti jalpitvā patitvā so 'sya pādayoḥ / rājña prasaṅgo niragātsakhidvayayutas tataḥ // 9.5.21 aho putre 'pi baddhāsthāḥ sevakā me dṛḍhā ime / tadete mama na tyājyā iti saṃcintya tatkṣaṇam // 9.5.22 sa rājā tān prasaṅgādīn ānāyyaiva tathā dhanaiḥ / apūrayad yathā bhūyo naitān dāridryam aspṛśat // 9.5.23 evaṃ vicitrā dṛśyante svabhāvā deva dehinām / yatkāle sa nṛpo nādādakāle tu dadau tathā // 9.5.24 ityākhyāya kathākhyānapaṭurbhūyaḥ sa gomukhaḥ / vatseśvarasutādeśādimāmakathayatkathām // 9.5.25 āsīdgaṅgātaṭe pūrvaṃ pūtapauraṃ tadambubhiḥ / saurājyaramyaṃ kanakapurākhyaṃ nagarottamam // 9.5.26 yatra bandhaḥ kavigirāṃ chedaḥ prattreṣv adṛśyata / bhaṅgo 'lakeṣu nārīṇāṃ sasyasaṃgrahaṇe khalaḥ // 9.5.27 tatra vāsukināgendratanayātpriyadarśanāt / jāto yaśodharākhyāyāṃ rājaputryāṃ mahāyaśāḥ // 9.5.28 āsītkanakavarṣākhyo nagare nṛpatiḥ purā / kṛtsnabhūbhāravoḍhāpi yo 'śeṣaguṇabhūṣitaḥ // 9.5.29 lubdho yaśasi na tvarthe bhītaḥ pāpānna śatrutaḥ / mūrkhaḥ parāpavādeṣu na ca śāstreṣu yo 'bhavat // 9.5.30 alpatvaṃ yasya kope 'bhūnna prasāde mahātmanaḥ / cāpe ca baddhamuṣṭitvaṃ na dāne dhīracetasaḥ // 9.5.31 yenātyadbhutarūpeṇa rakṣatā cākhilaṃ jagat / māravyathākulaścakre dṛṣṭenaivābalājanaḥ // 9.5.32 sa kadāciccharatkāle soṣmaṇyunmadavāraṇe / rājahaṃsaparīvāre sotsavānanditapraje // 9.5.33 ātmatulyaguṇe rantuṃ citraprāsādam āviśat / ākṛṣṭakamalāmodavahanmārutaśītalam // 9.5.34 tatra nirvarṇayanyāvattaccitraṃ sa praśaṃsati / tāvat praviśya bhūpaṃ taṃ pratīhāro vyajijñapat // 9.5.35 ihāgato vidarbhebhyo 'pūrvaścitrakaraḥ prabho / ananyasamamātmānaṃ citrakarmaṇyudāharan // 9.5.36 roladevābhidhānena siṃhadvāre 'tra tena ca / etaddevābhilikhyādya cīrikollambitā kila // 9.5.37 tac chrutvaivādarādbhūpenādiṣṭānayanaṃ sa tam / ānināya pratīhāro gatvā citrakaraṃ kṣaṇāt // 9.5.38 sa praviśya dadarśātra citrālokanalīlayā / sthitaṃ kanakavarṣaṃ taṃ nṛpaṃ citrakaro rahaḥ // 9.5.39 varanārīkucotsaṅgasamarpitatanūbharam / sahelodañcitakaropāttatāmbūlavīṭikam // 9.5.40 praṇamya copaviṣṭastāṃ rājānaṃ vihitādaram / śanair vijñāpayām āsa roladevaḥ sa citrakṛt // 9.5.41 cīrikollambitā deva tvatpādābjadidṛkṣayā / mayā na vijñānamadāttatkṣantavyamidaṃ mama // 9.5.42 ādiśyatāṃ ca citre kimalikhāmīha rūpakam / bhavatvetatkalāśikṣāyatno me saphalaḥ prabho // 9.5.43 iti citrakareṇokte sa rājā nijagāda tam / upādhyāya yathākāmaṃ kiṃcidālikhyatāṃ tvayā // 9.5.44 hlādayāmo vayaṃ cakṣurbhrāntistvatkauśale tu kā / ity ukte tena rājñātra tatpārśvasthā babhāṣire // 9.5.45 rājaivālikhyatāmanyair virūpaiḥ kiṃ prayojanam / tac chrutva citrakṛttuṣṭaḥ sa taṃ rājānamālikhat // 9.5.46 tuṅgena nāsāvaṃśena dīrgharaktena cakṣuṣā / vipulena lalāṭena kutalaiḥ kuñcitāsitaiḥ // 9.5.47 vistīrṇenorasā rūḍhabāṇādivraṇaśobhinā / bhujayugmena digdantikarākāreṇa hāriṇā // 9.5.48 madhyena muṣṭimeyena kesarīndrakiśorakaiḥ / upāyanīkṛteneva parākramaparājitaiḥ // 9.5.49 yauvanadviradālānanibhenoruyugeṇa ca / aśokapallavanibhenāṅghriyugmena cāruṇā // 9.5.50 dṛṣṭvaiva svānurūpeṇa rūpeṇālikhitaṃ nṛpam / sādhuvādaṃ daduḥ sarve tasya citrakṛtastadā // 9.5.51 jagadustaṃ ca necchāmo draṣṭumekākinaṃ prabhum / citrabhittau tadetasyāmetāsvālikhitāsviha // 9.5.52 rājñīṣu madhyād ekāṃ tvaṃ suvicāryānurūpikām / likhopādhyāya pārśve 'tra pūrṇo netrotsavo 'stu naḥ // 9.5.53 tac chrutvā sā vilokyātra citraṃ citrakaro 'bravīt / bhūyasīṣvapi naitāsu tulyā rājño 'sti kācana // 9.5.54 jāne ca pṛthvyām evāsya tulyarūpāsti nāṅganā / astyekā rājaputrī ca śṛṇutākhyāmi tāṃ ca vaḥ // 9.5.55 vidarbheṣv asti nagaraṃ śrīmatkuṇḍinasaṃjñakam / devaśaktiriti khyātastatrāsti ca mahīpatiḥ // 9.5.56 tasyānantavatītyasti rājñī prāṇādhikapriyā / tasyāṃ tasya sutotpannā nāmnā madanasundarī // 9.5.57 yasyā varṇayituṃ rūpam ekayā jihvayānayā / mādṛśaḥ kaḥ pragalbheta kiṃ tv etāvad vadāmy aham // 9.5.58 tāṃ nirmāya vidhirmanye saṃjāteccho 'pi tadrasāt / nirmātumanyāṃ tadrūpāṃ yugair api na vetsyati // 9.5.59 saikāsya rājñaḥ sadṛśī pṛthivyāṃ rājakanyakā / rūpalāvaṇyavinayair vayasā ca kulena ca // 9.5.60 ahaṃ tayā hi tatrasthaḥ kadācitpreṣya ceṭikām / āhūto 'ntapuraṃ tasyā rājaputryā gato 'bhavam // 9.5.61 tatrāpaśyamahaṃ tāṃ ca candanārdravilepanām / mṛṇālahārāṃ bisinīpattraśayyāvivartinīm // 9.5.62 kadalīpattrapavanair vījyamānāṃ sakhījanaiḥ / pāṇḍukṣāmāmabhivyaktasmarasaṃjvaralakṣaṇām // 9.5.63 he sakhyaś candanālepakadalīdalamārutaiḥ / kṛtam ebhiḥ kim etena viphalena śrameṇa vaḥ // 9.5.64 ete hi mandapuṇyāṃ māṃ dahanti śiśirā api / evaṃ nivārayantīṃ ca sakhīr āśvāsanākulāḥ // 9.5.65 vilokya tadavasthāṃ tāṃ tadvitarkasamākulaḥ / kṛtapraṇāmas tasyāś ca purato 'ham upāviśam // 9.5.66 upādhyāyedṛgālikhya citre me dehi rūpakam / ity uktvā vepamānena pāṇinā dhṛtavartinā // 9.5.67 śanair ālikhya sā bhūmau darśayantī nṛpātmajā / alekhayanmayā kaṃcidyuvānaṃ rūpavattaram // 9.5.68 ālikhya sundaraṃ taṃ ca deva cintitavānaham / kāma evānayā sākṣādayamālekhito mayā // 9.5.69 kiṃ tu puṣpamayaścāpo has te yannāsya lekhitaḥ / tena jāne na kāmo 'yaṃ tadrūpaḥ ko 'py asau yuvā // 9.5.70 ayaṃ ca nūnamanayā dṛṣṭaḥ kvāpi śruto 'pi vā / etannibandhanaṃ cedamasyāḥ smaravijṛmbhitam // 9.5.71 tadito me 'payātavyamugradaṇḍo hy ayaṃ nṛpaḥ / etatpitā devaśaktirbuddhvedaṃ na kṣameta me // 9.5.72 ityālocyeva natvā tāmahaṃ madanasundarīm / rājakanyāṃ niragamaṃ tayā saṃmānitas tataḥ // 9.5.73 śrutaṃ cātra mahārāja mayā parijanānmithaḥ / svair aṃ kathayato yatsā sānurāgā śrute tvayi // 9.5.74 tataścitrapaṭe guptaṃ likhitāṃ tāṃ nṛpātmajām / ādāyāhaṃ bhavatpādamūlaṃ tvaritamāgataḥ // 9.5.75 dṛṣṭvā ca devasyākāraṃ nivṛttaḥ saṃśayo mama / deva eva tayā citre maddhastenābhilekhitaḥ // 9.5.76 sā cāsakṛnna sadṛśī śakyā likhitumity aham / citre devasya pārśve tāṃ na likhāmi samāmapi // 9.5.77 ity uktavantaṃ taṃ roladevaṃ rājā jagāda saḥ / tarhi tvayā sā taccittrapaṭasthā darśyatāmiti // 9.5.78 tato valgulikātastaṃ kṛṣṭvā paṭamadarśayat / sa citrakṛttāṃ citrasthāṃ rājñe madanasundarīm // 9.5.79 rājā kanakavarṣo 'pi tāṃ sa citragatāmapi / vicitrarūpām ālokya sadyaḥ smaravaśaṃ yayau // 9.5.80 pūrayitvā ca bahunā hemnā citrakaraṃ sa tam / āttapriyācitrapaṭo viveśābhyantaraṃ nṛpaḥ // 9.5.81 tatra tadrūpalāvaṇyadarśanāttṛptalocanaḥ / tyaktasarvakriyastasthau tadekamayamānasaḥ // 9.5.82 babādhe dhair yahārī taṃ nighnaṃllabdhāntaraḥ śaraiḥ / rūpaspardhāsamudbhūtamātsarya iva manmathaḥ // 9.5.83 yā dattā rūpalubdhānāṃ smarārtistena yoṣitām / phaliteva ca saivāsya śataśākhaṃ mahīkṣitaḥ // 9.5.84 tato dinaiś ca virahakṣāmapāṇḍuḥ śasaṃsa saḥ / āptebhyaḥ sacivebhyastatpṛcchyadbhyaḥ svaṃ manogatam // 9.5.85 mantrayitvā ca taiḥ sākaṃ kanyāṃ madanasundarīm / yācituṃ prāhiṇoddūtaṃ sa rājñe devaśaktaye // 9.5.86 saṃgamasvāmināmānaṃ kālajñaṃ kāryavedinam / vipramāttaṃ kulīnaṃ ca madhurodāttabhāṣiṇam // 9.5.87 sa gatvā sumahārheṇa vipraḥ parikareṇa tān / vidarbhānsaṃgamasvāmī prāviśatkuṇḍinaṃ puram // 9.5.88 yathāvattatra rājānaṃ devaśaktiṃ dadarśa tam / sa svāmino 'rthe tasmāc ca prārthayām āsa tatsutām // 9.5.89 deyā tāvanmayānyasmai uhitaiṣā sa cocitaḥ / bhūpaḥ kanakavarṣo 'smādṛśo 'pyetāṃ ca yācate // 9.5.90 tadetasmai dadāmyenāmiti saṃmantrya so 'pi ca / śraddadhe devaśaktistatsaṃgamasvāmino vacaḥ // 9.5.91 darśayām āsa tasmai ca tasyā rūpamivādbhutam / nṛttaṃ madanasundaryāḥ sutāyāḥ sa mahīpatiḥ // 9.5.92 tatas taddarśanaprītaṃ saṃgamasvāminaṃ sa tam / pratipannasutādānaḥ saṃmānya prāhiṇonnṛpaḥ // 9.5.93 niścitya lagnamudvāhahetorāgamyatāmiha / saṃdiśyeti samaṃ tena pratidūtaṃ sasarja ca // 9.5.94 āgatya saṃgamasvāmī pratidūtayuto 'tha saḥ / rājñe kanakavarṣāya siddhaṃ kāryaṃ nyavedayat // 9.5.95 tato lagnaṃ viniścitya pratidūtaṃ prapūjya tam / asakṛttāṃ ca vijñāya raktāṃ madanasundarīm // 9.5.96 tadvivāhāya durvāravīryo niḥśaṅkamānasaḥ / rājā kanakavarṣo 'sau prāyāttatkuṇḍinaṃ puram // 9.5.97 aśokalatayārūḍhaḥ pratyantāraṇyavāsinaḥ / prāṇiprāṇaharān nighnan siṃhādīñ śabarān iva // 9.5.98 vidarbhān prāpya nagaraṃ kuṇḍinaṃ tadviveśa saḥ / nirgatenāgrato rājñā sahito devaśaktinā // 9.5.99 tatra paurapuraṃdhrīṇāṃ vilabdhanayanotsavaḥ / sajjitodvāhasaṃbhāraṃ prāviśadrājamandiram // 9.5.100 viśrāmyati sma tatraitatsa dinaṃ saparicchadaḥ / devaśaktinṛpodārakṛtācārānurañjitaḥ // 9.5.101 anyedyurdevaśaktistāṃ tasmai madanasundarīm / sutāṃ rājyaikaśeṣeṇa sarvasvena samaṃ dadau // 9.5.102 sthitvā ca tatra saptāhaṃ sa rājā nagaraṃ nijam / āgātkanakavarṣo 'tha navavadhvā samaṃ tayā // 9.5.103 prāpte kāntāyute tasmiñjagadānandadāyini / sakaumudīke śaśinīvāsīttatsotsavaṃ puram // 9.5.104 sātha prāṇādhikā tasya rājño madanasundarī / āsīdbahvavarodhasyāpyacyutasyeva rukmiṇī // 9.5.105 anyonyavadanāsaktalocanaiḥ smarasāyakaiḥ / kīlitāviva tau cāstāṃ daṃpatī cārupakṣmabhiḥ // 9.5.106 ekadā cājagāmātra vikasatkesarāvaliḥ / dalayanmāninīmānamātaṅgaṃ madhukesarī // 9.5.107 lagnālimālāmaurvīkāḥ puṣpeṣoḥ kusumākaraḥ / sajjīcakāra cotphullacūtavallīdhanurlatāḥ // 9.5.108 vavau copavanānīva cetāṃsyadhvagayoṣitām / samuddīpitakāmāni kampayanmalayānilaḥ // 9.5.109 pūrā nadīnāṃ puṣpāṇi tarūṇāṃ śaśinaḥ kalāḥ / kṣīṇāni punarāyānti yauvanāni na dehinām // 9.5.110 bho muktamānakalahā ramadhvaṃ dayitānvitāḥ / itīva madhurālāpāḥ kokilā jagadur janān // 9.5.111 tatkāle ca madhudyānaṃ vihartuṃ praviveśa saḥ / rājā kanakavarṣo 'tra sarvair antaḥpuraiḥ saha // 9.5.112 muṣṇañ śriyam aśokānāṃ raktaiḥ parijanāmbaraiḥ / gītair varāṅganānāṃ ca kokilabhramaradhvanim // 9.5.113 devyā madanasundaryā samaṃ tatra sa bhūpatiḥ / cikrīḍa sāvarodho 'pi kusumāvacayādibhiḥ // 9.5.114 vihṛtya cātra suciraṃ snātuṃ godāvarīṃ nṛpaḥ / avatīrya jalakrīḍāṃ sāntaḥpurajano vyadhāt // 9.5.115 mukhaiḥ padmāni nayanair utpalāni payodharaiḥ / rathāṅganāmnāṃ yugmāni nitambaiḥ pulinasthalīḥ // 9.5.116 vijitya tasyāḥ saritaḥ kṣobhayāmāsurāśayam / tarāṅgadarśitāmarṣabhrūbhaṅgāyāstadaṅganāḥ // 9.5.117 ambhovihāravicaladvastravyaktāṅgabhaṅgiṣu / reme kanakavarṣasya tāsu tasya tadā manaḥ // 9.5.118 ekāṃ cātāḍayadrājñīṃ hemakumbhadvayopame / kucayugme ca visrastavasane karavāriṇā // 9.5.119 taddṛṣṭvā sā cukopāsyai serṣyā madanasundarī / kiyatkṣobhyā nadītyeva sodvegeva jagāda ca // 9.5.120 uttīrya cāmbhasaḥ prāyādāttavastrāntarā ruṣā / priyāparādhaṃ śaṃsantī taṃ sakhībhyaḥ svamandiram // 9.5.121 tato jñātāśayastasyā jalakrīḍāṃ vimucya saḥ / rājā kanakavarṣo 'pi tadvāsagṛham āyayau // 9.5.122 vāryamāṇo ruṣā tatra pañjarasthaiḥ śukair api / praviśya sa dadarśāntardevīṃ tāṃ manyupīḍitām // 9.5.123 vāmahastatalanyastaviṣaṇṇavadanāmbujām / svacchamuktāphalanibhaiḥ patadbhir bāṣpabindubhiḥ // 9.5.124 jaï viraho ṇa sahijjaï māṇo parivajjaṇīo te / viraho hiaa sahijjaï māṇo parivaḍhḍhaṇīo te // 9.5.125 ia jāṇiūṇa ṇiuṇaṃ ciṭṭhasu olambiūṇa ikkadaram / uhaataadiṇṇapāo majjhaṇiviḍio dhuvaṃ viṇissihasi // 9.5.126 itīmaṃ dvipadīkhaṇḍaṃ paṭhantīṃ sāśrugadgadam / niryaddantāṃśuhāriṇyā girāpabhraṃśamugdhayā // 9.5.127 vilokya ca tathābhūtāṃ tāṃ kope 'pi manoramām / upāyayau salajjaś ca sabhayaś ca sa bhūpatiḥ // 9.5.128 parāṅmukhīmathāśliṣya vacobhiḥ prītipeśalaiḥ / pravṛtto 'bhūtsavinayaistāṃ prasādayituṃ ca saḥ // 9.5.129 vakroktisūcitāvadye parivāre papāta ca / tasyāścaraṇayor nindannātmānamaparādhinam // 9.5.130 tatas tanmanyunevāśruvāsriṇā galitena sā / siñcantī kaṇṭhalagnāsya prasasāda mahīpateḥ // 9.5.131 athaiṣa hṛṣṭo nītvā taddinaṃ kupitatuṣṭayā / rājā tayā sahāsevya rataṃ nidrāmagānniśi // 9.5.132 supto dadarśa cākasmātsvapne vikṛtayā striyā / hṛtāmekāvalīṃ kaṇṭhāccūḍāratnaṃ ca mūrdhataḥ // 9.5.133 tato 'py apaśyad vetālaṃ nānāprāṇyaṅgavigraham / bāhuyuddhe pravṛttaṃ ca taṃ sa bhūmāv apātayat // 9.5.134 pṛṣṭhopaviṣṭaś coḍḍīya pakṣiṇeva vihāyasā / nītvā tena nṛpo 'mbhodhau vetālena sa cikṣipe // 9.5.135 tataḥ kathaṃciduttīrṇaḥ paramekāvalīṃ gale / cūḍāmaṇiṃ ca taṃ mūrdhni pūrvavatsthitamaikṣata // 9.5.136 etaddṛṣṭvā prabuddhaḥ sa prātaḥparicayāgatam / asya kṣapaṇakaṃ rājā phalaṃ svapnasya pṛṣṭavān // 9.5.137 ... / na vācyamapriyaṃ kiṃ tu kathaṃ pṛṣṭo na vacmi ye // 9.5.138 yā tvayaikāvalī dṛṣṭā hṛtā cūḍāmaṇis tathā / saiṣa devyā viyogas te putreṇa ca bhaviṣyati // 9.5.139 prāpte caikāvalīratne yaduttīrṇābdhinā tvayā / duḥkhānte so 'pi bhāvī te devīputrasamāgamaḥ // 9.5.140 iti kṣapaṇakenokte vimṛśya sa nṛpo 'bravīt / putro me 'dyāpi nāstyeva sa tāvajjāyatāmiti // 9.5.141 athopayātād aśrauṣīt sa rāmāyaṇapāṭhakāt / putrārthaṃ vihitakleśaṃ rājā daśarathaṃ nṛpam // 9.5.142 tenodbhūtasutaprāpticintaḥ kṣapaṇake gate / rājā kanakavarṣastannināya vimanā dinam // 9.5.143 rātrāv akasmāc caikākī vinidraḥ śayanasthitaḥ / dvāre 'nudghāṭite 'py antaḥ praviṣṭāṃ striyam aikṣata // 9.5.144 vinītā saumyarūpā ca sā taṃ sāścaryamutthitam / kṛtapraṇāmaṃ dattāśīḥ kṣitīśvaram abhāṣata // 9.5.145 putra māṃ viddhi tanayāṃ nāgarājasya vāsukeḥ / tvatpiturbhaginīṃ jyeṣṭhāṃ nāmnā ratnaprabhāmimām // 9.5.146 rakṣārthaṃ te 'ntike śaśvadadṛṣṭā ca vasāmy aham / adya dṛṣṭvā sacintaṃ tvamātmā te darśito mayā // 9.5.147 na draṣṭumutsahe glāniṃ tava tadbrūhi kāraṇam / ity uktaḥ sa tayā rājā pitṛṣvasrā jagāda tām // 9.5.148 dhanyo 'hamamba yasyaivaṃ tvaṃ prasādaṃ karoṣi me / anirvṛtiṃ ca me viddhi putrāsaṃbhavahetukām // 9.5.149 api rājarṣayo yatra purā daśarathādayaḥ / svargārtham aicchaṃs tatrāmba kathaṃ necchantu mādṛśāḥ // 9.5.150 etatkanakavarṣasya nṛpates tasya sā vacaḥ / śrutvā ratnaprabhā nāgī bhrātuḥ putram uvāca tam // 9.5.151 tarhi putra vadāmyekaṃ yam upāyaṃ kuruṣva tam / gatvā svāmikumāraṃ tvametadarthaṃ prasādaya // 9.5.152 kumāradhārāṃ vighnāya patantīṃ mūrdhni duḥsahām / śarīrāntaḥpraviṣṭāyāḥ prabhavānme sahiṣyase // 9.5.153 vighnajātaṃ vijityānyadapi prāpsyasi vāñchitam / ity uktvāntardadhe nāgī rājā hṛṣṭo 'kṣipatkṣapām // 9.5.154 prātarmantriṣu vinyasya rājyaṃ putrābhikāṅkṣayā / yayau svāmikumārasya pādamūlaṃ sa bhūpatiḥ // 9.5.155 tatra tīvraṃ tapaścakre tamārādhayituṃ prabhum / tayārpitabalo nāgyā śarīrāntaḥpraviṣṭayā // 9.5.156 tato 'śaninibhā rājñaḥ patituṃ tasya mūrdhani / kumāravāridhārā sā pravṛttābhūdanāratam // 9.5.157 sa ca sehe śarīrāntargatanāgībalena tām / tatas tasyādhivighnārthaṃ herambaṃ prair ayadguhaḥ // 9.5.158 herambaścāsṛjattatra dhārāmadhye mahāviṣam / tasyājagaramatyugraṃ na sa tenāpyakampata // 9.5.159 tato vināyakaḥ sākṣāddantāghātānuraḥsthale / etya dātuṃ pravavṛte tasyājayyaḥ surair api // 9.5.160 matvā taṃ durjayaṃ devaṃ so 'tha stutibhir arcitum / rājā kanakavarṣastadviṣahyaivopacakrame // 9.5.161 namaḥ sarvārthasaṃsiddhinidhikumbhopamātmane / lambodarāya vighneśa vyālālaṃkaraṇāya te // 9.5.162 līlotkṣiptakarāghātavidhutāsanapaṅkajam / brahmāṇam apisotkampaṃ kurvañjaya gajānana // 9.5.163 surāsuramunīndrāṇām apisanti na siddhayaḥ / atuṣṭe tvayi lokaikaśaraṇye śaṃkarapriya // 9.5.164 ghaṭodaraḥ śūrpakarṇo gaṇādhyakṣo madotkaṭaḥ / pāśahasto 'mbarīṣaś ca jambakastriśikhāyudhaḥ // 9.5.165 evamādyaiḥ stuvanti sma pāpaghnair aṣṭaṣaṣṭibhiḥ / tatsaṃkhyasthānaniyatair nāmabhistvāṃ surottamāḥ // 9.5.166 smarataḥ stuvataś ca tvāṃ vinaśyati bhayaṃ prabho / raṇarājakuladyūtacaurāgniśvāpadādijam // 9.5.167 iti stutipadair etair anyair bahuvidhaiś ca saḥ / nṛpaḥ kanakavarṣastaṃ vighneśvaramapūjayat // 9.5.168 tuṣṭo 'smi na kariṣyāmi vighnaṃ te putramāpnuhi / ity uktvāntardadhe tatra rājñas tasya sa vighnajit // 9.5.169 tataḥ svāmikumārastaṃ taddhārādhāriṇaṃ nṛpam / uvāca dhīra tuṣṭo 'smi tava yācasva tadvaram // 9.5.170 tac chrutvā sa prahṛṣṭastaṃ devaṃ rājā vyajijñapat / tvatprasādena me nātha sūnurutpadyatāmiti // 9.5.171 evamastu suto bhāvī bhavato madgaṇāṃśajaḥ / nāmnā hiraṇyavarṣaś ca bhaviṣyati sa bhūpate // 9.5.172 ity uktvā garbhagehāntaḥ praveśāya tamāhvayat / saviśeṣaprasādepsur nṛpatiṃ barhivāhanaḥ // 9.5.173 tenādṛśyāsya niragānnāgī dehānnṛpasya sā / viśanti śāpabhītā hi na kumāragṛhaṃ striyaḥ // 9.5.174 tataḥ kanakavarṣo 'sau svena mānuṣatejasā / viveśa garbhabhavanaṃ tasya devasya pāvakeḥ // 9.5.175 sa taṃ nāgyanadhiṣṭhānātpūrvatejovinākṛtam / dṛṣṭvā nṛpaṃ kim etat syād iti devo 'py acintayat // 9.5.176 jñātvā nāgībalavyājanirvyūḍhaviṣamavratam / praṇidhānāc ca taṃ kruddhaḥ śaśāpa sa nṛpaṃ guhaḥ // 9.5.177 vyājastvayā kṛto yasmādato jātena sūnunā / mahādevyā ca durdānta viyogas te bhaviṣyati // 9.5.178 nirghātadāruṇaṃ śrutvā śāpametaṃ sa bhūpatiḥ / sūktaistuṣṭāva taṃ devaṃ mohaṃ muktvā mahākaviḥ // 9.5.179 sa subhāṣitatuṣṭo 'tha ṣaṇmukhastam abhāṣata / rājaṃstuṣṭo 'smi sūktaiste śāpāntaṃ tava vacmi tat // 9.5.180 bhaviṣyatyabdamekaṃ te patnīputraviyuktatā / mukto 'pamṛtyutritayāttau ca prāpsyasyataḥ param // 9.5.181 ity uktvā viratālāpe ṣaṇmukhe sa praṇamya tam / tatprasādasudhātṛpto rājā svapuramāyayau // 9.5.182 tatra tasyāmṛtasyando jyotsnāyām iva śītagoḥ / devyāṃ madanasundaryāṃ kramātsūnurajāyata // 9.5.183 dṛṣṭvā sutamukhaṃ so 'tha rājā rājñī ca sā muhuḥ / atyānandasamāyukte nāvartetāṃ tadātmani // 9.5.184 tatkālaṃ cotsavaṃ cakre vasu varṣan sa bhūpatiḥ / nijāṃ kanakavarṣākhyāṃ nayan bhuvi yathārthatām // 9.5.185 pañcarātre gate ṣaṣṭhyāṃ rajanau jātaveśmani / kṛte rakṣāvidhau tatra megho 'śaṅkitamāgataḥ // 9.5.186 tena vṛddhimavāptena tatrāvavre nabhaḥ kramāt / śatruṇopekṣiteneva rājyaṃ rājñaḥ pramādinaḥ // 9.5.187 madasyeva kṣipandhārā varṣasyonmūlitadrumaḥ / tato dhāvitumārebhe vātamattamataṅgajaḥ // 9.5.188 tatkṣaṇaṃ sārgalam apidvāramudghāṭya bhīṣaṇā / strī kāpi kṣurikāhastā jātaveśma viveśa tat // 9.5.189 sā taṃ madanasundaryāḥ stanāsaktamukhaṃ sutam / hṛtvā devyāḥ pradudrāva saṃmohyaiva paricchadam // 9.5.190 hā hā hṛto me rākṣasyā suta ityatha vihvalā / krandantī cānvadhāvattāṃ rājñī sā strīṃ tamasyapi // 9.5.191 sā ca gatvā papāta strī sarasyantaḥ sabālakā / rājñī cānvapatatsāpi tatraivāpatyatṛṣṇayā // 9.5.192 kṣaṇānmegho nivavṛte jagāmāntaṃ ca yāminī / jātaveśmani cākrandaḥ parivārasya śuśruve // 9.5.193 rājā kanakavarṣo 'tha tac chrutvā jātavāsakam / etya putrapriyāśūnyaṃ dṛṣṭvā mohaṃ jagāma saḥ // 9.5.194 samāśvasya ca hā devi hā putraka śiśo iti / vilapannatha sasmāra śāpaṃ taṃ vatsarāvadhim // 9.5.195 bhagavañ śāpasaṃpṛkto mandapuṇyasya me varaḥ / kathaṃ skanda tvayā dattaḥ saviṣāmṛtasaṃnibhaḥ // 9.5.196 hāhā yugasahasrābhaṃ kathaṃ neṣyāmi vatsaram / devyā madanasundaryā jīvitādhikayā vinā // 9.5.197 ityākrandaṃś ca sa jñātavṛttāntair mantribhir nṛpaḥ / bodhyamāno 'pi na prāpa devyā saha gatāṃ dhṛtim // 9.5.198 kramāc ca madanāvegavivaśo nirgataḥ purāt / viveśa vindhyakāntāramunmanībhūya sa bhraman // 9.5.199 tatra bālamṛgīnetraiḥ priyāyā locanaśriyam / kabarībhārasaundaryaṃ camarīvālasaṃcayaiḥ // 9.5.200 dṛṣṭaiḥ karikareṇūnāṃ gatair mantharatāṃ gateḥ / smaratas tasya jajvāla sutarāṃ madanānalaḥ // 9.5.201 bhrāmyaṃstṛṣṇātapaklānto vindhyapādamavāpya saḥ / pītanirjharapānīyastarumūla upāviśat // 9.5.202 tāvadguhāmukhādvindhyasyāṭṭahāsa ivonnadan / siṃhaḥ saṭālo nirgatya hantumabhyutpapāta tam // 9.5.203 tatkṣaṇaṃ gaganāyātaḥ ko'pi vidyādharo javāt / nipatyāsiprahāreṇa siṃhaṃ tamakaroddvidhā // 9.5.204 samīpam etya cāpṛcchad rājānaṃ taṃ sa khecaraḥ / rājan kanakavarṣaivaṃ prāpto 'syetāṃ kathaṃ bhuvam // 9.5.205 tac chrutvā saṃsmṛtiṃ labdhā sa rājā pratyuvāca tam / virahānalavikṣiptaṃ kutastvaṃ vetsi māmiti // 9.5.206 tato vidyādharo 'vādīdahaṃ pravrājako bhavan / mānuṣo bandhumittrākhyas tvatpure nyavasaṃ purā // 9.5.207 sevayā prārthitenātra tvayā sāhāyake kṛte / vidyādharatvaṃ prāpto 'smi vīravetālasādhanāt // 9.5.208 tena tvaṃ pratyabhijñāya kartuṃ te pratyupakriyām / tvajjighāṃsurayaṃ dṛṣṭvā siṃho vyapadito mayā // 9.5.209 nāmnā bandhuprabhaścādya saṃvṛtto 'smīti vādinam / rājā kanakavarṣastaṃ jātaprītirabhāṣata // 9.5.210 hanta smarāmi sā ceha maittrī nirvāhitā tvayā / tadbrūhi me kadā bhāvī bhāryāputrasamāgamaḥ // 9.5.211 iti tasya vacaḥ śrutvā buddhvā vidyāprabhāvataḥ / vidyādharo 'bravīdbandhuprabhastaṃ sa mahībhṛtam // 9.5.212 dṛṣṭayā vindhyavāsinyā patnīputrau tvamāpsyasi / tattatra gaccha siddhyai tvaṃ svalokaṃ ca vrajāmy aham // 9.5.213 ity uktvā khaṃ gate tasminrājā labdhadhṛtiḥ śanaiḥ / prāyātkanakavarṣo 'sau draṣṭuṃ tāṃ vindhyavāsinīm // 9.5.214 gacchantam abhyadhāvat taṃ nṛpaṃ vanyo mahān pathi / adhūtamastako mattaḥ prasāritakaraḥ karī // 9.5.215 taṃ dṛṣṭvā śvabhramārgeṇa sa rājāpāsarat tathā / yathānudhāvansa gajo vipede śvabhrapātataḥ // 9.5.216 tataḥ so 'dhvaśramāyāsaklānto rājā vrajan kramāt / uddaṇḍapuṇḍarīkāḍhyaṃ prāpad ekaṃ mahatsaraḥ // 9.5.217 tatra snātvā ca pītvā ca jalaṃ jagdhamṛṇālakaḥ / viśrāntaḥ pādapatale kṣaṇaṃ jahre sa nidrayā // 9.5.218 tāvac ca tena mṛgayānivṛttāḥ śabarāḥ pathā / āgatā dadṛśuḥ suptaṃ taṃ rājānaṃ sulakṣaṇam // 9.5.219 te ca devyupahārāryaṃ baddhvā ninyustadaiva tam / svasya muktāphalākhyasya pārśvaṃ śabarabhūbhṛtaḥ // 9.5.220 so 'pyenaṃ śabarādhīśaḥ praśastaṃ vīkṣya nītavān / ketanaṃ vindhyavāsinyāḥ paśūkartuṃ narādhipam // 9.5.221 dṛṣṭvaiva ca sa devīṃ tāṃ praṇamaṃstadanugrahāt / rājā skandaprasādācca babhūva srastabandhanaḥ // 9.5.222 tadālokyādbhutaṃ matvā tasya taṃ devyanugraham / mumoca taṃ sa rājānaṃ śabarādhipatirvadhāt // 9.5.223 evaṃ kanakavarṣasya tṛtīyādapamṛtyutaḥ / atikrāntasya tasyābhūtpūrṇaṃ tacchāpavatsaram // 9.5.224 tāvac ca tasya sā nāgī rājño madanasundarīm / devīṃ saputrām ādāya tatraivāgāt pitṛṣvasā // 9.5.225 jagāda taṃ ca bho rājañ jñātakaumāraśāpayā / etau te rakṣitau yuktvā nītvā svabhavanaṃ mayā // 9.5.226 tasmāt kanakavarṣa svau gṛhāṇaitau priyāsutau / bhuṅkṣvedaṃ pṛthivīrājyaṃ kṣīṇaśāpo 'dhunā hy asi // 9.5.227 ity uktvā praṇataṃ sā taṃ nṛpaṃ nāgī tirodadhe / nṛpo 'pi svapnam iva tanmene bhāryāsutāgamam // 9.5.228 tato 'sya rājño rājñyāś ca cirād āśliṣṭayor mithaḥ / agaladvirahakleśo harṣabāṣpāmbubhiḥ saha // 9.5.229 tataḥ kanakavarṣaṃ taṃ buddhvā pṛthvīpatiṃ prabhum / muktāphalo 'patattasya śabarendraḥ sa pādayoḥ // 9.5.230 kṣamayitvā ca pallīṃ svāṃ praveśya ca nijocitaiḥ / taistaiḥ sasutadāraṃ tam upacārair upācarat // 9.5.231 so 'tha tatra sthito rājā dūtair ānāyayannṛpam / śvaśuraṃ devaśaktiṃ taṃ svasainyaṃ ca nijātpurāt // 9.5.232 athāsthitakareṇukā madanasundarī tāṃ priyāṃ sutaṃ ca śarajanmanoditahiraṇyavarṣābhidham / vidhāya puratas tataḥ śvaśuraveśmavāsāditaś cacāla sa tadanvitaḥ kanakavarṣapṛthvīpatiḥ // 9.5.233 avāpa ca sa vāsaraiḥ katipayair gṛhaṃ śvāśuraṃ vidarbhaviṣayāśritaṃ tadatha kuṇḍinākhyaṃ puram / samṛddhimati tatra ca śvaśurasatkṛtaḥ kānicid dinānyabhajata sthitiṃ tanayadārasenāyutaḥ // 9.5.234 prasthāya tataś ca śanaiḥ kanakapuraṃ prāptavānnijaṃ nagaram / pauravadhūjananayanaiścirotsukaiḥ pīyamāna iva // 9.5.235 aviśac ca rājadhānīṃ sutasahito madanasundarīyuktaḥ / utsava iva vigrahavān pramodaśobhānvitaḥ sa nṛpaḥ // 9.5.236 abhiṣicya baddhapaṭṭāṃ tatra ca tāṃ madanasundarīmakarot / sarvāntaḥpuramukhyāmabhyudaye mānitaprakṛtiḥ // 9.5.237 devyā tayā saha sutena ca tena baddhanityotsavaḥ punar adṛṣṭaviyogaduḥkhaḥ / niṣkaṇṭakaṃ kanakavarṣanareśvaro 'tha bhūmaṇḍalaṃ sacaturantamidaṃ śaśāsa // 9.5.238 iti gomukhataḥ svamantrimukhyād rucirāṃ tatra kathāmimāṃ niśamya / naravāhanadattarājaputraḥ sadalaṃkāravatīyutastutoṣa // 9.5.239 tataḥ sa gomukhākhyātakathātuṣṭaḥ priyāsakhaḥ / dṛṣṭvā sakopavikṛtiṃ marubhūtiṃ tadīrṣyayā // 9.6.1 naravāhanadattas taṃ nijagādānurañjayan / marubhūte tvam apy ekāṃ kiṃ nākhyāsi kathām iti // 9.6.2 tataḥ sa bāḍhamākhyāmīty uktvā tuṣṭena cetasā / samākhyātuṃ kathāmetāṃ marubhūtiḥ pracakrame // 9.6.3 candrasvāmītyabhūtpūrvaṃ rājñaḥ kamalavarmaṇaḥ / nagare deva kamalapurākhye brahmaṇottamaḥ // 9.6.4 tasya lakṣmīsarasvatyostṛtīyā vinayojjvalā / bhāryā devamatir nāma samānā sumaterabhūt // 9.6.5 tasyāṃ tasya ca viprasya patnyāṃ jajñe sulakṣaṇaḥ / putraḥ sa yasya jātasya vāgevamudagāddivaḥ // 9.6.6 candrasvāmīnmahīpālo nāmnā kāryaḥ sutastvayā / rājā bhūtvā ciraṃ yasmātpālayiṣyatyayaṃ mahīm // 9.6.7 etaddivyaṃ vacaḥ śrutvā sa mahīpālam eva tam / candrasvāmisutaṃ nāmna cakāra racitotsavaḥ // 9.6.8 kramāc ca sa mahīpālo vivṛddho grāhito 'bhavat / śastrāstravedaṃ vidyāsu samaṃ sarvāsu śikṣitaḥ // 9.6.9 tāvac ca suṣuve tasya sā candrasvāminaḥ punaḥ / bhāryā devamatiḥ kanyāṃ sarvāvayavasundarīm // 9.6.10 sā ca candravatī nāma mahīpālaḥ sa ca kramāt / bhrātarau vavṛdhāte tau svapitus tasya veśmani // 9.6.11 athāvṛṣṭikṛtas tatra deśe durbhikṣaviplavaḥ / udapadyata dagdheṣu sasyeṣu raviraśmibhiḥ // 9.6.12 taddoṣeṇa ca rājātra prārebhe taskarāyitum / adharmeṇa prajābhyo 'rthamākarṣanmuktasatpathaḥ // 9.6.13 tato 'vasīd atyatyarthaṃ deśe tasminn uvāca sā / bhāryā devamatir vipraṃ candrasvāminam atra tam // 9.6.14 āgaccha matpitṛgṛhaṃ vrajāmo nagarāditaḥ / ete hy apatye naśyetāmāvayor iha jātucit // 9.6.15 tac chrutvā tāṃ sa vakti sma candrasvāmī svagehinīm / maivaṃ pāpaṃ mahadgehāddurbhikṣe hi palāyanam // 9.6.16 tadahaṃ bālakāvetau nītvā tatpitṛveśmani / sthāpayāmi tvamāsveha śīghraṃ caiṣyāmyahaṃ punaḥ // 9.6.17 ity uktvā sthāpayitvā tāṃ tathety uktavatīṃ gṛhe / bhāryāṃ ca candrasvāmī tau gṛhītvā dārakau nijau // 9.6.18 mahīpālaṃ ca taṃ tāṃ ca kanyāṃ candravatīmubhau / tataḥ pratasthe nagarātpatnīṃ pitṛgṛhaṃ prati // 9.6.19 gacchan kramāt tricaturair dinaiḥ prāpa mahāṭavīm / arkāṃśutaptasikatāṃ viśuṣkaviraladrumām // 9.6.20 tasyāṃ tṛṣābhibhūtau tau sthāpayitvā sa dārakau / candrasvāmī yayau dūramanveṣṭuṃ vāri tatkṛte // 9.6.21 tatra tasyāyayāvagre sānugaḥ śabarādhipaḥ / akasmātsiṃhadaṃṣṭrākhyaḥ kāryāya prasthitaḥ kva cit // 9.6.22 sa taṃ dṛṣṭvānna pṛṣṭvā ca buddhvā bhillo jalārthinam / saṃjñāṃ kṛtvābravīdbhṛtyānnītvāmbhaḥ prāpyatāmayam // 9.6.23 tac chrutvā tasya bhṛtyāste dvitrā labdhāśayā ṛjum / te candrasvāminaṃ pallīṃ nītvā baddhamakurvata // 9.6.24 naropahārāyātmānaṃ tebhyo buddhvā sa saṃyatam / candrasvāmī śuśoca svau dārakāvaṭavīgatau // 9.6.25 hā mahīpāla hā vatse candravatyapade katham / mayāraṇye yuvāṃ tyaktvā siṃhavyaghrāmiṣīkṛtau // 9.6.26 ātmā ca ghātitaścaurair na cāsti śaraṇaṃ mama / ityākrandansa vipro 'rkaṃ vyomnyapaśyadasaṃmadāt // 9.6.27 hanta mohaṃ vihāyaitaṃ svaṃ prabhuṃ śaraṇaṃ śraye / ityālocya dvijaḥ sūryaṃ sa stotum upacakrame // 9.6.28 tubhyaṃ paraparākāśaśāyine jyotiṣe vibho / ābhyantaraṃ ca bāhyaṃ ca tamaḥ praṇudate namaḥ // 9.6.29 tvaṃ viṣṇustrijagadvyāpī tvaṃ śivaḥ śreyasāṃ nidhiḥ / suptaṃ viceṣṭayanviśvaṃ paramastvaṃ prajāpatiḥ // 9.6.30 aprakāśau prakāśetāmetāsvityagnicandrayoḥ / nyastātmatejā dayayevāntardhiṃ yāsi yāminīm // 9.6.31 vidravanty api rakṣāṃsi prabhavanti na dasyavaḥ / pramodante ca guṇino bhāsvannabhyudite tvayi // 9.6.32 tadrakṣa śaraṇāpannaṃ trailokyaikapradīpa mām / idaṃ duḥkhāndhakāraṃ me vidāraya dayāṃ kuru // 9.6.33 ityādibhistadā vākyair bhaktyā stutavato ravim / candrasvāmidvijasyāsya gaganāduccacāra vāk // 9.6.34 tuṣṭo 'smi candrasvāmiṃs te na tvaṃ vadhamavāpsyasi / matprasādāc ca putrādisaṃgamas te bhaviṣyati // 9.6.35 ity ukto divyayā vācā jātasthas tatra tasthivān / candrasvāmī sa śabaropāhṛtasnānabhojanaḥ // 9.6.36 tāvac ca taṃ mahīpālaṃ svasrā yuktamaraṇyagam / pitary anāyaty ākrandavidhuraṃ śaṅkitāśubham // 9.6.37 dadarśa tena mārgeṇa sārthavāhaḥ samāgataḥ / mahānsārthadharo nāma vṛttāntaṃ pṛcchati sma ca // 9.6.38 sa tamāśvāsya kṛpayā śiśuṃ dṛṣṭvā sulakṣaṇam / sārthavāho nināya svaṃ deśaṃ svasṛsakhaṃ tataḥ // 9.6.39 tatrāsītsa mahīpālo bālye 'py agnikriyārataḥ / sadane tasya vaṇijaḥ putrasnehena paśyataḥ // 9.6.40 ekadā nṛpatermantrī tārāpuranivāsinaḥ / tārādharmābhidhānasya kāryāttenāgataḥ pathā // 9.6.41 viveśa sārthavāhasya tasya mittraṃ dvijottamaḥ / gṛhān anantasvāmīti sahastyaśvapadātikaḥ // 9.6.42 sa viśrānto 'tra taṃ dṛṣṭvā mahīpālaṃ śubhākṛtim / japāgnikāryādirataṃ vṛttāntaṃ paripṛcchya ca // 9.6.43 anapatyo viditvā ca savarṇaṃ sārthavāhataḥ / tasmādyayāce 'patyārthī mantrī tadbhaginīṃ ca tām // 9.6.44 tatas tau tena vaiśyena dattāvādāya dārakau / sārthavāhena so 'nantasvāmī tārāpuraṃ yayau // 9.6.45 tatra putrīkṛtastena mahīpālaḥ sa mantriṇā / tasthau tadbhavane 'py asya vidyāvipulasaṃpadi // 9.6.46 atrāntare ca baddhaṃ taṃ candrasvāminametya saḥ / bhillādhipaḥ siṃhadaṃṣṭraḥ pallyāṃ tasyām abhāṣata // 9.6.47 brahmansvapne 'hamādiṣṭas tathā devena bhānunā / yathā saṃpūjya moktavyo na hantavyo mayā bhavān // 9.6.48 taduttiṣṭha vraja svecchamity uktvā sa mumoca tam / prattamuktāmṛgamadaṃ kḷptāraṇyānuyātrikam // 9.6.49 so 'tha muktastataścandrasvāmī tamanujāyutam / aprāpyāraṇyataḥ putraṃ mahīpālaṃ gaveṣayan // 9.6.50 bhramannabdhestaṭe prāpya nāmnā jalapuraṃ puram / praviveśātithirbhūtvā gṛhaṃ viprasya kasyacit // 9.6.51 tatra bhuktottarākhyātasvavṛttāntaṃ prasaṅgataḥ / taṃ sa vipro gṛhapatiścandrasvāminam abhyadhāt // 9.6.52 vaṇikkanakavarmākhyo 'tīteṣvāgāddineṣviha / tenāṭavyāṃ svasṛsakhaḥ prāpto brāhmaṇadārakaḥ // 9.6.53 tau cādāyātibhavyau dvau dārakau sa ito gataḥ / nārikelamahādvīpe noktaṃ tannāma tena tu // 9.6.54 tac chrutvā māmakāveva nūnaṃ tāviti cintayan / candrasvāmī matiṃ cakre gantuṃ dvīpavaraṃ sa tam // 9.6.55 nītvā ca rātrimanviṣya vaṇijā viṣṇuvarmaṇā / sa vyadhātsaṃgatiṃ dvīpaṃ nārikelaṃ prayāsyatā // 9.6.56 tenaiva ca sahāruhya yānapātraṃ jagāma saḥ / candrasvāmī sutasnehād dvīpam abdhipathena tam // 9.6.57 tatra pṛcchantamūcustaṃ vaṇijastannivāsinaḥ / vaṇikkanakavarmākhyaḥ kāmamāsīdihāgataḥ // 9.6.58 surūpāvaṭavīprāptāvādāya dvijadārakau / gataḥ kaṭāhadvīpaṃ tu tadyuktaḥ sa ito 'dhunā // 9.6.59 tac chrutvā sa tato vipro vaṇijā dānavarmaṇā / potena gacchatā sākaṃ kaṭāhadvīpamabhyagāt // 9.6.60 tatrāpi sa dvijo 'śrauṣīd gataṃ taṃ vaṇijaṃ tataḥ / dvīpāt kanakavarmāṇaṃ dvīpaṃ karpūrasaṃjñakam // 9.6.61 evaṃ krameṇa karpūrasuvarṇadvīpasiṃhalān / vaṇigbhiḥ saha gatvāpi taṃ prāpa vaṇijaṃ na saḥ // 9.6.62 siṃhalebhyastu śuśrāva gataṃ taṃ vaṇijaṃ nijam / deśaṃ kanakavarmāṇaṃ citrakūṭābhidhaṃ puram // 9.6.63 tataḥ koṭīśvarākhyena vaṇijā sa samaṃ yayau / candrasvāmī citrakūṭaṃ tatpotottīrṇavāridhiḥ // 9.6.64 tasmin kanakavarmāṇaṃ vaṇijaṃ tam avāpa saḥ / ācakhyau cākhilaṃ tasmai svodantaṃ dārakotsukaḥ // 9.6.65 tataḥ kanakavarmā tau jñātārtiḥ so 'sya dārakau / darśayām āsa yau tena labdhā nītavaraṇyataḥ // 9.6.66 candrasvāmī ca tau yāvadvīkṣate dārakāvubhau / tāvannaiva tadīyau tau tāvanyāveva kaucana // 9.6.67 tataḥ sabāṣpaṃ śokārto nirāśo vilalāpa saḥ / iyadbhrāntvāpi hā prāpto na putro na sutā mayā // 9.6.68 dhātrā kuprabhuṇevāśā darśitā me na pūritā / bhrāmito 'smi ca mithyaiva dūrāddūraṃ durātmanā // 9.6.69 ityādi śocanvaṇijā kramātkanakavarmaṇā / āśvāsitaḥ sa tenātha candrasvāmī śucābravīt // 9.6.70 vatsareṇātmajau tau cenna prāpsyāmi bhuvaṃ bhraman / tatastyakṣyāmi tapasā gaṅgātīre śarīrakam // 9.6.71 ity uktavantaṃ tatrastho jñānī ko'pi tam abhyadhat / nārāyaṇyāḥ prasādāttau prāpsyasyevātmajau vraja // 9.6.72 tac chrutvā sa prahṛṣṭātmā bhāskarānugrahaṃ smaran / vaṇigbhiḥ pūjitaḥ prāyāccandrasvāmī purāttataḥ // 9.6.73 tato 'grahārān grāmāṃś ca cinvan sa nagarāṇi ca / bhraman prāpaikadā sāyaṃ vanaṃ prāṃśubahudrumam // 9.6.74 tatra kṣapayituṃ rātriṃ kṛtvā vṛttiṃ phalāmbubhiḥ / sa tasthau tarumāruhya siṃhavyāghrādiśaṅkayā // 9.6.75 anidraś ca niśīthe 'tra dadarśa sa taroradhaḥ / mahannārāyaṇīmukhyaṃ mātṛcakraṃ samāgatam // 9.6.76 upahārānsamāhṛtya nānārūpānnijocitān / pratīkṣamāṇaṃ devasya bhair avasya kilāgamam // 9.6.77 cirayaty adya kiṃ deva iti tatra ca mātaraḥ / nārāyaṇīm athāpṛcchan sā jahāsa tu nābravīt // 9.6.78 atinirbandhapṛṣṭā ca tābhistāḥ pratyuvāca sā / lajjāvahaṃ yadapyetatsakhyastadapi vacmy aham // 9.6.79 astīha surasenākhyo rājā surapure pure / tasya vidyādharī nāma khyātarūpāsti cātmajā // 9.6.80 pradeyāyāś ca tenāsyā rājñā rūpasamaḥ śrutaḥ / vimalākhyasya tanayo rājño nāmnā prabhākaraḥ // 9.6.81 tasmai ditsati tāṃ tasminrājñi tenāpi sā śrutā / vimalena sutā asya nijaputrānurūpikā // 9.6.82 tataḥ sa vimalastasmātsurasenādayācata / vidyādharīṃ dūtamukhātputrārthe tāṃ tadātmajām // 9.6.83 so 'py apekṣitasaṃpattyā tatsutāya sutāmadāt / prabhākarāya tasmai tāṃ suraseno yathāvidhi // 9.6.84 tataḥ sā prapya vimalapurākhyaṃ śvāśuraṃ puram / vidyādharī samaṃ bhartrā śayanīyam agān niśi // 9.6.85 tatrāsaṃbhogasuptaṃ sā patiṃ sotkā prabhākaram / yāvannirīkṣate tāvattamapaśyannapuṃsakam // 9.6.86 hā hatāsmiḥ kathaṃ ṣaṇḍhaḥ patiḥ prāpto mayeti sā / śocantī cetasā rātriṃ rājaputrī nināya tām // 9.6.87 napuṃsakāya dattāhamananviṣya kathaṃ tvayā / iti lekhaṃ likhitvā ca pitre sā prāhiṇottataḥ // 9.6.88 sa lekhaṃ vācayitvaiva vimalenāsmi vañcitaḥ / chadmanetyagamatkrodhaṃ tatpitā vimalaṃ prati // 9.6.89 sutāṃ napuṃsakāyāhaṃ yadvyājād dāpitas tvayā / putrāya tatphalaṃ bhuṅkṣva paśya tvām etya hanmy aham // 9.6.90 iti tasmai svalekhena saṃdideśa sa bhūpatiḥ / suraseno balodrikto vimalāya mahīkṣite // 9.6.91 vimalaścādhigatyaitaṃ tallekhārthaṃ samantrikaḥ / vimṛśandurjaye tasminnopāyaṃ kaṃcidaikṣata // 9.6.92 tatas taṃ piṅgadattākhyo mantrī vimalam abhyadhāt / eka evāstyupāyo 'tra taṃ deva śreyase kuru // 9.6.93 asti sthūlaśirā nāma yakṣas tasya ca vedmy aham / mantramārādhanaṃ yena varamiṣṭaṃ dadāti saḥ // 9.6.94 tenopāttena mantreṇa yakṣamārādhya saṃprati / liṅgaṃ yācasva putrārthaṃ sadyaḥ śāmyatu vigrahaḥ // 9.6.95 ity ukto mantriṇā tasmān mantram ādāya taṃ nṛpaḥ / sutārthaṃ yakṣamārādhya sa taṃ liṅgamayācata // 9.6.96 tena saṃprati datte ca liṅge yakṣeṇa tatsutaḥ / pumān prabhākaraḥ so 'bhūd yakṣas tvāsīn napuṃsakaḥ // 9.6.97 sā tu vidyādharī dṛṣṭvā pumāṃsaṃ taṃ prabhākaram / tena patyā sahāvāptaratasaukhyā vyacintayat // 9.6.98 bhrāntāhaṃ madadoṣeṇa na me bhartā napuṃsakaḥ / pumānevaiṣa subhago nātra kāryānyathā matiḥ // 9.6.99 ityālocyainamevārthaṃ likhitvā lajjitā punaḥ / pitre sā prāhiṇollekhaṃ śamaṃ bheje ca tena saḥ // 9.6.100 etaṃ jñātvā ca vṛttāntaṃ bhair aveṇādya kupyatā / ānāyya sa sthulaśirāḥ śapto devena guhyakaḥ // 9.6.101 liṅgatyāgena ṣaṇḍhatvamāśritaṃ yattvayā tataḥ / ṣaṇḍha eva bhavājīvaṃ pumān so 'stu prabhākaraḥ // 9.6.102 evaṃ napuṃsakībhūto guhyakaḥ so 'dya duḥkhabhāk / prabhākaraś ca puruṣībhūto bhogasukhāya saḥ // 9.6.103 tadetenādya kāryeṇa devasyāgamane manāk / jāto vilambaḥ kṣiprāc ca jānītāgatam eva tam // 9.6.104 iti nārāyaṇī devī mātṛryāvadbravīti sā / devaścakreśvarastāvadāyayau so 'tra bhair ava // 9.6.105 saṃpūjitaś ca sarvābhir upahāraiḥ sa mātṛbhiḥ / tāṇḍavena kṣaṇaṃ nṛtyannakrīḍadyoginīsakhaḥ // 9.6.106 tac ca sarvaṃ taroḥ pṛṣṭhāccandrasvāmī vilokayan / nārāyaṇyā dadarśaikāṃ dāsīṃ sāpi tamaikṣata // 9.6.107 anyonyasābhilāṣau ca daivāddvau tau babhūvatuḥ / sā ca nārāyaṇī devī tathābhūtau viveda tau // 9.6.108 gate 'tha mātṛsahite bhair ave sā vilambya tam / nārāyaṇī pādapasthaṃ candrasvāminamāhvayat // 9.6.109 avaruhyāgataṃ taṃ ca svadāsīṃ tāṃ ca sā tataḥ / papraccha kaccidanyonyamabhilāṣo 'sti vāmiti // 9.6.110 asti devīti vijñaptā tābhyāṃ tathyaṃ tataś ca sā / devī vimuktakopā taṃ candrasvāminam abhyadhāt // 9.6.111 satyenoktena tuṣṭāhaṃ yuvayor na śapāmi vām / dadāmyetāṃ tu dāsīṃ te bhavataṃ nirvṛtau yuvām // 9.6.112 tac chrutvā so 'bravīdvipro devi yady api cañcalam / mano ruṇadhmi tadapi spṛśāmi na parastriyam // 9.6.113 manasaḥ prakṛtirhyeṣā rakṣyaṃ pāpaṃ tu kāyikam / ityūcivāṃsaṃ taṃ dhīraṃ vipraṃ devī jagāda sā // 9.6.114 prītāsmi te varaś cāyaṃ putrādīñ śīghram apsyasi / idaṃ cotpalam amlāyi viṣādighnaṃ gṛhāṇa me // 9.6.115 ity uktvā nīrajaṃ dattvā candrasvāmidvijasya sā / nārāyaṇī sadāsīkā devī tasya tirodadhe // 9.6.116 sa ca prāptotpalo rātrau kṣīṇāyāṃ prasthitas tataḥ / tārāpuraṃ tan nagaraṃ prāpa vipraḥ paribhraman // 9.6.117 yatrāsya sa sthitaḥ putro mahīpālaḥ sutā ca sā / anantasvāminas tasya gṛhe viprasya mantriṇaḥ // 9.6.118 tatra gatvā sa tasyaiva mantriṇo bhojanepsayā / dvāre prādhyayanaṃ cakre śrutvā tamatithiṃ priyam // 9.6.119 sa ca mantrī pratīhārair āvedyāntaḥ praveśitam / nyamantrayata dṛṣṭvaiva vidvāṃsaṃ bhojanāya tam // 9.6.120 nimantrito 'tha sa śrutvā tatra pāpaharaṃ saraḥ / candrasvāmī yayau snātumanantahṛdasaṃjñakam // 9.6.121 āgacchati tataḥ snātvā yāvattāvat samantataḥ / hākaṣṭaśabdaṃ śuśrāva nagare tatra sa dvijaḥ // 9.6.122 tatkāraṇaṃ ca pṛcchantaṃ tam evamavadajjanaḥ / iha sthito mahīpālo nāma brāhmaṇaputrakaḥ // 9.6.123 aṭavyāḥ sārthavāhena prāptaḥ sārthadhareṇa saḥ / tasmātsulakṣaṇo dṛṣṭvā yācitvā bhaginīsakhaḥ // 9.6.124 anantasvāminā yatnādihānītaḥ sa mantriṇā / putrīkṛtaś cāputreṇa sa tena priyatāṃ gataḥ // 9.6.125 tārāvarmanṛpasyeha rāṣṭrasyāsya ca sadguṇaḥ / so 'dya kṛṣṇāhinā daṣṭastena hāhāravaḥ pure // 9.6.126 etac chrutvā sa evaiṣa matputra iti cintayan / āyayau tvaritaścandrasvāmī mantrigṛhaṃ sa tat // 9.6.127 tatra sarvair vṛtaṃ dṛṣṭvā parijñāya ca taṃ sutam / nandati sma sa hastasthadevīdattāgadotpalaḥ // 9.6.128 aḍhaukayac ca nāsāyāṃ mahīpālasya tasya tat / nīlotpalaṃ tadaivābhūttadgandhena sa nirviṣaḥ // 9.6.129 uttasthau ca mahīpālo nidrāyukta ivāsta saḥ / pure cātrotsavaṃ cakre janaḥ sarvaḥ sarājakaḥ // 9.6.130 candrasvāmī ca sa tadā devāṃśaḥ ko 'py asāv iti / anantasvāminā paurai rājñā cārthair apūjyata // 9.6.131 tasthau ca tatraiva sukhaṃ mantriveśmani so 'rcitaḥ / paśyan putraṃ mahīpālaṃ sutāṃ candravatīṃ ca tām // 9.6.132 parijñāyāpi cānyonyaṃ tūṣṇīṃ tasthustrayo 'pi te / kurvantyakāle 'bhivyaktiṃ na kāryāpekṣiṇo budhāḥ // 9.6.133 atha tasmai mahīpālāyāntaḥ saṃtoṣito guṇaiḥ / rājā bandhumatīṃ nāma tārāvarmā dadau sutām // 9.6.134 pradattanijarājyārdhe tasminneva vyadhāttadā / sukhī rājyabharaṃ kṛtsnaṃ sa nṛpo 'nanyaputrakaḥ // 9.6.135 mahīpālo 'pi sa prāptarājyaḥ prakhyāpya taṃ nijam / pitaraṃ svānujāṃ sthāne dattvā tasthau yathāsukham // 9.6.136 ekadā taṃ pitā candrasvāmī svair am abhāṣata / ehi svadeśaṃ gacchāvo māturānayanāya te // 9.6.137 rājyasthaṃ tvāṃ hi buddhvā sā kathaṃ tenāsmi vismṛtā / iti kruddhā śapejjātu putrāticiraduḥkhitā // 9.6.138 matāpitṛbhyāṃ śaptaḥ sanna jātu sukhamaśnute / tathā caitāṃ purāvṛttāṃ vaṇikputrakathāṃ śṛṇu // 9.6.139 cakro nāma vaṇikputro dhavalākhye 'bhavatpure / so 'nicchatoragātpitroḥ svarṇadvīpaṃ vaṇijyayā // 9.6.140 tataḥ sa pañcabhir varṣair upārjitamahādhanaḥ / āgacchannārurohābdhau vahanaṃ ratnapūritam // 9.6.141 alpāvaśeṣe gantavye vāridhau tasya connadan / udatiṣṭhanmahāvātavarṣavegākulo 'mbudaḥ // 9.6.142 pitarāvavamanyaiṣa kimāyāta itīva tat / krodhātpravahaṇaṃ tasya nirbabhañjurmahormayaḥ // 9.6.143 tatsthāḥ ke 'pi hṛtāstoyair makaraiḥ ke 'pi bhakṣitāḥ / cakrastvāyurbalānnītvā tīre kṣiptaś ca vīcibhiḥ // 9.6.144 tatrastho niḥsahaḥ svapna iva raudrāsitākṛtim / pāśahastaṃ dadarśaikaṃ puruṣaṃ sa vaṇiksutaḥ // 9.6.145 tenotkṣipya ca nīto 'bhūtsa cakraḥ pāśaveṣṭitaḥ / dūraṃ siṃhāsanasthena puruṣeṇāsthitāṃ sabhām // 9.6.146 tasyājñayāsanasthasya tenaiva sa vaṇigyuvā / nītvā pāśabhṛtā lohamaye gehe nyaveśyata // 9.6.147 tatrāntaḥ pīḍyamānaṃ sa cakraḥ puruṣamaikṣata / mūrdhni taptena lauhena cakreṇa bhramatāniśam // 9.6.148 kastvaṃ kenāśubhenedaṃ tava jīvasyaho katham / ityapṛcchatsa cakrastaṃ so 'pyevaṃ pratyuvāca tam // 9.6.149 khaḍgākhyo 'haṃ vaṇikputraḥ pitroryac ca vaco mayā / na kṛtaṃ tena saṃkruddhau tau māmaśapatāṃ krudhā // 9.6.150 śiraḥsthāyasasaṃtaptacakrābhau nau dunoṣi yat / tadīdṛśyeva te pīḍā durācāra bhaviṣyati // 9.6.151 ity uktvā tau viramyobhau rudantaṃ māmavocatām / mā rodīrekamevāstu māsaṃ pīḍā tavedṛśī // 9.6.152 tacchruvāhaṃ śucā nītvā taddinaṃ śayanāśritaḥ / niśi svapna ivādrākṣaṃ bhīmaṃ puruṣamāgatam // 9.6.153 tenādāya balenāhamasmiṃllohamaye gṛhe / kṣipto nyastaṃ ca me mūrdhni jvalaccakramidaṃ bhramat // 9.6.154 iti me pitṛśāpo 'yaṃ tena prāṇa na yānti me / sa ca māso 'dya saṃpūrṇo na ca mucye tathāpy aham // 9.6.155 ity uktavantaṃ taṃ khaḍgaṃ sa cakraḥ sakṛpo 'bravīt / pitroḥ pravasatārthārthaṃ mayāpi na kṛtaṃ vacaḥ // 9.6.156 prāptaṃ naṅkṣyati te vittamiti māṃ śapataḥ sma tau / tenābdhau me dhanaṃ naṣṭaṃ kṛtsnaṃ dvīpāntarārjitam // 9.6.157 eṣaiva vārtā cānyatra tatko 'rtho jīvitena me / dehyetanmūrdhni me cakraṃ khaḍga śāpo 'payātu te // 9.6.158 iti cakre vadaty eva vāṇī divyātra śuśruve / khaḍga mukto 'si cakrasya mūrdhny etac cakramarpaya // 9.6.159 tac chrutvā cakraśirasi nyastacakrastadaiva saḥ / khaḍgaḥ kenāpyadṛśyena ninye pitṛhṛhaṃ tataḥ // 9.6.160 tatrāsītsa punaḥ pitroranullaṅghitaśāsanaḥ / cakrastvādāya tanmūrdhni cakraṃ tatraivam abhyadhāt // 9.6.161 papino 'nye 'pi mucyantāṃ pṛthvyāṃ tatpātakair api / ā papakṣayametanme cakraṃ bhrāmyatu mūrdhani // 9.6.162 ity uktavantaṃ taṃ cakraṃ dhīrasattvaṃ nabhaḥsthitāḥ / puṣpavṛṣṭimuco devāḥ parituṣyaivam abruvan // 9.6.163 sādhu sādhu mahāsattva śāntaṃ karuṇayānayā / pāpaṃ te vraja vittaṃ ca tavākṣayyaṃ bhaviṣyati // 9.6.164 ity uktavatsu deveṣu cakrasya śirasaḥ kṣaṇāt / āyasaṃ tasya taccakraṃ jagāma kvāpy adarśanam // 9.6.165 tathopetyāmbarādeko vidyādharakumārakaḥ / tuṣṭendrapreṣitaṃ dattvā mahārghaṃ ratnasaṃcayam // 9.6.166 aṅke kṛtvaiva taṃ cakraṃ nagaraṃ dhavalābhidham / nijaṃ tatprāpayām āsa jagāma ca yathāgatam // 9.6.167 so 'tha cakro 'ntikaṃ pitroḥ prāpyānanditabāndhavaḥ / tasthāvākhyātavṛttāntas tatra dharmāparicyutaḥ // 9.6.168 ityākhyāya mahīpālaṃ candrasvāmyavadatpunaḥ / īdṛkpāpaphalaṃ putra mātāpitrorvirodhanam // 9.6.169 kāmadhenus tu tadbhaktis tatrāpyetāṃ kathāṃ śṛṇu / āsīt ko'pi muniḥ pūrvaṃ vanacārī mahātapāḥ // 9.6.170 tarucchāyopaviṣṭasya tasyopari balākayā / viṣṭhā kadācin muktābhūt so 'tha kruddho dadarśa tām // 9.6.171 dṛṣṭam atraiva sā tena balākā bhasmasādabhūt / tapaḥ prabhāvāhaṃkāraṃ sa ca bheje tato muniḥ // 9.6.172 ekadā nagare kvāpi sa brāhmaṇagṛhaṃ muniḥ / ekaṃ praviśya gṛhiṇīṃ tatra bhikṣāmayācata // 9.6.173 pratīkṣasva manāgbhartuḥ paricaryāṃ samāpaye / iti taṃ sā ca gṛhiṇī nijagāda pativratā // 9.6.174 tatas taṃ kruddhayā dṛṣṭyā vīkṣamāṇaṃ vihasya sā / abhāṣata mune nāhaṃ balākā mṛṣyatām iti // 9.6.175 śrutvaitatsa munistasthavupaviśyātra sādbhutaḥ / etatkatham iva jñātamanayeti vicintayan // 9.6.176 tataḥ kṛtvāgnikāryādeḥ śuśrūṣāṃ bharturatra sā / sādhvī bhikṣāṃ samādāya tasyāgādantikaṃ muneḥ // 9.6.177 so 'tha baddhāñjalirbhūtvā munistāmavadatsatīm / kathaṃ balākāvṛttāntaḥ parokṣo 'pi mama tvayā // 9.6.178 jñāta ityādito brūhi bhikṣāṃ gṛhṇāmyahaṃ tataḥ / ity uktavantaṃ tamṛṣiṃ sāvocatpatidevatā // 9.6.179 na bhartṛbhakter aparaṃ dharmaṃ kaṃcana vedmy aham / tena me tatprasādena vijñānabalamīdṛśam // 9.6.180 kiṃ ceha dharmavyādhākhyaṃ māṃsavikrayajīvinasm / gatvā paśya tataḥ śreyo nirahaṃkāramāpsyasi // 9.6.181 evaṃ sarvavidā proktaḥ sa pativratayā muniḥ / gṛhītāthitibhāgastāṃ praṇamya niragāttataḥ // 9.6.182 anyedyuḥ sa munirdharmavyādhamanviṣya tatra tam / vipaṇistham upāgacchatkurvāṇaṃ māṃsavikrayam // 9.6.183 dharmavyādhaś ca dṛṣṭvaiva sa taṃ munim abhāṣata / kiṃ pativratayā brahmanniha tvaṃ preṣitastayā // 9.6.184 tac chrutvā vismito 'vādīddharmasvyādhamṛṣiḥ sa tam / īdṛśaṃ te kathaṃ jñānaṃ māṃsavikrayiṇaḥ sataḥ // 9.6.185 ity uktavantaṃ tamṛṣiṃ dharmavyādho jagāda saḥ / mātāpitrorahaṃ bhaktastau mamaikaṃ parāyaṇam // 9.6.186 tayoḥ snapitayoḥ snāmi bhuñje bhojitayostayoḥ / śaye śayitayostena jñānam īdṛgvidhaṃ mama // 9.6.187 māṃsaṃ cānyahatasyāhaṃ mṛgādervṛttaye param / svadharmanirato bhūtvā vikrīṇe nārthagardhataḥ // 9.6.188 jñānavighnamahaṃkāramahaṃ sā ca pativratā / naiva kurvo mune tena nirbādhajñānamāvayoḥ // 9.6.189 tasmāttvam apy ahaṃkāraṃ muktvā śuddhyai munivrataḥ / svadharmaṃ cara yenāśu paraṃ jyotiravāpsyasi // 9.6.190 iti tesnānuśiṣṭaś ca dharmavyādhena tadgṛhān / gatvā dṛṣṭvā ca taccaryāṃ munistuṣṭo vanaṃ yayau // 9.6.191 siddhastadupadeśāc ca so 'bhūttāvapi jagmatuḥ / siddhiṃ pativratādharmavyādhau taddharmacaryayā // 9.6.192 eṣa prabhāvo bhaktānāṃ patyau pitari mātari / tadehi saṃbhāvaya tāṃ mātaraṃ darśanotsukām // 9.6.193 evaṃ pitrā mahīpālaḥ sa candrasvāminoditaḥ / pratipede svadeśāya gantuṃ mātranurodhataḥ // 9.6.194 anantasvāmine sarvaṃ dharmapitre nivedya tat / tenāttabhāraḥ sa tataḥ prāyātpitṛsakho niśi // 9.6.195 kramātprāpya svadeśaṃ ca jananīṃ darśanena tām / anandayaddevamatiṃ madhuḥ pikavadhūmiva // 9.6.196 kaṃcitkālaṃ mahīpālastasthau bāndhavasatkṛtaḥ / tatra mātṛyutaḥ pitrā vṛttāntākhyāyinā saha // 9.6.197 tāvattārāpure tatra tadbhāryā tu nṛpātmajā / niśākṣaye bandhumatī sāntaḥ suptā vyabudhyata // 9.6.198 buddhvā ca taṃ patiṃ kvāpi gataṃ virahaviklavā / na lebhe sā ratiṃ kvāpi prāsādopavanādiṣu // 9.6.199 dviguṇīkṛtahāreṇa bāṣpeṇa rudatī param / āsītpralāpaikamayī vāñchantī mṛtyunā sukham // 9.6.200 yāmi kāryeṇa kenāpi śīghrameṣyāmi ceti me / svair amuktvaiva sa gatastanmā putri śucaṃ kṛthāḥ // 9.6.201 ityāśādarśibhir vākyair anantasvāminā tataḥ / mantriṇāśvāsitābhyetya kṛcchrātsā dhṛtimādade // 9.6.202 tataḥ pravṛttijñānārthaṃ bhartur deśāntarāgatān / pūjayantī sadaivāsīd dānaiḥ sā dvijapuṃgavān // 9.6.203 tena saṃgamadattākhyaṃ dīnaṃ dānāgataṃ dvijam / bhartuḥ papraccha sā vārtāmuktvābhijñānanāmanī // 9.6.204 tatastāṃ sa dvijo 'vādīdṛṣṭo naivaṃvidho mayā / kaś cittathāpi devyatra kāryā naivādhṛtistvayā // 9.6.205 cirādavāpyate 'bhīṣṭasaṃyogaḥ śubhakarmabhiḥ / tathā ca yanmayā dṛṣṭamāścaryaṃ vacmi tacchṛṇu // 9.6.206 tīrthānyaṭannahaṃ prāpaṃ himādrau mānasaṃ saraḥ / tatrādarśamivāpaśyamantarmaṇimayaṃ gṛham // 9.6.207 tato 'kasmāc ca nirgatya khaḍgapāṇiḥ pumān gṛhāt / adhyārohat sarastīraṃ divyanārīgaṇānvitaḥ // 9.6.208 tatrodyāne saha strībhiḥ so 'krīḍat pānalīlayā / dūrāt sakautukaś cāhaṃ paśyan nāsamalakṣitaḥ // 9.6.209 tāvatkuto 'pi tatrāgātsubhagaḥ puruṣo 'paraḥ / militāya ca tattasmai yathādṛṣṭaṃ mayoditam // 9.6.210 darśitaś ca sa sastrīkaḥ pumāndūrātkutūhalāt / taddṛṣṭvaiva svavṛttāntam evamākhyātavānmama // 9.6.211 pure tribhuvanākhye 'haṃ rājā tribhuvanābhidhaḥ / tatra me suciraṃ sevāmekaḥ pāśupato vyadhāt // 9.6.212 ... / ... // 9.6.213 sa pṛṣṭaḥ kāraṇaṃ svair aṃ bilakhaḍgaprasādhane / sahāyaṃ prārthayata māṃ pratipannaṃ mayā ca tat // 9.6.214 tato mayā sahāraṇyaṃ gatvā homādinā niśi / prakaṭīkṛtya vivaraṃ sa māṃ pāśupato 'bhyadhāt // 9.6.215 vīra praviśa pūrvaṃ tvaṃ khaḍgaṃ prāpya ca māmapi / praveśayestvaṃ nirgatya samayaṃ cātra me kuru // 9.6.216 ity uktastena tasyāhaṃ kṛtvā samayamāśu tat / praviśya vivaraṃ prāpamekaṃ ratnamayaṃ gṛham // 9.6.217 tato nirgatya māṃ caikā pradhānāsurakanyakā / antaḥ prāveśayatpremṇā prādāt khaḍgaṃ ca sātra me // 9.6.218 sarvasiddhipradimimaṃ khaḍgaṃ khagatidāyinam / rakṣerity uktavatyāhaṃ tayā tatrāvasaṃ saha // 9.6.219 smṛtvātha khaḍgahasto 'haṃ nirgatya vivareṇa tam / prāveśayaṃ pāśupataṃ tasminnasuramandire // 9.6.220 tatrāhamādyayā sākaṃ tayā saparivārayā / so 'pi dvitīyayā sākamāsīdasurakanyayā // 9.6.221 ekadā pānamāttasya sa me pāśupataśchalāt / hṛtvā pārśvasthitaṃ khaḍgamakaronnijahastagam // 9.6.222 tasmin hastasthite labdhamahāsiddhiḥ sa pāṇitaḥ / mām ādāyaiva niṣkālya vivarāt prākṣipadbahiḥ // 9.6.223 tato dvādaśavarṣāṇi masyā bilamukheṣu saḥ / gaveṣitaḥ kadācittaṃ nirgataṃ prāpnuyāmiti // 9.6.224 so 'yamadyeha me dṛṣṭipathe nipatitaḥ śaṭhaḥ / madīyayaitayā sākaṃ krīḍannasurakanyayā // 9.6.225 iti yāvattribhuvanaḥ sa rājā devi vakti mām / tāvat pānamadānnidrāmagātpāśupato 'tra saḥ // 9.6.226 suptasya tasya gatvaiva pārśvātkhaḍgaṃ tamagrahīt / sa rājā tena bhūyaś ca prabhāvaṃ divyamāptavān // 9.6.227 tataḥ pāśupataṃ pādaprahāreṇa prabodhya tam / nirabhartsayadāpannaṃ sa vīro nāvadhītpunaḥ // 9.6.228 prāviśaccāsurapuraṃ saparicchadayā tayā / prāptayā sa svayā sākaṃ siddhyaivāsurakanyayā // 9.6.229 sa ca pāśupataḥ siddibhraṣṭaḥ kaṣṭamagātparam / kṛtaghnāścirasiddhārthā api bhraśyanti hi dhruvam // 9.6.230 etatsākṣādvilokyāhamiha prāptaḥ paribhraman / taddevi priyasaṃyogastava bhāvī cirādapi // 9.6.231 yathā tribhuvanasyābhūcchubhakṛnnahi sīdati / iti tasmāddvijāc chrutvā toṣaṃ bandhumatī yayau // 9.6.232 cakāra ca kṛtārthaṃ taṃ vipraṃ dattvā dhanaṃ bahu / anyedyuś ca dvijo 'pūrvastatrāgāddūradeśajaḥ // 9.6.233 taṃ ca bandhumatī sotkā proktābhijñānanāmakā / bharturvārtāmapṛcchatsā so 'tha tāṃ brāhmaṇo 'bhyadhāt // 9.6.234 na sa devi mayā dṛṣṭastvadbhartā kvāpi kiṃ tvaham / anvarthaḥ sumanonāmā tavādya gṛhamāgataḥ // 9.6.235 tadāsu saumanasyaṃ te bhāvītyākhyāti me manaḥ / bhavatyeva ca saṃyogaściraviśleṣiṇāmapi // 9.6.236 tathā ca kathayāmyetāmatra devi kathāṃ śṛṇu / niṣadhādhipatī rājā nalo nāmābhavatpurā // 9.6.237 yasya rūpeṇa vijitaḥ kāmo manye 'vamānataḥ / kopitatripurārātinetrāgnāvajuhottanum // 9.6.238 tenābhāryeṇa sadṛśī bhāryāśrāvi vicinvatā / damayantīti bhīmasya vidarbhādhipateḥ sutā // 9.6.239 bhīmenāpi vicitya kṣmāṃ dadṛśe tena rājasu / na nalādaparo rājā tulyaḥ svaduhituḥ patiḥ // 9.6.240 atrāntare svanagare damayantī sarovaram / bhīmātmajā jalakrīḍāhetoravatatāra sā // 9.6.241 tatraikaṃ rājahaṃsaṃ sā dṛṣṭvā daṣṭotpalāmbujam / babandha krīḍayā bālā yuktikṣiptottarīyakā // 9.6.242 sa baddho divyahaṃsastām uvāca vyaktayā girā / rājaputryupakāraṃ te kariṣyāmi vimuñca mām // 9.6.243 naiṣadho 'sti nalo nāma rājā hṛdi vahanti yam / sadguṇair gumphitaṃ hāram iva divyāṅganā api // 9.6.244 tasya tvaṃ sadṛśī bhāryā bhartā sa sadṛśastava / tad atra tulyasaṃyoge kāmadūto bhavāmi vām // 9.6.245 tac chrutvā divyahaṃsaṃ sā matvā satyābhibhāṣiṇam / mumoca damayantī tam evamastviti vādinī // 9.6.246 na mayā varaṇīyo 'nyo nalāditi jagāda ca / śrutimārgapraviṣṭena tenāpahṛtamānasā // 9.6.247 sa ca haṃsastato gatvā niṣedhaṣvāśu śiśriye / jalakrīḍāpravṛttena nalenādhyāsitaṃ saraḥ // 9.6.248 nalaḥ sa rājā dṛṣṭvā taṃ rājahaṃsaṃ manoramam / babandha svottarīyeṇa līlākṣiptena kautukāt // 9.6.249 so 'tha haṃso 'bravīnmuñca nṛpate māmahaṃ yataḥ / iha tvadupakārārthamāgataḥ śṛṇu vacmi te // 9.6.250 vidarbheṣv asti bhīmasya rājñaḥ kṣititilottamā / damayantīti duhitā spṛhaṇīyā surair api // 9.6.251 tvam eva ca madākhyātaguṇo baddhānurāgayā / tayā bhartā vṛtastac ca tavāhaṃ vaktumāgataḥ // 9.6.252 iti haṃsottamasyāsya vacobhiḥ satphalojjvalaiḥ / viśikhaiś ca sa puṣpeṣornalaḥ samamavidhyata // 9.6.253 abravītsa ca haṃsaṃ taṃ dhanyo 'haṃ vihagottama / yo manorathasaṃpattyā mūrtayeva vṛtastayā // 9.6.254 ity uktvā tena muktaḥ sa haṃso gatvā śaśaṃsa tat / damayantyai yathāvastu yathākāmaṃ jagāma ca // 9.6.255 damayantī ca sotkaṇṭhā yuktyā mātṛmukhena sā / pituḥ svātprārthayām āsa nalaprāptyai svayaṃvaram // 9.6.256 anumanya sa tasyāś ca svayaṃvarakṛte pitā / bhīmaḥ pṛthivyāṃ sarveṣāṃ rājñāṃ dūtānvisṛṣṭavān // 9.6.257 prāptadūtāś ca nikhilā vidarbhān prati bhūmipāḥ / vrajanti sma nalo 'py utko rathārūḍhaś cacāla saḥ // 9.6.258 tataś ca damayantyāstau nalapremasvayaṃvarau / indrādayo lokapālāḥ śuśruvurnāradānmuneḥ // 9.6.259 teṣāṃ ca balabhidvāyuyamāgnivaruṇās tataḥ / saṃmantrya damayanty uktvā nalasyaivāntikaṃ yayuḥ // 9.6.260 ūcuś ca prāpya taṃ prahvaṃ vidarbhān prasthitaṃ pathi / gatvāsmadvacanād brūhi damayantīm idaṃ nṛpa // 9.6.261 pañcānāṃ varayaikaṃ naḥ kiṃ martyena nalena te / martyā maraṇadharmāṇastridaśāstvamarā iti // 9.6.262 asmadvarāc ca tatpārśvamadṛṣṭo 'nyaiḥ pravekṣyasi / tathetyetāṃ ca devājñāṃ pratipede nalo 'tha saḥ // 9.6.263 gatvā cāntaḥpuraṃ tasyāḥ praviśyādṛṣṭa eva ca / damayantyāḥ śaśaṃsaiva devādeśaṃ tathaiva tam // 9.6.264 sā taṃ śrutvābravītsādhvī devāste santu tādṛśāḥ / tathāpi me nalo bhartā na kāryaṃ tridaśair mama // 9.6.265 iti samyagvacastasyāḥ śrutvātmānaṃ prakāśya ca / nalo gatvā tathaivaitadindrādibhyaḥ śaśaṃsa saḥ // 9.6.266 vaśyā vayamidānīṃ te smṛtamātropagāminaḥ / tathyavādinniti ca te tuṣṭāstasmai dudurvarān // 9.6.267 tato hṛṣṭe nale yāte vidarbhānvañcanepsubhiḥ / damayantyāḥ sureśādyair nalarūpamakāri taiḥ // 9.6.268 gatvā ca bhīmasya sabhāṃ martyadharmānupāśritāḥ / svayaṃvare prastute te nalāntika upāviśan // 9.6.269 athaitya damayantī sā bhrātrā svenaikaśo nṛpān / āvedyamānān ujjhantī kramātpāpa nalāntikam // 9.6.270 dṛṣṭvā chāyānimeṣādiguṇāṃs tatra ca ṣaṇnalān / sā bhrātari samudbhrānte vyākulā samacintayat // 9.6.271 nūnaṃ me lokapālaistair māyeyaṃ pañcabhiḥ kṛtā / ṣaṣṭhaṃ manye nalaṃ tvatra na cānyatrāsti me gatiḥ // 9.6.272 ityālocyaiva sādhvī sā nalaikāsaktamānasā / ādityābhimukhī bhūtvā damayantyevam abravīt // 9.6.273 bho lokapālāḥ svapne 'pi nalādanyatra cenna me / manastattena satyena svaṃ darśayata me vapuḥ // 9.6.274 varātpūrvavṛtāccānye kanyāyāḥ parapūruṣāḥ / paradārāś ca sā teṣāṃ tatkathaṃ moha eṣa vaḥ // 9.6.275 śrutvaitatpañca śakrādyāḥ svena rūpeṇa te 'bhavan / ṣaṣṭhaḥ satyanalaścābhūtsvarūpasthaḥ sa bhūpatiḥ // 9.6.276 tasminsā damayantī tāṃ phullendīvarasundarīm / dṛśaṃ varaṇamālāṃ ca hṛṣṭā rājñi nale nyadhāt // 9.6.277 papāta puṣpavṛṣṭiś ca nabhomadhyāttato nṛpaḥ / vivāhamaṅgalaṃ bhīmaścakre tasya nalasya ca // 9.6.278 vihitocitapūjāś ca tena vaidarbhabhūbhṛtā / nṛpā yathāgataṃ jagmurdevāḥ śakrādayaś ca te // 9.6.279 śakrādayastu dadṛśurdvau kalidvāparau pathi / buddhvā ca damayantyarthamāgatau tau ca te 'bruvan // 9.6.280 na gantavyaṃ vidarbheṣu tata evāgatā vayam / vṛttaḥ svayaṃvaro rājā damayantyā nalo vṛtaḥ // 9.6.281 tac chrutvaivocatuḥ pāpau tau kalidvāparau ruṣā / devān bhavādṛśāṃs tyaktvā yat sa martyo vṛtas tayā // 9.6.282 tadavaśyaṃ kariṣyāvo viyogamubhayostayoḥ / evaṃ kṛtapratijñau tau nivartya yayatus tataḥ // 9.6.283 nalaś ca sapta divasānsthitvā śvaśuraveśmani / damayantyā samaṃ vadhvā kṛtārtho niṣadhānagāt // 9.6.284 tatrāsītprema daṃpatyorgaurīśarvādhikaṃ tayoḥ / śarvasya gaurī dehārdhaṃ tasya tvātmaiva sābhavat // 9.6.285 kālena cenrasenākhyaṃ damayantī nalātsutam / prasūte sma tadanvekāmindrasenāṃ ca kanyakām // 9.6.286 tāvac ca sa kaliś chidraṃ tasyānucchāstravartinaḥ / nalasyāsīc ciraṃ cinvan pratijñātārthaniścitaḥ // 9.6.287 athaikadānupāsyaiva saṃdhyāmakṣālitāṅghrikaḥ / sa suṣvāpa nalaḥ pānamadena muṣitasmṛtiḥ // 9.6.288 chidrametadavāpyaiva dattadṛṣṭirdivāniśam / kalis tasya śarīrāntarnalasya praviveśa saḥ // 9.6.289 tena dehapraviṣṭena kalinā sa nalo nṛpaḥ / vihāya dharmyamācāramācacāra yathāruci // 9.6.290 akṣair adīvyad dāsībhir araṃstāsatyam abravīt / asevata divā svapnaṃ sa jajāgara rātriṣu // 9.6.291 cakārākāraṇaṃ kopamanyāyenārthamādade / avamānaṃ satāṃ cakre saṃmānamasatāṃ ca saḥ // 9.6.292 tadbhrātaraṃ puṣkarākhyaṃ tathaivotkrāntasatpatham / chidraṃ prāpya śarīrāntaḥpraviṣṭo dvāparo vyadhāt // 9.6.293 kadācit puṣkarākhyas ya gṛhe tasyānujasya saḥ / nalo dadarśa dāntākhyaṃ sundaraṃ dhavalaṃ vṛṣam // 9.6.294 lobhānmṛgayamānāya taṃ tasmai jyāyase na saḥ / dvāparagrastatadbhaktiḥ puṣkarākhyo vṛṣaṃ dadau // 9.6.295 jagāda taṃ ca yadyasti vāñchāsminvṛṣabhe tava / taddyūtena vijityainaṃ mattaḥ svīkuru mā ciram // 9.6.296 tac chrutvā sa nalo mohātpratipede tatheti tat / tataḥ pravavṛte dyūtaṃ tayor bhātroḥ parasparam // 9.6.297 puṣkarākhyas ya sa vṛṣo nalasyebhādayaḥ paṇaḥ / jigāya puṣkarākhyaś ca nalo muhurajīyata // 9.6.298 dinair dvitrair bale koṣe hārite 'pi durodarāt / na nalo vāryamāṇo 'pi cacāla kaliviplutaḥ // 9.6.299 tena matvā gataṃ rājyaṃ damayantī nijau śiśū / rathottamaṃ samāropya prāhiṇotsvapitur gṛham // 9.6.300 tāvannalena rājyaṃ svaṃ samagram apihāritam / tataḥ sa puṣkarākhyena jagade jitakāśinā // 9.6.301 tvayānyaddhāritaṃ sarvaṃ tattasyokṣṇaḥ paṇasya me / damayantīmidānīṃ tvaṃ dyūte pratipaṇaṃ kuru // 9.6.302 ity uktivātyayā tasya nalo 'nala iva jvalan / na cākāle 'bravītkiṃcinna ca cakre paṇakriyām // 9.6.303 tataḥ sa puṣkarākhyas tamavādīnna karoṣi cet / bhāryāṃ paṇaṃ tadasmānme deśānniryāhi tatsakhaḥ // 9.6.304 tac chrutvaiva nalo deśāddamayantyā samaṃ tataḥ / niragādrājapuruṣair ā sīmāntaṃ pravāsitaḥ // 9.6.305 hā nalasyāpi yatredṛgavasthā kalinā kṛtā / tatrocyatāṃ kimanyeṣāṃ krimīṇām iva dehinām // 9.6.306 dhigdhiṅnirdharma niḥsnehaṃ rājarṣīṇāmapīdṛśām / vipadāmāspadaṃ dyūtaṃ kalidvāparajīvitam // 9.6.307 atha bhrātṛhṛtaiśvaryo videśaṃ sa nalo brajan / damayantyā saha prāpa kṣudhāklānto vanāntaram // 9.6.308 tatra sākaṃ tayā darbhabhinnapeśalapādayā / sa viśrāntaḥ sarastīre haṃsau dvāvaikṣatāgatau // 9.6.309 āhārārthaṃ ca sa tayor grahaṇāyottarīyakam / cikṣepa tac ca hṛtvaiva haṃsau tau tasya jagmatuḥ // 9.6.310 haṃsarūpeṇa tāvetāvakṣau vāso 'py upetya te / hṛtvā gatāviti nalaḥ sa vācaṃ cāśṛṇoddivaḥ // 9.6.311 upaviśyaikavastro 'tha sa yuktyā vimanā nṛpaḥ / panthānaṃ darśayām āsa damayantyāḥ pitur gṛhe // 9.6.312 ayaṃ mārgo vidarbheṣu priye pitṛgṛhe iva / ayamaṅgeṣu mārgo 'yamaparaḥ kośaleṣu ca // 9.6.313 tac chrutvā damayantī sā śaṅkitevābhavattadā / tyakṣyannivārya putro me mārgaṃ kiṃ vakty asāv iti // 9.6.314 tatas tau phalamūlānnau vane tatra niśāgame / śrāntau saṃviśataḥ smobhau daṃpatī kuśasaṃstare // 9.6.315 damayantī śanair nidrāmadhvakhinnā jagāma sā / nalo gantumanāstvāsīdanidraḥ kalimohitaḥ // 9.6.316 utthāya caikavastrāṃ tāṃ damayantīṃ vimucya saḥ / chinnaṃ taduttarīyārdhaṃ prāvṛtya ca tato yayau // 9.6.317 damayantī ca rātryante prabuddhā taṃ patiṃ vane / apaśyantī gataṃ tyaktvā vilalāpa vicintya sā // 9.6.318 hāryaputra mahāsattva ripāvapi kṛpāpara / hā madvatsala kenāsi mayi niṣkaruṇīkṛtaḥ // 9.6.319 ekākī ca kathaṃ padbhyāmaṭavīṣu prayāsyasi / kas te śramāpanodāya paricaryāṃ kariṣyati // 9.6.320 maulimālāparāgeṇa rañjitau yau mahībhujām / tau te pati kathaṃ pādau dhūliḥ kaluṣayiṣyati // 9.6.321 haricandanacūrṇenāpyāliptaṃ sahate na yat / aṅgaṃ sahiṣyate tatte madhyāhnārkātapaṃ katham // 9.6.322 kiṃ me bālena putreṇa kiṃ duhitrā kimātmanā / tavaikasya śivaṃ devāḥ kurvatāṃ yadyahaṃ satī // 9.6.323 ityekakānuśocantī damayantī nalaṃ tadā / tatpūrvadarśitenaiva pratasthe sā tataḥ pathā // 9.6.324 kathaṃciccāticakrāma nadīśailavanāṭavīḥ / nāticakrāma bhaktiṃ tu sā bhartari kathaṃcana // 9.6.325 satītejaś ca mārge tāmarakṣadyena lubdhakaḥ / bhasmīkṛto 'hestrātāyāṃ tasyāṃ gatamanāḥ kṣaṇāt // 9.6.326 tatau daivād vaṇiksārthenāntarā militena sā / saha gatvā puraṃ prāpa subāhvākhyasya bhūpateḥ // 9.6.327 tatra sā rājasutayā durāddṛṣṭvaiva harmyataḥ / saundaryaprītayānāyya svamātre prābhṛtīkṛtā // 9.6.328 tasyāḥ pārśve mahādevyāḥ sā tasthau ca tadādṛtā / tyaktvā gato māṃ bharteti pṛṣṭā caitāvadabravīt // 9.6.329 tāvac ca tatpitā bhīmo nalodantamavetya tam / tayor anveṣaṇāyāptānnarāndikṣu visṛṣṭavān // 9.6.330 tanmadhyāc ca suṣeṇākhya ekastatsacivo bhraman / subāho rājadhānīṃ tāṃ prāpa brāhmaṇarūpabhṛt // 9.6.331 sa tatra damayantīṃ tāmāgantūṃścinvatīṃ sadā / adrākṣītsāpy apaśyattaṃ duḥkhitā pitṛmantriṇam // 9.6.332 anyonyaṃ pratyabhijñāya sametya rudataḥ sma tau / tathā yathātra rājñī sā subāhostadabudhyata // 9.6.333 yāvac cānāyya sā devī tau yathāvastu pṛcchati / bubudhe damayantīm tāṃ tāvat svabhaginīsutām // 9.6.334 tataḥ sā bharturāvedya tāṃ saṃmānya pitur gṛham / rathe 'dhiropya vyasṛjat sasuṣeṇāṃ sasainikām // 9.6.335 tatra sā damayantyāsītprāptāpatyadvayā tataḥ / pitrāpi dṛśyamānā sā bharturvārtāṃ vicinvatī // 9.6.336 tatpitā vyasṛjaccārānanveṣṭuṃ taṃ ca tatpatim / sudūsyandanavidyābhyāṃ divyābhyām upalakṣitam // 9.6.337 bālāṃ vane prasuptāṃ nṛśaṃsa saṃtyajya kumudinīkāntām / prāpyaivāmbarakhaṇḍaṃ candrādṛśyaḥ kva yāto 'si // 9.6.338 evaṃ bhavadbhir vaktavyaṃ sthitaḥ śaṅkyeta yatra saḥ / ityādideśa cārāṃstānsa ca bhīmo mahīpatiḥ // 9.6.339 atrāntare sa rājā ca nalastasminvane niśi / prāvṛtārdhapaṭo dūraṃ gatvā dāvāgnimaikṣata // 9.6.340 bho mahāsattva yāvanna dahye 'hamabalo 'munā / apasāraya māṃ tāvaddāvāgnernikaṭāditaḥ // 9.6.341 ityatra tadvacaḥ śrutvā dattadṛṣṭirdadarśa saḥ / ābaddhamaṇḍalaṃ nāgaṃ nalo dāvānalāntike // 9.6.342 phaṇāratnaprabhājālajaṭilaṃ vanavahninā / gṛhītam iva tenograhetihastena mūrdhani // 9.6.343 upetya kṛpayāṃse taṃ kṛtvā nītvā ca dūrataḥ / tyaktumicchati yāvat sa tāvannāgo 'bravītsa tam // 9.6.344 gaṇayitvā daśānyāni padāni naya māmitaḥ / tataḥ sa prayayāvevaṃ padāni gaṇayannalaḥ // 9.6.345 ekaṃ dve trīṇi catvāri pañca ṣaṭ sapta śṛṇvahe / aṣṭau nava daśety uktavantamukticchalena tam // 9.6.346 nalaṃ skandhasthito nāgo lalāṭānte dadaṃśa saḥ / tena hasvabhujaḥ kṛṣṇo virūpaḥ so 'bhavannṛpaḥ // 9.6.347 tato 'vatārya skandhāttaṃ sa rājā pṛṣṭavān ahim / ko bhavān kā kṛtā ceyaṃ tvayā me pratyupakriyā // 9.6.348 etan nalavacaḥ śrutvā sa nāgaḥ pratyuvāca tam / rājan kārkoṭanāmānaṃ nāgarājam avehi mām // 9.6.349 daṃśo guṇāya ca mayā dattas te tac ca vetsyasi / gūḍhavāse ca vairūpyaṃ mahatāṃ kāryasiddhaye // 9.6.350 gṛhāṇa cāgniśaucākhyamidaṃ vastrayugaṃ mama / anena prāvṛtenaiva svaṃ rūpaṃ pratipatsyase // 9.6.351 ity uktvā dattatadvastrayuge kārkoṭake gate / nalastasmādvanādgatvā krameṇa prāpa kośalān // 9.6.352 kośalādhipates tatra ṛtuparṇasya bhūpateḥ / sa hrasvabāhunāmā sansūdatvaṃ śiśriye gṛhe // 9.6.353 bhojanāni ca yat tasya cakre divyarasāni saḥ / tena prasiddhiṃ prāpātra rathavijñānatas tathā // 9.6.354 tatrasthe hrasvabāhvākhye nale tasmin kadācana / vidarbharājacāreṣu teṣv eko 'tra kilāyayau // 9.6.355 hrasvabāhuritīhāsti svavidyārathavidyayoḥ / nalatulyo navaḥ sūda iti cāro 'tra so 'śṛṇot // 9.6.356 nalaṃ saṃbhāvya taṃ buddhyā cāsthāne nṛpateḥ sthitam / yuktyā sa tatra gatvaitāṃ papāṭhāryāṃ prabhūditām // 9.6.357 bālāṃ vane prasuptāṃ nṛśaṃsa saṃtyajya kumudinīkāntām / prāpyaivāmbarakhaṇḍaṃ candrādṛśyaḥ kva yāto 'si // 9.6.358 tac chrutvonmattavākhyābhaṃ tatrasthā avajajñire / sūdacchadmasthitastvatra sa nalaḥ pratyuvāca tam // 9.6.359 kṣīṇo 'mbaraikadeśaṃ candraḥ prāpyānyamaṇḍalaṃ praviśan / kumudinyā yadadṛśyo jātastatkā nṛśaṃsatā tasya // 9.6.360 etattaduttaraṃ śrutvā satyaṃ saṃbhāvya taṃ nalam / vipadudbhūtavair ūpyaṃ cāraḥ so 'tha yayau tataḥ // 9.6.361 vidarbhān prāpya bhīmāya rājñe bhāryāyutāya saḥ / damayantyai ca tatsarvaṃ dṛṣṭaśrutam avarṇayat // 9.6.362 tato 'tra damayantī sā pitaraṃ svair am abravīt / niḥsaṃdehaṃ sa evāryaputraḥ sūdamiṣaṃ śritaḥ // 9.6.363 tattadānayane yuktirmanmatā kriyatāmiha / ṛtuparṇasya nṛpates tasya dūto visṛjyatām // 9.6.364 prāptamātraś ca taṃ bhūpamevaṃ tatra bravītu saḥ / gataḥ kvāpi nalo rājā pravṛttirnāsya budhyate // 9.6.365 tatprātaḥ kurute bhūyo damayantī svayaṃvaram / ato 'dyaiva vidarbheṣu śighramāgamyatāmiti // 9.6.366 tataḥ śrutaitadvārtena sa rathajñāninā nṛpaḥ / ekāhenāryaputreṇa sākaṃ dhruvam ihaiṣyati // 9.6.367 evaṃ sapitṛkālocya saṃdiśya ca tathaiva sā / kośalānvyasṛjaddūtaṃ damayantī yathocitam // 9.6.368 tenartuparṇo gatvā sa tathaivoktaḥ samutsukaḥ / jagāda sūdarūpaṃ taṃ praṇayātpārśvagaṃ nalam // 9.6.369 hrasvabāho rathajñānaṃ mamāstītyavadadbhavān / tatprāpaya vidarbhānmāmadyaivotsahase yadi // 9.6.370 tac chrutvaiva nalo bāḍhaṃ prāpayāmītyudīrya saḥ / gatvā varāśvān saṃyojya sajjaṃ cakre rathottamam // 9.6.371 svayaṃvarapravādo 'yaṃ jāne matprāptaye tayā / kṛto na damayantī tu sā svapne 'pīdṛśī bhavet // 9.6.372 tat tatra tāvad gacchāmi paśyāmīti vicintya saḥ / rājñas tasyartuparṇasya sajjaṃ ratham upānayat // 9.6.373 ārūḍhe ca nṛpe tasmiṃstaṃ saṃvāhayituṃ ratham / nalaḥ pravavṛte tārkṣyajavajaitreṇa raṃhasā // 9.6.374 rathavegacyutaṃ vastraṃ prāptaṃ rathavidhāraṇam / bruvāṇamatha mārge tamṛtuparṇaṃ nalo 'bravīt // 9.6.375 rājan kva tava tadvastram anenaiva kṣaṇena hi / bahūni yojanāny eṣa vyatikrānto rathas tava // 9.6.376 śrutvaitadṛtuparṇastamavādīdaṅga dehi me / rathajñānamidaṃ tubhyamakṣajñānaṃ dadāmy aham // 9.6.377 yena vaśya bhavantyakṣāḥ saṃkhyājñānaṃ ca jāyate / saṃpratyeva ca paśyātra vadāmi pratyayaṃ tava // 9.6.378 dṛśyate 'gre taruryo 'yaṃ saṃkhyāmetasya te 'dhunā / vacmyahaṃ phalaparṇānāṃ gaṇayitvā ca paśya tām // 9.6.379 ity uktvā phalaparṇāni yāvantyeva jagāda saḥ / nalena gaṇitānyāsaṃstāvantyevātra śākhinaḥ // 9.6.380 tato nalo rathajñānamṛtuparṇāya taddadau / ṛtuparṇo 'py adādakṣajñānaṃ tasmai nalāya tat // 9.6.381 parīkṣate sma tajjñānaṃ nalo gatvāpare tarau / samyak ca bubudhe saṃkhyā pattrādiṣv atra tena sā // 9.6.382 tato hṛṣyati yāvat sa tāvattasya śarīrataḥ / niragātpuruṣaḥ kṛṣṇastaṃ sa ko 'sīti pṛṣṭavān // 9.6.383 ahaṃ kaliḥ śarīrāntardamayantīvṛtasya te / īrṣyayā prāviśaṃ tena bhraṣṭā dyūtena te śriyaḥ // 9.6.384 tatastvāṃ daśatā tena kārkoṭena tadā vane / na dagdhastvamahaṃ tveṣa paśya dagdhastvayi sthitaḥ // 9.6.385 mithyā parāpakāro hi kṛtaḥ syātkasya śarmaṇe / tadgacchāmyavakāśo hi nāstyanyeṣu na vatsa me // 9.6.386 ity uktvā sa kalis tasya tiro 'bhūtso 'pi tatkṣaṇam / jātadharmamatiḥ prāptatejāḥ prāgvadabhūnnalaḥ // 9.6.387 āgatya cāruhya rathaṃ tasminnevāhni taṃ javāt / vidarbhānṛtuparṇaṃ taṃ prāpayām āsa bhūpatim // 9.6.388 sa copahasyamāno 'tra pṛṣṭāgamanakāraṇaiḥ / ṛtuparṇo janai rājagṛhāsanne samāvasat // 9.6.389 prāptaṃ taṃ tatra buddhvā sā śrutāścaryarathasvanā / damayantī jaharṣāntaḥ saṃbhāvitanalāgamā // 9.6.390 visasarjātha sā tattvamanveṣṭuṃ ceṭikāṃ nijām / sā cānviṣyāgatā ceṭī tām uvāca priyotsukām // 9.6.391 devi gatvā mayānviṣṭameṣa yaḥ kośaleśvaraḥ / svayaṃvarapravādaṃ te mithyā śrutvā kilāgataḥ // 9.6.392 ānīto rathavāhena sūdena hrasvabāhunā / ekenaiva dinenādya rathavijñānaśālinā // 9.6.393 sa ca tatsūdaśālāyāṃ gatvā sūdo mayekṣitaḥ / kṛṣṇavarṇo virūpaś ca prabhāvaḥ ko'pi tasya tu // 9.6.394 akṣiptam eva yat tasya pānīyaṃ caruṣūdgatam / kāṣṭhānyanarpitāgnīti svayaṃ prajvalitāni ca // 9.6.395 kṣaṇāc ca bhojanaistaistair niṣpannaṃ divyam eva ca / etaddṛṣṭvā mahāścaryaṃ tataścāhamihāgatā // 9.6.396 etacceṭīmukhāc chrutvā damayantī vyacintayat / vaśyāgnivaruṇaḥ sūdo rathavidyārahasyavit // 9.6.397 āryaputro bhavatyeṣa gato vairūpyamanyathā / jāne madviprayogārtaṃ jijñāse 'haṃ tadapyamum // 9.6.398 iti saṃkalpya yuktyā svau saha ceṭyā tayaiva sā / tasyāntikaṃ darśayituṃ prāhiṇoddārakāvubhau // 9.6.399 sa tau nijaśiśū dṛṣṭvā kṛtvā cāṅke nalaściram / baddhadhārāpravāheṇa tūṣṇīmarudadaśruṇā // 9.6.400 īdṛśāveva me bālau mātāmahagṛhe sthitau / jātaṃ me tatsmṛterduḥkhamity uvāca ca ceṭikām // 9.6.401 sā śiśubhyāṃ sahāgatya ceṭī sarvaṃ śaśaṃsa tat / damayantyai tataḥ sāpi jātāsthā sutarāmabhūt // 9.6.402 apareyuś ca tāṃ prātaḥ svaceṭīmādideśa sā / gatvā tamṛtuparṇasya sūdaṃ madvacanādvada // 9.6.403 śrutaṃ mayā yadbhavatā tulyo nānyo 'sti sūpakṛt / tanmamādya tvayāgatya vyañjanaṃ sādhyatāmiti // 9.6.404 tatheti sa tadā gatvā nalaśceṭyā tayārthitaḥ / ṛtuparṇamanujñāpya damayantīm upāyayau // 9.6.405 satyaṃ brūhi nalo rājā yadi tvaṃ sūdarūpabhṛt / cintābdhimagnāṃ pāraṃ māṃ prāpayādyetyuvāca sā // 9.6.406 tac chrutvā sa nalaḥ snehaharṣaduḥkhatrapākulaḥ / avāṅmukhaḥ prāptakālaṃ tām uvācāśrugadgadam // 9.6.407 sa evāsmi nalaḥ satyaṃ pāpaḥ kuliśakarkaśaḥ / tvāṃ saṃtāpayatā yena vyamohādanalāyitam // 9.6.408 ity uktavān sa pṛṣṭo 'bhūddamayantyā tayā nalaḥ / yadyevaṃ tarhyarūpatvaṃ kathaṃ prāpto bhavāniti // 9.6.409 tataḥ sa tasyai svodantaṃ nalaḥ kṛtsnamavarṇayat / kārkoṭasakhyād ārabhya kalinirgamanāvadhim // 9.6.410 tadaiva cāgniśaucaṃ taddattaṃ kārkoṭakena saḥ / prāvṛtya vastrayugalaṃ rūpaṃ svaṃ pratyapadyata // 9.6.411 dṛṣṭvā nalaṃ punaravāptanijābhir āmarūpaṃ tamāśu vikasadvadanāravindā / netrāmbubhiḥ śamitaduḥkhadavānaleva harṣaṃ kam apy anupamaṃ damayantyavāpa // 9.6.412 buddhvā ca tatparijanātpramadapravṛttād āgatya tatra sahasā sa vidarbharājaḥ / bhīmo nalaṃ samabhinandya kṛtānurūpapūjaṃ mahotsavamayaṃ svapuraṃ cakāra // 9.6.413 hasatā hṛdi bhīmabhūbhujā kṛtasaṃvṛttyupacārasatkriyaḥ / ṛtuparṇanṛpo 'pi taṃ nalaṃ pratipūjyātha jagāma kośalān // 9.6.414 atha niṣadhanareśvaro nijaṃ kalidaurātmyavijṛmbhitaṃ nalaḥ / śvaśurāya sa tatra varṇayann avasat prāṇasamāsakhaḥ sukham // 9.6.415 gatvālpaiś ca dinais tataḥ sa niṣadhānsainyaiḥ saha śvāśurair akṣajñānajitaṃ vidhāya vinataṃ taṃ puṣkarākhyaṃ punaḥ / dharmātmā kṛtasaṃvibhāgamanujaṃ dehādgatadvāparaṃ rājyaṃ svaṃ damayantyavāptisukhito bheje yathāvannalaḥ // 9.6.416 iti sa vyākhyāya kathāṃ nagare tārāpure dvijaḥ sumanāḥ / rājasutāṃ bandhumatīṃ proṣitapatikām uvāca tāṃ bhūyaḥ // 9.6.417 evaṃ devi mahānto viṣahya duḥkhaṃ bhajanti kalyāṇam / anubhūyāstamanaṃ kila dinakṛtpramukhā vrajantyudayam // 9.6.418 tasmātvam apitamāpsyasi patimanaghe proṣitāgataṃ nacirāt / kuru dhṛtimaratiṃ parihara vihara ca patikāmanālābhaiḥ // 9.6.419 iti taṃ dvijamuktayuktavākyaṃ bahunābhyasrcya dhanena sadguṇaṃ sā / avalambya dhṛtiṃ pratīkṣamāṇā dayitaṃ bandhumatī svamatra tasthau // 9.6.420 alpair eva ca tasyā dinaiḥ sa patirāyayau mahīpālaḥ / deśāntare sthitāṃ tāṃ jananīmādāya pitṛsahitaḥ // 9.6.421 āgatya cāmṛtāṃśuḥ pārvaṇa iva vārirāśijalalakṣmīm / jananayanotsavadāyī bandhumatīṃ nandayāmāsa // 9.6.422 aha tatra tayā sahitas tatpitrā pūrvadattarājyadhuraḥ / sa mahīpālo bubhuje rājā sann īpsitān bhogān // 9.6.423 ityātmamantrimarubhūtimukhānniśamya citrāṃ kathāmanupamāmanurāgaramyām / rāmāsakhaḥ sa naravāhanadattadevo vatseśvarasya tanayo bhṛśamabhyatuṣyat // 9.6.424 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila tathāmṛtaṃ haramukhāmbudherudgatam / prasahya rasayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // 10.0.1 avāraṇīyaṃ ripubhir vāraṇīyaṃ karaṃ numaḥ / herambasya sasindūramasiṃ dūramaghacchidam // 10.1.1 pāyādvaḥ puradāhāya śaṃbhoḥ saṃdadhataḥ śaram / samaṃ vyagreṣu netreṣu tṛtīyamadhikaṃ sphurat // 10.1.2 raktāruṇā nṛsiṃhasya kuṭilā vidviṣo vadhe / nakhaśreṇī ca dṛṣṭiś ca nihantuṃ duritāni vaḥ // 10.1.3 evaṃ vatseśvarasutaḥ kauśāmbyāṃ sacivaiḥ saha / naravāhanadattaḥ sa tasthau bhāryāsakhaḥ sukhī // 10.1.4 ekadā cāsthite tasminnāsthānasthasya tatpituḥ / vatseśvarasya vijñaptyai tadvāsī vaṇigāyayau // 10.1.5 sa ratnadattanāmā taṃ pratīhāraniveditaḥ / praviśya natvā rājānaṃ vaṇigevaṃ vyajijñapat // 10.1.6 nāmnā vasudharo deva daridro 'stīha bhārikaḥ / akasmāc ca dadat khādan pibaṃś cādya sa dṛśyate // 10.1.7 kautukāc ca gṛhaṃ nītvā yatheṣṭaṃ pānabhojanam / dattvā sa kṣībatāṃ nītvā mayā pṛṣṭo 'bravīdidam // 10.1.8 labdhaṃ rājakuladvārātsaratnaṃ kaṭakaṃ mayā / utpāṭya ratnamekaṃ ca tato vikrītavānaham // 10.1.9 tac ca dīnāralakṣeṇa mūlyena vaṇijo mayā / dattaṃ hiraṇyaguptasya tenādyāhaṃ sukhaṃ sthitaḥ // 10.1.10 ity uktvā darśitaṃ tena devanāmāṅkitaṃ mama / kaṭakaṃ yattato deva vijñapto 'dya mayā prabhuḥ // 10.1.11 etac chrutvā sa vatseśastatrānāyayati sma tau / bhārikaṃ taṃ savalayaṃ saratnaṃ vāṇijaṃ ca tam // 10.1.12 hanta smṛtaṃ prakoṣṭhānme bhraṣṭametatpurabhrame / iti tatkaṭakaṃ dṛṣṭvā sa rājābhidadhe svayam // 10.1.13 nirhṛtaṃ rājanāmāṅkaṃ labdhvā kiṃ kaṭakaṃ tvayā / iti pṛṣṭo 'tha sabhyaiḥ sa rājāgre bhāriko 'bhyadhāt // 10.1.14 bhārajīvī kuto vedmi rājanāmākṣarāṇy aham / dāridryaduḥkhadagdhena labdhvaitat svīkṛtaṃ mayā // 10.1.15 ity ukte tena ratnārthamākṣiptaḥ so 'bravīdvaṇik / prasahya mūlyena mayā gṛhītaṃ ratnamāpaṇe // 10.1.16 na cāsya rājābhijñānam asti tanmayam ucyate / mūlyāt pañcasahasrī tu nītānena paraṃ sthitam // 10.1.17 etaddhiraṇyaguptasya vaco yaugandharāyaṇaḥ / śrutvā tatra sthito 'vādīnnātra doṣo 'sti kasyacit // 10.1.18 daridrasyālipijñasya bhaṇyatāṃ bhārikasya kim / dāridryātkriyate cauryaṃ labdhaṃ kenojjhitaṃ punaḥ // 10.1.19 mūlyena ratnagrāhī ca na vācyo vaṇig apy asau / etan mahāmantrivaco vatseśaḥ śraddadhe tadā // 10.1.20 dattvā pañcasahasrīṃ ca bhārikeṇa vyayīkṛtām / hiraṇyaguptādvaṇijo ratnaṃ tasmātsvamādade // 10.1.21 bhārikaṃ cākaronmuktaṃ gṛhītvā kaṭakaṃ nijam / bhuktapañcasahasrīko gatabhīḥ so 'py agādgṛham // 10.1.22 viśvastaghātī pāpo 'yamiti cāntardviṣannṛpaḥ / ratnadattaṃ sa vaṇijaṃ kāryārthaṃ tamamānayat // 10.1.23 gateṣu teṣu rājāgragato 'vocadvasantakaḥ / aho daivābhiśaptānāṃ prāpto 'py arthaḥ palāyate // 10.1.24 asya bhadraghaṭodantaḥ saṃvṛtto bhārikasya yat / tathāhi kaścidāsītprākpure pāṭaliputrake // 10.1.25 śubhadattaḥ sa nāmnā ca pratyahaṃ kāṣṭhabhārakam / vanādānīya vikrīya puṣṇāti sma kuṭumbakam // 10.1.26 ekadā cāgato dūraṃ vanaṃ daivāddadarśa saḥ / tatrasthāṃścaturo yakṣāndivyābharaṇavāsasaḥ // 10.1.27 te bhītaṃ vīkṣya taṃ prītyā sarve pṛṣṭvā yathātatham / buddhvā daridramutpannakṛpā yakṣā babhāṣire // 10.1.28 ihāsmadantike tiṣṭha bhadra karmakaro bhavān / akleśaṃ gṛhanirvāhaṃ kariṣyāmo vayaṃ tava // 10.1.29 ity uktastais tathetyāsīcchubhadattastadantike / snānādiparicaryāṃ ca kṛtsnāṃ teṣāṃ cakāra saḥ // 10.1.30 saṃjāte bhojanasthāne yakṣāste jagaduś ca tam / āhāramasmānamuto dehi bhadraghaṭāditi // 10.1.31 antaḥśūnyaṃ sa taṃ dṛṣṭvā ghaṭaṃ yāvadvilambate / tāvatte guhyakā bhūyastamāhuḥ sasmitānanāḥ // 10.1.32 śubhadatta na vetsi tvaṃ kṣipa hastaṃ ghaṭāntare / yatheṣṭaṃ lapsyase sarvaṃ ghaṭaḥ kāmaprado hy asau // 10.1.33 tac chrutvā prakṣipatyantaḥ pāṇiṃ yāvaddhaṭāntare / tāvad āhārapānādi kāmitaṃ dṛṣṭavān asau // 10.1.34 ... / śubhadatto dadau tebhyo bubhuje ca svayaṃ tataḥ // 10.1.35 evaṃ paricaran yakṣān bhaktyā bhītyā ca so 'nvaham / tasthau kuṭumbacintārtaḥ śubhadattas tadantike // 10.1.36 tatkuṭumbaṃ ca duḥkhārtaṃ svapnādeśena guhyakaiḥ / āśvāsitaṃ tatprasādād ramate sma tataś ca saḥ // 10.1.37 māsamātreṇa yakṣāste śubhadattaṃ tam abhyadhuḥ / tuṣṭāḥ smas te 'nayā bhaktyā brūhi kiṃciddadāma te // 10.1.38 tac chrutvā sa jagādaitāṃstuṣṭāḥ stha yadi satyataḥ / eṣa bhadraghaṭastanme yuṣmābhir dīyatāmiti // 10.1.39 tatas tam ūcur yakṣās te naitaṃ śakṣyasi rakṣitum / bhaṅge palāyate hyeṣa tadvṛṇīṣvāparaṃ varam // 10.1.40 ity ukto 'pi sa yakṣaistaiḥ śubhadatto 'paraṃ yadā / varaṃ naicchattadā tasmai te taṃ bhadraghaṭaṃ daduḥ // 10.1.41 tataḥ praṇamya tān hṛṣṭo ghaṭam ādāya taṃ javāt / gṛhaṃ sa śubhadattaḥ svaṃ prāpa nanditabāndhavaḥ // 10.1.42 tatra tasmāddhaṭāllabdhvā bhojanādi niveśya tat / guptyarthamanyabhāṇḍeṣu so 'bhuṅkta svajanaiḥ saha // 10.1.43 bhāramukto bhajan bhogān pānamatto 'tha jātu saḥ / kutas tavaiṣā bhogaśrīr ity apṛcchyata bandhubhiḥ // 10.1.44 sa vyaktamabruvanmūḍho gareṇepsitakāmadam / gṛhītvā ghaṭakaṃ skandhe prārebhe bata nartitum // 10.1.45 nṛtyatas tasya ca skandhānmadodrekaskhaladgateḥ / sa bhadraghaṭako yātaḥ patitvā bhuvi khaṇḍaśaḥ // 10.1.46 tadaiva cākṣatībhūya sa jagāma yathāgatam / pūrvāvasthāṃ ca sa prāpa śubhadatto viṣādavān // 10.1.47 tadevaṃ pānadoṣādiprabhādāhatabuddhayaḥ / abhavyāḥ prāptamatyarthaṃ naiva jānanti rakṣitum // 10.1.48 iti bhadraghaṭākhyānahāsaṃ śrutvā vasantakāt / utthāya cakre vatseśaḥ snānāhārādikāḥ kriyāḥ // 10.1.49 naravāhanadatto 'pi snātvā bhuktvāntike pituḥ / dinānte sakhibhiḥ sākaṃ jagāma bhavanaṃ nijam // 10.1.50 tatra rātrāvanidraṃ taṃ śayanīyagataṃ suhṛt / śṛṇvatsu saciveṣveteṣv avocanmarubhūtikaḥ // 10.1.51 dāsīsaṅgecchayā deva jāne nāntaḥpuraṃ tvayā / āhūtaṃ sāpi nāhūtā tena nidrādya nāsti te // 10.1.52 tatkimadyāpi veśyāsu jānannapyanurajyase / nahyāsāṃ cāsti sadbhāvas tathā caitāṃ kathāṃ śṛṇu // 10.1.53 astīha citrakūṭākhyamṛddhimannagaraṃ mahat / tatrābhūdratnavarmākhyo mahādhanapatirvaṇik // 10.1.54 īśvarārādhanādekas tasya sūnurajāyata / ataś ceśvaravarmāṇaṃ nāmnā cakre sa taṃ sutam // 10.1.55 adhītavidyamāsannayauvanaṃ vīkṣya taṃ ca saḥ / ekaputro vaṇiṅmukhyo ratnavarmā vyacintayat // 10.1.56 rūpiṇī kusṛtiḥ sṛṣṭā dhanaprāṇāpahāriṇi / āḍhyānāṃ yauvanāndhānāṃ veśyā nāmeha vedhasā // 10.1.57 tadarpayāmi kuṭṭanyāḥ kasyāścidamumātmajam / veśyāvyājopaśikṣārthaṃ yena tābhir na vañcyate // 10.1.58 ityālocya sa putreṇa sahaiveśvaravarmaṇā / yamajihvābhidhānāyāḥ kuṭṭanyāḥ sadanaṃ yayau // 10.1.59 tatra sthūlahanuṃ dīrghadaśanāṃ bhugnanāsikām / śikṣayantīṃ duhitaram kuṭṭanīṃ tāṃ dadarśa saḥ // 10.1.60 dhanena pūjyate putri sarvo veśyā viśeṣataḥ / tac ca nāsty anurāgiṇyā rāgaṃ veśyā tyajed ataḥ // 10.1.61 doṣāgradūto rāgo hi veśyāpaścimasaṃdhyayoḥ / mithyaiva darśayedveśyā taṃ naṭīva suśikṣitā // 10.1.62 rañjayettena sā pūrvaṃ duhyādraktaṃ tato dhanam / dugdhārthaṃ ca tyajedante prāptārthaṃ punarāharet // 10.1.63 samo yūni śiśau vṛddhe virūpe rūpavatyapi / veśyājano yo munivatsa cārthaṃ paramaśrute // 10.1.64 iti bruvāṇāṃ duhitustām upāgātsa kuṭṭanīm / ratnavarmā kṛtātithyastayā ca samupāviśat // 10.1.65 abravīttāṃ ca putro me tvayārye śikṣyatāmayam / veśayoṣitkalā yena vaidagdhyaṃ prāpnuyādasau // 10.1.66 dīnārāṇāṃ sahasraṃ ca niṣkrayaṃ te dadāmy aham / tac chrutvā tasya kāmaṃ taṃ pratipede tatheti sā // 10.1.67 tato vitīrya dīnārānputraṃ tasyai samarpya ca / sa tam īśvaravarmāṇaṃ ratnavarmā yayau gṛham // 10.1.68 athātreśvaravarmā sa yamajihvāgṛhe kalāḥ / varṣeṇaikena śikṣitvā pitus tasya gṛhaṃ yayau // 10.1.69 prāptaṣoḍaśavarṣaś ca pitaraṃ tam uvāca saḥ / arthāddhi dharmakāmau naḥ pūjārthādarthataḥ prathā // 10.1.70 evam uktavate tasmai śraddhāya sa tatheti tat / pañcānāṃ dravyakoṭīnāṃ bhāṇḍaṃ prīto dadau pitā // 10.1.71 tadādāya vaṇikputraḥ sasārthaḥ sa śubhe 'hani / prāyād īśvaravarmātha svarṇadvīpābhivāñchayā // 10.1.72 gacchan kramāt pathi prāpa sa kāñcanapurābhidham / nagaraṃ tatra cāsannabāhyodyāne samāvasat // 10.1.73 snātabhuktānuliptaś ca praviśya nagare 'tra saḥ / yuvā prekṣaṇakaṃ draṣṭumekaṃ devakulaṃ yayau // 10.1.74 tatrāpaśyac ca nṛtyantīṃ sundarīṃ nāma lāsikīm / tāruṇyavātocchalitāṃ rūpābdherlaharīmiva // 10.1.75 dṛṣṭvaiva tāṃ tadā so 'bhūttadekagatamānasaḥ / kruddheva kuṭṭanīśikṣā dūre tasyābhavadyathā // 10.1.76 vayasyaṃ preṣya nṛttānte prārthayām āsa tāṃ ca saḥ / dhanyāsmīti vidantī ca prahvā sāpy anvamanyata // 10.1.77 sthāpayitvā nivāse sve nipuṇāmbhāṇḍarakṣiṇaḥ / tasyā īśvaravarmāsau sundaryā vasatiṃ yayau // 10.1.78 tasminmakarakaṭyākhyā tanmātā tam upāgatam / amānayadgṛhācāraistaistaistatsamayocitaiḥ // 10.1.79 niśāgame vāsagṛhaṃ sphuradratnavitānakam / nyastaparyaṅkaśayanaṃ prāveśyata tayā ca saḥ // 10.1.80 tatrāramata sundaryā tayānumatayā saha / vicitrakaraṇe nṛtte surate ca vidagdhayā // 10.1.81 gāḍhadarśitarāgāṃ tāṃ pārśvādanapagāminīm / dṛṣṭvā dvitīye 'hni tato nirgantuṃ nāśakac ca saḥ // 10.1.82 dadau ca hemaratnādilakṣāṇāṃ pañcaviṃśatim / tasyai dinadvaye tasminsundaryai sa vaṇigyuvā // 10.1.83 prāptaṃ mayā dhanaṃ bhūri nāhaṃ prāptā bhavādṛśam / sa eva cenmayā prāptaḥ kiṃ dhanena karomy aham // 10.1.84 ityasatyānubandhena sundarīṃ tadagṛhṇatīm / mātā makarakaṭyevamekāpatyaiva sāha tām // 10.1.85 idānīmasmadīyaṃ yattadasyaiva svakaṃ dhanam / tanmadhye sthāpayitvā tadgṛhyatāṃ putri kā kṣatiḥ // 10.1.86 ity uktā sundarī mātrā kṛcchrādiva tadagrahīt / mene ceśvaravarmā tāṃ mūḍhaḥ satyānurāgiṇīm // 10.1.87 tasyā rūpeṇa nṛttena gītena ca hṛtātmanaḥ / vaṇijo 'tra sthitasyātha tasya māsadvayaṃ yayau // 10.1.88 tāvac ca tasyai sundaryai koṭyau dve sa dadau kramāt / athopetyārthadattākhyaḥ sakhā svair am uvāca tam // 10.1.89 sakhe kiṃ kuṭṭanīśikṣā sā yatnopāritāpi te / kātarasyāstravidyeva niṣphalāvasare gatā // 10.1.90 veśyāpremaṇi sadbhāvo yad asmin budhyate tvayā / satyaṃ bhavati kiṃ jātu jalaṃ marumarīciṣu // 10.1.91 tatsarvaṃ kṣīyate yāvadihaiva na dhanaṃ tava / tāvadvrajāmo budhvā hi kṣametaitatpitā na te // 10.1.92 ity uktas tena mittreṇa vaṇikputro jagāda saḥ / satyaṃ na veśyāsvāśvāsaḥ sundarī tu na tādṛśī // 10.1.93 kṣaṇaṃ hi māmapaśyantī muñcetprāṇānasau sakhe / tadgatvā bodhayatyetāṃ gantavyaṃ yadi sarvathā // 10.1.94 evam uktaḥ sa tenārthadattastasyaiva saṃnidhau / māturmakarakaṭyāś ca sundarīmavadattataḥ // 10.1.95 tava tāvadasāmānyā prītirīśvaravarmaṇi / gantavyaṃ cādhunāvaśyaṃ svarṇadvīpaṃ vaṇijyayā // 10.1.96 tataḥ prāpsyatyayaṃ lakṣmīṃ yayāgatya tvadantike / yāvatkālaṃ sukhaṃ sthāsyatyanumanyasva tatsakhi // 10.1.97 tacchrutvā sāśrunayanā paśyantīśvaravarmaṇaḥ / mukhaṃ kṛtaviṣādā sā sundarī ca tam abhyadhāt // 10.1.98 yūyaṃ jānīta kimahaṃ vacmyantamanavekṣya kaḥ / kasya pratyeti tadalaṃ yadvidhattāṃ vidhirmama // 10.1.99 tac chrutvovāca mātā tāṃ mā duḥkhaṃ dhṛtirastu te / eṣyatyeva priyo 'yaṃ te siddhārthastvāṃ na hāsyati // 10.1.100 iti mātā kilāśvāsya kṛtasaṃvittayā saha / mārgāgre guptam ekasmin kūpe jālam akārayat // 10.1.101 tadā ceśvaravarmābhūttaddolārūḍhamānasaḥ / śucevālpālpamāhārapānaṃ cakre ca sundarī // 10.1.102 gītavāditranṛtteṣu na babandha ratiṃ ca sā / āśvāsyate sma praṇayaistaistair īśvaravarmaṇā // 10.1.103 tato dine vayasyokte sundarīmandirāttataḥ / cacāleśvaravarmā sa kuṭṭanīkṛtamaṅgalaḥ // 10.1.104 anuvavrāja codaśruḥ sundarīṃ taṃ samātṛkā / nagarādbahirā kūpadbaddhāntarjālakāttataḥ // 10.1.105 tato nivartya yāvac ca sundarīṃ tāṃ prayāti saḥ / tāvadātmā tayā kūpe jālapṛṣṭhe nicikṣipe // 10.1.106 hā hā svāmini hā putrītyākrandaḥ sumahāṃs tataḥ / dāsīnāṃ bhṛtyavargasya tanmātuścātra śuśruve // 10.1.107 tena pratinivṛttyaiva samittraḥ sa vaṇiksutaḥ / kūpe kṣiptatanuṃ kāntāṃ buddhvā mohamagātkṣaṇam // 10.1.108 sapralāpaṃ ca śocantī tasmin makarakaṭy atha / svānavātārayadbhṛtyān kūpe snigdhān sasaṃvidaḥ // 10.1.109 rajjubhiste 'vatīryaiva diṣṭyā jīvati jīvati / ity uktvā tāṃ tataḥ kūpādutkṣipanti sma sundarīm // 10.1.110 utkṣiptā mṛtakalpaṃ sā kṛtvātmānaṃ niveditam / pratyāgataṃ vaṇikputramālāpaṃ śanakair dadau // 10.1.111 samāśvastāṃ samādāya hṛṣṭastāṃ sānugaḥ priyām / agādīśvaravarmāsau pratyāvṛttyaiva tadgṛham // 10.1.112 niścitya sundarīpremapratyayaṃ janmanaḥ phalam / tatprāptim eva matvā sa yātrābuddhiṃ punarjahau // 10.1.113 tato baddhasthitiṃ tatra so 'rthadattaḥ sakhā punaḥ / tam abhyadhātsakhe mohātkimātmā nāśitastvayā // 10.1.114 mā bhūtte sundarīsnehapratyayaḥ kūpapātataḥ / atarkyā kuṭṭanīkūṭaracanā hi vidherapi // 10.1.115 pituś ca kṣapitārthaḥ kiṃ vakṣyase yāsyasi kva vā / tadito 'dyāpi niryāhi kalyāṇe cenmatistava // 10.1.116 etat tasya vacaḥ sakhyur avadhīrya vaṇig yuvā / māsenānyadvyayīcakre tatra koṭitrayaṃ sa tat // 10.1.117 tato hṛtasvo dattārdhacandrakaḥ sundarīgṛhāt / tayā makarakaṭyātha kuṭṭanyā niravāsyata // 10.1.118 arthadattādayas te ca gatvā svanagaraṃ drutam / tatpitre tatsamācakhyuryathāvṛttamaśeṣataḥ // 10.1.119 sa tatpitā ratnavarmā tad buddhvā duḥkhito bhṛśam / kuṭṭanīṃ yamajihvāṃ tāṃ gatvāvocad vaṇikpatiḥ // 10.1.120 gṛhītvā mūlyamīdṛksa tvayā me śikṣitaḥ sutaḥ / hṛtaṃ makarakaṭyā yatsarvasvaṃ tasya helayā // 10.1.121 ity uktvā putravṛttāntaṃ tasyai sa tamavarṇayat / tataḥ sā yamajihvāṃ taṃ vṛddhakuṭṭanyabhāṣata // 10.1.122 ānāyayeha putraṃ te kariṣyāmi tathā yathā / tasyā makarakaṭyāstatsarvasvaṃ sa hariṣyati // 10.1.123 evaṃ tayā pratijñāte kuṭṭanyā yamajihvayā / tadaiva śīghraṃ saṃdiśya vṛttyā dānapuraḥsaram // 10.1.124 ratnavarmā tatas tasya putrasyānayanāya saḥ / tanmittramarthadattaṃ ca prajighāya hitaiṣiṇam // 10.1.125 arthadattaḥ sa gatvā ca tatkāñcanapuraṃ puram / tasmai taṃ sarvasaṃdeśaṃ śaśaṃseśvaravarmaṇe // 10.1.126 punastaṃ cābravīnmitraṃ nākārṣīstvaṃ vaco hi me / tad adya veśyāsadbhāvo dṛṣṭaḥ pratyakṣatas tvayā // 10.1.127 ardhacandras tvayā prāpto dattvā tatkoṭipañcakam / kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca // 10.1.128 kimucyate vā bhavato vastudharmo 'yamīdṛśaḥ / tāvadvidagdho vīraś ca naro bhāgī śubhasya ca // 10.1.129 yāvat patati naivāsau rāmāvibhramabhūmiṣu / tadāgaccha pituḥ pārśvaṃ manyupratikṛtiṃ kuru // 10.1.130 ity uktvā so 'rthadattena tenānīyata satvaram / āśvāsyeśvaravarmāsau pituḥ pārśvamupāgataḥ // 10.1.131 pitrā caikasutasnehātsāntvayitvaiva tena saḥ / nīto 'bhūdyamajihvāyāḥ kuṭṭanyā nikaṭaṃ punaḥ // 10.1.132 pṛṣṭaścātra tayācakhyau so 'rthadattamukhena tam / svodantaṃ sundarīkūpanipātāntaṃ dhanakṣayam // 10.1.133 yamajihvā tato 'vādīd aham evāparādhinī / yad vismṛtya mayā māyām etām eṣa na śikṣitaḥ // 10.1.134 kūpe makarakaṭyā hi jālamantarnyabadhyata / tatpṛṣṭhe sundarī dehamakṣipanna mamāra yat // 10.1.135 tadatrāsti pratīkāra ity uktvā sāpi kuṭṭanī / ānāyayastvadāsībhir ālaṃ nāma svamarkaṭam // 10.1.136 dattvāgre svaṃ ca dīnārasahasraṃ tam uvāca sā / nigileti tataḥ so 'pi śikṣitastannigīrṇavān // 10.1.137 putrāsmai viṃśatiṃ dehi dehyasmai pañcaviṃśatim / ṣaṣṭimasmai śataṃ cāsmā iti nānāvyayeṣu ca // 10.1.138 dāpyamāno nigīrṇāṃstāṃstayātra yamajihvayā / udgīryodgīrya dīnārāṃs tathaiva sa kapirdadau // 10.1.139 ālayuktiṃ pradarśyaitāṃ yamajihvābravītpunaḥ / gṛhāṇeśvaravarmaṃstvametaṃ markaṭapotakam // 10.1.140 punastatsundarīveśma prāgvadgatvā dine dine / evaṃ guptanigīrṇāṃs tān mṛgayasvāmuto vyaye // 10.1.141 dṛṣṭvā cintāmaṇiprakhyaṃ saitamālaṃ ca sundarī / dattvā te prārthya sarvasvaṃ kapimekaṃ grahīṣyati // 10.1.142 gṛhītataddhano dattvā nigīrṇāhardvayavyayam / imaṃ tasyai tato dūraṃ yāyāstvamavilambitam // 10.1.143 ity uktvā yamajihvā tattasmāyīśvaravarmaṇe / markaṭaṃ taṃ dadau bhāṇḍaṃ pitā koṭidvayasya ca // 10.1.144 tadgṛhītvaiva sa prāyāttatkāñcanapuraṃ punaḥ / sṛṭāgradūtaḥ sundaryā tadgṛhaṃ praviveśa ca // 10.1.145 sā taṃ sādhanasarvasvaṃ nirbandham iva sundarī / abhyanandatsasuhṛdaṃ kaṇṭhāśleṣādisaṃbhramaiḥ // 10.1.146 viśvāsyeśvaravarmātha tatsamakṣaṃ kṣaṇāntare / ālamānaya gatveti so 'rthadattam abhāṣata // 10.1.147 tatheti tena gatvā ca samānīyata markaṭaḥ / nigīrṇapūrvadīnārasahasraṃ sa jagāda tam // 10.1.148 āla putra prayacchādya dīnārāṇāṃ śatatrayam / āhārapānasya kṛte tāmbūlādivyaye śatam // 10.1.149 śataṃ makarakaṭyai ca dehyambāyai dvijātiṣu / śataṃ śeṣaṃ sahasrādyatsundaryai tatsamarpaya // 10.1.150 evamīśvaravarmokto markaṭaḥ sa tathaiva tān / udgīryodgīrya dīnārān prāṅnigīrṇānvyayeṣv adāt // 10.1.151 itthaṃ yuktyānayā nityaṃ yāvadīśvaravarmaṇā / ālo vyayeṣu dīnārāndāpyate pakṣamātrakam // 10.1.152 tāvanmakarakaṭyevaṃ sundarī ca vyacintayat / aho cintāmaṇirayaṃ siddho 'sya kapirūpadhṛt // 10.1.153 dine dine sahasraṃ yo dīnārāṇāṃ prayacchati / eṣo 'munā ced asmākaṃ dattaḥ siddhaṃ manorathaiḥ // 10.1.154 ityālocya samaṃ mātrā vijane 'rthayate sma tam / sundarīśvaravarmāṇaṃ bhuktottarasukhasthitam // 10.1.155 prasādo mayi satyaṃ cedālametaṃ prayaccha me / tac chrutveśvaravarmā tāṃ nijagāda hasanniva // 10.1.156 asau tātasya sarvasvaṃ tac ca dātuṃ na yujyate / ityūcivāṃsaṃ ca punaḥ sundarī tam uvāca sā // 10.1.157 dadāmi pañcakoṭīrvastadayaṃ dīyatāmiti / tata īśvaravarmā ca niścityaiva jagāda tam // 10.1.158 dadāsi yadi sarvasvamidaṃ vā nagaraṃ mama / tathāpi yujyate naiṣa dātuṃ kimiti koṭibhiḥ // 10.1.159 śrutvaitatsundarī smāha sarvasvaṃ te dadāmy aham / dehyetaṃ markaṭaṃ mahyamambā kupyatu nāma me // 10.1.160 ity uktvā sundarī pādau jagrāheśvaravarmaṇaḥ / ūcustato 'rthadattādyā dīyatāṃ yadbhavatviti // 10.1.161 tataśceśvaravarmā taṃ tathā dātumamanyata / anayat saha sundaryā dinaṃ tac ca prahṛṣṭayā // 10.1.162 prātaścābhyarthamānāyai sundaryai markaṭaṃ sa tam / nigīrṇaguptadīnārasahasradvitayaṃ dadau // 10.1.163 tanmūlyaṃ gṛhasarvasvaṃ tasyāścādāya tatkṣaṇam / tataḥ prāyāddrutaṃ cāgātsvarṇadvīpaṃ vaṇijyayā // 10.1.164 sundaryai ca prahṛṣṭāsyai dadāvālo dinadvayam / sa sahasraṃ sahasraṃ tāndīnārānyācitaḥ kapiḥ // 10.1.165 tṛtīye 'hnyasakṛtprītyā yācyamāno 'py asau yadā / nādātkiṃcittadā muṣṭyāṃ sundarī tamatāḍayat // 10.1.166 sa tāḍitaḥ krudhotpatya markaṭo daśanair nakhaiḥ / sundaryās tajjananyāś ca ghnantyoḥ pāṭitavān mukham // 10.1.167 tatas tajjananī sā taṃ sravadraktamukhī krudhā / laguḍaistāḍayām āsa tenālo 'tra mamāra saḥ // 10.1.168 taṃ mṛtaṃ vīkṣya sarvasvaṃ naṣṭamālocya duḥkhitā / prāṇatyāgodyatā sābhūjjananyā saha sundarī // 10.1.169 jālaṃ makarakaṭyā tatkṛtvā yasya hṛtaṃ dhanam / ālaṃ kṛtvādya tenāsyāḥ sarvasvaṃ sudhiyā hṛtam // 10.1.170 tayānyasya kṛtaṃ jālamālaṃ jñātaṃ tu nātmanaḥ / ity uvācātra vijñātavṛttānto vihasañjanaḥ // 10.1.171 tataḥ sā sundarī kṛcchrāddehatyāgānnyavartyata / svajanair jananīyuktā naṣṭārthā pāṭitānanā // 10.1.172 sa cārjitādhikaśrīkaḥ svarṇadvīpāttato 'cirāt / āgādīśvaravarmā taccitrakūṭe pitur gṛham // 10.1.173 tam upāgatamarjitāmitārthaṃ sutamālokya pitā ca ratnavarmā / abhipūjya sa kuṭṭanīṃ dhanena yamajihvāṃ sumahotsavaṃ cakāra // 10.1.174 sa ca viditātulamāyo viraktacetā vilāsinīsaṅge / āsīdīśvaravarmā tato 'tra kṛtadārasaṃgrahaḥ svagṛhe // 10.1.175 evaṃ nareśa vanitāhṛdaye na jātu kūṭādṛte vasati satyakathālavo 'pi / tatsārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ // 10.1.176 iti marubhūtervadanāc chrutvā sa yathāvadālajālakathām / naravāhanadattas tacchraddhāya jahāsa gomukhādiyutaḥ // 10.1.177 evaṃ veśyāsvasadbhāve kathite marubhūtinā / ācakhyau gomukho dhīmāṃstadvatkumudikākathām // 10.2.1 āsīdvikramasiṃhākhyaḥ pratiṣṭhāne mahīpatiḥ / vyadhāyi vidhinānvartho yaḥ siṃha iva vikrame // 10.2.2 yasyeśvarasya subhagā nadīnaprabhavā priyā / alaṃkāratanurdevī śaśilekheti cābhavat // 10.2.3 tamekadā svanagare sthitaṃ saṃbhūya gotrajāḥ / pañcaṣā gṛhamāgatya rājānaṃ paryaveṣṭayan // 10.2.4 mahābhaṭo vīrabāhuḥ subāhuḥ subhaṭas tathā / nṛpaḥ pratāpādityaś ca sarve 'py ete mahābalāḥ // 10.2.5 teṣu sāmādi yuñjānaṃ nirākṛtya svamantriṇam / rājā vikramasiṃho 'sau yuddhāyaiṣāṃ viniryayau // 10.2.6 pravṛtte śastrasaṃpāte sa nṛpaḥ sainyayor dvayoḥ / śauryadarpādgajārūḍhaḥ praviveśāhavaṃ svayam // 10.2.7 dhanurdvitīyaṃ dṛṣṭvā taṃ dalayantaṃ dviṣaccamūm / mahābhaṭādyāḥ pañcāpi rājāno 'bhyapatansamam // 10.2.8 tadbale ca samaṃ bhūyasyakhile 'py abhidhāvati / balaṃ vikramasiṃhasya tadatulyam abhajyata // 10.2.9 tato 'nantaguṇākhyas taṃ mantrī pārśvasthito 'bravīt / bhagnamasmadbalaṃ tāvajjayo nāstīha sāṃpratam // 10.2.10 vidhūyāsmān kṛtaś cāyaṃ balavadvigrahas tvayā / tacchivāyādhunāpīdaṃ madīyaṃ vacanaṃ kuru // 10.2.11 avaruhya dvipād asmād āruhya ca turaṅgamam / ehy anyaviṣayaṃ yāvo jīvañ jetāsyarīn punaḥ // 10.2.12 iti mantrigirā svair amavatīrya sa vāraṇāt / hayārūḍhaḥ samaṃ tena svabālānniryayau punaḥ // 10.2.13 yayau ca veṣacchannaḥ san sahitas tena mantriṇā / rājā vikramasiṃho 'sau kramād ujjayinīṃ purīm // 10.2.14 tasyāṃ kumudikākhyāyāḥ prakhyātavasusaṃpadaḥ / mantridvitīyo vasatiṃ vilāsinyā viveśa saḥ // 10.2.15 akasmāttaṃ gṛhāyātaṃ dṛṣṭvā sāpi vyacintayat / puruṣātiśayaḥ ko'pi mamāyaṃ gṛhamāgataḥ // 10.2.16 tejasā lakṣaṇaiś caiṣa mahān rājeti sūcyate / tan me yathepsitaṃ sidhyed īdṛk cet svīkṛto bhavet // 10.2.17 ityālocya tamutthāya svāgatenābhinandya ca / cakāra mahadātithyaṃ rājñaḥ kumudikāsya sā // 10.2.18 viśrāntaṃ ca jagādainaṃ rājānaṃ sā kṣaṇāntare / dhanyāhamadya sukṛtaṃ prāktanaṃ phalitaṃ mama // 10.2.19 devena svayamāgatya yadgṛhaṃ me pavitritam / tadanena prasādena krītā dāsīyamasmi te // 10.2.20 yadasti me hastiśataṃ hayānāṃ dve tathāyute / mandiraṃ pūrṇaratnaṃ ca tadāyattamidaṃ tava // 10.2.21 ity uktvā sā kumudikā rājānaṃ tam upācarat / snānādinopacāreṇa mahārheṇa samantrikam // 10.2.22 tatas tanmandire sākaṃ tayā tatrārpitasvayā / rājā vikramasiṃho 'sau khinnastasthau yathāsukham // 10.2.23 bubhuje draviṇaṃ tasyā yācakebhyo dadau ca saḥ / na ca sādarśayat tasya vikāraṃ tuṣyati sma tu // 10.2.24 aho mayyanurakteyamiti tuṣṭaṃ tato nṛpam / taṃ so 'nantaguṇo mantrī raho 'vādītsahasthitaḥ // 10.2.25 veśyānāṃ deva sadbhāvo nāstyeva kurute punaḥ / yatte kumudikā bhaktiṃ na jāne tatra kāraṇam // 10.2.26 etattasya vacaḥ śrutvā sa rājā nijagāda tam / maivaṃ kumudikā prāṇānapi muñcati matkṛte // 10.2.27 na cetpratyeṣi tadahaṃ pratyayaṃ darśayāmi te / ity uktvā taṃ svasacivaṃ rājā vyājamimaṃ vyadhāt // 10.2.28 śanaiḥ kṛśīkṛtya tanuṃ mitapāno 'lpabhojanaḥ / cakāra mṛtamātmānaṃ niśceṣṭaṃ luṭhitāṅgakam // 10.2.29 tato 'dhiropya śibikāṃ ninye parijanena saḥ / śmaśānaṃ śocatānantaguṇe kṛtakaduḥkhite // 10.2.30 sā ca śokākumudikā vāryamāṇāpi bāndhavaiḥ / āgatya tenaiva samaṃ samārohaccitopari // 10.2.31 yāvanna dīpyate vahnistāvadanvāgatāṃ sa tām / buddhvā kumudikāṃ rāja samuttasthau sajṛmbhikam // 10.2.32 pratyujjīvita eṣo 'tra diṣṭyā diṣṭyeti vādinaḥ / sarve kumudikāyuktaṃ ninyustaṃ svagṛhaṃ mudā // 10.2.33 athotsave kṛte prāptaḥ sa rājā prakṛtiṃ rahaḥ / kacciddṛṣṭo 'nurāgo 'syā iti taṃ smāha mantriṇam // 10.2.34 tatas taṃ so 'bravīnmantrī na pratyemyevam apy aham / astyatra kāraṇaṃ nūnaṃ tatpaśyāmo 'tra niścayam // 10.2.35 prakāśayām astv ātmānam asyai yenaitad arpitam / balaṃ mittrabalaṃ cānyat prāpya hanmo ripūn raṇe // 10.2.36 evaṃ tasminvadatyeva mantriṇyatrāyayau punaḥ / sa guptaprahitaścāraḥ sa ca pṛṣṭo 'bravīdidam // 10.2.37 vair ibhir viṣayo vyāptaḥ śaśilekhā tu lokataḥ / devī rājño mṛṣā śrutvā vipattiṃ vahnimāviśat // 10.2.38 etaccāravacaḥ śrutvā śokāśanihatastadā / hā devi hā satītyādi vilalāpa sa bhūpatiḥ // 10.2.39 tataḥ krameṇa vijñātatattvā kumudikātra sā / etya vikramasiṃhaṃ tamāśvāsyovāca bhūpatim // 10.2.40 prāgeva mama nādiṣṭaṃ kiṃ devenādhunāpi yat / dhanair madīyaiḥ sabalaiḥ kriyatāmarinigrahaḥ // 10.2.41 ity uktaḥ sa tayā kṛtvā taddhanair adhikaṃ balam / yayau rājā svamittrasya rājño balavato 'ntikam // 10.2.42 tadbalaiḥ svabalaistaiś ca saha gatvā nihatya tān / pañcāpy arinṛpānyuddhe tadrājyānyapyavāpa saḥ // 10.2.43 tatastuṣṭaḥ kumudikāṃ so 'bravīttāṃ saha sthitām / prīto 'smi te tavābhīṣṭaṃ kiṃ karomyucyatāmiti // 10.2.44 athāvocatkumudikā satyaṃ tuṣṭo 'si cetprabho / taduddharedaṃ hṛcchalyamekaṃ mama cirasthitam // 10.2.45 ujjayinyāṃ dvijasutaṃ śrīdharaṃ nāma me priyam / rājñālpenāparādhena baddhaṃ tasmādvimocaya // 10.2.46 dṛṣṭvā tvāṃ bhāvikalyāṇamuttamai rājalakṣaṇaiḥ / etatkāryakṣamaṃ deva bhaktyā sevitavaty aham // 10.2.47 abhīṣṭasiddhinair āśyādārohaṃ tvaccitāmapi / viphalaṃ jīvitaṃ matvā vinā taṃ vipraputrakam // 10.2.48 evam uktavatīṃ tāṃ sa rājāvocadvilāsinīm / sādhayiṣyāmyahaṃ tatte dhīrā suvadane bhava // 10.2.49 ity uktvā mantrivacanaṃ saṃsmṛtyācintayac ca saḥ / satyaṃ veśyāsvasadbhāvaḥ prokto 'nantaguṇena me // 10.2.50 atastu pūraṇīyaiṣā varākhyāḥ kāmanā mayā / iti saṃkalpya sabalaḥ sa tāmujjayinīmagāt // 10.2.51 śrīdharaṃ mocayitvā taṃ dattvā ca draviṇaṃ bahu / vyādhātkumudikāṃ tatra priyasaṃgamasusthitām // 10.2.52 āgatya ca svanagaraṃ mantrimantram alaṅghayan / kramād vikramasimho 'sau bubhuje sakalāṃ mahīm // 10.2.53 evaṃ hṛdayamajñeyamagādhaṃ veśayoṣitām / ... // 10.2.54 ityākhyāya kathāṃ tasminvirate tatra gomukhe / naravāhanadattāgre jagādātha tapantakaḥ // 10.2.55 deva na pratyayaḥ strīṣu capalāsvakhilāsvapi / ciraṇṭīṣvapi na grāhyo veśastrīṣv iva sarvadā // 10.2.56 ihaiva yanmayā dṛṣṭamāśvaryaṃ vacmi tacchṛṇu / balavarmābhidhāno 'bhūdasyām eva vaṇikpuri // 10.2.57 candraśrīs tasya bhāryābhūt sā ca vātāyanāgrataḥ / bhavyaṃ śīlaharaṃ nāma dadarśaikaṃ vaṇiksutam // 10.2.58 sakhīgṛhaṃ tamānīya tanmukhenaiva tatkṣaṇam / araṃsta madanākrāntā tena sākamalakṣitā // 10.2.59 pratyahaṃ ca samaṃ tena yāvat sā ramate tathā / tāvattatsaṅginī jñātā samagrair bhṛtyabāndhavaiḥ // 10.2.60 ekas tu balavarmā tāṃ nājñāsīd asatīṃ patiḥ / prāyeṇa bhāryādauḥśīlyaṃ snehāndho nekṣate janaḥ // 10.2.61 atha dāhajvaras tasya samabhūdvalavarmaṇaḥ / tena cāntyāmavasthāṃ sa kramātsaṃprāptavānvaṇik // 10.2.62 tadavasthe 'pi tasmiṃś ca tadbhāryā sā dine dine / agādupapates tasya nikaṭaṃ svasakhīgṛhe // 10.2.63 tatraiva cāsyāṃ tiṣṭhantyāmanyedyustatpatirmṛtaḥ / agacchatsā ca tadbuddhvā tamāpṛcchyāśu kāmukam // 10.2.64 ārohaca samaṃ tena patyā sā tacchucā citām / svajanair vāryamāṇāpi śīlajñaiḥ kṛtaniścayā // 10.2.65 itthaṃ duravadhāryaiva strīcittasya gatiḥ kila / anyāsaṅgaṃ ca kurvanti mriyante ca patiṃ vinā // 10.2.66 evaṃ tapantakenokte kramāddhariśikho 'bhyadhāt / atrāpi devadāsasya yadvṛttaṃ tan na kiṃ śrutam // 10.2.67 kuṭumbī devadāsākhyo grāme sa hy abhavatpurā / duḥśīleti ca tasyāsīnnāmnānvarthena gehinī // 10.2.68 tāṃ cānyapuruṣāsaktāṃ vividuḥ prātiveśikāḥ / ekadā devadāso 'sau kāryādrājakulaṃ yayau // 10.2.69 ānīya sā ca tatkālaṃ tadbhāryā tadvadhaiṣiṇī / gṛhasyoparibhūmau taṃ nidadhe parapūruṣam // 10.2.70 āgataṃ ca tatas taṃ sā devadāsaṃ nijaṃ patim / niśīthe tena jāreṇa bhuktasuptamaghātayat // 10.2.71 visṛjyopapatiṃ taṃ ca sthitvā tūṣṇīṃ niśātyaye / nirgatya cakranda hato bhartā me taskarair iti // 10.2.72 tato 'tra bandhavo 'bhyetya dṛṣṭvāvocannayaṃ yadā / caurair hataḥ kathaṃ nītaṃ na kiṃcidapi tair itaḥ // 10.2.73 ity uktvātra sthitaṃ bālaṃ papracchuste tadātmajam / tāto hatas te keneti tataḥ sa spaṣṭam abravīt // 10.2.74 pṛṣṭhabhūmāv ihāruhya ko 'pyāsīddivase yuvā / rātrau tenāvatīryaiva tāto me paśyato hataḥ // 10.2.75 ambā tu māṃ gṛhītvādau tātapārśvāttadotthitā / ity ukte śiśunā buddhvā bhāryājāreṇa taṃ hatam // 10.2.76 jaghnustadbandhavo 'nviṣya tajjāraṃ taṃ tadaiva te / svīkṛtya taṃ śiśuṃ tāṃ ca duḥśīlāṃ niravāsayan // 10.2.77 ity anyaraktacittā strībhujaṃgī hanty asaṃśayam / evaṃ hariśikhenokte babhāṣe gomukhaḥ punaḥ // 10.2.78 kimanyeneha yadvṛttaṃ vajrasārasya saṃprati / vatseśa sevakasyeha hāsyaṃ tacchrūyatām idam // 10.2.79 tasya śūrasya kāntasya surūpā mālavodbhavā / vajrasārasya bhāryābhūtsvaśarīrādhikapriyā // 10.2.80 ekadā tasya bhāryāyāstasyāḥ putrānvitaḥ pitā / nimantraṇāya mālavyaḥ sotkaṇṭho 'bhyāyayau svayam // 10.2.81 vajrasāro 'tha satkṛtya taṃ sa rājñe nivedya ca / nimantritas tena samam sabhāryo mālavaṃ yayau // 10.2.82 māsamātraṃ ca viśramya so 'tra śvaśuraveśmani / ihāgādrājasevārthaṃ tadbhāryā tvāsta tatra sā // 10.2.83 tato dineṣu yāteṣu vajrasāram upetya tam / akasmātkrodhano nāma suhṛdevam abhāṣata // 10.2.84 bhāryāṃ pitṛgṛhe tyaktvā kiṃ gṛhaṃ nāśitaṃ tvayā / tatrānyapuruṣāsaṅgaḥ pāpayā hi kṛtastayā // 10.2.85 āgatena tato 'dyaitadāptena kathitaṃ mama / mā maṃsthā vitathaṃ tasmānnigṛhyaitāṃ vahāparām // 10.2.86 ity uktvā krodhane yāte sthitvā mūḍha iva kṣaṇam / acintayad vajrasāraḥ śaṅke satyaṃ bhaved idam // 10.2.87 āhvāyake visṛṣṭe 'pi sānyathā nāgatā katham / tadetāṃ svayamānetuṃ yāmi paśyāmi kiṃ bhavet // 10.2.88 iti saṃkalpya gatvaiva mālavaṃ śvaśurau sa tau / anujñāpya gṛhītvaitāṃ bhāryāṃ prasthitavāṃs tataḥ // 10.2.89 gatvā ca dūramadhvānaṃ sa yuktyā vañcitānugaḥ / utpathenāviśadbhāryāmādāya gahanaṃ vanam // 10.2.90 tatropaveśya madhye tāṃ vijane vadati sma saḥ / tvamanyapuruṣāsaktetyāptānittrānmayā śrutam // 10.2.91 mayā cātra sthitenaiva yadāhūtāsi nāgatā / tatsatyaṃ brūhi no cedvā kariṣye nigrahaṃ tava // 10.2.92 tac chrutvā tamavādītsā tavaiṣa yadi niścayaḥ / tatkiṃ pṛcchasi māṃ yatte rocate tatkuruṣva me // 10.2.93 iti sāvajñamākarṇya vacastasyāḥ sa kopataḥ / vajrasārastarau baddhvā latābhistāmatāḍayat // 10.2.94 vastraṃ harati yāvac ca tasyāstāvadvilokya tām / nagnāṃ riraṃsā mūḍhasya tasyājāyata rāgiṇaḥ // 10.2.95 tato niveśya baddhvā tāṃ rantum āśliṣyati sma saḥ / necchati sma ca sā tena prārthyamānā jagāda ca // 10.2.96 latābhistāḍitā baddhvā yathāhaṃ bhavatā tathā / yadyahaṃ tāḍayeyaṃ tvāṃ tata icchāmi nānyathā // 10.2.97 tatheti pratipede tatsa ca vyasanamohitaḥ / tṛṇasārīkṛtaścitraṃ vajrasāro manobhuvā // 10.2.98 tataḥ sahastapādaṃ taṃ sā babandha dṛḍhaṃ tarau / tacchastreṇaiva baddhasya karṇanāsaṃ cakarta sā // 10.2.99 gṛhītvā tasya śastraṃ ca vāsāṃsi ca vidhāya ca / pāpā puruṣaveṣaṃ sā yathākāmamagāttataḥ // 10.2.100 vajrasārastu tatrāsīcchinnaśravaṇanāsikaḥ / galatā śoṇitaughena mānena ca natānanaḥ // 10.2.101 atha tatrāgataḥ kaścid oṣadhyarthaṃ vane bhiṣak / dṛṣṭvā taṃ kṛpayonmucya sādhuḥ svaṃ nītavān gṛham // 10.2.102 tatra cāśvāsitas tena śanaiḥ svagṛham āgamat / sa vajrasāro na ca tāṃ cinvan prāpa kugehinīm // 10.2.103 avarṇayac ca taṃ tasmai vṛttāntaṃ krodhanāya saḥ / tenāpi vatsarājāgre kathitaṃ sarvam eva tat // 10.2.104 ayaṃ niṣpauruṣāmarṣaḥ strībhūta iti bhāryayā / puṃveṣo 'sya hṛto nūnaṃ nigrahaścocitaḥ kṛtaḥ // 10.2.105 iti rājakule sarvajanopahasito 'pi saḥ / vajrasāra ihaivāste vajrasāreṇa cetasā // 10.2.106 tadevaṃ kasya viśvāsaḥ strīṣu deveti gomukhe / uktavatyatha bhūyo 'pi jagāda marubhūtikaḥ // 10.2.107 apratiṣṭhaṃ manaḥ strīṇāmatrāpi śrūyatāṃ kathā / pūrvaṃ siṃhabalo nāma rājābhūddakṣiṇāpathe // 10.2.108 tasya kalyāṇavatyākhyā sarvāntaḥpurayoṣitām / priyā mālavasāmantasutā bhāryā babhūva ca // 10.2.109 tayā saha sa rājyaṃ svaṃ śāsannṛpatirekadā / niṣkāsito 'bhūdbalibhir deśātsaṃbhūya gotrajaiḥ // 10.2.110 devīdvitīyaḥ pracchannaṃ sāyudho 'lpaparicchadaḥ / sa pratasthe tato rājā mālavaṃ śvaśurāspadam // 10.2.111 gacchan pathi ca so 'ṭavyāṃ siṃham ādhāvitaṃ puraḥ / śaraḥ khaḍgaprahāreṇa dvidhā cakre 'vahelayā // 10.2.112 vanadvipaṃ ca garjantamāyāntaṃ maṇḍalair bhraman / khaḍgacchinnakarāṅghrīkaṃ muktāraṭimapātayat // 10.2.113 ekākī taskaracamūrvidalannavapaṅkajāḥ / mamāthāraṇyavikrāntaḥ karī kamalinīriva // 10.2.114 evaṃ mārgamatikramya dṛṣṭātyadbhutavikramām / mālavaṃ prāpya devīṃ svāṃ so 'bravītsatvasāgaraḥ // 10.2.115 na mārgavṛttametanme vācyaṃ pitṛgṛhe tvayā / lajjaiṣā devi kā ślāghā kṣatriyasya hi vikrame // 10.2.116 ity uktvā ca tayā sākaṃ prāviśattatpiturhṛham / saṃbhramāttena pṛṣṭaś ca nijaṃ vṛttāntamuktavān // 10.2.117 saṃmānya dattahastyaśvas tenaiva śvaśureṇa saḥ / gajānīkābhidhasyāgādrājño 'tibalino 'ntikam // 10.2.118 devīṃ tu kalyāṇavatīṃ bhāryāṃ tāṃ pitṛveśmani / tatraiva sthāpayām āsa vipakṣavijayodyataḥ // 10.2.119 tasmin prayāte yāteṣu divaseṣv ekad atra sā / devī vātāyanāgrasthā kaṃcit puruṣam aikṣata // 10.2.120 sa dṛṣṭa eva rūpeṇa tasyāścittamapāharat / smareṇākṛṣyamāṇā ca tatkṣaṇaṃ sā vyacintayat // 10.2.121 jāne 'haṃ nāryaputrādyatsurūpo 'nyo na śauryavān / dhāvatyeva tathāpyasmipuruṣe bata me manaḥ // 10.2.122 tadadyaiva bhajāmyenamiti saṃcintya sā tadā / sakhyai rahasyadhāriṇyai svābhiprāyaṃ śaśaṃsa tam // 10.2.123 tayaivānāyya naktaṃ ca vātāyanapathena sā / antaḥpuraṃ taṃ paruṣaṃ rajjūtkṣiptaṃ nyaveśayet // 10.2.124 sa praviṣṭo 'tra puruṣo naivādhyāsitumojasā / śaśāka tasyāḥ paryaṅkaṃ nyaṣīdatpṛthagāsane // 10.2.125 taddṛṣṭvā bata nīco 'yamiti yāvadviṣīdati / rājñī sā tāvadatrāgādupariṣṭādbhramannahiḥ // 10.2.126 taṃ vilokya bhiyotthāya sahasā puruṣo 'tra saḥ / dhanurādāya bhujagaṃ jaghāna viśikhena tam // 10.2.127 vipannapatitaṃ taṃ ca gavākṣeṇākṣipadbahiḥ / harṣeṇa tadbhayottīrṇo nanarta sa ca kātaraḥ // 10.2.128 nṛtyantaṃ vīkṣya taṃ vignā sā kalyāṇavatī bhṛśam / dadhyau dhigdhikkimetena niḥsattvenādhamena me // 10.2.129 dṛṣṭvaiva tadviraktāṃ tāṃ cittajñā sā ca tatsakhī / nirgatyāśu praviśyātra jagāda kṛtasaṃbhramā // 10.2.130 āgatas te pitā devi tad ayam yātu saṃprati / yathāgatenaiva pathā svagṛhaṃ tvaritaṃ yuvā // 10.2.131 evaṃ tayokte niryāto rajjvā vātāyanādbahiḥ / bhayākulaḥ sa patito na daivātpañcatāṃ gataḥ // 10.2.132 gate tasminnavocattāṃ sā kalyāṇavatī sakhīm / sakhi suṣṭhu kṛtaṃ nīco yattvayaiṣa bahiḥkṛtaḥ // 10.2.133 jñātaṃ tvayā me hṛdayaṃ ceto hi mama dūyate / bhartā me vyāghrasiṃhādīnnipātyāpahnute hriyā // 10.2.134 ayaṃ tu bhujagaṃ hatvā hīnasattvaḥ panṛtyati / tattādṛśaṃ taṃ hitvā kimasminme prākṛte ratiḥ // 10.2.135 tadapratiṣṭhitamatiṃ dhiṅ māṃ dhigathavā striyaḥ / yā dhāvantyaśuciṃ hitvā karpūraṃ makṣikā iva // 10.2.136 iti jātānutāpā sā rājñī nītvā niśāṃ tataḥ / pratīkṣamāṇā bhartāramāsīttatra pitur gṛhe // 10.2.137 tāvat sa dattānyabalo gajānīkena bhūbhujā / gatvā tān gotrajān pañca pāpān siṃhabalo 'vadhīt // 10.2.138 tataḥ sa saṃprāpya punaḥ svarājyam ānīya bhāryāṃ ca pitur gṛhāttām / prapūrya taṃ ca śvaśuraṃ dhanaughair niṣkaṇṭakāṃ kṣmāṃ suciraṃ śaśāsa // 10.2.139 iti pravīre subhage ca satpatau vivekinīnām api deva yoṣitām / calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ // 10.2.140 iti marubhūtinigaditāmākarṇya kathāṃ sa vatsarājasutaḥ / naravāhanadattas tāṃ sukhasupto nītavānrajanīm // 10.2.141 tataḥ prātaḥ kṛtāvaśyakāryaḥ sa sacivaiḥ saha / naravāhanadattaḥ svamudyānaṃ viharanyayau // 10.3.1 tatrasthaś ca prabhapuñjamādau vyomno 'py anantaram / tato vidyādharīrvahvīravatīrṇā dadarśa saḥ // 10.3.2 tāsāṃ madhye ca dīptānāṃ dadarśaikāṃ sa kanyakām / tārāṇām iva śītāṃśulekhāṃ locanahārinīm // 10.3.3 vikasatpadmavadanāṃ lolalocanaṣaṭpadām / salīlahaṃsagamanāṃ bahadutpalasaurabhām // 10.3.4 taraṅgahāritrivalīlatālaṃkṛtamadhyamām / sākṣādiva smarodyānavāpīśobhādhidevatām // 10.3.5 smarasaṃjīvanīṃ tāṃ ca dṛṣṭvā sotkalikāmataḥ / cāndrīṃ mūrtimivāmbhodhiścukṣubhe sa nṛpātmajaḥ // 10.3.6 aho sundaranirmāṇavaicitrī kāpy asau vidheḥ / iti śaṃsansa sacivaiḥ sahitastām upāyayau // 10.3.7 tiryakpremārdrayā dṛṣṭyā paśyantīṃ tāṃ ca sa kramāt / papraccha kā tvaṃ kalyāṇi kimihāgamanaṃ ca te // 10.3.8 tac chrutvā sābravītkanyā śṛṇutaitadvadāmi vaḥ / asti kāñcanaśṛṅgākhyaṃ puraṃ haimaṃ himācale // 10.3.9 tatrāsti nāmnā sphaṭikayaśā vidyādhareśvaraḥ / dhārmikaḥ kṛpaṇānāhaśaraṇāgatavatsalaḥ // 10.3.10 tasya hemaprabhādevyāṃ jātāṃ gaurīvarodbhavām / māṃ śaktiyaśasaṃ nāma jānīhi tanayāmimām // 10.3.11 pituḥ prāṇapriyā sāhaṃ pañcabhrātṛkanīyasī / atoṣayaṃ tadādeśādvrataiḥ stotraiś ca pārvatīm // 10.3.12 tuṣṭā sā sakalā vidyā dattvā māmevamādiśat / piturdaśaguṇaṃ putri bhāvi vidyābalaṃ tava // 10.3.13 naravāhanadattaś ca bhartā tava bhaviṣyati / vatsarājasuto bhāvicakravartī dyucāriṇām // 10.3.14 ity uktvā śarvapatnī me tiro 'bhūttatprasādataḥ / labdhavidyābalā cāhaṃ saṃprāptā yauvanaṃ kramāt // 10.3.15 adyādiśac ca sā rātrau devī māṃ dattadarśanā / prātaḥ putri tvayā gatvā draṣṭavyaḥ sa nijaḥ patiḥ // 10.3.16 āgantavyam ihaivādya māsena hi pitā tava / cittasthitaitatsaṃkalpo vivāhaṃ saṃvidhāsyati // 10.3.17 ityādiśya tiro 'bhūtsā devī yātā ca yāminī / tato 'hamāryaputraiṣā tvāmiha draṣṭumāgatā // 10.3.18 tatsaṃprati vrajāmīti gaditvā sasakhījanā / utpatya khaṃ śaktiyaśāḥ sā jagāma puraṃ pituḥ // 10.3.19 naravāhanadattaś ca tadvivāhotsukas tataḥ / viveśābhyantaraṃ vignaḥ paśyan māsam yugopamam // 10.3.20 tatra dṛṣṭvā vimanasaṃ so 'tha taṃ gomukho 'bravīt / śṛṇu deva kathāmekāṃ tavākhyāmi vinodinīm // 10.3.21 babhūva kāñcanapurītyākhyayā nagarī purā / tasyāṃ ca sumanā nāma mahānāsīnmahīpatiḥ // 10.3.22 ākrāntadurgakāntārabhūminā yena cakrire / citraṃ virājamānena tādṛśā api śatravaḥ // 10.3.23 tamekadāsthānagataṃ pratīhāro vyajijñapat / deva muktālatā nāma niṣādādhipakanyakā // 10.3.24 pañjarasthitamādāya śukaṃ dvāri bahiḥ sthitā / vīraprabheṇānugatā bhrātrā devaṃ didṛkṣate // 10.3.25 praviśatviti rājñoke pratīhāranideśataḥ / bhillakanyā nṛpāsthānaprāṅgaṇaṃ praviveśa sā // 10.3.26 na mānuṣīyaṃ divyastrī kāpi nūnamasāviti / sarve 'py acintayaṃs tatra dṛṣṭvā tadrūpamadbhutam // 10.3.27 sā ca praṇamya rājānamevaṃ vyajñāpayattadā / devāyaṃ śāstragañjākhyaś caturvedadharaḥ śukaḥ // 10.3.28 kaviḥ kṛtsnāsu vidyāsu kalāsu ca vicakṣaṇaḥ / mayeśvaropayogitvādihānīto 'dya gṛhyatām // 10.3.29 ityarpitastayādāya pratīhāreṇa kautukāt / nīto 'gre nṛpateretaṃ śukaḥ ślokaṃ papāṭha saḥ // 10.3.30 rājanyuktamidaṃ sadaiva yadayaṃ devasya saṃdhyukṣyate dhūmaśyāmamukho dviṣadvirahiṇīniḥśvāsavātodgamaiḥ / etattvadbhutam eva yatparibhavādbāṣpāmbupūraplavair āsāṃ prajvalatīha dikṣu daśasu prājyaḥ pratāpānalaḥ // 10.3.31 evaṃ paṭhitvā vyākhyāya śuko 'vādītpunaś ca saḥ / kiṃ prameyaṃ kutaḥ śāstrādbravīmyādiśyatāmiti // 10.3.32 tato 'tivismite rājñī mantrī tasyābravīdidam / śaṅke śāpācchukībhūtaḥ pūrvarṣiḥ ko 'py ayaṃ prabho // 10.3.33 jātismaro dharmavaśātpurādhītaṃ smaratyataḥ / ity ukte mantriṇā rājā sa śukaṃ pṛcchati sma tam // 10.3.34 kautukaṃ bhadra me brūhi svavṛttāntaṃ kva janma te / śukatve śāstravijñānaṃ kutaḥ ko vā bhavāniti // 10.3.35 tataḥ sa bāṣpamutsṛjya vadati sma śukaḥ śanaiḥ / avācyam apidevaitacchṛṇu vacmi tvadājñayā // 10.3.36 himavannikaṭe rājannastyeko rohiṇītaruḥ / āmnāya iva digvyāpibhūriśākhāśritadvijaḥ // 10.3.37 tasminnekaḥ samaṃ śukyā śukastasthau kṛtālayaḥ / tasmādeṣo 'hamutpannastasyāṃ duṣkarmayogataḥ // 10.3.38 jātasyaiva ca me mātā śukī sā pañcatāṃ gatā / tātastu vṛddhaḥ pakṣāntaḥ kṣiptvā vardhayati sma mām // 10.3.39 nikaṭasthaśukānītabhuktaśeṣaphalāni ca / aśnanmahyaṃ ca vitarannatha tatrāsta matpitā // 10.3.40 ekadā tatra tūryābhidhmātagośṛṅganādinī / akheṭakāya samagādbhillasenā bhayaṃkarī // 10.3.41 vitrastakṛṣṇasārākṣī dhūlivyālulitāṃśukā / saṃbhramodvelacamarīvisrastakabarībharā // 10.3.42 vidrutavyākulevābhūt sahasā sā mahāṭavī / pulindavṛnde vividhaprāṇighātāya dhāvati // 10.3.43 kṛtāntakrīḍitaṃ kṛtvā dinamākheṭabhūmiṣu / āgācchabarasainyaṃ tadāttaiḥ piśitabhārakaiḥ // 10.3.44 ekastu vṛddhaśabarastatrānāsāditāmiṣaḥ / adrākṣītsa taruṃ sāyaṃ kṣudhitastam upāgamat // 10.3.45 āruhya ca sa tatrāśu śukānanyāṃś ca pakṣiṇaḥ / ākṛṣyākṛṣya nīḍebhyo hatvā hatva bhuvi nyadhāt // 10.3.46 tathāyāntaṃ ca nikaṭaṃ yamakiṃkarasaṃnibham / taṃ dṛṣṭvāhaṃ bhayāllīnaḥ śanaiḥ pakṣāntare pituḥ // 10.3.47 tāvac cāsmatkulāyaṃ sa prāpyākṛṣyaiva pātakī / tātaṃ me pīḍitagrīvaṃ hatvā tarutale 'kṣipat // 10.3.48 ahaṃ ca tātena samaṃ patitvā tasya pakṣateḥ / nirgatya tṛṇaparṇāntaḥ sabhayaḥ prāviśaṃ śanaiḥ // 10.3.49 athāvatīrya bhillo 'sāvagnau bhṛṣṭānabhakṣayat / śukānanyānsamādāya pāpaḥ pallīṃ nijāmagāt // 10.3.50 tataḥ śāntabhayo duḥkhadīrghāṃ nītvā niśāmaham / prātarbhūyiṣṭhamudite jagaccakṣuṣi bhāsvati // 10.3.51 agacchaṃ pakṣasaṃruddhavasudhaḥ praskhalanmuhuḥ / tṛṣārtaḥ padmasarasastīramāsannavartinaḥ // 10.3.52 tatrāpaśyaṃ kṛtasnānamahaṃ tatsaikatasthitam / muniṃ marīcināmānaṃ pūrvapuṇyamivātmanaḥ // 10.3.53 sa maṃ dṛṣṭvā samāśvāsya mukhakṣiptodabindubhiḥ / kṛtvā pattrapuṭe 'naiṣīdāśramaṃ kṛpayā muniḥ // 10.3.54 tatra dṛṣṭvā kulapatirmaṃ pulastyaḥ kilāhasat / tenānyamunibhiḥ pṛṣṭo divyadṛṣṭir uvāca saḥ // 10.3.55 imaṃ śāpaśukaṃ dṛṣṭvā duḥkhena hasitaṃ mayā / vakṣyāmi caitat saṃbaddhāṃ kathāṃ vo vihitāhnikaḥ // 10.3.56 jātiṃ yacchravaṇādeṣa prāgvṛttaṃ ca smariṣyati / ity uktvā sa pulastyarṣirāhnikāyotthito 'bhavat // 10.3.57 kṛtāhnikaś ca munibhiḥ punarabhyarthito 'tra saḥ / matsaṃbaddhāṃ kathāmetāṃ mahāmuniravarṇayat // 10.3.58 āsījjyotiṣprabho nāma rājā ratnākare pure / āratnākaramurvīṃ yaḥ śaśāsorjitaśāsanaḥ // 10.3.59 tasya tīvratapastuṣṭagaurīpativarodbhavaḥ / harṣavatyabhidhānāyāṃ putro devyāmajāyata // 10.3.60 svapne mukhapraviṣṭaṃ yatsomaṃ devī dadarśa sā / tena somaprabhaṃ nāmnā taṃ cakre svasutaṃ nṛpaḥ // 10.3.61 vavṛdhe ca sa tanvānaḥ prajānāṃ nayanotsavam / rājaputro 'mṛtamayair guṇaiḥ somaprabhaḥ kramāt // 10.3.62 dṛṣṭvā bharakṣamaṃ śūraṃ yuvānaṃ prakṛtipriyam / yauvarājye bhyaṣiñcattaṃ prīto jyotiṣprabhaḥ pitā // 10.3.63 prabhākarābhihānasya tanayaṃ nijamantriṇaḥ / dadau priyaṃkaraṃ nāma mantritve cāsya sadguṇam // 10.3.64 tatkālamambarād aśvaṃ divyam ādāya mātaliḥ / avatīrṇas tam abhyetya somaprabham abhāṣata // 10.3.65 vidyādharaḥ sakhā śakrasyāvatīrṇo bhavāniha / tena cāśuśravā nāma śakreṇoccaiḥ śravaḥsutaḥ // 10.3.66 pūrvasnehena te rājan prahitas turagottamaḥ / atrādhirūḍhaḥ śatrūṇām ajeyas tvaṃ bhaviṣyasi // 10.3.67 ity uktvā vājiratnaṃ taddatvā somaprabhāya saḥ / āttapūjaḥ khamutpatya yayau vāsavasārathiḥ // 10.3.68 tato nītvaiva divasaṃ tamutsavamanoramam / somaprabhastamanyedyur uvāca pitaraṃ nṛpam // 10.3.69 tāta na kṣatriyasyaiṣa dharmo yad ajigīṣutā / tadājñāṃ dehi me yāvad digjayāya vrajāmy aham // 10.3.70 tac chrutvā sa pitā tuṣṭas tatheti pratyabhāṣata / cakre jyotiṣprabhas tasya yātrasaṃvidam eva ca // 10.3.71 tataḥ praṇamya pitaraṃ digjayāya balaiḥ saha / prayāc chakrahayārūḍhaḥ śubhe somaprabho 'hani // 10.3.72 jigāya so 'śvaratnena tena dikṣu mahīpatīn / ājahāra ca ratnāni tebhyo durvāravikramaḥ // 10.3.73 nāmitaṃ svadhanustena vidviṣāṃ ca śiraḥ samam / unnatiṃ taddhanuḥ prāpa na tu taddviṣatāṃ śiraḥ // 10.3.74 āgacchan kṛtakāryo 'tha himādrinikaṭe pathi / saṃniviṣṭabalaś cakre mṛgayāṃ sa vanāntare // 10.3.75 daivātsadratnakhacitaṃ tatrāpaśyatsa kiṃnaram / abhyadhāvac ca taṃ prāptuṃ tena śākreṇa vājinā // 10.3.76 sa kiṃnaro giriguhāṃ praviśyādarśanaṃ yayau / somaprabhastu tenāśvenātidūramanīyata // 10.3.77 tāvat prakīrya kāṣṭhāsu prakāśaṃ tigmatejasi / prāpte pratīcīṃ kakubhaṃ saṃdhyāsaṃgamakāriṇīm // 10.3.78 śrāntaḥ kathaṃcidāvṛtya sa dadarśa mahatsaraḥ / tattīre tāṃ niśāṃ netukāmaścāśvādavātarat // 10.3.79 dattvā tṛṇodakaṃ tasmāyāhṛtāmbuphalodakaḥ / viśrāntaścaikato 'kasmādaśṛṇodgītaniḥsvanam // 10.3.80 gatvā tadanusāreṇa kautukānnātidūrataḥ / so 'paśyacchivaliṅgāgre gāyantīṃ divyakanyakām // 10.3.81 keyamadbhutarūpā syād iti taṃ ca savismayam / sāpy udārākṛtiṃ dṛṣṭvā kṛtvātithyam avocata // 10.3.82 kastvaṃ kathamimāṃ bhūmimekaḥ prāpto 'si durgamām / etac chrutvā svavṛttāntamuktvā papraccha so 'pi tām // 10.3.83 tvaṃ me kathaya kāsitvaṃ vane 'smin kā ca te sthitiḥ / iti taṃ pṛṣṭavantaṃ ca divyakanyā jagāda sā // 10.3.84 kautukaṃ cenmahābhāga tadvacmi śṛṇu matkathām / ity uktvā sā lasadbaṣpapūrā vaktuṃ pracakrame // 10.3.85 astīha kāñcanābhākhyaṃ himādrikaṭake puram / padmakūṭābhidhāno 'sti tatra vidyādhareśvaraḥ // 10.3.86 tasya hemaprabhādevyāṃ rājñaḥ putrādhikapriyām / manorathaprabhāṃ nāma viddhi māṃ tanayāmimām // 10.3.87 sāhaṃ vidyāprabhāveṇa sakhībhiḥ samamāśramān / dvīpāni kulaśailāṃś ca vanānyupavanāni ca // 10.3.88 krīḍitvā pratyahaṃ caivamāhārasamaye pituḥ / āgacchāmi svabhavanaṃ vāsarapraharaistribhiḥ // 10.3.89 ekadāhamiha prāptā viharantī sarastaṭe / muniputrakamadrākṣaṃ savayasyamiha sthitam // 10.3.90 tadrūpaśobhayākṛṣṭā dūtyevāhaṃ tamabhyagām / so 'pi sākūtayā dṛṣṭyaivākarotsvāgataṃ mama // 10.3.91 tato mamopaviṣṭāyāḥ sakhī jñātobhayāśayā / kastvaṃ brūhi mahābhāgetyapṛcchattadvayasyakam // 10.3.92 sa cābravīt tadvayasyo nātidūramitaḥ sakhi / nivasaty āśramapade munir dīdhitimān iti // 10.3.93 sa brahmacārī sarasi snātumatra kadācana / āgato dadṛśe devyā tatkālāgatayā śriyā // 10.3.94 sā taṃ śarīreṇāprāpyaṃ praśāntaṃ manasaiva yat / sakāmā cakame tena putraṃ saṃprāpa mānasam // 10.3.95 tvaddarśanānmamotpannaḥ putro 'yaṃ pratigṛhyatām / iti nītvaiva tajjātaṃ sā dīdhitimataḥ sutam // 10.3.96 bālakaṃ munaye tasmai samarpya śrīstirodadhe / so 'py anāyāsalabdhaṃ taṃ putraṃ hṛṣṭo 'grahīnmuniḥ // 10.3.97 raśmimāniti nāmnā ca kṛtvā saṃvardhya ca kramāt / upanīya samaṃ sarvā vidyāḥ snehādaśikṣayat // 10.3.98 taṃ raśmimantaṃ jānītametaṃ munikumārakam / śriyaḥ sutaṃ mayā sākaṃ viharantamihāgatam // 10.3.99 ity uktvā tadvayasyena pṛṣṭā tenāpi matsakhī / sā sanāmānvayaṃ sarvaṃ maduktaṃ taṃ tadabravīt // 10.3.100 tato 'nyonyānvayajñānānnitarāmanurāgiṇau / muniputraḥ sa cāhaṃ ca yāvattatra sthitāvubhau // 10.3.101 tāvadetya dvitīyā māṃ svagṛhādavadatsakhī / uttiṣṭhāhārabhūmau tvāṃ pitā mugdhe pratīkṣate // 10.3.102 tac chrutvā śrīghram eṣyāmīty uktvāvasthāpya cātra tam / muniputraṃ gatābhūvaṃ bhītyāhaṃ pitur antikam // 10.3.103 tatra kiṃcitkṛtāhārā yāvac cāhaṃ vinirgatā / tāvadādyā sakhī sā mamāgatya svair am abravīt // 10.3.104 āgato muniputrasya tasyeha sa sakhā sakhi / sthitaś ca prāṅgaṇadvāri satvaraś ca mamāvadat // 10.3.105 manorathaprabhāpārśvamahaṃ raśmimatādhunā / preṣito vyomagamanīṃ vidyāṃ dattvaiva paitṛkīm // 10.3.106 prāṇeśvarīṃ vinā tāṃ hi madanena sa dāruṇām / daśāṃ nīto na śaknoti praṇāndhārayituṃ kṣaṇam // 10.3.107 tac chrutvaivāsmi nirgatya tena yuktāgrayāyinā / muniputrakamittreṇa sakhyā cāhamihāgatā // 10.3.108 prāptā ca tamihādrākṣaṃ muniputraṃ vinā mayā / candrodgamenaiva samaṃ vṛttaprāṇodgamānmṛtam // 10.3.109 tato 'haṃ tadviyogārtā nindantī tanumātmanaḥ / praveṣṭumaicchamanalaṃ gṛhītvā tatkalevaram // 10.3.110 tāvaddivo 'vatīryaiva tejaḥpuñjākṛtiḥ pumān / ādāya taccharīraṃ sa cotpatya gaganaṃ yayau // 10.3.111 athāhaṃ kevalaivāgnau patituṃ yāvadudyatā / tāvaduccarati smaivaṃ gaganādiha bhāratī // 10.3.112 manorathaprabhe maivaṃ kṛthā bhūyo bhaviṣyati / etena muniputreṇa tava kālena saṃgamaḥ // 10.3.113 etac chrutvā parāvṛttya maraṇāttatpratīkṣiṇī / sthitāsmīhaiva baddhāśā śaṃkarārcanatatparā // 10.3.114 muniputrasuhṛtso 'pi gato me kvāpy adarśanam / iti tāṃ vādinīṃ vidyādharīṃ somaprabho 'bhyadhāt // 10.3.115 sthitāsyekākinī tarhi kathaṃ sāpi sakhī kva te / etac chrutvā tamāha sma sā vidyādharakanyakā // 10.3.116 siṃhavikrama ityasti nāmnā vidyādhareśvaraḥ / tasyānanyasamā cāsti tanayā makarandikā // 10.3.117 sā me sakhī prāṇasamā kanyā madduḥkhaduḥkhitā / tayā sakhī preṣitābhūdvārtāṃ jñātumihādya me // 10.3.118 tato mayāpi tatsakhyā samaṃ sā prahitā nijā / sakhī tadantikaṃ tena sthitāsmyekaiva saṃprati // 10.3.119 evaṃ vadantī gaganādavatīrṇāṃ tadaiva tām / svasakhīṃ darśayām āsa tasmai somaprabhāya sā // 10.3.120 tāmathoktasakhīvārtāṃ parṇaśayyāmakārayat / somaprabhasya tadvāhasyāpi ghāsamadāpayat // 10.3.121 tato nītvā niśāṃ sarve tatra te prātar utthitāḥ / vyomno 'vatīrṇaṃ dadṛśurvidyādharam upāgatam // 10.3.122 sa ca vidyādharo devajayo nāma kṛtānatiḥ / manorathaprabhāmevam upaviśya jagāda tām // 10.3.123 manorathaprabhe rājā vakti tvāṃ siṃhavikramaḥ / yāvattava na niṣpanno varastāvanna matsutā // 10.3.124 vivāhamicchati snehāttvatsakhī makarandikā / tadetāṃ bodhayāgatya yenodvāhe pravartate // 10.3.125 etac chrutvā sakhisnehāttāṃ vidyādharakanyakām / gantuṃ pravṛttāṃ vakti sma rājā somaprabho 'tha saḥ // 10.3.126 draṣṭuṃ vaidyādharaṃ lokamanaghe kautukaṃ mama / tattatra naya māmaśvo dattaghāso 'tra tiṣṭhatu // 10.3.127 tac chrutvā sā tathety uktvā vyomnā sadyaḥ sakhīyutā / tena devajayotsaṅgāropitena samaṃ yayau // 10.3.128 prāptā tatra kṛtātithyā makarandikayā tayā / dṛṣṭvā somaprabhaṃ ko 'yamiti svair amapṛcchyata // 10.3.129 tayoktatadudantā ca tataḥ sā makarantikā / somaprabheṇa tenābhūtsadyo 'pahṛtamānasā // 10.3.130 so 'pi tāṃ manasā prāpya lakṣmīṃ rūpavatīmiva / sa tu kaḥ sukṛtī yo 'syā varaḥ syādityacintayat // 10.3.131 tataḥ svair aṃ kathālāpe tāmāha makarandikām / manorathaprabhā caṇḍi kasmānnodvāhamicchasi // 10.3.132 tac chrutvā sāpy avocattāṃ tvayānaṅgīkṛte vare / kathaṃ vivāhamiccheyaṃ tvaṃ śarīrādhikā hi me // 10.3.133 evaṃ tayā sapraṇayaṃ makarandikayodite / manorathaprabhāvādīdvṛto mugdhe mayā varaḥ // 10.3.134 tatsaṃgamapratīkṣā hi tiṣṭhāmītyudite tayā / karomi tarhi tvadvākyamityāha makarandikā // 10.3.135 manorathaprabhā sātha jñātacittā jagāda tām / sakhi somaprabhaḥ pṛthvīṃ bhrāntvā prāpto 'tithistava // 10.3.136 tadasyātithisatkāraḥ kartavyaḥ sundari tvayā / ityākarṇyaiva jagade makarandikayā tayā // 10.3.137 ā śarīrānmayā sarvam idametasya sāṃpratam / arghapātrīkṛtaṃ kāmaṃ svīkarotu yadīcchati // 10.3.138 evaṃ tayokte tatprītiṃ kramādāvedya tatpituḥ / manorathaprabhā cakre tayor udvāhaniścayam // 10.3.139 tataḥ somaprabho labdhadhṛtistuṣṭo jagāda tām / tvadāśramamahaṃ yāmi sāṃprataṃ tatra jātu me // 10.3.140 cinvānaṃ padavīṃ sainyamāgacchenmantryadhiṣṭhitam / māmaprāpyāhitāśaṅki tac ca gacchetparāṅmukham // 10.3.141 tadgatvā sainyavṛttāntaṃ buddhvāgatya tataḥ punaḥ / niścitya pariṇeṣyāmi śubhe 'hni makarandikām // 10.3.142 tac chrutvā sā tathety uktvā tamanaiṣīnnijāśramam / manorathaprabhā devajayāṅkāropitaṃ punaḥ // 10.3.143 tāvat priyaṃkaro mantrī tasya somaprabhasya saḥ / vicinvānaś ca padavīṃ tatraivāgātsasainikaḥ // 10.3.144 militāya tatas tasmai prahṛṣṭo nijamantriṇe / somaprabhaḥ svavṛttāntaṃ yāvat sarvaṃ sa śaṃsati // 10.3.145 tāvat tasyāyayau dūtaḥ śīghram āgamyatām iti / lekhe likhitvā saṃdeśam ādāya pitur antikāt // 10.3.146 tena sainyaṃ samādāya sacivānumatena saḥ / pitrājñāmanatikrāmañjagāma nagaraṃ nijam // 10.3.147 tātaṃ dṛṣṭvāhameṣyāmi nacirādity uvāca ca / manorathaprabhāṃ tāṃ ca taṃ ca devajayaṃ vrajan // 10.3.148 so 'tha devajayo gatvā tatsarvaṃ makarandikām / tathaivābodhayattena jajñe sā virahāturā // 10.3.149 nodyāne sā ratiṃ lebhe na gīte na sakhījane / śukānām apiśuśrāva na vinodavatīrgiraḥ // 10.3.150 nāhāram apisā bheje kā kathā maṇḍanādike / prayatnair bodhyamānāpi pitṛbhyāṃ nāgrahīddhṛtim // 10.3.151 utsṛjya bisinīpatraśayanaṃ cācireṇa sā / unmādinīva babhrāma pitror udvegadāyinī // 10.3.152 yadā na pratipede sā samāśvāsayatostayoḥ / vacastadā tau kupitau pitarau śapataḥ sma tām // 10.3.153 niṣādamadhye niḥśrīke kaṃcitkālaṃ patiṣyasi / anenaiva śarīreṇa svajātismṛtivarjitā // 10.3.154 iti śaptā pitṛbhyāṃ sā niṣādabhavanaṃ gatā / niṣādakanyā saṃpannā tadaiva makarandikā // 10.3.155 sa cānutapya tacchokāttatpitā siṃhavikramaḥ / vidyādhareśvaraḥ patnyā saha pañcatvamāyayau // 10.3.156 sa ca vidyādharendro 'bhūtprāgṛṣiḥ sarvaśāstravit / kenāpi prāktanāpuṇyaśeṣeṇa śukatāṃ gataḥ // 10.3.157 tathaiva tasya bhāryā ca sā jātāraṇyasūkarī / so 'yaṃ śukaḥ purādhītaṃ vetti caiva tapobalāt // 10.3.158 atha karmagatiṃ citrāṃ dṛṣṭvāsya hasitaṃ mayā / etāṃ rājasadasty uktvā kathāṃ caiṣa vimokṣyate // 10.3.159 somaprabhaś ca tāmasya sutāṃ dyucarajanmani / prāpsyatyeva niṣādītvamāgatāṃ makarandikām // 10.3.160 manorathaprabhā taṃ ca jātaṃ saṃprati bhūmipam / raśmimantaṃ munisutaṃ tadaiva patimāpsyati // 10.3.161 somaprabho 'pi pitaraṃ dṛṣṭvā gatvā tadāśrame / sāṃprataṃ sa priyāprāptyai śarvamārādhayansthitaḥ // 10.3.162 ityākhyāya kathāṃ tatra pulastyo vyaramanmuniḥ / ahaṃ ca jātimasmārṣaṃ harṣaśokapariplutaḥ // 10.3.163 tato yenāhamabhavaṃ nītastatkṛpayāśramam / sa marīcimunis tatra gṛhītvā māmavardhayat // 10.3.164 jātapakṣaś ca pakṣitvasulabhāccāpalādaham / itas tataḥ paribhrāmyanvidyāścaryaṃ pradarśayan // 10.3.165 niṣādahas te patitaḥ kramātprāptastvadantikam / idānīṃ ca mama kṣīṇaṃ duṣkṛtaṃ pakṣiyonijam // 10.3.166 iti sadasi kathām udīrya tasmin viduṣi śuke virate vicitravāci / sapadi sa sumanomahībhṛdāsīt pramadataraṅgitavismṛtāntarātmā // 10.3.167 atrāntare taṃ parituṣya śaṃbhuḥ svapne ca somaprabhamādideśa / uttiṣṭha rājansumanonṛpasya pārśvaṃ vraja prāpsyasi tatra kāntām // 10.3.168 muktālatākhyā pitṛśāpato hi bhūtvā niṣādī makarandikākhyā / ādāya taṃ svaṃ pitaraṃ gatāsya rājño 'ntikaṃ sā śukatāmavāptam // 10.3.169 smariṣyati tvāṃ tu vilokya jātiṃ vidyādharī sā vinivṛttaśāpā / anyonyavijñānavivṛddhaharṣaśobhī bhaviṣyaty atha saṃgamo vām // 10.3.170 iti bhūmipatiṃ nigadya taṃ giriśaḥ svāśramagāṃ tathaiva tām / aparāṃ sa manorathaprabhāṃ bhagavān bhaktakṛpālur abravīt // 10.3.171 yo raśmimān munisuto 'bhimato varas te jātaḥ sa saṃprati punaḥ sumanobhidhānaḥ / tat tatra gaccha tam avāpnuhi sa svajātiṃ sadyaḥ smariṣyati śubhe tava darśanena // 10.3.172 evaṃ te somaprabhavidyādharakanyake pṛthagvibhunā / svapnādiṣṭe nṛpates tasya sadaḥ sumanasastadā yayatuḥ // 10.3.173 somaprabhaṃ tatra ca taṃ vilokya saṃsmṛtya jātiṃ makarandikā svām / divyaṃ prapadyaiva nijaṃ vapus taj jagrāha kaṇṭhe ciraśāpamuktā // 10.3.174 so 'pi prasādādgirijāpatestāṃ saṃprāpya vidyādhararājaputrīm / somaprabhaḥ sākṛtidivyabhogalakṣmīm ivāśliṣya kṛtī babhūva // 10.3.175 sa cāpi dṛṣṭvaiva manorathaprabhāṃ smṛtasvajātiḥ sumanomahīpatiḥ / praviśya pūrvāṃ nabhasaścyutāṃ tanuṃ munīndraputraś ca babhūva raśmimān // 10.3.176 tayā ca saṃgamya punaḥ svakāntayā cirotsukaḥ sa prayayau svamāśramam / yayau sa somaprabhabhūpatiś ca tāṃ priyāṃ samādāya nijāṃ nijaṃ puram // 10.3.177 śuko 'pi muktvaiva sa vaihagīṃ tanuṃ jagāma dhāma svatapobhir arjitam / itīha dūrāntarito 'pi dehināṃ bhavaty avaśyaṃ vihitaḥ samāgamaḥ // 10.3.178 iti naravāhanadatto nijasacivādgomukhātkathāṃ śrutvā / adbhutavicitrarucirāṃ śaktiyaśaḥ sotsukastutoṣa tadā // 10.3.179 tato vidyādharīyugmakathām ākhyāya gomukhaḥ / naravāhanadattaṃ tam uvāca sacivāgraṇīḥ // 10.4.1 keciddeva sahante 'tra lokadvayahitaiṣiṇaḥ / sāmānyā api kāmāderāvegaṃ kṛtabuddhayaḥ // 10.4.2 tathā ca śūravarmākhyo babhūva kulaputrakaḥ / rājñaḥ kuladharākhyasya sevakaḥ khyātapauruṣaḥ // 10.4.3 sa grāmadāgato jātu praviṣṭo 'śaṅkitaṃ gṛhe / bhāryāṃ svenaiva mittreṇa dadarśa svair asaṃgatām // 10.4.4 dṛṣṭvā niyamya sa krodhaṃ cintayām āsa dhair yataḥ / kiṃ mitradrohiṇaitena paśunā nihatena me // 10.4.5 duścāriṇyānayā vāpi pāpayā nigṛhītayā / kiṃ karomy aham apy enamātmānaṃ pāpabhāginam // 10.4.6 ityālocya parityajya tāvubhāvapyuvāca saḥ / hanyāmahaṃ taṃ yuvayor yaṃ paśyeyaṃ punaḥ punaḥ // 10.4.7 nāgantavyamito bhūyo mama locanagocaram / ity uktvā tena muktau tau yayatuḥ kvāpi dūrataḥ // 10.4.8 sa tvanyāṃ pariṇīyābhūcchūravarma sunirvṛtaḥ / evaṃ deva jitakrodho na duḥkhasyāspadībhavet // 10.4.9 kṛtaprajñaś ca vipadā deva jātu na bādhyate / tiraścām apihi prajñā śreyase na parākramaḥ // 10.4.10 tathā ca śṛṇvimāṃ siṃhavṛṣabhādigatāṃ kathām / āsīt ko'pi vaṇikputro dhanavānnagare kva cit // 10.4.11 tasyaikadā vaṇijyārthaṃ gacchato mathurāṃ purīm / bhāravoḍhā yugaṃ karṣan bhareṇa yugabhaṅgataḥ // 10.4.12 giriprasravaṇodbhūtakardame skhalitaḥ pathi / saṃjīvakākhyo vṛṣabhaḥ papātāṅgair vicūrṇitaiḥ // 10.4.13 dṛṣṭvābhighātaniśceṣṭamasiddhotthāpanakramaḥ / nirāśastaṃ cirāttyaktvā vaṇikputro jagāma saḥ // 10.4.14 sa ca saṃjīvako daivāt samāśvasto vṛṣaḥ śanaiḥ / utthāya śaṣpān samṛdūn aśnan prakṛtim āptavān // 10.4.15 gatvā ca yamunātīraṃ haritāni tṛṇāni saḥ / khādan svacchandacārī san pṛṣṭāṅgo balavān abhūt // 10.4.16 vyacarat pīnakakudo mādyan haravṛṣopamaḥ / śṛṅgotpāṭitavalmīkaḥ sa ca tatronnadan muhuḥ // 10.4.17 tatkālaṃ cābhavattatra nātidūre vanāntare / siṃhaḥ piṅgalako nāma vikramākrāntakānanaḥ // 10.4.18 mṛgarājasya tasyās tāṃ mantriṇau jambukāv ubhau / eko damanako nāma tathā karaṭako 'paraḥ // 10.4.19 sa siṃho jātu toyārtham āgacchan yamunātaṭam / tasyārān nādam aśrauṣīt saṃjīvakakakudmataḥ // 10.4.20 śrutvā cāśrutapūrvaṃ taṃ tannādaṃ dikṣu mūrcchitam / sa siṃho 'cintayatkasya bata nādo 'yamīdṛśaḥ // 10.4.21 nūnamatra mahatsattvaṃ kiṃcittiṣṭhatyavaimi tat / taddhi dṛṣṭvaiva māṃ hanyādvanādvāpi pravāsayet // 10.4.22 iti so 'pītapānīya eva gatvā vanaṃ drutam / bhītaḥ siṃho nigūhyāsīdākāramanuyāyiṣu // 10.4.23 atha prājño damanakaḥ sa mantrī tasya jambukaḥ / tam avocat karaṭakaṃ dvitīyaṃ mantriṇaṃ rahaḥ // 10.4.24 asmatsvāmī payaḥ pātuṃ gato 'pītvaiva tatkatham / āgatastvaritaṃ bhadra praṣṭavyo 'traiṣa kāraṇam // 10.4.25 tataḥ karaṭako 'vādīdvyāpāro 'smākameṣa kaḥ / śrutastvayā na vṛttāntaḥ kiṃ kīlotpāṭinaḥ kapeḥ // 10.4.26 nagare kvāpi kenāpi vaṇijā devatāgṛham / kartuṃ prārabdham abhavad bhūrisaṃbhṛtadārukam // 10.4.27 tatra karmakarāḥ kāṣṭhaṃ krakacordhvārdhatāṭitam / dattāntaḥkīlayantraṃ te sthāpayitvā gṛhaṃ yayuḥ // 10.4.28 tāvadāgatya tatraiko vānaraś cāpalotplutaḥ / kīlavyastavibhāge 'pi kāṣṭhe tasminn upāviśat // 10.4.29 nāḍyantare mukhe mṛtyoriva tatropaviśya ca / kīlamutpāṭayām āsa hastābhyāṃ niṣprayojanam // 10.4.30 nipatyotkhātakīlena saha kāṣṭhena tena ca / tadbhāgadvayasaṃghaṭṭapīḍitāṅgo mamāra saḥ // 10.4.31 evaṃ na yasya yastkarma sa tatkurvanvinaśyati / tasmātkiṃ mṛgarājasya vijñātenāśayena naḥ // 10.4.32 etatkaraṭakāc chrutvā dhīro damanako 'bravīt / antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvadā budhaiḥ // 10.4.33 ko hi nāma na kurvīta kevalodarapūraṇam / evaṃ damanakenokte sādhuḥ karaṭako 'bravīt // 10.4.34 svecchayātipraveśo yo na dharmaḥ sevakasya saḥ / iti coktaḥ karaṭakenedaṃ damanako 'bhyadhāt // 10.4.35 maivamātmānurūpaṃ hi phalaṃ sarvo 'pi vāñchati / śvā tuṣyatyasthimātreṇa kesarī dhāvati dvipe // 10.4.36 etac chrutvā karaṭako 'vādīdevaṃ kṛte yadi / kupyati pratyuta svāmī tadviśeṣaphalaṃ kutaḥ // 10.4.37 atīva karkaśāḥ stabdhā hiṃsrair jantubhir āvṛtāḥ / durāsadāś ca viṣamā īśvarāḥ parvatā iva // 10.4.38 tato damanako 'vādītsatyametadbudhastu yaḥ / svabhāvānupraveśena svīkaroti śanaiḥ prabhum // 10.4.39 evaṃ kurviti tenoktas tataḥ karaṭakena saḥ / yayau damanakas tasya siṃhasya svāmino 'ntikam // 10.4.40 praṇipatyopaviṣṭaś ca siṃhaṃ piṅgalakaṃ sa tam / svāminaṃ kṛtasatkāraṃ kṣaṇādevaṃ vyajijñapat // 10.4.41 ahaṃ kramāgatastāvaddeva bhṛtyo hitastava / hitaḥ paro 'pi svīkāryo heyaḥ svo 'py ahitaḥ punaḥ // 10.4.42 krītvānyato 'pi mūlyena mārjāraḥ poṣyate hitaḥ / ahito hanyate yatnādgṛhajāto 'pi mūṣakaḥ // 10.4.43 śrotavyaṃ ca hitaiṣibhyo bhṛtyebhyo bhūtimicchatā / apṛṣṭair api kartavyaṃ taiś ca kāle hitaṃ prabhoḥ // 10.4.44 tadviśvasiṣi ceddeva na kupyasi na nihnuṣe / pṛcchāmi tadahaṃ kiṃcinna codvegaṃ karoṣi cet // 10.4.45 evaṃ damanakenoktaḥ siṃhaḥ piṅgalako 'bravīt / viśvāsārho 'si bhakto 'si tanniḥśaṅkaṃ tvayocyatām // 10.4.46 iti piṅgalakenokte 'vocaddamanako 'tha saḥ / deva pānīyapānārthaṃ tṛṣito gatavānasi // 10.4.47 tadapītajalaḥ kiṃ tvamāgato vimanā iva / etattadvacanaṃ śrutvā sa mṛgenro vyacintayat // 10.4.48 lakṣito 'smyamunā tatkiṃ bhaktasyāsya nigūhyate / ityālocyābravīttaṃ sa śṛṇu gopyaṃ na te 'sti me // 10.4.49 jalapārśvagatenātra nādo 'pūrvaḥ śruto mayā / sa cāsmadadhikasyogro jāne sattvasya kasyacit // 10.4.50 bhāvyaṃ śabdānurūpeṇa prāyeṇa prāṇinā yataḥ / prajāpatervicitro hi prāṇisargo 'dhikādhikaḥ // 10.4.51 tena ceha praviṣṭena na śarīraṃ na me vanam / tasmādito mayānyatra gantavyaṃ kānane kva cit // 10.4.52 iti vādinamāha sma siṃhaṃ damanako 'tha tam / śūraḥ sanniyatā deva kiṃ vanaṃ tyaktumicchasi // 10.4.53 jalena bhajyate setuḥ snehaḥ karṇejapena tu / arakṣaṇena mantraś ca śabdamātreṇa kātaraḥ // 10.4.54 yantrādiśabdās te te hi bhavanty eva bhayaṃkarāḥ / paramārtham avijñāya na bhetavyam ataḥ prabho // 10.4.55 tathā ca bherīgomāyukatheyaṃ śrūyatāṃ tvayā / ko'pi kvāpi vanoddeśe gomāyur abhavat purā // 10.4.56 sa bhakṣyārthī bhramanvṛttayuddhāṃ prāpya bhuvaṃ dhvanim / gambhīramekataḥ śrutvā bhīto dṛṣṭiṃ tato dadau // 10.4.57 tatrādṛṣṭacarāṃ bherīmapaśyatpatitasthitām / kimīdṛśo 'yaṃ prāṇī syātko 'pyevaṃrūpaśabdakṛt // 10.4.58 iti saṃcintayandṛṣṭvā niḥspandāṃ tām upāgataḥ / yāvat paśyati tāvat sa nāyaṃ prāṇītyabudhyata // 10.4.59 vātavellaccharastambahatacarmapuṭodbhavam / śabdaṃ nirūpya tasyāṃ ca sa gomāyurjahau bhayam // 10.4.60 syātkiṃcidbhakṣyamatrāntarity utpāṭya sa puṣkaram / praviśya vīkṣate yāvatkevale dārucasrmaṇī // 10.4.61 taddeva śabdamātreṇa kiṃ bibhyati bhavādṛśāḥ / manyase yadi tattatra tadvijñātuṃ vrajāmy aham // 10.4.62 ityūcivāndamanako gaccha śakto 'si cediti / gaditastena siṃhena sa yayau yamunātaṭam // 10.4.63 tatra śabdānusāreṇa yāvat svairaṃ sa gacchati / tāvattṛṇāni khādantaṃ vṛṣabhaṃ taṃ dadarśa saḥ // 10.4.64 upetya cāntikaṃ tasya kṛtvā tena ca saṃvidam / gatvā tasmai sa siṃhāya yathāvastu śaśaṃsa tat // 10.4.65 mahokṣaḥ sa tvayā dṛṣṭaḥ saṃstavaś ca kṛto yadi / tadihānaya taṃ yuktyā tāvat paśyāmi kīdṛśaḥ // 10.4.66 ity uktvā sa prahṛṣṭastaṃ siṃhaḥ piṅgalakas tataḥ / vṛṣasya prāhiṇottasya pārśvaṃ damanakaṃ punaḥ // 10.4.67 ehyahvayati tuṣṭastvamasmatsvāmī mṛgādhipaḥ / iti gatvā damanakenoktaḥ sa vṛṣabho bhayāt // 10.4.68 yadā na pratipede tattadā gatvā punarvanam / taṃ nijasvāminaṃ siṃhaṃ tasyābhayamadāpayat // 10.4.69 etyābhayena cāśvāsya tataḥ saṃjīvakaṃ sa tam / vṛṣabhaṃ taṃ damanako 'naiṣītkesariṇo 'ntikam // 10.4.70 sa cāgataṃ taṃ praṇataṃ dṛṣṭvā siṃhaḥ kṛtādaraḥ / uvācehaiva tiṣṭha tvaṃ matpārśve nirbhayo 'dhunā // 10.4.71 tadeti tena tatrasthenāhṛtaḥ sa tathā kramāt / ukṣṇā yathānyavimukhas tadvaśo 'bhūt sa kesarī // 10.4.72 tato damanako 'vādītkhinnaḥ karaṭakaṃ rahaḥ / paśya saṃjīvakahṛtaḥ svāmī nāvāmavekṣate // 10.4.73 eka evāmiṣaṃ bhuṅkte na bhāgaṃ nau prayacchati / mūḍhabuddhiḥ prabhuścāyamukṣṇānenādya śikṣyate // 10.4.74 kṛto mayaiva doṣo 'yaṃ yadetaṃ vṛṣamānayam / tat tathāhaṃ kariṣyāmi yathokṣāyaṃ vinaṅkṣyati // 10.4.75 asthānavyasanāccāyaṃ nivartsyati yathā prabhuḥ / etaddamanakāc chrutvā vacaḥ karaṭako 'tha saḥ // 10.4.76 sakhe na kartumadhunā śakṣyatyetadbhavānapi / tato damanako 'vādīcchakṣyāmi prajñayā dhruvam // 10.4.77 na sa śaknoti kiṃ yasya prajñā nāpadi hīyate / tathā ca makarasyaitāṃ bakahantuḥ kathāṃ śṛṇu // 10.4.78 āsīt ko'pi bakaḥ pūrvaṃ matsyāḍhye sarasi kva cit / matsyās tatra palāyanta tasya dṛṣṭipathādbhayāt // 10.4.79 aprāpnuvaṃś ca mithyā tānsa matsyānabravīdbakaḥ / ihāgato matsyaghātī puruṣaḥ ko'pi jālavān // 10.4.80 sa jālenācirād yuṣmān gṛhītvā nihaniṣyati / tat kurudhvaṃ mama vaco viśvāso vo 'sti cen mayi // 10.4.81 astyekānte saraḥ svacchamajñātamiha dhīvaraiḥ / ete tatra nivāsārthaṃ nītvaikaikaṃ kṣipāmi vaḥ // 10.4.82 tac chrutvā sabhayair ūce matsyaistair jaḍabuddhibhiḥ / evaṃ kuruṣva viśvastā vayaṃ tvayyakhilā iti // 10.4.83 tato bakas tān ekaikaṃ matsyān nitvā śilātale / vinyasya bhakṣayām āsa sa bahūn vipralambhakaḥ // 10.4.84 dṛṣṭvā mīnānnayantaṃ taṃ makarastatsarogataḥ / eko bakaṃ taṃ papraccha nayasi kva timīniti // 10.4.85 tatas taṃ sa tadevāha bako matsyānuvāca yat / tena bhīto jhaṣo 'vocatsa mām apinayeti tam // 10.4.86 so 'pi tanmāṃsagardhāndhabuddhirādāya taṃ bakaḥ / utpatya prāpayati tadyāvavadhyaśilātalam // 10.4.87 tāvattajjagdhamīnāsthiśakalānyatra vīṣya saḥ / taṃ budhyate sma makaro bakaṃ viśvāsya bhakṣakam // 10.4.88 tataḥ śilātalanyastamātras tasya sa tatkṣaṇam / bakasya makaro dhīmāṃścakartāvihvalaḥ śiraḥ // 10.4.89 gatvā ca śeṣamatsyānāṃ yathāvatsa śaśaṃsa tat / te cāpy abhinanandustaṃ tuṣṭāḥ prāṇapradāyinam // 10.4.90 prajñā nāma balaṃ tasmānniṣprajñasya balena kim / etāṃ ca siṃhāśaśayoḥ kathāmatrāparāṃ śṛṇu // 10.4.91 abhūtkvāpi vane siṃha ekavīro 'parājitaḥ / sa ca yaṃ yaṃ dadarśātra sattvaṃ taṃ taṃ nyapātayat // 10.4.92 tataḥ so 'bhyarthitaḥ sarvaiḥ saṃbhūyātra mṛgādibhiḥ / āhārāya tavaikaikaṃ preṣayāmo dine dine // 10.4.93 sarvān no yugapaddhatvā svārthahāniṃ karoṣi kim / iti tadvacanaṃ siṃhaḥ sa tathety anvamanyata // 10.4.94 tataḥ prāṇinamekaikaṃ tasminnanvahamaśnati / ekadā śaśakasyāgādvāra ekasya tatkṛte // 10.4.95 sa sarvaiḥ preṣito gacchañ śaśo dhīmān acintayat / sa dhīro yo na saṃmoham āpatkāle 'pi gacchati // 10.4.96 upasthite 'pi mṛtyau tadyuktiṃ tāvatkaromy aham / ityālocya sa taṃ siṃhaṃ vilambya śaśako 'bhyagāt // 10.4.97 āgataṃ tu vilambena kesarī nijagāda saḥ / are velā vyatikrāntā mamāhāre kathaṃ tvayā // 10.4.98 vadhādapyadhikaṃ kiṃ vā kartavyaṃ te mayā śaṭha / ity uktavantaṃ taṃ siṃhaṃ prahvaḥ sa śaśako 'bravīt // 10.4.99 na me devāparādho 'yaṃ svavaśo nāhamadya yat / mārge vidhārya siṃhena dvitīyenojjhitaścirāt // 10.4.100 tac chrutvāsphālya lāṅgūlaṃ siṃhaḥ krodhāruṇekṣaṇaḥ / so 'bravītko dvitīyo 'sau siṃho me darśyatāṃ tvayā // 10.4.101 āgatya dṛśyatāṃ devety uktvā so 'pi nināya tam / tathety anvāgataṃ siṃhaṃ dūraṃ kūpāntikaṃ śaśaḥ // 10.4.102 ihāntaḥsthaṃ sthitaṃ paśyety uktas tatra ca tena saḥ / śaśakena krudhā garjansiṃho 'ntaḥkūpamaikṣata // 10.4.103 dṛṣṭvā svacche ca toye svaṃ pratibimbaṃ niśamya ca / svagarjitapratiravaṃ matvā tatrātigarjitam // 10.4.104 pratisiṃhaṃ sa kopena tadvadhāya mṛgādhipaḥ / ātmānamakṣipastkūpe mūḍho 'traiva vyapādi ca // 10.4.105 śaśaḥ sa prajñayottīrya mṛtyoruttārya cākhilān / mṛgān gatvā tad ākhyāya svavṛttaṃ tān anandayat // 10.4.106 evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ / yatprabhāveṇa nihataḥ śaśakenāpi kesarī // 10.4.107 tadahaṃ sādhayāmyeva prajñayā svamabhīpsitam / evaṃ damanakenokte tūṣṇiṃ karaṭako 'bhavat // 10.4.108 tato damanakaścāpi tasya piṅgalakasya saḥ / siṃhasya svaprabhorāsīdantike durmanā iva // 10.4.109 pṛṣṭaś ca kāraṇaṃ tena tam uvāca janāntikam / buddhvā na yujyate tūṣṇīṃ sthātuṃ deva vadāmyataḥ // 10.4.110 aniyukto 'pi ca brūyādyadīcchetsvāmino hitam / tadvihāyānyathābuddhiṃ madvijñaptimimāṃ śṛṇu // 10.4.111 vṛṣaḥ saṃjīvako 'yaṃ tvāṃ hatvā rājyaṃ cikīrṣati / mantriṇā hi satānena tvaṃ bhīruriti niścitaḥ // 10.4.112 dhunoti tvāṃ jighāṃsuś ca śṛṅgayugmaṃ nijāyudham / nirbhayā jīvatha sukhaṃ mayi rājñi tṛṇāśane // 10.4.113 tadeta hanmo yuktyāmuṃ mṛgendraṃ māṃsabhojanam / āśvāsyopajapatyevaṃ prāṇinaś ca vane vane // 10.4.114 tadetaṃ cintaya vṛṣaṃ nāstyasminsati śarma te / evaṃ damanakenoktaḥ sa taṃ piṅgalako 'bhyadhāt // 10.4.115 balīvardo varāko 'yaṃ kiṃ kuryāttṛṇabhuṅmama / dattābhayaṃ kathaṃ hanyāmenaṃ ca śaraṇāgatam // 10.4.116 etac chrutvā damanakaḥ prāha mā smaivamādiśa / yastulyaḥ kriyate rājñā na tadvacchrīḥ prasarpati // 10.4.117 dvayor dattapadā sā ca tayor ucchritayoścalā / na śaknoti ciraṃ sthātuṃ dhruvamekaṃ vimuñcati // 10.4.118 prabhuś ca yo hitaṃ dveṣṭi sevate cāhitaṃ sadā / sa varjanīyo vidvadbhir vaidyair duṣṭāturo yathā // 10.4.119 apriyasya prathamataḥ pariṇāme hitasya ca / vaktā śrotā ca yatra syāttatra śrīḥ kurute padam // 10.4.120 na śṛṇoti satāṃ mantram asatāṃ ca śṛṇoti yaḥ / acireṇa sa saṃprāpyaḥ vipadaṃ paritapyate // 10.4.121 tad asmin ukṣṇi kaḥ snehas tava deva kim asya vā / druhyato 'bhayadānaṃ ca śaraṇāgatatā ca kā // 10.4.122 kiṃ caitasya bhavetpārśve nityasaṃnihitasya goḥ / deva kītāḥ prajāyante te tanmūtrapurīṣayoḥ // 10.4.123 te ced viśanti mattebhadantāghātavranāvṛte / śarīre bhavataḥ kiṃ na vṛttaḥ syād yuktito vadhaḥ // 10.4.124 durjanaś cet svayaṃ dosaṃ vipaścin na karoti tat / utpatsyate sa tatsaṅgād atra ca śrūyatāṃ kathā // 10.4.125 rājñaḥ kasyāpi śayane ciramāsīdalakṣitā / yūkā kutaścidāgatya nāmnā mandavisarpiṇī // 10.4.126 akasmāt tatra copetya kuto 'pi pavaneritaḥ / viveśa śayanīyaṃ tat ṭiṭṭibho nāma matkuṇaḥ // 10.4.127 mannivāsamimaṃ kasmādāgatastvaṃ vrajānyataḥ / iti mandavisarpiṇyā sa dṛṣṭvā jagade tayā // 10.4.128 apītapūrvaṃ paśyāmi rajāsṛk tatprasīda me / dehīha vastum iti tām avādīt so 'pi ṭiṭṭibhaḥ // 10.4.129 tato 'nurodhād āha sma sā taṃ yady evam āssva tat / kiṃ tvasya rājño nākāle daṃśo deyas tvayā sakhe // 10.4.130 deyo 'sya daṃśaḥ suptasya ratiśaktasya vā laghu / tac chrutvā ṭiṭṭibhaḥ so 'tra tathety uktvā vyatiṣṭhata // 10.4.131 naktaṃ śayyāsthitaṃ taṃ ca nṛpamāśu dadaṃśa saḥ / uttasthau ca tato rājā hā daṣṭo 'smīti sa bruvan // 10.4.132 tataḥ palāyite tasmiṃstvaritaṃ matkuṇe śaṭhe / vicintya rājabhṛtyaiḥ sa labdhā yuktā vyapātyata // 10.4.133 evaṃ ṭiṭṭibhasaṃparkānnaṣṭā mandavisarpiṇī / tatsaṃjīvakasaṃghas te na śivasya bhaviṣyati // 10.4.134 na me pratyeṣi cettattvaṃ svayaṃ drakṣyasyupāgatam / śiro dhunānaṃ darpeṇa śṛṅgayoḥ śūlaśātayoḥ // 10.4.135 ity uktvā vikṛtiṃ tena nīto damanakena saḥ / siṃhaḥ piṅgalakaścakre vadhyaṃ saṃjīvakaṃ hṛdi // 10.4.136 labdhvā tasyāśayaṃ svair aṃ kṣaṇāddamanakas tataḥ / tasya saṃjīvakasyāgāt sa viṣaṇṇa ivāntikam // 10.4.137 kimīdṛgasi kiṃ mitra śarīre kuśalaṃ tava / iti pṛṣṭaś ca tenātra vṛṣeṇa sa jagādatam // 10.4.138 kiṃ sevakasya kuśalaṃ kaś ca rājñāṃ sadā priyaḥ / ko 'rthī na lāghavaṃ yātaḥ kaḥ kālasya na gocaraḥ // 10.4.139 ity uktavantaṃ papraccha taṃ sa saṃjīvakaḥ punaḥ / kimudvigna ivaivaṃ tvaṃ vayasyādyocyatāmiti // 10.4.140 tato damanako 'vādīcchṛṇu prītyā vadāmi te / mṛgarājo viruddho 'sau jātaḥ piṅgalako 'dya te // 10.4.141 nirapekṣo 'sthirasneho hatvā tvāṃ bhoktumicchati / hiṃsraṃ paricchadaṃ cāsya paśyāmi prerakaṃ sadā // 10.4.142 vaco damanakasyaitatsa pūrvapratyayādṛjuḥ / satyaṃ vicintya vṛṣabho vimanā nijagāda tam // 10.4.143 dhiksevāpratipanno 'pi kṣudraḥ kṣudraparigrahaḥ / prabhurvair itvamevaiti tathā cemāṃ kathāṃ śṛṇu // 10.4.144 āsīnmadotkaṭo nāma siṃhaḥ kvāpi vanāntare / trayastasyānugāścāsandvīpivāyasajambukāḥ // 10.4.145 sa siṃho 'tra vane 'drākṣīdadṛṣṭacaramekadā / karabhaṃ sārthavibhraṣṭaṃ praviṣṭaṃ hāsanākṛtim // 10.4.146 ko 'yaṃ prāṇīti sāścaryaṃ vadatyasminmṛgādhipe / uṣṭro 'yamiti vakti sma deśadraṣṭātra vāyasaḥ // 10.4.147 tato dattābhayastena siṃhenānāyya kautukāt / uṣṭraḥ so 'nucarīkṛtya svāntike sthāpito 'bhavat // 10.4.148 ekadā vraṇito 'svasthaḥ sa siṃho gajayuddhataḥ / upavāsān bahūṃś cakre svasthais taiḥ sahito 'nugaiḥ // 10.4.149 tataḥ klāntaḥ sa bhakṣyārthaṃ bhramansiṃho 'navāpya tat / kiṃ kāryamityapṛcchattānuṣṭraṃ muktvānugānrahaḥ // 10.4.150 te tamūcuḥ prabho vācyamasmābhir yuktamāpadi / uṣṭreṇa sākaṃ kiṃ sakhyaṃ kiṃ nāsāveva bhakṣyate // 10.4.151 tṛṇāśī cāyamasmākaṃ bhakṣya evāmiṣāśinām / bahūnāmāmiṣasyārthe kiṃ caikastyajyate na kim // 10.4.152 dattābhayaṃ kathaṃ hanmītyucyate prabhuṇā yadi / dāpayāmaḥ svavācā tadyuktyā tanumamuṃ vayam // 10.4.153 ity ukte tair anujñātastena siṃhena vāyasaḥ / vadhāya saṃvidaṃ kṛtvā karabhaṃ tam abhāṣata // 10.4.154 eṣa svāmī kṣudhākrānto 'py asmānvakti na kiṃcana / tadasyātmapradānoktyā priyaṃ kurmo yathā vayam // 10.4.155 tathā tvam apikurvīthā yenāsau prīyate tvayi / ity ukto vāyasenoṣṭraḥ sādhustatpratyapadyata // 10.4.156 upāyayau ca taṃ siṃha saha kākena tena saḥ / tataḥ kāko 'bravīddeva svāyattaṃ bhuṅkṣva māmimam // 10.4.157 kiṃ tvayā svalpakāyenety ukte siṃhena jambukaḥ / māṃ bhuṅkṣvetyavadattaṃ ca sa tathaiva nirākarot // 10.4.158 dvīpī tam abravīddeva māṃ bhuṅkṣveti tam apy asau / nābhuṅkta hariruṣṭro 'tha babhāṣe bhuṅkṣva māmiti // 10.4.159 vākchalena sa tenaiva hatvā kṛtvā ca khaṇḍaśaḥ / uṣṭras tair bhakṣitaḥ sadyaḥ sasiṃhair vāyasādibhiḥ // 10.4.160 evaṃ kenāpi piśunenaiṣa piṅgalako mayi / prerito 'kāraṇaṃ rājā pramāṇamadhunā vidhiḥ // 10.4.161 gṛdhro 'pi hi varaṃ rājā sevyo haṃsaparicchadaḥ / na gṛdhraparivārastu haṃso 'pi kimutāparaḥ // 10.4.162 etatsaṃjīvakāc chrutvāvādīddamanako 'nṛjuḥ / dhair yeṇa sādhyate sarvaṃ śṛṇu vacmyatra te kathām // 10.4.163 ko 'yāsīṭṭiṭṭibhaḥ pakṣī sabhāryo vāridhestaṭe / dhṛtagarbhā sati bhāryā ṭiṭṭibhī nijagāda tam // 10.4.164 ehi kvāpy anyato yāvaḥ prasūtāyā mameha hi / hared apatyāny ambhodhiḥ kadācid ayam ūrmibhiḥ // 10.4.165 etadbhāryāvacaḥ śrutvā ṭiṭṭibhaḥ sa jagāda tām / na śaknoti mayā sākaṃ virodhaṃ kartumambudhiḥ // 10.4.166 tac chrutvā ṭiṭṭibhī prāha maivaṃ kā te tulābdhinā / hitopadeśo 'nuṣṭheyo vināśaḥ prāpyate 'nyathā // 10.4.167 tathā ca kambugrīvākhyaḥ kūrmaḥ kvāpi sarasy abhūt / tasyāstāṃ suhṛdau haṃsau nāmnā vikaṭasaṃkaṭau // 10.4.168 ekadāvagrahakṣīṇajale sarasi tatra tau / haṃsavanyatsaro gantukāmau kūrmo jagāda saḥ // 10.4.169 yuvāṃ yatrodyatau gantuṃ nayataṃ tatra māmapi / tac chrutvā tāvubhau haṃsau kūrmaṃ taṃ mittramūcatuḥ // 10.4.170 saro dūrāddavīyastadyatrāvāṃ gantumudyatau / tatrāgantuṃ tavecchā cetkāryamasmadvacastvayā // 10.4.171 asmaddhṛtāṃ gṛhītvaiva dantair yaṣṭiṃ divi vrajan / nirālāpo 'vatiṣṭhethā bhraṣṭo vyāpatsyase 'nyathā // 10.4.172 tatheti tena dantāttayaṣṭinā saha tau nabhaḥ / kūrmeṇotpetaturhaṃsau prāntayor āttayaṣṭikau // 10.4.173 kramāc ca tatsarobhyarṇaṃ prāptau tau kūrmahāriṇau / dadṛśustadadhovartinagarāśrayiṇo janāḥ // 10.4.174 kimetannīyate citraṃ haṃsābhyāmiti tair janaiḥ / kriyamāṇaṃ kalakalaṃ sa kūrmaścapalo 'śṛṇot // 10.4.175 kutaḥ kalakalo 'dhastād iti vaktrād vihāya tām / yaṣṭiṃ sa pṛcchan haṃsau tau bhraṣṭo jaghne janair bhuvi // 10.4.176 evaṃ buddhicyuto naśyet kūrmo yaṣṭicyuto yathā / itthaṃ tayoktaṣ ṭiṭṭibhyā ṭiṭṭibhaḥ sa jagāda tām // 10.4.177 satyam etat priye kiṃ tu tvam apy etāṃ kathāṃ śṛṇu / nadyantaḥsthe hṛde 'bhūvan kvāpi matsyāḥ purā trayaḥ // 10.4.178 anāgatavidhātaikaḥ pratyutpannamatis tathā / tṛtīyo yadbhaviṣyaś ca trayas te sahacāriṇaḥ // 10.4.179 te dāśānāṃ vaco jātu tena mārgeṇa gacchatām / aho asmin hrade matsyāḥ santīti kila śuśruvuḥ // 10.4.180 tenāśaṅkya vadhaṃ dāśair nadīsrotaḥ praviśya saḥ / anāgatavidhātātha buddhimānanyato yayau // 10.4.181 pratyutpannamatistvāsītsa tatraivāvikampitaḥ / ahaṃ pratividhāsyāmi bhayaṃ cedāpatediti // 10.4.182 yanme bhaviṣyatītyāsīdyadbhaviṣyastu tatra saḥ / athāgatyākṣipañjālaṃ tatra me dhīvarā hrade // 10.4.183 jālotkṣiptastu taiḥ sadyaḥ pratyutpannamatiḥ sudhīḥ / kṛtvā niṣpandamātmānaṃ tiṣṭhati sma mṛto yathā // 10.4.184 svayaṃ mṛto 'yamiti teṣv aghnatsu timighātiṣu / patitvā sa nadīsrotasyagacchaddrutamanyataḥ // 10.4.185 yadbhaviṣyas tu jālāntarudvartanavivartane / kurvan gṛhītvā nihato mandabuddhiḥ sa dhīvaraiḥ // 10.4.186 tasmātpratividhāsye 'haṃ na yāsyāmyambudhair bhayāt / ity uktvā ṭiṭṭibho bhāryāṃ tatraivāsītsvanīḍake // 10.4.187 tatrāśrauṣīdvacas tasya sāhaṃkāraṃ mahodadhiḥ / divasaiś ca prasūtā sā tadbhāryā tatra ṭiṭṭibhī // 10.4.188 jahāra sa tato 'ṇḍāni tasyā jaladhirūrmiṇā / paśyāmi ṭiṭṭibho 'yaṃ me kiṃ kuryāditi kautukān // 10.4.189 prāptaṃ tadetadvyasanaṃ yanmayoktamabhūttava / ityāha rudatī sā taṃ ṭiṭṭibhī ṭiṭṭibhaṃ patim // 10.4.190 tataḥ sa ṭiṭṭibho dhīrastāṃ svabhāryām abhāṣata / paśyeha kiṃ karomyasya pāpasya jaladheraham // 10.4.191 ity uktvā pakṣiṇaḥ sarvān saṃghāṭyoktaparābhavaḥ / gatvā taiḥ saha cakranda śaraṇaṃ garuḍaṃ prabhum // 10.4.192 abdhināṇḍāpahāreṇa vayaṃ nāthe sati tvayi / anāthavatparābhūtā ityūcustaṃ ca te khagāḥ // 10.4.193 tataḥ kruddhena tārkṣyeṇa vijñapto harirambudhim / āgneyāstreṇa saṃśoṣya ṭiṭṭibhāṇḍānyadāpayat // 10.4.194 tasmād atyaktadhair yeṇa bhāvyam āpadi dhīmatā / upasthitam idānīm tu yuddhaṃ piṅgalakena te // 10.4.195 yadaivotkṣiptalāṅgūlaś caturbhiś caraṇaiḥ samam / utthāsyati sa te vidyāḥ prajihīrṣuṃ tadaiva tam // 10.4.196 sajjo nataśirā bhūtvā śṛṅgābhyām udare ca tam / hatvābhipatitaṃ kuryāḥ kīrṇāntranikaraṃ ripum // 10.4.197 evam uktvā damanakaḥ saṃjīvakavṛṣaṃ sa tam / gatvā karaṭakāyobhau siddhabhedau śaśaṃsa tau // 10.4.198 tataḥ saṃjīvakaḥ prāyācchanaiḥ piṅgalakāntikam / jijñāsuriṅgitākāraiścittaṃ tasya mṛgaprabhoḥ // 10.4.199 dadarśotkṣiptalāṅgūlaṃ yuyutsuṃ taṃ samāṅghrikam / siṃhaṃ siṃho 'py apaśyattaṃ śaṅkoddhūtasvamastakam // 10.4.200 tataḥ prāharadutpatya sa siṃho 'sminvṛṣe nakhaiḥ / vṛṣo 'pi tasmiñ śṛṅgābhyaṃ prāvartiṣṭāhavas tayoḥ // 10.4.201 tac ca dṛṣṭvā damanakaṃ sādhuḥ karaṭako 'bravīt / kiṃ svārthasiddhyai vyasanaṃ prabhorutpāditaṃ tvayā // 10.4.202 saṃpatprajānutāpena maittrī śāṭhyena kāminī / pāruṣyeṇāhṛtā mittra na cirasthāyinī bhavet // 10.4.203 alaṃ vā yo bahu brūte hitavākyāvamāninaḥ / sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā // 10.4.204 pūrvamāsanvane kvāpi vānarā yūthacāriṇaḥ / te śīte jātu khadyotaṃ dṛṣṭvāgniriti menire // 10.4.205 tasmiṃś ca tṛṇaparṇāni vinyasyāṅgamatāpayan / ekastu teṣāṃ khadyotamadhamattaṃ mukhānilaiḥ // 10.4.206 taddṛṣṭvā tatra taṃ prāha pakṣī sūcimukhābhidhaḥ / naiṣo 'gnireṣa khadyoto mā kleśamanubhūriti // 10.4.207 tac chrutvāpy anivṛttaṃ taṃ pakṣī so 'bhyetya vṛkṣataḥ / nyavārayad yan nirbandhāt kapis tena cukopa saḥ // 10.4.208 kṣiptayā śilayā taṃ ca sūcīmukham acūrṇayat / tasmān na tasya vaktavyaṃ yaḥ kuryān na hitaṃ vacaḥ // 10.4.209 ataḥ kiṃ vacmi doṣāya bhedastāvatkṛtastvayā / duṣṭayā kriyate yac ca buddhyā tan na śubhaṃ bhavet // 10.4.210 tathā cābhavatāṃ pūrvaṃ bhrātarau dvau vaṇiksutau / dharmabuddhis tathā duṣṭabuddhiḥ kvacana pattane // 10.4.211 tāvarthārthaṃ piturgehādgatvā deśāntaraṃ saha / kathaṃcitsvarṇadīnārasahasradvayamāpatuḥ // 10.4.212 tad gṛhītvā svanagaraṃ punar ājagmatuś ca tau / vṛkṣamūle ca dīnārān bhūtale tān nicakhnatuḥ // 10.4.213 śatamekaṃ gṛhītvā ca dīnārāṇāṃ vibhajya ca / parasparaṃ samāṃśena tasthatuḥ pitṛveśmani // 10.4.214 ekadā duṣṭabuddhiḥ sa gatvā tarutalāttataḥ / eka evāgrahītsvair aṃ dīnārāṃstānasadvyayī // 10.4.215 māsamātre gate taṃ ca dharmabuddhim uvāca saḥ / ehyārya vibhajāvastāndīnārānasti me vyayaḥ // 10.4.216 tac chrutva dharmabuddhistāṃ gatvā bhūmiṃ tatheti saḥ / cakhāna tenaiva samaṃ dīnārānyatra tānnyadhāt // 10.4.217 saṃprāptā na yadā te ca dīnārāḥ svātakāttataḥ / tadā sa duṣṭabuddhistaṃ dharmabuddhiṃ śaṭho 'bravīt // 10.4.218 nītāste bhavatā tanme svamardhaṃ dīyatāmiti / na te nītā mayā nītāstvayetyāha sma taṃ ca saḥ // 10.4.219 evaṃ pravṛtte kalahe so 'śmanātāḍayac chiraḥ / duṣṭabuddhī rājakulaṃ dharmabuddhiṃ nināya ca // 10.4.220 tatroktasvasvapakṣau tāvanāsāditanirṇayaiḥ / sthāpitāvā dinaccedamubhau rājādhikāribhiḥ // 10.4.221 yasya mūle nyadhīyanta dīnārāste vanaspateḥ / sa sākṣī vakti yannītāste 'munā dharmabuddhinā // 10.4.222 ity uvācātha tānduṣṭabuddhī rājādhikāriṇaḥ / prakṣyāmastarhi taṃ prātarityūcuste 'tivismitāḥ // 10.4.223 tatas tair dharmabuddhiś ca duṣṭabuddhiś ca tāv ubhau / dattapratibhuvau muktau vibhinnau jagmatur gṛham // 10.4.224 duṣṭabuddhistu vastūktvā dattvārthaṃ pitaraṃ rahaḥ / bhava me vṛkṣagarbhāntaḥ sthitvā sākṣītyabhāṣata // 10.4.225 bāḍhamity uktavantaṃ ca nītvā mahati koṭare / niveśya taṃ tarau tatra rātrau sa gṛhamāyayau // 10.4.226 prātaś ca rājādhikṛtaiḥ saha tau bhrātarau tarum / gatvā papracchatuḥ kastāndīnārānnītavāniti // 10.4.227 dīnāradharmabuddhistānnītavāniti sa sphuṭam / tadvṛkṣakoṭarāntaḥsthastato 'bhāṣata tatpitā // 10.4.228 tadasaṃbhāvyamākarṇya niścitaṃ duṣṭabuddhinā / atrāntaḥ sthāpitaḥ ko 'pīty uktvādhikṛtakāś ca te // 10.4.229 tarugarbhe dudurdhūmaṃ yenādhmātaḥ sa niḥsaran / nipatyādhogataḥ kṣmāyāṃ duṣṭabuddhipitā mṛtaḥ // 10.4.230 taddṛṣṭvā vastu buddhvā ca rājādhikṛtakaiḥ sa taiḥ / dāpito duṣṭabuddhistāndīnārāndharmabuddhaye // 10.4.231 nikṛttahastajihvaś ca taiḥ sa nirvāsitas tataḥ / duṣṭabuddhiryathārthākhyo dharmabuddhiś ca mānitaḥ // 10.4.232 evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham / tasmāttannyāyyayā kuryādbakenāheḥ kṛtaṃ yathā // 10.4.233 pūrvaṃ bakasya kasyāpi jātaṃ jātamabhakṣayat / bhujago 'patyamāgatya sa saṃtepe tato bakaḥ // 10.4.234 jhaṣopadeśāt tenātha bakena nakulālayāt / āruhyāhibilaṃ yāvan matsyamāṃsaṃ vyakīryata // 10.4.235 nirgatya nakulastac ca khādaṃstadanusārataḥ / dṛṣṭvā bilaṃ praviṣṭastaṃ sāpatyamavadhīdahim // 10.4.236 evaṃ bhavatyupāyena kāryamanyac ca me śṛṇu / āsīt ko'pi tulāśeṣaḥ pitryārthātprāgvaṇiksutaḥ // 10.4.237 ayaḥpalasahasreṇa ghaṭitāṃ tāṃ tulāṃ ca saḥ / kasyāpi vaṇijo has te nyasya deśāntaraṃ yayau // 10.4.238 āgataś ca tato yāvattasmānmṛgayate tulām / ākhubhir bhakṣitā seti tāvattaṃ so 'bravīdvaṇik // 10.4.239 satyaṃ susvādu tallohaṃ tena jagdhaṃ tadākhubhiḥ / iti so 'pi tam āha sma vaṇikputro hasan hṛdi // 10.4.240 prārthayām āsa ca tato vaṇijo 'smātsa bhojanam / so 'pi saṃtuṣya tattasmai pradātuṃ pratyapadyata // 10.4.241 tataḥ sa saha kṛtvāsya vaṇijaḥ putramarbhakam / snātuṃ vaṇiksutaḥ prāyāddattāmalakamātrakam // 10.4.242 snātvārbhakaṃ taṃ nikṣipya guptaṃ kvāpi suhṛdgṛhe / eka evāyayau tasya sa dhīmānvaṇijo gṛham // 10.4.243 arbhakaḥ kva sa ityevaṃ pṛcchantaṃ vaṇijaṃ ca tam / śyenena so 'rbhako nītaḥ khānnipatyetyuvāca saḥ // 10.4.244 chādito me tvayā putra iti kruddhena tena ca / nītaḥ sa vaṇijā rājakule 'pyāha sma tat tathā // 10.4.245 asaṃbhāvyamidaṃ śyeno nayetkathamivārbhakam / iti sabhyaiś ca tatrokte vaṇikputro jagāda saḥ // 10.4.246 mūṣakair bhakṣyate lauhī deśe yatra mahātulā / tatra dvipam api śyeno nayet kiṃ punar arbhakam // 10.4.247 tac chrutvā kautukātpṛṣṭavṛttāntais tasya dāpitā / sabhyaistulā sā tenāpi sa ānīyārpito 'rbhakaḥ // 10.4.248 ity upāyena ghaṭayantyabhīṣṭaṃ buddhiśālinaḥ / tvayā tu sāhasenaiva saṃdehe prāpitaḥ prabhuḥ // 10.4.249 etatkaraṭakāc chrutvāvādīddamanako hasan / maivaṃ kimukṣayuddhe 'sti siṃhasya jayasaṃśayaḥ // 10.4.250 mattebhadaśanāghātaghanavraṇavibhūṣaṇaḥ / kva kesarī kva dāntaś ca pratodakṣatavigrahaḥ // 10.4.251 ityādi jalpato yāvajjambukau tau parasparam / tāvat saṃjīvakavṛṣaṃ yuddhe piṅgalako 'bravīt // 10.4.252 tasmin hate sa kila piṅgalakasya tasya pārśve samaṃ karaṭakena mṛgādhipasya / tasthau tato damanako muditaś cirāya mantritvam apratihataṃ samavāpya bhūyaḥ // 10.4.253 iti naravāhanadatto nītimato buddhivibhavasaṃpannām / mantrivarādgomukhataḥ śrutvā citrāṃ kathāṃ jaharṣa bhṛśam // 10.4.254 tataḥ śaktiyaśaḥ sotkaṃ gomukhaḥ sa vinodayan / naravāhanadattaṃ taṃ mantrī punar abhāṣata // 10.5.1 śrutā prājñakathā deva tvayā mugdhakathāṃ śṛṇu / mugdhabuddhirabhūtkaścidāḍhyaśya vaṇijaḥ sutaḥ // 10.5.2 jagāma sa vaṇijyāyai kaṭāhadvīpamekadā / bhāṇḍamadhye ca tasyābhūnmahānagurusaṃcayaḥ // 10.5.3 vikrītā parabhāṇḍasya na tasyāguru tatra tat / kaścijjagrāha tadvāsī jano vetti na tatra tat // 10.5.4 kāṣṭhikebhyastato 'ṅgārāndṛṣṭvāpi krīṇato janān / sa kālāguru dagdhvā tadaṅgārānakarojjaḍaḥ // 10.5.5 vikrīyāṅgāramūlyena tac cāgatya tato gṛham / tad eva kauśalaṃ śaṃsansa yayau lokahāsyatām // 10.5.6 kathito 'gurudāhyeṣa śrūyatāṃ tilakārṣikaḥ / babhūva kaścid grāmīṇo bhūtaprāyaḥ kṛṣīvalaḥ // 10.5.7 sa kadācit tilān bhṛṣṭān bhuktvā svādūn avetya tān / bhṛṣṭān evāvapadbhūrīṃs tādṛśotpattivāñchayā // 10.5.8 bhṛṣṭeṣu teṣv ajāteṣu naṣṭārthaṃ taṃ jano 'hasat / tilakārṣika ukto 'sau jale 'gnikṣepakaṃ śṛṇu // 10.5.9 mandabuddhirabhūtkaś citpumānniśi sa caikadā / prabhāte devatāpūjāṃ kariṣyannityacintayat // 10.5.10 upayuktau mama snānadhūpādyarthaṃ jalānalau / sthāpayāmi tadekasthau tau śīghraṃ prāpnuyāṃ yathā // 10.5.11 ityālocyāmbukumbhāntaḥ kṣiptvāgniṃ saṃviveśa saḥ / prātaś ca vīkṣate yāvadgato 'gnirnaṣṭamambu ca // 10.5.12 aṅgāramaline toye dṛṣṭe tasyābhavanmukham / tādṛgeva sahāsasya lokasyāsītpunaḥ smitam // 10.5.13 śrutastvayāgnikumbhākhyo nāsikāropaṇaṃ śṛṇu / babhūva kaś citpuruṣo mūrkho mūḍhamatiḥ kva cit // 10.5.14 sa bhāryāṃ cipiṭaghrāṇāṃ guruṃ cottuṅganāsikam / dṛṣṭvā tasya prasuptasya nāsāṃ chittvāgrahīdguroḥ // 10.5.15 gatvā ca nāsikāṃ chittvā bhāryāyāstāmaropayat / gurunāsāṃ mukhe tasyā na ca tatrāruroha sā // 10.5.16 evaṃ bhāryāgurū tena cchinnanāsau kṛtāv ubhau / adhunā vanavāsī ca paśupālo niśāmyatām // 10.5.17 paśupālo mahāmugdhaḥ ko 'pyāsīddhanavānvane / tasya dhūrtāḥ samāśritya mittratve bahavo 'milan // 10.5.18 te taṃ jagadurāḍhyasya sutā nagaravāsinaḥ / tvatkṛte yācitāsmābhiḥ sā ca pitrā pratiśrutā // 10.5.19 tac chrutvā sa dadau tuṣṭastebhyo 'rthaṃ taṃ ca te punaḥ / vivāhastava saṃpanna ityūcurdivasair gataiḥ // 10.5.20 tataḥ sa sutarāṃ tuṣṭastebhyo bhūri dhanaṃ dadau / dinaiś ca taṃ vadanti sma putro jātastaveti te // 10.5.21 nananda tena sarvaṃ ca mūḍhastebhyaḥ samarpya saḥ / putraṃ pratyutsuko 'smīti prārodīccāpare 'hani // 10.5.22 rudaṃścādatta lokasya hāsaṃ dhūrtaiḥ sa vañcitaḥ / paśubhya iva saṃkrāntajaḍimā paśupālakaḥ // 10.5.23 paśupālaḥ śruto deva śṛṇv alaṃkāralambakam / grāmyaḥ kaścit khanan bhūmiṃ prāpālaṃkaraṇaṃ mahat // 10.5.24 rātrau rājakulāccaurair nītvā tatra niveśitam / yadgṛhītvā sa tatraiva bhāryāṃ tena vyabhūṣayat // 10.5.25 babandha mekhalāṃ mūrdhni hāraṃ ca jaghanasthale / nūpurau karayostasyāḥ karṇayor api kaṅkaṇau // 10.5.26 hasadbhiḥ khyāpitaṃ lokair buddhvā rājā jahāra tat / tasmātsvābharaṇaṃ taṃ tu paśuprāyaṃ mumoca saḥ // 10.5.27 ukto 'laṃkaraṇo deva śṛṇu vacmyatha tūlikam / mūrkhaḥ kaś citpumāṃstūlavikrayāyāpaṇaṃ yayau // 10.5.28 aśuddhamiti tattasya na jagrāhātra kaścana / tāvaddadarśa tatrāgnau hema niṣṭaptaśodhitam // 10.5.29 svarṇakāreṇa vikrītaṃ gṛhītaṃ grāhakeṇa ca / tad dṛṣṭvāpi sa tattūlam icchañ śodhayituṃ jaḍaḥ // 10.5.30 agnau cikṣepa dagdhe ca tasmiṃl loko jahāsa tam / śruto 'yaṃ tūliko devakharjūrīchedakaṃ śṛṇu // 10.5.31 kecinmūrkhāḥ samāhūya nyayojyantādhikāribhiḥ / grāmyā rājakulādiṣṭaṃ kharjūrānayanaṃ prati // 10.5.32 te dṛṣṭvaikā sukhagrāhyāṃ kharjūrapatitāṃ svataḥ / kharjūrīṃ tatra kharjūrīḥ sarvā grāme svake 'cchinan // 10.5.33 patitāstāś ca kalitāśeṣakharjūrasaṃcayāḥ / utthāpyāropayāmāsurna caiṣāṃ siddhyati sma tat // 10.5.34 tataś cānītakharjūrā ādṛtāropaṇena te / kharjūrīchedanaṃ buddhvā rājñā pratyuta daṇḍitāḥ // 10.5.35 uktaḥ kharjūrahāso 'yaṃ nidhyālokanamucyate / nidhānadarśī kenāpi ko 'pyājahre mahībhujā // 10.5.36 mā gātkvāpi palāyyāyamiti rājakumantriṇā / netre tasyodapāṭyetāṃ nidhānasthānadarśinaḥ // 10.5.37 bhūlakṣaṇānyapaśyantaṃ gatāvapyagatau samam / andhaṃ dṛṣṭvā ca taṃ mantrī sa jaḍo jahase janaiḥ // 10.5.38 nidhānālokanaṃ śrutvā śrūyatāṃ lavaṇāśanam / babhūva gahvaro grāmavāsī ko'pi jaḍaḥ pumān // 10.5.39 sa mitreṇa gṛhaṃ jātu nīto nagaravāsinā / bhojito lavaṇasvādūnyannāni vyañjanāni ca // 10.5.40 keneyaṃ svādutānnāderityapṛcchatsa gahvaraḥ / prādhānyāllavaṇeneti tenoce suhṛdā tadā // 10.5.41 tadeva tarhi bhoktavyamity uktvā lavaṇasya saḥ / piṣṭasya muṣṭimādāya prakṣipyābhakṣayanmukhe // 10.5.42 taccūrṇaṃ tasya durbuddheroṣṭhau śmaśrūṇi cālipat / hasatastu janasyātra mukhaṃ dhavalatāṃ yayau // 10.5.43 lavaṇāśī śruto deva tvayā godohakaṃ śṛṇu / grāmyaḥ kaścidabhūnmugdho gaurekā tasya cābhavat // 10.5.44 sā ca tasyāsnvahaṃ dhenuḥ payaḥ palaśataṃ dadau / kadāciccābhavattasya pratyāsannaḥ kilotsavaḥ // 10.5.45 ekavāraṃ grahīṣyāmi payo 'syāḥ prājyamutsave / iti mūrkhaḥ sa naivaitāṃ masamātraṃ dudoha gām // 10.5.46 prāptotsavaś ca yāvattāṃ dogdhi tāvat payo 'khilam / tattasyāśchinnamacchinnaṃ lokasya hasitaṃ tvabhūt // 10.5.47 śruto godohako mūrkhaḥ śrūyatāmaparāvimau / khalatistāmrakumbhābhaśirāḥ kaś citpumānabhūt // 10.5.48 vṛkṣamūlopaviṣṭaṃ taṃ taruṇaḥ kaścidaikṣata / āgato 'tra kapitthāni gṛhītvā kṣudhitaḥ pathā // 10.5.49 sa kapitthena tattasya krīḍayātāḍayacchiraḥ / khalatiḥ so 'pi tatsehe na tasyovāca kiṃcana // 10.5.50 tato 'nyaiḥ kramaśaḥ sarvaiḥ sa kapitthair atāḍayat / śiras tasya sa cātiṣṭatūṣṇīṃ rakte sravatyapi // 10.5.51 sa ca niṣphalatāruṇyakṛtakrīḍāvicūrṇitaiḥ / vinā kapitthaiḥ kṣutklānto yayau mūrkhayuvā tataḥ // 10.5.52 kapitthaiḥ svādubhiḥ kiṃ na sahe ghātāniti bruvan / sa khalvāṭo galadraktaśirā mūrkho yayau gṛham // 10.5.53 mūrkhasāmrājyabaddhena paṭṭeneva vṛtaṃ śiraḥ / raktena tasya taddṛṣṭvā hasati sma na tatra kaḥ // 10.5.54 evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ / labhante nārthasiddhiṃ ca pūjyante tu subuddhayaḥ // 10.5.55 iti gomukhataḥ śrutvā mugdhahāsakathā imāḥ / naravāhanadattaḥ samutthāya vyadhitāhnikam // 10.5.56 niśāgame punastena niyuktaścotsukena saḥ / gomukhaḥ kathayām āsa prajñāniṣṭhāmimāṃ kathām // 10.5.57 abhūt kvāpi vanoddeśe mahāñ śālmalipādapaḥ / uvāsa laghupātīti kākas tatra kṛtālayaḥ // 10.5.58 sa kadācitsvanīḍastho dadarśātra taroradhaḥ / jālahastaṃ salaguḍaṃ raudraṃ puruṣamāgatam // 10.5.59 tataḥ sa vīkṣate yāvatkākastāvadvitatya saḥ / jālaṃ bhuvi vikīryātra vrīhīṃśchanno 'bhavatpumān // 10.5.60 tāvac ca citragrīvākhyaḥ pārāvatapatir bhraman / tatrājagāma nabhasā pārāvataśatair vṛtaḥ // 10.5.61 sa vrīhiprakaraṃ dṛṣṭvā jāle 'trāhāralipsayā / patitaḥ pāśanikarair baddho 'bhutsaparicchadaḥ // 10.5.62 taddṛṣṭvā cānugānsarvāṃścitragrīvo jagāda saḥ / gṛhītvā cañcubhir jālaṃ khamutpatata vegataḥ // 10.5.63 tatas tatheti te jālamādāyotpatya vegataḥ / kapotā nabhasā gantuṃ bhītāḥ prārebhir e 'khilāḥ // 10.5.64 so 'pyutthāyordhvadṛgvigno lubdhakaḥ saṃnyavartata / nirbhayo 'tha jagādaitāṃścitragrīvo 'nuyāyinaḥ // 10.5.65 manmittrasya hiraṇyasya mūṣakasyāntikaṃ drutam / vrajāmaḥ sa imān pāśāṃś chittvāsmān mocayiṣyati // 10.5.66 ity uktvā so 'nugaiḥ sākaṃ gatvā tair jālakarṣibhiḥ / mūṣakasya biladvāraṃ prāpyākāśādavātarat // 10.5.67 bho bho hiraṇya niryāhi citragrīvo 'hamāgataḥ / ityājuhāva taṃ tatra mūṣakaṃ sa kapotarāṭ // 10.5.68 sa śrutvā dvāramārgeṇa dṛṣṭvā taṃ cāgataṃ tathā / suhṛdaṃ niryayāvākhustasmācchatamukhādbilāt // 10.5.69 upetya pṛṣṭvā vṛttāntaṃ saṃbhramātso 'pi mūṣakaḥ / pārāvatapateḥ pāśānsānugasyācchinatsuhṛt // 10.5.70 chinnapāśastamāmantrya mūṣakaṃ vacanaiḥ priyaiḥ / citragrīvaḥ khamutpatya yayau so 'nucaraiḥ saha // 10.5.71 anvāgataḥ sa kāko 'tra laghupātī vilokya tat / bilapraviṣṭaṃ taddvāram āgatyovāca mūṣakam // 10.5.72 laghupātīti kāko 'haṃ dṛṣṭvā tvāṃ mittravatsalam / mittratvāya vṛṇomīdṛgvipaduddharaṇakṣamam // 10.5.73 tac chrutvābhyantarād dṛṣṭvā mūṣakas taṃ sa vāyasam / jagāda gaccha kā maittrī bhakṣyabhakṣakayor iti // 10.5.74 tataḥ sa vāyaso 'vādīc chāntaṃ bhukte mama tvayi / tṛptiḥ kṣaṇaṃ syān mittre tu śaśvaj jīvitarakṣaṇam // 10.5.75 ityādy uktvā saśapathaṃ kṛtvāśvāsaṃ ca tena saḥ / nirgatenākarot sakhyam ākhunā saha vāyasaḥ // 10.5.76 sa māṃsapeśīr ānaiṣīd ākhuḥ śālikaṇān api / ekatra saha bhuñjānau tasthatus tāv ubhau sukham // 10.5.77 ekadā ca sa kākas taṃ mittraṃ mūṣakam abravīt / ito 'vidūre mittrāsti vanamadhyagatā nadī // 10.5.78 tasyāṃ mantharako nāma kūrmaścāsti suhṛnmama / tadarthaṃ yāmi tatsthānaṃ suprāpāmiṣabhojanam // 10.5.79 kṛcchrātprāpya ihāhāro nityaṃ vyādhabhayaṃ ca me / ity uktavantaṃ taṃ kākaṃ mūṣako 'pi jagāda saḥ // 10.5.80 sahaiva tarhi vatsyāmo naya tatraiva māmapi / mamāpyastīha nirvedo vakṣye tatraiva taṃ ca te // 10.5.81 iti vādinam ādāya cañcvā taṃ sa hiraṇyakam / nabhasā laghupātī tad yayau vananadītaṭam // 10.5.82 militvā saha kūrmeṇa tatra mantharakeṇa saḥ / kṛtāthithyena mittreṇa sa tasthau mūṣakānvitaḥ // 10.5.83 kathāntare ca kūrmāya tasmai svāgamakāraṇasm / hiraṇyasakhyavṛttāntayuktaṃ kākaḥ śaśaṃsa saḥ // 10.5.84 tataḥ sa kūrmas taṃ kṛtvā mittraṃ vāyasasaṃstutam / deśanirvāsanirvedahetuṃ papraccha mūṣakam // 10.5.85 tato hiraṇyaḥ sa tayor ubhayoḥ kākakūrmayoḥ / śṛṇvatornijavṛttāntakathāmetāmavarṇayast // 10.5.86 ahaṃ mahābile tatra nagarāsannavartini / vasanrājakulāddhāramānīyāsthāpayaṃ niśi // 10.5.87 dṛśyamānena hāreṇa tena jātaujasaṃ ca mām / samarthamannāharaṇe mūṣakāḥ paryavārayan // 10.5.88 atrāntare ca tatrāsītkaścidasmadbilāntike / parivrāṇmaṭhikāṃ kṛtvā nānābhikṣānnavṛttikaḥ // 10.5.89 sa bhuktaśeṣaṃ bhikṣānnaṃ naktaṃ sthāpayati sma tat / bhikyabhāṇḍasthamullambya śaṅkau prātarjighatsayā // 10.5.90 suptasyātra ca tasyāham bilenāntaḥ praviśya tat / dattordhvajhampo niḥśeṣamanaiṣaṃ pratiyāmini // 10.5.91 kadācittatra tasyāgātsuhṛtpravrājako 'paraḥ / bhuktottaraṃ samaṃ tena kathāṃ rātrau sa cākarot // 10.5.92 tāvannetuṃ pravṛtte 'nnaṃ mayi jarjarakeṇa saḥ / pravrāḍavādayaddattakarṇastadbhāṇḍakaṃ muhuḥ // 10.5.93 kathamācchidya kimidaṃ karoṣīti sa tena ca / āgantunā parivrājā pṛṣṭaḥ pravrāṭ tam abravīt // 10.5.94 iha me mūṣakaḥ śatrurutpanno 'tha sadaiva yaḥ / api dūrasthamutplutya nayatyannamito mama // 10.5.95 taṃ trāsayāmi calayañjarjareṇānnabhājanam / ity uktavantaṃ pravrājaṃ parivrāṭ so 'paro 'bravīt // 10.5.96 lobho nāmaiṣa jantūnāṃ doṣāyātra kathāṃ śṛṇu / tīrthāny ahaṃ bhraman prāpam ekaṃ nagaram ekadā // 10.5.97 tatra caikasya viprasya nivāsāyāviśaṃ gṛham / sthite mayi sa vipraś ca vadati sma svagehinīm // 10.5.98 kṛsaraṃ brāhmaṇakṛte parvaṇy adya pacer iti / kutas te nirdhanasyaitad ity avocac ca sāpi tam // 10.5.99 tataḥ sa vipro 'vādīttāṃ priye kārye 'pi saṃcaye / nātisaṃcayadhīḥ kāryā śṛṇu cātra kathāmimām // 10.5.100 vane kvāpi kṛtākheṭo vyādho yantritasāyakaḥ / prādāya māṃsaṃ dhanuṣi prādhāvatsūkaraṃ prati // 10.5.101 tenaiva kāṇḍabiddhena nihataḥ potravikṣataḥ / sa vyapadyata taccātra dūrādaikṣata jambukaḥ // 10.5.102 sa cāgatya kṣudhārto 'pi cikīrṣuḥ saṃcayāya tat / kroḍavyādhāmiṣātkiṃcinna cakhādātibhūyasaḥ // 10.5.103 bhoktuṃ pravavṛte tattu gatvā dhanuṣi yatsthitam / tatkṣaṇaṃ coccaladyantraśaraviddho mamāra saḥ // 10.5.104 tan nātisaṃcayaḥ kārya iti tena dvijena sā / bhāryoktā pratipadyaitat tilān prākṣipadātape // 10.5.105 praviṣṭāyāṃ gṛhaṃ tasyāṃ prāśya śvā tān adūṣayat / tato na kṛṣarān etān kaścin mūlyādināgrahīt // 10.5.106 tadevaṃ nopabhogāya lobhaḥ kleśāya kevalam / ity uktvā punarāha sma pravrāḍāgantuko 'tha saḥ // 10.5.107 khanitramasti cettanme dīyatāṃ yāvadadya vaḥ / yuktyā nivārayāmyetaṃ mūṣakottham upadravam // 10.5.108 tac chrutvā tannivāsī sa pravrāṭ tasmai khanitrakam / dadāvahaṃ ca cchannasthastaddṛṣṭvā prāviśaṃ bilam // 10.5.109 tatastena khanitreṇa pravrāḍāgantuko 'tha saḥ / matsaṃcārabilaṃ vīkṣya prārebhye khanituṃ śaṭhaḥ // 10.5.110 kramāc ca tāvadakhanatpalāyanapare mayi / yāvattaṃ prāpa tatrasthaṃ hāraṃ me cānyasaṃcayam // 10.5.111 tejasānena tasyābhūdākhostattādṛśaṃ balam / ityāha sthāninaṃ taṃ ca pravrājaṃ mayi śṛṇvati // 10.5.112 nītvā ca tanme sarvasvaṃ hāraṃ mūrdhni nidhāya ca / āgantusthāyinau hṛṣṭau pravrājau svapataḥ sma tau // 10.5.113 prasuptayostayostaṃ ca hartuṃ māṃ punarāgatam / prabudhyātāḍayadyaṣṭyā pravrāṭ sthāyī sa mūrdhani // 10.5.114 tenāhaṃ vraṇito daivān na mṛto bilam āviśam / bhūyaś ca śaktir nābhūn me tadannāharaṇaplave // 10.5.115 artho hi yauvanaṃ puṃsāṃ tadabhāvaś ca vārdhakam / tenāsyojo balaṃ rūpamutsāhaścāpi hīyate // 10.5.116 athātmamātrabharaṇe yatnavantamavekṣya mām / parityajya gataḥ sarvaḥ sa mūṣakaparicchadaḥ // 10.5.117 avṛttike prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum / ajalaṃ ca saro haṃsā muñcanty api ciroṣitam // 10.5.118 itthaṃ tatra cirodvignaḥ suhṛdaṃ laghupātinam / prāpyaitaṃ kacchapaśreṣṭha tvatpārśvamahamāgataḥ // 10.5.119 evaṃ hiraṇyakenokte kūrmo mantharako 'bhyadhāt / svam eva sthānametatte tanmā mitrādhṛtiṃ kṛthāḥ // 10.5.120 gunino na videśo 'sti na saṃtuṣṭasya cāsukham / dhīrasya ca vipannāsti nāsādhyaṃ vyavasāyinaḥ // 10.5.121 iti tasminvadatyeva kūrme citrāṅgasaṃjñakaḥ / dūrato vyādhavitrasto mṛgastadvanamāyayau // 10.5.122 taṃ dṛṣṭvā tasya dṛṣṭvā ca paścādvyādhamanāgatam / āśvāsitena tenāpi sakhyaṃ kūrmādayo vyadhuḥ // 10.5.123 nyavasaṃste tatas tatra kākakūrmamṛgākhavaḥ / parasparopacāreṇa sukhitāḥ suhṛdaḥ samam // 10.5.124 ekadā kvāpi citrāṅgaṃ cirāyātaṃ tamīkṣitum / āruhya tarumaikṣiṣṭa laghupātī sa tadvanam // 10.5.125 dadarśa ca nadītīre kīlapāśena saṃyatam / citrāṅgamavaruhyaitadavadaccākhukūrmayoḥ // 10.5.126 tataḥ saṃmantrya cañcvā taṃ gṛhītvākhuṃ hiraṇyakam / citrāṅgasyāntikaṃ tasya laghupātī nināya saḥ // 10.5.127 hiraṇyakaś ca taṃ bandhavidhuraṃ muṣako mṛgam / kṣaṇādamuñcadāśvāsya daśanacchinnapāśakam // 10.5.128 tāvanmantharako 'bhyetya nadīmadhyena kacchapaḥ / āruroha taṭaṃ teṣāṃ nikaṭaṃ sa suhṛtpriyaḥ // 10.5.129 tatkṣaṇaṃ sa kuto 'pyetya lubdhakaḥ pāśadāyakaḥ / vidruteṣu mṛgādyeṣu labdhvā taṃ kūrmamagrahīt // 10.5.130 kṣiptvā ca jālakāntas taṃ yāvan naṣṭamṛgākulaḥ / sa yāti tāvad duṣṭvaitad dīrghadṛśvākhuvākyataḥ // 10.5.131 mṛgo gatvā tato dūre patitvāsīnmṛto yathā / kākastu mūrdhni tasyāsīccakṣuṣī pāṭayanniva // 10.5.132 taddṛṣṭvā sa gṛhītaṃ taṃ vyādho matvā mṛgaṃ mṛtam / gantuṃ pravavṛte nadyāstaṭe kūrmaṃ nidhāya tam // 10.5.133 yātaṃ dṛṣṭvā tamabhyetya mūṣakas tasya jālikām / kūrmasya so 'cchinattena mukto nadyāṃ papāta saḥ // 10.5.134 mṛgo 'pi nikaṭībhūtaṃ vyādhaṃ vīkṣya vikacchapam / utthāya sa palāyyāgātkāko 'pyārūḍhavāṃstarum // 10.5.135 etya vyādho 'tra kūrmaṃ taṃ bandhacchedapalāyitam / aprāpyobhayavibhraṣṭo daivaṃ śocannagādgṛham // 10.5.136 tato milanti smaikatra hṛṣṭāḥ kūrmādayo 'tra te / mṛgastu prītimānevaṃ kūrmādīṃstānuvāca saḥ // 10.5.137 puṇyavānasmi yatprāptā bhavantaḥ suhṛdo mayā / praṇānupekṣya yair evaṃ mṛtyoradyāhamuddhṛtaḥ // 10.5.138 evaṃ praśaṃsatā tena mṛgeṇa saha tatra te / anyonyaprītisukhitāḥ kākakūrmākhavo 'vasan // 10.5.139 prajñayā sādhayantyevaṃ tiryañco 'pi samīhitam / prāṇair api na muñcanti te 'pyevaṃ mittramāpadi // 10.5.140 evaṃ ca śreyasī mittreṣv āsaktir nāṅganāsu tām / īrṣyāśrayatvāc chaṃsanti tathā ca śrūyatāṃ kathā // 10.5.141 nagare kvāpi ko 'py āsīd īrṣyāvān puruṣaḥ prabho / babhūva tasya bhāryā ca vallabhā rūpaśālinī // 10.5.142 aviśvasto na tāṃ jātu mumocaikākinīṃ ca saḥ / tasyā hi śīlavibhraṃśaṃ citrasthebhyo 'py aśaṅkata // 10.5.143 kenāpyavaśyakāryeṇa kadācitsa pumānatha / sahaivādāya tāṃ bhāryāṃ pratasthe viṣayāntaram // 10.5.144 mārge sabhillāmaṭavīmagre dṛṣṭvā sa tadbhayāst / sthāpayitvā gṛhe grāmyavṛddhaviprasya tāṃ yayau // 10.5.145 tatra sthitā ca sā dṛṣṭā bhillāṃs tenāgatān pathā / ekena yūnā bhillena saha dhṛṣṭā yayau tataḥ // 10.5.146 tena yuktā ca tatpallīṃ yathākāmaṃ cacāra sā / utkrānterṣyālupatikā bhagnaseturivāpagā // 10.5.147 tāvat sa tatpatiḥ kṛtvā kāryamāgatya taṃ dvijam / grāmyaṃ yayāce tāṃ bhāryāṃ so 'pi vipro jagāda tam // 10.5.148 na jāne 'haṃ kva yātā sā jānāmyetāvadeva tu / bhillā ihāgatā āsaṃstaiḥ sa nītā bhaviṣyati // 10.5.149 sā pallī nikaṭe ceha tattatra vraja satvaram / tataḥ prāpsyasi tāṃ bhāryāmanyathā mā matiṃ kṛthāḥ // 10.5.150 ity uktas tena sa rudan nindan buddhiviparyayam / jagāma bhillapallīṃ tāṃ bhāryāṃ tatra dadarśa ca // 10.5.151 sāpi dṛṣṭvā tamabhyetya pāpā bhītā tadābravīt / na me doṣo 'hamānītā bhilleneha balāditi // 10.5.152 āyāhi tatra gacchāvo yāvatkaścinna paśyati / iti bruvāṇaṃ rāgāndhaṃ tam uvāca patiṃ ca sā // 10.5.153 tasyāgamanaveleyaṃ bhillasyākheṭagāminaḥ / āgataścānudhāvyaiva hanyāttvāṃ māṃ ca sa dhruvam // 10.5.154 tatpraviśya guhāmetāṃ pracchannastiṣṭha saṃprati / rātrau ca suptaṃ hatvā taṃ yāsyāvo nirbhayāvitaḥ // 10.5.155 evaṃ tayoktaḥ śaṭhayā praviśyāsīdguhāṃ sa tām / ko 'vakāśo vivekasya hṛdi kāmāndhacetasaḥ // 10.5.156 sātha kustrī gṛhāntaḥsthamānītaṃ vyasanena tam / bhillāyādarśayattasmā āgatāya dinātyaye // 10.5.157 sa ca niṣkṛṣya taṃ bhillaḥ krūrakarmā parākramī / prātardevyupahārārthaṃ babandha sudṛḍhaṃ tarau // 10.5.158 bhuktvā ca paśyatas tasya rātrau tadbhāryayā saha / sa samāsevya surataṃ sukhaṃ suṣvāpa tadyutaḥ // 10.5.159 taṃ dṛṣṭvā suptamīrṣyāluḥ sa pumāṃstarusaṃyataḥ / caṇḍīṃ stutibhir abhyarcya yayau śaraṇamārtitaḥ // 10.5.160 sāvirbhūya varaṃ tasmai taṃ dadau yena tasya saḥ / tatkhaḍgenaiva bhillasya srastabandho 'cchinacchiraḥ // 10.5.161 ehīdānīṃ hataḥ pāpo mayāyamiti so 'tha tām / prabodhya bhāryāṃ vakti sma sāpy uttasthau suduḥkhitā // 10.5.162 gṛhītvā tasya ca śiro bhillasyālakṣitaṃ niśi / tataḥ pratasthe kustrī sa patyā tena sahaiva ca // 10.5.163 prātaś ca nagaraṃ prāpya darśayantī śiro 'tra tat / bhartā hato me 'neneti cakrandākramya taṃ patim // 10.5.164 tataḥ sa nītas tadyukto rājāgre purarakṣibhiḥ / pṛṣṭas tatra yathāvṛttam īrṣyālus tad avarṇayat // 10.5.165 rājātha tattvamanviṣya cchedayām āsa kustriyaḥ / tasyāḥ karṇau ca nāsāṃ ca tatpatiṃ ca mumoca tam // 10.5.166 sa muktaḥ svagṛhaṃ prāyātkustrīsnehagrahojjhitaḥ / evaṃ hi kurute deva yoṣidīrṣyāniyantritā // 10.5.167 śikṣayastyatyapuruṣāsaṅgamīrṣyaiva hi striyaḥ / tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā // 10.5.168 rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā / puruṣeṇecchatā kṣemamatra ca śrūyatāṃ kathā // 10.5.169 nāgaḥ kaś citpalāyyāsīstkutracidgaṇikāgṛhe / mānuṣaṃ rūpamāsthāya vainateyabhayadbhuvi // 10.5.170 gaṇikāpyagrahīdbhāṭiṃ sa hastiśatapañcakam / svaprabhāvāc ca tattasyai sa nāgaḥ pratyahaṃ dadau // 10.5.171 kuto 'nvahamiyantas te hastino brūhi ko bhavān / iti nirbandhataḥ sātha taṃ papraccha vilāsinī // 10.5.172 mā vocaḥ kasyacittārkṣyabhayādevamiha sthitaḥ / nāgo 'hamiti vakti sma so 'pi tāṃ māramohitaḥ // 10.5.173 sā tadrahasi kuṭṭanyai śaśaṃsa gaṇikā tataḥ / atha tārkṣyo jagaccinvannatrāgātpuruṣākṛtiḥ // 10.5.174 upetya kuṭṭanīṃ tāṃ ca jagāda tvatsutāgṛhe / ahamadya vasāmyārye bhāṭirme gṛhyatāmiti // 10.5.175 iha nāgaḥ sthito nityamibhapañcaśatīṃ dadat / tatkimekāhabhāṭyeti kuṭṭany api jagāda tam // 10.5.176 tataḥ sa garuḍo nāgaṃ tatra sthitamavetya tam / viveśātithirūpeṇa tadvāravanitāgṛham // 10.5.177 tatra prāsādapṛṣṭhasthaṃ nāgaṃ tamavalokya saḥ / prakāśyātmānamutplutya jaghāna ca jaghāsa ca // 10.5.178 ato na kathayetprājño rahasyaṃ strīṣvanargalam / ity uktvā gomukho mugdhakathāṃ punaravarṇayat // 10.5.179 tāmrakumbhopamaśirāḥ ko 'yāsītkhalatiḥ pumān / sa ca mūrkho 'rthavāṃlloke lajjate sma kacair vinā // 10.5.180 atha dhūrtastamāgatya ko 'pyuvācopajīvikaḥ / eko 'sti vaidyo yo vetti keśotpādanamauṣadham // 10.5.181 etac chrutvā tamāha sma tamāsnayasi cenmama / tato 'haṃ tava dāsyāmi dhanaṃ vaidyasya tasya ca // 10.5.182 evam uktavatas tasya dhanaṃ bhuktvācireṇa saḥ / mugdhasyānītavānekaṃ dhūrto dhūrtacikitsakam // 10.5.183 upajīvya ciraṃ so 'pi khalvāṭaṃ taṃ bhiṣakchiraḥ / apāsya veṣṭanaṃ yuktvā mugdhāyāsmāy adarśayat // 10.5.184 taddṛṣṭvāpyavimarśaḥ sanvaidyaṃ keśārthamauṣadham / taṃ yayāce sa jaḍadhīstato vaidyo 'bravītsa tam // 10.5.185 khalvāṭaḥ svayamanyasya janayeyaṃ kathaṃ kacān / iti te mūrkha nirloma darśitaṃ svaśiro mayā // 10.5.186 tathāpi tvaṃ na vetsyeva dhigity uktvā yayau bhiṣak / evaṃ deva sadā dhūrtāḥ krīḍanti jaḍabuddhibhiḥ // 10.5.187 evaṃ śrutaḥ keśamugdhastailamugdho niśamyatām / mugdho 'bhūtpuruṣaḥ kaścidbhūtyaḥ śiṣṭasya kasyacit // 10.5.188 sa tena svāminā tailamānetuṃ vaṇijo 'ntikam / preṣito jātu tattasmātpātre tailam upādade // 10.5.189 tailapātraṃ gṛhītvā tadāgacchaṃs tatra kenacit / ūce mittreṇa rakṣedaṃ tailapātraṃ sravatyadhaḥ // 10.5.190 tac chrutvā vīkṣitumadhaḥ pātraṃ tatparyavartayat / sa mūḍhastena tatsarvaṃ tailaṃ tasyāpatadbhuvi // 10.5.191 tadbuddhvā lokahāsyo 'sau nirastaḥ svāminā gṛhāt / tasmāt svabuddhir mugdhasya varaṃ na tvanuśāsanam // 10.5.192 tailamugdhaḥ śrutasāvadasthimugdho niśamyatām / abhūn mūrkhaḥ pumān kaścid bhāryābhūt tasya cāsatī // 10.5.193 sā tasminnekadā patyau kāryāddeśāntaraṃ gate / dattakartavyaśikṣāṃ svamāptāṃ karmakarīṃ gṛhe // 10.5.194 ananyadāsīṃ saṃsthāpya nirgatyaināntatas tataḥ / yayāvupapatergehaṃ nirargalasukhecchayā // 10.5.195 athāgataṃ tatpatiṃ sa sthitaśikṣāśrugadgadam / karmakaryavadadbharyā mṛtā dagdhā ca sā tava // 10.5.196 ity uktvā sā śmaśānaṃ ca nītvā tasmāyadarśayast / asthīny anyacitāsthāni tāny ādāya rudaṃś ca saḥ // 10.5.197 kṛtodako 'ha tīrtheṣu prakṣipyāsthīni tāni ca / prāvartata sa bhāryāyāstasyāḥ śrāddhavidhau jaḍaḥ // 10.5.198 sadvipra ity upānītaṃ karmakaryā tayaiva ca / tam eva bhāryopapatiṃ śrāddhavipraṃ cakāra saḥ // 10.5.199 tenopapatinā sārdhaṃ tadbhāryābhyetya tatra sā / udāraveṣā bhuṅkte sma mṛṣṭānnaṃ māsi māsi tat // 10.5.200 satīdharmaprabhāveṇa bhāryā te paralokataḥ / paśyāgatya svayaṃ bhuṅkte brāhmaṇena samaṃ prabho // 10.5.201 iti karmakarī sā tamavocattatpatiṃ yathā / tathaiva pratipede tatsarvaṃ mūrkhaśiromaṇiḥ // 10.5.202 vañcyante helayaivaivaṃ kustrībhiḥ saralāśayāḥ / śruto 'sthimugdhaś caṇḍālakanyakā śrūyatāṃ tvayā // 10.5.203 abhūdrūpavatī kāpi mugdhā caṇḍālakanyakā / sārvabhaumavaraprāptau saṃkalpaṃ hṛdi sākarot // 10.5.204 sā jātu dṛṣṭvā rājānaṃ nagarabhramanirgatam / sarvottamaṃ bhartṛbuddheranuyātuṃ pracakrame // 10.5.205 tāvadāgātpathā tena munis tasya praṇamya saḥ / pādau gajāvarūḍhaḥ sanrājā svabhavanaṃ yayau // 10.5.206 taddṛṣṭvā rājato 'pyenaṃ vicintya munimuttamam / caṇḍālakanyā rājānaṃ tyaktvā sā munimanvagāt // 10.5.207 muniḥ so 'pi vrajandṛṣṭvā śūnyamagre śivālayam / nyastajānuḥ kṣitau tatra śivaṃ natvā yayau tataḥ // 10.5.208 tadvīkṣya sāntyajā matvā munerapyuttamaṃ śivam / bhartṛbuddhyā muniṃ tyaktvā devaṃ tatraiva śiśriye // 10.5.209 kṣaṇāccātra praviśya śvā devasyāruhya pīṭhikām / jaṅghāmutkṣipya jāteryatsadṛśaṃ tasya tadvyadhāt // 10.5.210 tadvilokyāntyajā matvā devācchvānaṃ tam uttamam / yāntaṃ tam evānvagāt sā tyaktvā devaṃ patīcchayā // 10.5.211 śvā cāgatyaiva caṇḍālagṛhaṃ paricitasya saḥ / caṇḍālayūnaḥ praṇayālluloṭhaikasya pādayoḥ // 10.5.212 tadālokyottamaṃ matvā śunaścaṇḍālaputrakam / svajātituṣṭā vavre sā tam eva patimantyajā // 10.5.213 evaṃ kṛtapadā dūre patanti svapade jaḍāḥ / evaṃ ca mūrkhaṃ rājānaṃ saṃkṣepādaparaṃ śṛṇu // 10.5.214 mūrkhaḥ kaścidabhūdrājā kṛpaṇaḥ koṣavānapi / ekadā jagaduścaivaṃ mantriṇastaṃ hitaiṣiṇaḥ // 10.5.215 dānaṃ harati deveha durgatiṃ pāralokikīṃ / tad dehi dānam āyūṃṣi bhaṅgurāṇi dhanāni ca // 10.5.216 tacchrutvā sa nṛpo 'vādīddānaṃ dāsyāmyahaṃ tadā / durgatiṃ prāptamātmānaṃ mṛto drakṣyāmi cediti // 10.5.217 tataścāntarhasantas te tūṣṇīmāsata mantriṇaḥ / evaṃ nojjhati mūḍho 'rthānyāvadarthaiḥ sa nojjhitaḥ // 10.5.218 rājabhautaḥ śruto deva madhye mittradvayaṃ śṛṇu / babhūva candrāpīḍākhyaḥ kānyakubje mahīpatiḥ // 10.5.219 tasyābhavac ca dhavalamukhākhyaḥ ko'pi sevakaḥ / bahir bhuktvā ca pītvā ca sadaiva prāviśadgṛham // 10.5.220 bhuktapītaḥ kuto nityamāyāsīti ca bhāryayā / pṛṣṭaḥ sa jātu dhavalamukhastāmevam abhyadhāt // 10.5.221 suhṛtpārśvādahaṃ śaśvadbhuktvā pītvā ca sundari / sadaivāyāmi yenāsti loke mittradvayaṃ mama // 10.5.222 kalyāṇavarmanāmaiko bhojanādyupakārakṛt / dvitīyo vīrabāhuś ca prāṇair apy upakārakaḥ // 10.5.223 evaṃ śrutvaiva dhavalamukho 'sau bhāryayā tayā / ūce mittradvayaṃ tanme bhavatā darśyatāmiti // 10.5.224 tato yayau sa tadyuktas tasya kalyāṇavarmaṇaḥ / gṛhaṃ so 'pi mahārhaistam upacārair upācarat // 10.5.225 anyedyuḥ sa yayau vīrabāhorbhāryāyuto 'ntikam / sa ca dyūtasthitaḥ kṛtvā svāgataṃ taṃ visṛṣṭavān // 10.5.226 tato 'bravīt sā dhavalamukhaṃ bhāryā sakautukā / kalyāṇavarmā mahatīṃ satkriyām akarot tava // 10.5.227 kṛtaṃ svāgatamātraṃ tu bhavato vīrabāhunā / tadāryaputra taṃ mittraṃ manyase 'bhyadhikaṃ katham // 10.5.228 tac chrutvā so 'bravīdgaccha mithyā tau brūhyubhau kramāt / rājā naḥ kupito 'kasmāttato jñāsyasyatha svayam // 10.5.229 ity uktā tena gatvaiva sā tatheti tadaiva tat / kalyāṇavarmaṇo 'vocatsa śrutvaiva jagāda tām // 10.5.230 bhavatyahaṃ vaṇikputro brūhi rājñaḥ karomi kim / ity uktā tena sā prāyād vīrabāhor athāntikam // 10.5.231 tasmai tathaiva sāśaṃsad rājakopaṃ svabhartari / sa śrutvaivāyayau dhāvan gṛhītvā khaḍgacarmaṇī // 10.5.232 mantribhir vāritaḥ kopādrājāsau tadvrajeti tam / vīrabāhuṃ sa dhavalamukho 'tha prāhiṇodgṛham // 10.5.233 evaṃ tadantaraṃ tanvi mittrayor etayor mama / iti bhāryātha dhavalamukhenoktā tutoṣa sā // 10.5.234 ityanyadupacāreṇa mittramanyattu satyataḥ / tulye 'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam // 10.5.235 ityākhyāya kathāmetāṃ mantrī mugdhakathāḥ kramāt / naravāhanadattāya gomukho 'kathayatpunaḥ // 10.5.236 kaścinmugdho 'dhvagastīrtvā kṛcchrāttṛṣṇāturo 'ṭavīm / nadīṃ prāpyāpi na papau vīkṣāṃcakre paraṃ jalam // 10.5.237 tṛṣito 'pi pibasyambhaḥ kiṃ nety ukto 'tra kenacit / iyatkathaṃ pibāmīti mandabuddhir uvāca tam // 10.5.238 kiṃ daṇḍayati rājā tvāṃ sarvaṃ pītaṃ na cettvayā / iti tenopahasito 'py ambu mugdhaḥ sa nāpibat // 10.5.239 evaṃ na śaknuvantīha yadyatkartumaśeṣataḥ / yathāśakti na tasyāṃśam apikurvantyabuddhayaḥ // 10.5.240 jalabhītaḥ śruto deva śrūyatāṃ putraghātyayam / bahuputro daridraś ca mūrkhaḥ kaścidabhūtpumān // 10.5.241 sa ekasminmṛte putre dvitīyamavadhītsvayam / kathaṃ bālo 'yamekākī pathi dūre vrajediti // 10.5.242 tataḥ sa nindyo hāsyaś ca deśānnirvāsito janaiḥ / evaṃ paśuś ca mūrkhaś ca nirvivekamatī samau // 10.5.243 śrutas tvayā putraghātī bhrātṛbhautam imaṃ śṛṇu / janamadhye kathāḥ kurvan ko 'py āsīt kvāpi mugdhadhīḥ // 10.5.244 sa bhavyaṃ puruṣaṃ dūrād dṛṣṭvā mūrkho 'bravīd idam / eṣa me bhavati bhrātā rikthamasya harāmyataḥ // 10.5.245 ahaṃ tu kaścin naitasya tena naitad ṛṇaṃ mama / ity uktavān sa mūḍho 'tra pāṣāṇānapyahāsayat // 10.5.246 evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā / bhrātṛbhautaḥ śruto deva brahmacārisutaṃ śṛṇu // 10.5.247 kaś citpitṛguṇākhyānapravṛttasakhimadhyagaḥ / mugdhaḥ svapiturutkarṣaṃ varṇayannevam abhyadhāt // 10.5.248 ābalyādbrahmacārī me pitā nānyo 'sti tatsamaḥ / tac chrutvā tvaṃ kuto jāta iti taṃ suhṛdo 'bruvan // 10.5.249 mānaso 'haṃ sutas tasyety evaṃ punar api bruvan / viśeṣato vihasitaḥ sa tair jaḍaśiromaṇiḥ // 10.5.250 atyārūḍhaṃ vadanty evam asaṃbaddhaṃ jaḍāśayāḥ / brahmacārisutaṃ śrutvā śrūyatāṃ gaṇako 'py ayam // 10.5.251 babhūva nāma gaṇakaḥ kaścidvijñānavarjitaḥ / sa bhāryāputrasahitaḥ svadeśādvṛttyabhāvataḥ // 10.5.252 gatvā deśāntaraṃ caivaṃ mithyāvijñānamātmanaḥ / kṛtakapratyayenārthapūjāṃ prāptamadarśayat // 10.5.253 pariṣvajya sutaṃ bālaṃ sa taṃ sarvajanāgrataḥ / ruroda pṛṣṭaś ca janair evaṃ pāpo jagāda saḥ // 10.5.254 bhūtaṃ bhavyaṃ bhaviṣyac ca jāne 'haṃ tadayaṃ śiśuḥ / vipatsyate me divase saptame tena rodimi // 10.5.255 ity uktvā tatra vismāpya lokaṃ prāpte 'ni saptame / pratyūṣa eva suptaṃ ca sa vyāpāditavānsutam // 10.5.256 dṛṣṭvātha taṃ mṛtaṃ bālaṃ saṃjātapratyayair janaiḥ / pūjito dhanamāsādya svadeśaṃ svair amāyayau // 10.5.257 ity arthalobhān mithyaiva vijñānakhyāpanecchavaḥ / mūrkhāḥ putram api ghnanti na rajyet teṣu buddhimān // 10.5.258 ayaṃ ca śrūyatāṃ mūrkhaḥ krodhanaḥ puruṣaḥ prabho / bahiḥ sthitasya kasyāpi puṃsaḥ kutrāpi śṛṇvataḥ // 10.5.259 abhyantare guṇān kaścic chaśaṃsa svajanāgrataḥ / tadā caiko 'bravīt tatra satyaṃ sa guṇavān sakhe // 10.5.260 kiṃ tu dvau tasya doṣau staḥ sāhasī krodhanaś ca yat / iti vādinamevaitaṃ bahirvartī niśamya saḥ // 10.5.261 pumān praviśya sahasā vāsasāveṣṭayadgale / re jālma sāhasaṃ kiṃ me krodhaḥ kaś ca mayā kṛtaḥ // 10.5.262 ity uvāca ca sākṣepaṃ pumān krodhāgninā jvalan / tato hasantas tatrānye tam ūcuḥ kiṃ bravīty adaḥ // 10.5.263 pratyakṣadarśitakrodhasāhaso 'pi bhavāniti / evaṃ svadoṣaḥ prakaṭo 'py ajñair deva na budhyate // 10.5.264 idānīṃ śrūyatāṃ mugdhaḥ kanyāvardhayitā nṛpaḥ / rājābhūt ko'pi kanyaikā surūpājani tasya ca // 10.5.265 sa vardhayitukāmastāmatisnehena satvaram / vaidyānānīya nṛpatiḥ prītipūrvam abhāṣata // 10.5.266 sadauṣadhaprayogaṃ taṃ kaṃcitkuruta yena me / sutaiṣā vardhate śīghraṃ sadbhartre ca pradīyate // 10.5.267 tac chrutvā te 'bruvanvaidyā upajīvayituṃ jaḍam / astyauṣadhamito dūrāttattu deśādavāpyate // 10.5.268 ānayāmaś ca yāvattattāvadeva sutā tava / adṛśyā sthāpanīyaiṣā vidhānaṃ tatra hīdṛśam // 10.5.269 ity uktvā sthāspayāmāsuśchannāṃ te tāṃ nṛpatmajām / saṃvatsarānatra bahūnauṣadhaprāptiśaṃsinaḥ // 10.5.270 yauvanasthāṃ ca tāṃ prāptāmauṣadhena pravardhitām / bruvāṇā darśayāmāsuḥ sutāṃ tasmai mahībhṛte // 10.5.271 so 'pi tān pūrayām āsa vaidyāṃs tuṣṭo dhanoccayaiḥ / iti vyājāj jaḍadhiyo dhūrtair bhujyanta īśvarāḥ // 10.5.272 ayaṃ cākarṇyatām ardhapaṇopārjitapaṇḍitaḥ / abhūn nagaravāsyekaḥ pumān prajñābhimānavān // 10.5.273 grāmavāsī ca tasyaikaḥ pumānsaṃvatsarāvadhi / bhṛtako vṛttyasaṃtoṣādāpṛcchya svagṛhaṃ yayau // 10.5.274 gate tasmiṃś ca papraccha bhāryāṃ tanvi gataḥ sa nā / tvattaḥ kiṃcidgṛhītveti sāpy ardhapaṇam abhyadhāt // 10.5.275 tato daśapaṇān kṛtvā pātheyaṃ sa nadītaṭe / gatvā svabhṛtakāt tasmāt tam ardhapaṇam ānayat // 10.5.276 taccārthakauśalaṃ śaṃsansa yayau lokahāsyatām / evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ // 10.5.277 athedānīmabhijñānakartā ca śrūyatāṃ prabho / kasyacidyānapātreṇa mūrkhasya vrajato 'mbudhau // 10.5.278 rājataṃ bhājanaṃ hastādapatattajjalāntare / sa tatra mūrkho 'bhijñānamāvartādikamagrahīt // 10.5.279 āgacchannuddhariṣyāmi tadito 'bdhijalāditi / pāraṃ prāpyāmbudhestīrṇo dṛṣṭvāvartādi vāriṇi // 10.5.280 mamajja bhājanaṃ prāptumabhijñānadhiyā muhuḥ / pṛṣṭaścoktāśayaḥ so 'nyair upāhasyata dhikkṛtaḥ // 10.5.281 evaṃ ca śṛṇutedānīṃ pratimāṃsapradaṃ nṛpam / mugdhaḥ ko'pi nṛpo 'paśyatprāsadāddvāvatho narau // 10.5.282 ... / ... // 10.5.283 tayor ekena ca hṛtaṃ māṃsaṃ dṛṣṭvā mahānase / pañca māṃsapalānyaṅgāttasya harturvyakartayat // 10.5.284 utkṛttamāṃsaṃ krandantaṃ dṛṣṭvā taṃ patitaṃ bhuvi / jātānukampo rājāsau pratīhāraṃ samādiśat // 10.5.285 cinne pañcapalī māṃse nāsya śāmyati sā vyathā / tadato 'py adhikaṃ māṃsamamuṣmai dīyatāmiti // 10.5.286 kiṃ jīvati śiraśchinno dattair uta śiraḥśataiḥ / dāsyāmi devety uktvā sa kṣattā gatvāhasadbahiḥ // 10.5.287 taṃ sāmāśvāsya vaidyebhyaḥ kṛttamāṃsaṃ samarpayat / evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham // 10.5.288 iyaṃ cākarṇyatāṃ mandā strī putrāntarakāṅkṣiṇī / ekaputrāṃ striyaṃ kāṃcidanyaputrābhikāṅkṣayā // 10.5.289 pṛcchantīm abravītkācitpākhaṇḍā kṣudratāpasī / yo 'yaṃ putro 'sti te bālastaṃ hatvā devatābaliḥ // 10.5.290 kriyate cettato 'nyas te niścitaṃ jāyate sutaḥ / evaṃ tayoktā yāvat sā tat tathākartumicchati // 10.5.291 tāvadbuddhvā hitānyā strī vṛddhā tāmavadadrahaḥ / haṃsi pāpe sutaṃ jātamajātaṃ prāptumicchasi // 10.5.292 yadi so 'pi na jātas te tatastvaṃ kiṃ kariṣyasi / ity avāryata sā pāpād āryayā vṛddhayā tayā // 10.5.293 evaṃ patantyakāryeṣu śākinīsaṃgatāḥ striyaḥ / vṛddhopadeśena tu tā rakṣyante kṛtayantraṇāḥ // 10.5.294 ayamāmalakānetā devedānīṃ niśamyatām / kasyāpyabhūdgṛhasthasya bhṛtyaḥ kaścana mugdhadhīḥ // 10.5.295 samādiśadgṛhasthastaṃ bhṛtyamāmalakapriyaḥ / gacchārāmātsumadhurāṇyānayāmalakāni me // 10.5.296 ekaikaṃ daśanacchedenāsvādyānītavāñjaḍaḥ / āsvādya madhurāṇyetānyānītānīkṣatāṃ prabhuḥ // 10.5.297 so 'bravītso 'pi tānyardhocchiṣṭānyālokya kutsayā / jahau gṛhapatistena bhṛtyenābuddhinā samam // 10.5.298 niṣprajño nāśayatyevaṃ prabhorarthamathātmanaḥ / antarā cātra śṛṇuta bhrātṛdvayakathāmimām // 10.5.299 brāhmaṇau bhrātarāvāstāṃ pure pāṭaliputrake / yajñasoma iti jyeṣṭhaḥ kīrtisomo 'sya cānujaḥ // 10.5.300 pitryaṃ cābhūddhanaṃ bhūri tayor brāhmaṇaputrayoḥ / kīrtisomo nijaṃ bhāgaṃ vyavahārādavardhayat // 10.5.301 yajñasomastu bhuñjāno dadaccāpy anayatkṣayam / tataḥ sa nirdhanībhūto nijāṃ bhāryām abhāṣata // 10.5.302 priye dhanāḍhyo bhūtvāhamidānīṃ nirdhanaḥ katham / vasāmi madhye bandhūnāṃ tadvideśaṃ śrayāvahe // 10.5.303 pātheyena vinā kutra yāva ity udite tayā / nirbandhaṃ sa yadā cakre tadā bhāryā tamāha sā // 10.5.304 avaśyaṃ yadi gantavyaṃ tadgatvā kīrtisomataḥ / mṛgayasva dhanaṃ kiṃcitpātheyamanujāditi // 10.5.305 tato gatvānujaṃ yāvat pātheyaṃ taṃ sa mārgati / tāvattadanujaḥ so 'tra jagade bhāryayā svayā // 10.5.306 kṣapitasvadhanāyāsmai vayaṃ dadmaḥ kutaḥ kiyat / ya eva hi daridraḥ syāt sa evāsmān bhajiṣyati // 10.5.307 śrutvaitatkīrtisomo 'sau bhrātṛsnehānvito 'pi san / naicchaddātuṃ kim apy asmai kaṣṭā kustrīṣu vaśyatā // 10.5.308 yajñasomastatastūṣṇīṃ gatvā patnyai nivedya tat / tayā saha prasthitavāndaivaikaśaraṇas tataḥ // 10.5.309 gacchan prāpto 'ṭavīṃ daivān nigīrṇo 'jagareṇa saḥ / tadbhāryā ca tad ālokya cakranda patitā bhuvi // 10.5.310 kimākrandasi bhadre tvamiti mānuṣabhāṣayā / sā tenājagareṇoktā brāhmaṇī nijagāda tam // 10.5.311 na krandāmi kathaṃ yasmānmahāsattva mama tvayā / duḥkhitāyā videśe 'dya hā bhikṣābhājanaṃ hṛtam // 10.5.312 tac chrutvājagaro vaktrādudgīryāsyai dadau mahat / svarṇapātraṃ gṛhāṇedaṃ bhikṣābhāṇḍamiti bruvan // 10.5.313 ko mahābhāga bhikṣāṃ me dāsyatyasminstriyā iti / uktas tayā sadbrāhmaṇyā jagādājagaraś ca saḥ // 10.5.314 na dāsyatyarthito yo 'tra bhikṣāṃ te tasya tatkṣaṇam / śatadhā yāsyati śiraḥ satyametadvaco mama // 10.5.315 tac chrutvā brāhmaṇī sā tam uvācājagaraṃ satī / yadevaṃ tattvamevātra bhartṛbhikṣāṃ prayaccha me // 10.5.316 ity uktamātre brāhmāṇyā satyā so 'jagaro mukhāt / ujjagārākṣataṃ yajñasomaṃ jīvantam eva tam // 10.5.317 tamudgīryaiva sapadi divyaḥ so 'jagaraḥ pumān / parituṣṭaś ca tau hṛṣṭau daṃpatī nijagāda saḥ // 10.5.318 ahaṃ kāñcanavegākhyo vidyādharamahīpatiḥ / so 'haṃ gautamaśāpena prāpto 'smyājagarīṃ gatim // 10.5.319 sādhvīsaṃvādaparyantaḥ sa ca śāpo mamābhavat / ity uktvā hemapatraṃ ca ratnair āpūrya tatkṣaṇāt // 10.5.320 vidyādhareśvaro hṛṣṭaḥ khamutpatya jagāma saḥ / tau cāyayaturādāya ratnaughaṃ daṃpatī gṛham // 10.5.321 tatrāsta yajñasomo 'sāvakṣayāptadhanaḥ sukham / sattvānurūpaṃ sarvasya dhātā sarvaṃ prayacchati // 10.5.322 śrūyatāṃ nāpitasyārthī mugdho 'tra ca pumānayam / karṇāṭaḥ ko'pi bhūpaṃ svaṃ raṇe śauryādatoṣayat // 10.5.323 sa prasanno nṛpastasmāyabhīṣṭaṃ dattavānvaram / tasyaiva nāpitaṃ vavre napuṃsakanibho bhaṭaḥ // 10.5.324 sarvaścittapramāṇena sadasadvābhivāñchati / na kiṃcinmārgaṇaṃ cemamunmugdhaṃ śṛṇutādhunā // 10.5.325 kaś citpathi vrajanmūrkhaḥ śakaṭasthena kenacit / ūce samaṃ kuruṣvaitacchakaṭaṃ me manāgiti // 10.5.326 samaṃ karomi cettanme kiṃ dadāsīti vādinam / na kiṃcitte dadāmīti śakaṭī nijagāda tam // 10.5.327 tataḥ sa mūrkhaḥ śakaṭaṃ samaṃ kṛtvaiva tasya tat / tan me na kiṃcid dehīti taṃ yayāce sa cāhasat // 10.5.328 iti deva sadaiva hāsyabhāvaṃ paribhāvaṃ ca janasya nindyatāṃ ca / vipadāspadatāṃ ca yānti mūḍhā iha santastu bhavanti pūjanīyāḥ // 10.5.329 evaṃ sa gomukhamukhoktakathāvinodam etan niśamya rajanau sacivaiḥ sametaḥ / viśrāntihetum akhilasya jagattrayasya nidrāmiyāya naravāhanadattadevaḥ // 10.5.330 tataḥ prātaḥ samutthāya piturvatseśvarasya saḥ / naravāhanadatto 'tra darśanāyāntikaṃ yayau // 10.6.1 tatra padmāvatīdevī bhrātari svagṛhāttataḥ / āgate magadheśasya tanaye siṃhavarmaṇi // 10.6.2 tatsvāgatakathāpraśnapravādair divase gate / naravāhanadattaḥ svaṃ bhuktvā mandiramāyayau // 10.6.3 tatra śaktiyaśaḥ sotkaṃ taṃ vinodayituṃ niśi / tataḥ sa gomukho dhīmānimāmakathayatkathām // 10.6.4 babhūva kvāpi sacchāyo mahānnyagrodhapādapaḥ / śakuntaśabdaiḥ pathikānviśramāyāhvayanniva // 10.6.5 tatrāsīn meghavarṇākhyaḥ kākarājaḥ kṛtālayaḥ / tasyāvamardanāmābhūdulūkādhipatī ripuḥ // 10.6.6 sa tasya kākarājasya tatra rātrāv ulūkarāṭ / etya kākān bahūn hatvā kṛtvā paribhavaṃ yayau // 10.6.7 prātaḥ sa kākarājo 'tra sabhājyovāca mantriṇaḥ / uḍḍīvyaḍīvisaṃḍīvipraḍīvicirajīvinaḥ // 10.6.8 sa śatruḥ paribhūyāsmāṃllabdhalakṣyo balī punaḥ / āpatedeva tattatra pratīkāro nirūpyatām // 10.6.9 tac chrutvābhāṣatoḍḍīvī śatrau balavati prabho / anyadeśāśrayaḥ kāryastasyaivānunayo 'thavā // 10.6.10 śrutvaitad āḍīvy āha sma sadyo na bhayam apy adaḥ / parāśayaṃ svaśaktiṃ ca vīkṣya kurmo yathākṣamam // 10.6.11 tato jagāda saṃḍīvī maraṇaṃ deva śobhanam / na tu praṇamanaṃ śatrorvideśe vāpi jīvanam // 10.6.12 yoddhavyaṃ tena sākaṃ naḥ kṛtāvad yena śatruṇā / rājā sahāyavāñ śūraḥ sotsāho jayati dviṣaḥ // 10.6.13 atha praḍīvī vakti sma na jayyaḥ sa balī raṇe / saṃdhiṃ kṛtvā tu hantavyaḥ saṃprāpte 'vasare punaḥ // 10.6.14 cirajīvī tato 'vādītkaḥ saṃdhirdūta eva kaḥ / āsṛṣṭi vairaṃ kākānāmulūkais tatra ko vrajet // 10.6.15 mantrasādhyamidaṃ mantro mūlaṃ rājyasya cocyate / śrutvaitatkākarājastaṃ so 'bravīccīrajīvinam // 10.6.16 vṛddhastvaṃ vetsi cettanme brūhi tvaṃ kena hetunā / kākolūkasya vairitvaṃ mantraṃ vakṣyasyataḥ param // 10.6.17 tac chrutvā kākarājaṃ taṃ cirajīvī jagāda saḥ / vāgdoṣo 'yaṃ śrutā kiṃ na gardabhākhyāyikā tvayā // 10.6.18 kenāpi rajakenaitya gardabhaḥ puṣṭaye kṛśaḥ / parasasyeṣu mukto 'bhūdācchādya dvīpicarmaṇā // 10.6.19 sa tāni khādan dvīpīti janais trāsān na vāritaḥ / ekena dadṛśe jātu kārṣikeṇa dhanurbhṛtā // 10.6.20 sa taṃ dvīpīti manvānaḥ kubjībhūya bhayānataḥ / kambalāveṣṭitatanurgantuṃ pravavṛte tataḥ // 10.6.21 taṃ ca dṛṣṭvā tathāyāntaṃ kharo 'yamiti cintayan / kharastaṃ svarutenoccair vyāharatsasyapoṣitaḥ // 10.6.22 tac chrutvā gardabhaṃ matvā tam upetya sa kārṣikaḥ / avadhīccharaghātena kṛtavair aṃ svayā girā // 10.6.23 evaṃ vāgdoṣato 'smākam ulūkaiḥ saha vairitā / pūrvaṃ hy arājakā āsan kadācid api pakṣiṇaḥ // 10.6.24 te saṃbhūyārabhante sma pakṣirājābhiṣecanam / sarve kartumulūkasya ḍhaukitacchattracāmaram // 10.6.25 tāvac ca gaganāyātastaddṛṣṭvā vāyaso 'bravīt / re mūḍhāḥ santi no haṃsakokilādyā na kiṃ khagāḥ // 10.6.26 yena krūradṛśaṃ pāpamimamapriyadarśanam / abhiṣiñcatha rājye 'smindhigulūkamamaṅgalam // 10.6.27 rājā prabhāvavān kāryo yasya nāmaiva siddhikṛt / tathā ca śṛṇutātraikāṃ kathāṃ vo varṇayāmy aham // 10.6.28 asti candrasaro nāma mahadbhūrijalaṃ saraḥ / śilīmukhākhyas tattīre 'pyuvāsa śaśakeśvaraḥ // 10.6.29 tatrāvagrahaśuṣke 'nyanipāne gajayūthapaḥ / caturdantābhidhāno 'mbhaḥ pātum āgāt kadācana // 10.6.30 tasya yūthena śaśaka gāhamānena tatra te / śilīmukhasya bahavaḥ śaśarājasya cūrṇitāḥ // 10.6.31 tato gajapatau tasmin gate so 'tra śilīmukhaḥ / duḥkhito vijayaṃ nāma śaśaṃ prāhānyasaṃnidhau // 10.6.32 labdhāsvādo gajendro 'yaṃ punaḥ punarihaiṣyati / niḥśeṣayiṣyaty asmāṃś ca tadupāyo 'tra cintyatām // 10.6.33 gaccha tasyāntikaṃ paśya yuktiḥ kāpyasti tena vā / tvaṃ hi kāryam upāyaṃ ca vetsi vaktuṃ ca yuktimān // 10.6.34 yatra yatra gatastvaṃ hi tatra tatrābhavacchubham / iti sa preṣitastena prītas tatra yayau śanaiḥ // 10.6.35 mārgānusārāt prāptaṃ ca vāraṇendraṃ dadarśa tam / yathā tathā ca yuktaḥ syāt saṃgamo balineti saḥ // 10.6.36 śaśo 'driśikharārūḍho dhīmāṃstamavadadgajam / ahaṃ devasya candrasya dūtastvāṃ caivamāha saḥ // 10.6.37 śītaṃ candrasaro nāma nivāso 'sti saro mama / tatrāsate śaśāsteṣāṃ rājāhaṃ te ca me priyāḥ // 10.6.38 ata evāsmi śītāṃśuḥ śaśī ceti gataḥ prathām / tatsaro nāśitaṃ te ca śaśakā me hatāstvayā // 10.6.39 bhūyaḥ kartāsi cedevaṃ mattaḥ prāpsyasi tatphalam / etaddūtācchaśāc chrutvā gajendraḥ so 'bravīdbhayāt // 10.6.40 naivaṃ kariṣye bhūyo 'haṃ mānyo me bhagavāñ śaśī / tadehi darśayāmas te yāvat taṃ prārthayeḥ sakhe // 10.6.41 ityūcivān sa nāgendramānīya saraso 'ntare / tatra tasmai śaśaścandrapratibimbamadarśayat // 10.6.42 taddṛṣṭvā dūrato natva bhayātkampasamākulaḥ / vanaṃ dvipendraḥ sa yayau bhūyas tatra ca nāyayau // 10.6.43 pratyakṣaṃ tac ca dṛṣṭvā sa śaśarājaḥ śilīmukhaḥ / saṃmānya taṃ śaśaṃ dūtamavasattatra nirbhayaḥ // 10.6.44 ity uktvā vāyaso bhūyaḥ pakṣiṇastānabhāṣata / evaṃ prabhuḥ svanāmnaiva yasya kaścinna bādhate // 10.6.45 tadulūko divāndho 'yaṃ kṣudro rājyaṃ kuto 'rhati / kṣudraś ca syādaviśvāsyas tatra caitāṃ kathāṃ śṛṇu // 10.6.46 kadācitkvāpi vṛkṣe 'hamavasaṃ tatra cāpy adhaḥ / pakṣī kapiñjalo nāma vasati sma kṛtālayaḥ // 10.6.47 sa kadācid gataḥ kvāpi yāvan na divasān bahūn / āyāti tāvat tannīḍaṃ tam etya śaśako 'vasat // 10.6.48 dinaiḥ kapiñjalo 'trāgāttato 'sya śaśakasya ca / nīḍo me tava netyevaṃ vivāda udabhūddvayoḥ // 10.6.49 nirṇetāraṃ tataḥ sabhyamanveṣṭuṃ prasthitāvubhau / tāvahaṃ kautukāddraṣṭumanvagacchamalakṣitaḥ // 10.6.50 gatvā stokaṃ sarastīre 'hiṃsādhṛtamṛṣāvratam / dhyānārdhamīlitadṛśaṃ mārjāraṃ tāvapaśyatām // 10.6.51 etam eva ca pṛcchāvaḥ kiṃ nyāyyamiha dhārmikam / ity uktvā tau biḍālaṃ tam upetyaivamavocatām // 10.6.52 śṛṇu nau bhagavannyāyaṃ tapasvī tvaṃ hi dhārmikaḥ / śrutvaitadalpayā vācā biḍālastau jagāda saḥ // 10.6.53 na śṛṇomi tapaḥkṣāmo dūrādāyāta me 'ntikam / dharmo hy asamyaṅ nirṇīto nihantyubhayalokayoḥ // 10.6.54 ity uktvāśvāsya tāvagramānīyaṃ sa biḍālakaḥ / ubhāvapyavadhītkṣudraḥ sākaṃ śaśakapiñjalau // 10.6.55 tadevaṃ nāsti viśvāsaḥ kṣudrakarmaṇi durjane / tasmādulūko rājāyaṃ na kartavyo 'tidurjanaḥ // 10.6.56 ity uktāḥ pakṣiṇastena vāyasena tatheti te / abhiṣekamulūkasya nivāryetastato yayuḥ // 10.6.57 adyaprabhṛti yūyaṃ ca vayaṃ cānyonyaśatravaḥ / smara yāmītyulūkastaṃ kākamuktvā krudhā yayau // 10.6.58 kāko 'pi yuktamuktaṃ tu matvā vignastato 'bhavat / vāṅmātrotpāditāsahyavair ātko nānutapyate // 10.6.59 evaṃ vāgdoṣasaṃbhūtaṃ vairaṃ naḥ kauśikaiḥ saha / ity uktvā kākarājaṃ taṃ cirajīvyavadatpunaḥ // 10.6.60 bahavo balinas te ca jetuṃ śakyā na kauśikāḥ / bahavo hi jayantīha śṛṇu cātra nidarśanam // 10.6.61 chāgaṃ krītaṃ gṛhītvāṃse grāmāt ko'pi vrajandvijaḥ / bahubhir dadṛśe mārge dhūrtaiśchāgaṃ jihīrṣubhiḥ // 10.6.62 ekaś ca tebhya āgatya tam uvāca sasaṃbhramam / brahman kathamayaṃ skandhe gṛhītaḥ śvā tvayā tyaja // 10.6.63 tac chrutvā tamanādṛtya sa dvijaḥ prākramadyadā / tato 'nyau dvāvupetyāgre tadvadeva tamūcatuḥ // 10.6.64 tataḥ sasaṃśayo yāvad yāti cchāgaṃ nirūpayan / tāvad anye trayo 'bhyetya tam evam avadañ śaṭhāḥ // 10.6.65 kathaṃ yajñopavītaṃ tvaṃ śvānaṃ ca vahase samam / nūnaṃ vyādho na vipras tvaṃ haṃsyanena śunā mṛgān // 10.6.66 tac chrutvā sa dvijo dadhyau nūnaṃ bhūtena kenacit / bhrāmito 'haṃ dṛśaṃ hṛtvā sarve paśyanti kiṃ mṛṣā // 10.6.67 iti vipraḥ sa taṃ tyaktvā chāgaṃ snātvā gṛhaṃ yayau / dhūrtāś ca nītvā tam ajaṃ yathecchaṃ samabhakṣayan // 10.6.68 ity uktvā cirajīvī taṃ vāyaseśvaram abravīt / tadevaṃ deva bahavo balavantaś ca durjayāḥ // 10.6.69 tasmādbalivirodhe 'sminyadahaṃ vacmi tatkuru / kiṃcilluñcitapakṣaṃ māṃ tyaktvāsyaiva taroradhaḥ // 10.6.70 yūyaṃ girimimaṃ yāta kṛtārtho yāvadevy aham / tac chrutvā taṃ tathetyatra krudhevolluñcitacchadam // 10.6.71 kṛtyādhastaṃ giriṃ prāyātkākarājaḥ sa sānugaḥ / cirajīvi tu tatrāsītpatitvā svatarostale // 10.6.72 tatas tatrāyayau rātrau sānugaḥ sa ulūkarāṭ / avamardo na cāpaśyattatraikam apivāyasam // 10.6.73 tāvat sa cirajīvyatra mandaṃ mandaṃ virautyadhaḥ / śrutvā colūkarājastamavatīrya dadarśa saḥ // 10.6.74 kas tvaṃ kim evaṃbhūto 'sīty apṛcchat taṃ savismayaḥ / tataḥ sa cirajīvī taṃ rujevālpasvaro 'vadat // 10.6.75 cirajīvītyahaṃ tasya sacivo vāyasaprabhoḥ / sa ca dātumavaskandamaicchatte mantrisaṃmatam // 10.6.76 tatas tanmantriṇo 'nyāṃstānnirbhartsyāhaṃ tam abravam / yadi pṛcchasi māṃ mantraṃ yadi cāhaṃ matastava // 10.6.77 tan na kāryo balavatā kauśikendreṇa vigrahaḥ / kāryastvanunayas tasya nītiṃ cedanumanyase // 10.6.78 śrutvaitacchatrupakṣo 'yamiti krodhātprahṛtya me / sa kākaḥ svaiḥ samaṃ mittrair mūrkho 'vasthāmimāṃ vyadhāt // 10.6.79 kṣiptvā ca māṃ tarutale kvāpi sānucaro gataḥ / ity uktvā cirajīvī sa śvasannāsīdadhomukhaḥ // 10.6.80 ulūkarājaś ca tataḥ sa papraccha svamantriṇaḥ / kimetasya vidhātavyamasmābhiś cirajīvinaḥ // 10.6.81 tac chrutvā dīptanayano nāma mantrī jagāda tam / arakṣyo rakṣyate cauro 'py upakārīti sajjanaiḥ // 10.6.82 tathā hi pūrvaṃ kvāpy āsīdvaṇikko 'i sa kāmapi / vṛddho 'py arthaprabhāveṇa pariṇinye vaṇiksutām // 10.6.83 sā tasya śayane nityaṃ jarāto 'bhūtparāṅmukhī / vyatītapuṣpakāle 'tra bhramarīva tarorvane // 10.6.84 ekadā cāviśaccauro niśi śayyāsthayostayoḥ / taṃ dṛṣṭvā sā parāvṛtya tamāśliṣyatpatiṃ bhayāt // 10.6.85 tamabhyudayamāścaryaṃ matvā yāvannirīkṣate / diśas tatra vaṇiktāvatkoṇe cauraṃ dadarśa tam // 10.6.86 upakāryasi me tattvāṃ na bhṛtyair ghātayāmy aham / ity uktvā so 'tha cauraṃ taṃ rakṣitvā prāhiṇodvaṇik // 10.6.87 evaṃ rakṣyo 'yamasmākaṃ cirajīvyupakārakaḥ / ity uktvā dīptanayano mantrī tūṣṇīṃ babhūva saḥ // 10.6.88 tato 'nyaṃ vakranāsākhyaṃ mantriṇaṃ kauśikeśvaraḥ / sa pṛcchati sma kiṃ kāryaṃ samyagvaktuṃ bhavāniti // 10.6.89 vakranāsatato 'vādīdrakṣyo 'yaṃ paramarmavit / asmākametayor vairaṃ śreyase svāmimantriṇoḥ // 10.6.90 nidarśanakathā deva śrūyatāmatra vacmi te / kaścitpratigraheṇa dve gāvau prāpa dvijottamaḥ // 10.6.91 tasya dṛṣṭvātha cauras te gāvau netumacintayat / tatkālaṃ rākṣasaḥ ko'pi tamaicchatkhādituṃ dvijam // 10.6.92 tadarthaṃ niśi gacchantau daivāttau caurarākṣasau / militvānyonyamuktārthau tatra prayayatuḥ samam // 10.6.93 ahaṃ dhenū harāmyādau tvadgṛhīto hy ayaṃ dvijaḥ / supto yadi prabuddhastaddhareyaṃ goyugaṃ katham // 10.6.94 maivaṃ harāmy ahaṃ pūrvaṃ vipraṃ no ced vṛthā mama / bhaved gokhuraśabdena prabuddhe 'smin pariśramaḥ // 10.6.95 iti praviśya tadviprasadanaṃ caurarākṣasau / yāvattau kalahāyete tāvat prābodhi sa dvijaḥ // 10.6.96 utthāyāttakṛpāṇe ca tasminrakṣoghnajāpini / brāhmaṇe jagmatuścaurarākṣasau dvau palāyya tau // 10.6.97 evaṃ tayor yathā bhedo hitāyābhūddvijanmanaḥ / tathā bhedo hito 'smākaṃ kākendracirajīvinoḥ // 10.6.98 ity ukto vakranāsena kauśikendraḥ svamantriṇam / taṃ ca prākārakarṇākhyamapṛcchatso 'pyuvāca tam // 10.6.99 cirajīvyanukampyo 'yamāpannaḥ śaraṇāgataḥ / śaraṇāgatahetoḥ prāksvamāmiṣamadācchibiḥ // 10.6.100 prākārakarṇāc chrutvaitat sacivaṃ krūralocanam / ulūkarājaḥ papraccha so 'pi tadvad abhāṣata // 10.6.101 tato raktākṣanāmānaṃ sacivaṃ kauśikeśvaraḥ / tathaiva paripapraccha so 'pi prājño 'bravīdidam // 10.6.102 rājannapanayenaitair mantribhir nāśito bhavān / pratīyante na nītijñāḥ kṛtāvajñasya vairiṇaḥ // 10.6.103 mūrkho dṛṣṭavyalīko 'pi vyājasāntvena tuṣyati / tathā hi takṣā ko 'pyāsīdbhāryābhūttasya tu priyā // 10.6.104 tāṃ cānyapuruṣāsaktāṃ takṣā buddhvānyalokataḥ / tattvaṃ jijñāsamānastāṃ bhāryāmavadadekadā // 10.6.105 priye rājājñayā dūraṃ svavyāpārāya yāmy aham / tattvayā mama saktvādi pātheyaṃ dīyatāmiti // 10.6.106 tatheti dattapātheyastayā nirgatya gehataḥ / saśiṣyo guptamāgatya tatraiva praviveśa saḥ // 10.6.107 tadadṛṣṭastu khaṭvāyāstasthau śiṣyayutasthale / sāpy athānāyayattaṃ svaṃ tadbhāryā parapūruṣam // 10.6.108 tena sākaṃ ca khaṭvāyāṃ ramamāṇā patiṃ padā / spṛṣṭvā kathaṃcit taṃ pāpā mene tatrastham eva tam // 10.6.109 kṣaṇāccopapatis tatra vyākulaḥ pṛcchati sma tām / brūhi priye kimadhikaṃ priyo 'haṃ tava kiṃ patiḥ // 10.6.110 tac chrutvā kūṭakuśalā taṃ jāraṃ nijagāda sā / priyo mama patis tasya kṛte prāṇāṃstyajāmy aham // 10.6.111 idaṃ tu cāpalaṃ strīṇāṃ sahajaṃ kriyate 'tra kim / amedhyam apibhakṣyaṃ syānnāsāṃ syuryadi nāsikāḥ // 10.6.112 etattasyā vacaḥ śrutvā kulaṭāyāḥ sa kṛtrimam / tuṣṭaḥ śayyātalāttakṣā nirgataḥ śiṣyam abhyadhāt // 10.6.113 dṛṣṭvaṃ tvayādya sākṣī tvaṃ mama bhakteyamīdṛśī / amumevāśritā kāntaṃ tadetāṃ mūrdhnyahaṃ vahe // 10.6.114 ity uktvā sahasotkṣipya khaṭvāsthāveva tāvubhau / saśiṣyaḥ sa jaḍo jāyātajjārau śirasāvahan // 10.6.115 itthaṃ pratyakṣadṛṣṭe 'pi doṣe kapaṭasāntvataḥ / mūrkhastuṣyati hāsyatvaṃ nirvivekaś ca gacchati // 10.6.116 tadeṣa cirajīvī te rakṣyo nāriparigrahaḥ / upekṣito hy ayaṃ deva hanyādroga iva drutam // 10.6.117 iti raktākṣataḥ śrutvā kauśikendro 'bravītsa tam / kurvannasmaddhitaṃ sādhuḥ prāpto 'vasthāsmimāmayam // 10.6.118 tatkathaṃ syānna saṃrakṣyaḥ kiṃ kuryādekakaśca naḥ / iti tatsa nirācakre mantrivākyamulūkarāṭ // 10.6.119 āśvāsayām āsa ca taṃ vāyasaṃ cirajīvinam / tataḥ sa cirajīvī tamulūkeśaṃ vyajijñapat // 10.6.120 kiṃ mamaitadavasthasya jīvitena prayojanam / tanme dāpaya kāṣṭhāni yāvadagniṃ viśāmy aham // 10.6.121 ulūkayoniṃ ca varaṃ prārthaye 'haṃ hutāśanam / tartuṃ vāyasarājasya tasya vairapratikriyām // 10.6.122 ity uktavantaṃ vihasanraktākṣo nijagāda tam / asmatprabhoḥ prasādāttvaṃ svastha eva kimagninā // 10.6.123 na ca tvaṃ kauśiko bhāvī yāvatkākatvamasti te / yādṛśo yaḥ kṛto dhātrā bhavettādṛśa eva saḥ // 10.6.124 tathā ca prāṅmuniḥ kaścic chyenahastacyutaṃ śiśum / mūṣikāṃ prāpya kṛpayā kanyāṃ cakre tapobalāt // 10.6.125 vardhitāmāśrame tāṃ ca sa dṛṣṭvā prāptayauvanām / munirbalavate dātumicchannādityamāhvayat // 10.6.126 baline ditsitāmetāṃ kanyāṃ pariṇayasva me / ity uvāca sa carṣistaṃ tatas taṃ so 'bravīdraviḥ // 10.6.127 matto 'pi balavānmeghaḥ sa māṃ sthagayati kṣaṇāt / tac chrutvā taṃ visṛjyārkaṃ meghamāhūtavānmuniḥ // 10.6.128 aṃ tathaiva ca so 'vādīttenāpyevamavādi saḥ / matto 'pi balavānvāyuryo vikṣipati dikṣu mām // 10.6.129 ity ukte tena sa munirvayumāhvayati sma tam / sa tathaiva ca tenoktastam evamavadanmarut // 10.6.130 mayāpi ye na cālyante mattas te balino 'drayaḥ / śrutvaitadekaṃ śailendramāhvayanmunisattamaḥ // 10.6.131 tathaiva yāvat taṃ vakti tāvat so 'drir jagāda tam / mūṣakā balino matto ye me chidrāṇi kurvate // 10.6.132 iti krameṇa praty ukto daivatair jñānibhiḥ sa taiḥ / maharṣirājuhāvaikaṃ mūṣakaṃ vanasaṃbhavam // 10.6.133 kanyāṃ vadaitām ity uktas tenovāca sa mūṣakaḥ / kathaṃ pravekṣyati bilaṃ mamaiṣā dṛśyatāmiti // 10.6.134 pūrvavanmūṣikaivāstu varamityatha sa bruvan / munistāṃ mūṣikāṃ kṛtvā tasmai prāyacchadākhave // 10.6.135 evaṃ sudūraṃ gatvāpi yo yādṛk tādṛg eva saḥ / tadulūko na jātu tvaṃ cirajīvin bhaviṣyasi // 10.6.136 ity uktaścirajīvī sa raktākṣeṇa vyacintayat / nītijñasya na caitasya rājñānena kṛtaṃ vacaḥ // 10.6.137 śeṣā mūrkhā ime sarve tatkāryaṃ siddham eva me / iti saṃcintayantaṃ tam ādāya cirajīvinam // 10.6.138 avicāryaiva raktākṣavākyaṃ tadbalagarvitaḥ / ulūkarājaḥ sa yayāvavamardo nijaṃ padam // 10.6.139 cirajīvī ca taddattamāṃsādyaśanapoṣitaḥ / tatpārśvastho 'cireṇaiva barhīvābhūtsupakṣatiḥ // 10.6.140 ekadā tamulūkendramavadaddeva yāmy aham / āśvāsya kākarājaṃ tamānayāmi svamāspadam // 10.6.141 yena rātrau nipatyādya yuṣmābhiḥ sa nihanyate / ahaṃ bhajāmi caitasya tvatprasādasya niṣkṛtim // 10.6.142 yūyaṃ tṛṇādyair ācchādya dvāraṃ nīḍagṛhāntare / divā tadāpātabhayātsarve tiṣṭhantu rakṣitāḥ // 10.6.143 ity uktvā tṛṇaparṇādicchannadvāraguhāgatān / kṛtvolūkānyayau pārśvaṃ cirajīvī nijaprabhoḥ // 10.6.144 tadyuktaś cāyayāvāttavahnidīptacitolmukaḥ / cañcvā pralambitaikaikakāṣṭhikaiḥ saha vāyasaiḥ // 10.6.145 āgatyaiva divāndhānāṃ teṣāṃ channaṃ tṛṇādibhiḥ / ulūkānāṃ guhādvāraṃ jvālayām āsa vahninā // 10.6.146 prākṣipattadvadekaikastadānīṃ tāś ca kāṣṭhikaḥ / samidhyāgniṃ dadāhātra tānulūkānsarājakān // 10.6.147 vināśya śatruṃ kākendrastadyukto 'tha tutoṣa saḥ / samaṃ kākakulenāgānnijaṃ nyagrodhapādapam // 10.6.148 tatrākhyāya dviṣanmadhyavāsavṛttāntamātmanaḥ / kākendraṃ meghavarṇaṃ taṃ cirajīvyabravīdidam // 10.6.149 raktākṣa eva sanmantrī tasyāsīttvadripoḥ prabho / tasyaivākurvatā vākyaṃ madāndhenāsmyupekṣitaḥ // 10.6.150 yadasyākāraṇaṃ matvā vacanaṃ nākarocchaṭhaḥ / ataḥ so 'panayī mūrkho mayā viśvāsya vañcitaḥ // 10.6.151 vyājānuvṛttyā viśvāsya maṇḍūkā ahinā yathā / vṛddhaḥ kaś citsukhaṃ prāptumaśaktaḥ puruṣāśraye // 10.6.152 bhekānahiḥ sarastīre tasmiṃstasthau suniścalaḥ / tathāsthitaṃ ca taṃ bhekāḥ papracchurdūravartinaḥ // 10.6.153 brūhi kiṃ pūrvavannāsmānaśnātyadya bhavāniti / iti pṛṣṭastadā bhekaiḥ sa taiḥ provāca pannagaḥ // 10.6.154 mayā brāhmaṇaputrasya maṇḍūkamanudhāvatā / bhrāntyā daṣṭo batāṅguṣṭhaḥ sa ca pañcatvamāyayau // 10.6.155 tatpitrā cāsmi śāpena bhekānāṃ vāhanīkṛtaḥ / tad yuṣmān katham aśnāmi pratyutāhaṃ vahāmi vaḥ // 10.6.156 tac chrutvā tatra bhekānāṃ rājā vāhasamutsukaḥ / jalāduttīrya tatpṛṣṭhamārohadgatabhīrmudā // 10.6.157 tatas taṃ vāhanasukhair āvarjya sacivair yutam / kṛtvāvasannamātmānam uvāca sa sakaitavaḥ // 10.6.158 āhāreṇa vinā deva na gantumahamutsahe / tanme dehyaśanaṃ bhṛtyo hy avṛttirvartate katham // 10.6.159 tac chrutvā bhekarājastamavocadvāhanapriyaḥ / kāṃścitparimitāṃstarhi bhuṅkṣva me 'nucarāniti // 10.6.160 tataḥ kramātsa maṇḍūkānahiḥ svecchamabhakṣayat / tadvāhanābhimānāndhaḥ sehe bhekapatiḥ sa tat // 10.6.161 evaṃ madhyapraviṣṭena mūrkhaḥ prājñena vañcyate / mayāpyanupraviśyaivaṃ deva tvadripavo hatāḥ // 10.6.162 tasmānnītividā rājñā bhavitavyaṃ kṛtātmanā / yathecchaṃ bhujyate bhṛtyair hanyate ca parair jaḍaḥ // 10.6.163 śrīriyaṃ ca sadā deva dyūtalīleva sacchalā / vārivīcīva capalā madireva vimohinī // 10.6.164 sa dhīrasya sumantrasya rājño nirvyasanasya ca / viśeṣajñasya sotsāhā pāśabaddheva tiṣṭhati // 10.6.165 tadidānīmavahitastvaṃ vidvadvacane sthitaḥ / nihatārātisukhitaḥ śādhi rājyamakaṇṭakam // 10.6.166 ity ukto mantriṇā meghavarṇaḥ sa cirajīvinā / saṃmānya taṃ kākarājaścakre rājyaṃ tathaiva tam // 10.6.167 ity uktvā gomukho bhūyo vatseśasutam abhyadhāt / tadevaṃ prajñayā rājyaṃ tiryagbhir api bhujyate // 10.6.168 niṣprajñāstvavasīdanti lokopahasitāḥ sadā / tathā ca jaḍadhīrbhṛtyo babhūvāḍhyasya kasyacit // 10.6.169 so 'jānannapi tasyāṅge jānāmītyabhimānataḥ / sphāraṃ dadau maurkhyabalātprabhostvacamapāṭayat // 10.6.170 tatas tena parityaktaḥ svāmināvasasāda saḥ / ajānāno haṭāt kurvan prājñamānī vinaśyati // 10.6.171 idaṃ ca śrūyatām anyanmālave bhrātarāv ubhau / viprāv abhūtām advaidhaṃ tayoḥ pitryam abhūd dhanam // 10.6.172 vibhajyamāne cārthe 'sminnyūnādhikavivādinau / stheyīkṛta upādhyāyaśchāndasastāvabhāṣata // 10.6.173 vastu vastu same dve dve ardhe kṛtvā vibhajyatām / yuvābhyāṃ yena naiva syānnyūnādhikakṛtaḥ kaliḥ // 10.6.174 tacchruvā veśmaśayyādibhāṇḍaṃ sarvaṃ paśūnapi / ekamekaṃ dvidhā kṛtvā mūḍhau vibhajataḥ sma tau // 10.6.175 ekā dāsī tayor āsītsāpi tābhyāṃ dvidhā kṛtā / tadbuddhvā daṇḍitau rājñā sarvasvaṃ tāvubhāvapi // 10.6.176 dvau lokau nāśayantyevaṃ mūrkhā mūrkhopadeśataḥ / tasmānmūrkhānna seveta prājñaḥ seveta paṇḍitān // 10.6.177 asaṃtoṣo 'pi doṣāya tathā cedaṃ niśamyatām / āsan pravrājakāḥ kecid bhikṣāsaṃtoṣapīvarāḥ // 10.6.178 tāndṛṣṭvā puruṣāḥ kecidanyonyaṃ suhṛdo 'bruvan / aho bhikṣāśino 'pyete pīnāḥ pravrājakā iti // 10.6.179 ekas teṣu tato 'vādīt kautukaṃ darśayāmi vaḥ / ahaṃ kṛśīkaromy etān bhuñjānān api pūrvavat // 10.6.180 ity uktvā sa nimantryaitān kramāt pravrājakān gṛhe / ekāhaṃ bhojayām āsa ṣaḍrasāhāram uttamam // 10.6.181 te 'tha mūrkhāstadāsvādaṃ smaranto bhaikṣabhojanam / na tathābhilaṣanti sma tena durbalatāṃ yayuḥ // 10.6.182 tataḥ pradarśya suhṛdāṃ dṛṣṭvā tatsaṃnidhau ca tān / pravrājakāṃstadāhāradāyī sa puruṣo 'bravīt // 10.6.183 tadā bhaikṣeṇa saṃtuṣṭā hṛṣṭapuṣṭā ime 'bhavan / adhunā tadasaṃtoṣaduḥkhāddurbalatāṃ gatāḥ // 10.6.184 tasmātprājñaḥ sukhaṃ vāñchansaṃtoṣe sthāpayenmanaḥ / lokadvaye 'py asaṃtoṣo duḥsahāśrāntaduḥkhadaḥ // 10.6.185 iti tenānuśiṣṭāste suhṛdo duṣkṛtāspadam / asaṃtoṣaṃ jahuḥ kasya satsaṅgo na bhavecchubhaḥ // 10.6.186 ayaṃ suvarṇamugdhaś ca devedānīṃ niśamyatām / pumān kaścij jalaṃ pātuṃ taḍāgamagamadyuvā // 10.6.187 sa jaḍo 'nokahasthasya svārṇacūḍasya pakṣiṇaḥ / suvarṇavarṇaṃ tatrāmbhasyapaśyatpratibimbakam // 10.6.188 suvarṇamiti matvā tadgrahītuṃ praviveśa tam / taḍāgaṃ na ca tatprāpa dṛṣṭanaṣṭaṃ cale jale // 10.6.189 āruhyāruhya ca jale sa tat paśyan praviśya tat / punaḥ punas taḍāgāmbho jighṛkṣur nāpa kiṃcana // 10.6.190 pitrā ca svena dṛṣṭo 'tha pṛṣṭo ninye gṛhaṃ jaḍaḥ / tāṃ dṛṣṭvā pratimāṃ toye khagaṃ vidrāvya bodhitaḥ // 10.6.191 nirvimarśā mṛṣājñānair muhyantyevamabuddhayaḥ / upahāsyāḥ pareṣāṃ ca śocyāḥ sveṣāṃ bhavanti ca // 10.6.192 ayaṃ cānyo mahāmūrkhavṛttānto 'tra niśamyatām / kasyāpyuṣṭro 'vasanno 'bhūdbhāreṇa vaṇijo 'dhvani // 10.6.193 sa bhṛtyānabravītkaṃciduṣṭraṃ gatvānyamānaye / kritvāhaṃ yo 'sya karabhasyārdhaṃ bhārādito haret // 10.6.194 meghāgame yathāvastrapeṭāsvetāsu na spṛśet / ambhaścasrmāṇi yuṣmābhis tathā kāryamiha sthitaiḥ // 10.6.195 ity uṣṭrapārśve 'vasthāpya bhṛtyāṃs tasmiṃs tato gate / vaṇijy akasmād unnamya prārebhe varṣituṃ ghanaḥ // 10.6.196 tathā kāryaṃ yathā nāmbhaḥ peṭācarmāṇi saṃspṛśet / iti naḥ svāminā proktamityālocyātha te jaḍāḥ // 10.6.197 kṛṣṭvā vastrāṇi peṭābhyas tais te tāny abhyaveṣṭayan / carmāṇi tena vastrāṇi vineśus tena vāriṇā // 10.6.198 pāpāḥ kimatra sakalo vastraugho nāśito 'mbhasā / ityāgato 'tha sa vaṇikkruddho bhṛtyānabhāṣata // 10.6.199 vayaivādiṣṭamudakātpeṭācarmābhir akṣaṇam / doṣas tatra ca ko 'smākamiti te 'pi tam abhyadhuḥ // 10.6.200 carmasvārdreṣu naśyanti vastrāṇīti mayoditam / vastrāṇām eva rakṣārthamuktaṃ vo na tu carmaṇām // 10.6.201 ity uktvā cānyakarabhanyastabhāro vaṇiktataḥ / sa gatvā svagṛhaṃ bhṛtyānsarvasvaṃ tānadaṇḍayat // 10.6.202 evam ajñātahṛdayās mūrkhāḥ kṛtvā viparyayam / ghnanti svārthaṃ parārthaṃ ca tādṛgdadati cottaram // 10.6.203 ayaṃ cāpūpikāmugdhaḥ saṃkṣepeṇa niśamyatām / krīṇāti smādhvagaḥ kaś citpaṇenāṣṭāvapūpakān // 10.6.204 teṣāṃ ca yāvat ṣaḍbhuṅkte tāvan mene na tṛptatām / saptamenātha bhuktena tṛptis tasyodapadyata // 10.6.205 tataścakranda sa jaḍo muṣito 'smi na kiṃ mayā / eṣa evādito bhukto 'pūpo yenāsmi tarpitaḥ // 10.6.206 nāśitāḥ kiṃ vṛthaivānye mayā haste na kiṃ kṛtāḥ / iti śocan kramāt tṛptim ajānañ jahase janaiḥ // 10.6.207 ... / ... // 10.6.208 kaścid dāso hi vaṇijā mūrkhaḥ kenāpy abhaṇyata / rakṣes tvaṃ vipaṇīdvāraṃ kṣaṇaṃ geham viśāmy aham // 10.6.209 ity uktavati yāte 'smin vaṇiji dvārapaṭṭakam / vipaṇīto gṛhītvāṃse dāso draṣṭum agān naṭam // 10.6.210 āgacchaṃś ca tato dṛṣṭvā vaṇijā tena bhartsitaḥ / tvaduktaṃ rakṣitaṃ dvāraṃ mayedamiti so 'bravīt // 10.6.211 ity anarthāya śabdaikaparo 'tātparyavijjaḍaḥ / evaṃ ca mahiṣīmugdham apūrvaṃ śṛṇutādhunā // 10.6.212 kasyacinmahiṣaḥ kaiścidgrāmyair grāmasya bāhyataḥ / nītvā vaṭatalaṃ bhillavāṭe vyāpādya bhakṣitaḥ // 10.6.213 tena gatvātha vijñapto mahiṣasvāminā nṛpaḥ / grāmyānānāyayām āsa sa tānmahiṣabhakṣakān // 10.6.214 tatsamakṣaṃ sa rājāgre mahiṣasvāsmyabhāṣata / taḍāganikaṭe deva nītvā vaṭataroradhaḥ // 10.6.215 ebhir me mahiṣo hatvā bhakṣitaḥ paśyato jaḍaiḥ / tac chrutvānyeṣu teṣveko vṛddhamūrkho 'bravīdidam // 10.6.216 taḍāga eva nāsty asmin grāme na ca vaṭaḥ kvacit / mithyā vakty eṣa mahiṣaḥ kva hato bhakṣito 'sya vā // 10.6.217 śrutvaitanmahiṣasvāmī so 'bravīnāsti kiṃ vaṭaḥ / taḍāgaś ca sa pūrvasyāṃ diśi grāmasya tasya vaḥ // 10.6.218 aṣṭamyāṃ ca sa yuṣmābhir bhakṣito mahiṣo 'tra me / ity uktastena sa punarvṛddhamūrkho 'bravīdidam // 10.6.219 pūrvā digeva nāstyasmadgrāme nāpyaṣṭamī tithiḥ / etac chrutvā hasanrājā tamāhotsāhayañjaḍam // 10.6.220 tvaṃ satyavādī nāsatyaṃ kiṃcidvadasi tanmama / satyaṃ brūhi sa yuṣmābhiḥ kiṃ bhukto mahiṣo na vā // 10.6.221 etac chrutvā jaḍo 'vādīnmṛte pitari vatsaraiḥ / tribhir jāto 'smi tenaiva śikṣito 'smyuktipāṭavam // 10.6.222 tadasatyaṃ mahārāja na kadācidvadāmy aham / bhukto 'sya mahiṣo 'smābhir anyadvakti mṛṣāhyasau // 10.6.223 śrutvaitatsānugo rājā hāsaṃ roddhuṃ sa nāśakat / niryātya mahiṣaṃ tasya tāṃś ca grāmyānadaṇḍayat // 10.6.224 ity aguhyaṃ nigūhante guhyaṃ prakaṭayanti ca / maurkhyābhimānenādātum mūrkhāḥ pratyayam ātmani // 10.6.225 kaṃciddaridraṃ gṛhiṇī caṇḍī mūrkham abhāṣata / prataḥ pitṛgṛhaṃ yāsyāmyutsave 'mi nimantritā // 10.6.226 tattvayotpalamālaikā nānītā cetkuto 'pi me / tan na bhāryāsmi te nāpi bhartā mama bhavāniti // 10.6.227 tatas tadarthaṃ rātrau sa rājakīyasaro yayau / tatpraviṣṭaś ca ko 'sīti dṛṣṭvāpṛcchyata rakṣakaiḥ // 10.6.228 cakrāhvo 'smīti ca vadan baddhvā nītaḥ prage sa taiḥ / rājāgre pṛcchyamānaś ca cakravākarutaṃ vyadhāt // 10.6.229 tataḥ sa rājñā kathitaḥ svayaṃ pṛṣṭo 'nubandhataḥ / mūrkhaḥ kathitavṛttānto mukto dīno dayālunā // 10.6.230 kaścic ca mūḍhadhīrvaidyaḥ kenāpyūce dvijanmanā / kakudaṃ mama putrasya kubjasyābhyantaraṃ naya // 10.6.231 etac chrutvābravīdvaidyo daśa dehi paṇānmama / dadāmi te daśaguṇānsādhayāmi na cedidam // 10.6.232 evaṃ kṛtvā paṇaṃ tasmād gṛhītvā tān paṇān dvijāt / sa taṃ svedādibhiḥ kubjam arujat kevalaṃ bhiṣak // 10.6.233 na cāśakat spaṣṭayituṃ dadau daśaguṇān paṇān / ko hi kubjam ṛjūkartuṃ śaknuyād iha mānuṣam // 10.6.234 hāsāyaivamaśakyārthapratijñānavikatthanam / tadīdṛśair mūḍhamārgaiḥ saṃcareta na buddhimān // 10.6.235 iti bhadramukhāt sa gomukhākhyāt sacivān mugdhakathāṃ niśamya rātrau / naravāhanadattarājaputraḥ sumatiḥ prītamanās tutoṣa tasmai // 10.6.236 abhajac ca sa tatkathāvinodāc chanakaiḥ śaktiyaśaḥ samutsuko 'pi / śayanīyam upāgato 'tha nidrāṃ savayobhiḥ sahito nijair vayasyaiḥ // 10.6.237 tataḥ prātaḥ prabuddhas tāṃ sa śaktiyaśasaṃ priyām / naravāhanadatto 'tra dhyāyanvyākulatāṃ yayau // 10.7.1 tadvivāhāvadheḥ śeṣaṃ māsasya yugasaṃnibham / manvāno na ratiṃ lebhe navoḍhotkena cetasā // 10.7.2 tad buddhvā gomukhamukhāt snehāt tasya pitāntikam / vatsarājaḥ svasacivān prāhiṇot savasantakān // 10.7.3 tadgauravāttadhair ye ca tasminvatseśvarātmaje / vidagdho gomukho mantrī vasantakam uvāca tam // 10.7.4 yuvarājamanastuṣṭikarīmāryavasantaka / vicitrāṃ kāṃcidākhyāhi kathāmabhinavāmiti // 10.7.5 tato vasantako dhīmān kathāṃ vaktuṃ pracakrame / mālave śrīdharo nāma prakhyāto 'bhūd dvijottamaḥ // 10.7.6 utpadyete sma tasya dvau sadṛśau yamajau sutau / jyeṣṭho yaśodharo nāma tasya lakṣmīdharo 'nujaḥ // 10.7.7 yauvanasthau ca tau vidyāprāptaye bhrātarāvubhau / deśāntaraṃ pratasthāte sahitau pitṛsaṃjñayā // 10.7.8 kramātpathi vrajantau ca prāpatustau mahāṭavīm / ajalāmatarucchāyāṃ saṃtaptasikatācitām // 10.7.9 tatra yāntau parikrāntāvātapena tṛṣā ca tau / ekaṃ saphalasacchāyāṃ sāyaṃ saṃprāpatustarum // 10.7.10 mūle tasya taroścaikāṃ vāpīṃ pṛthagavasthitām / śītalasvacchasalilāṃ kamalāmodavāsitām // 10.7.11 tasyāṃ snātvā kṛtāhārau pītaśītāmbunirvṛtau / śilāpaṭṭopaviṣṭau ca kṣaṇaṃ viśrāmyataḥ sma tau // 10.7.12 astaṃ gate ravau saṃdhyām upāsya prāṇināṃ bhayāt / netuṃ niśāṃ bhrātarau tau tamāruruhatustarum // 10.7.13 niśāmukhe ca tatrādho vāpyāstasmājjalāntarāt / udgacchanti sma puruṣā bahavaḥ paśyatostayoḥ // 10.7.14 teṣāṃ cāśodhayatkaścidbhūmiṃ tāṃ kaścidālipat / kaścic ca tatra puṣpāṇi pañcavarṇānyavākirat // 10.7.15 kaś citkanakaparyaṅkamānīyātra nyaveśayast / kaś cittastāra tasmiṃś ca tūlikāṃ pracchadottarām // 10.7.16 kecitpuṣpāṅgarāgādi pānamāhāramuttamam / ānīya sthāpayāmāsurekadeśe tarostale // 10.7.17 tato vāpītalāttasmādrūpeṇa jitamanmathaḥ / udagātpuruṣaḥ khaḍgī divyābharaṇabhūṣitaḥ // 10.7.18 tasmiṃstatrāsanāsīne kḷptamālyānulepanāḥ / sarve parijanāstasyāṃ vāpyām eva mamajjire // 10.7.19 athojjagāra sa sukhādekāṃ bhavyākṛtiṃ priyām / vinītaveṣāṃ maṅgalyamālyābharaṇadhāriṇīm // 10.7.20 dvitīyāṃ cātirūpāḍhyāṃ sadvastrābharaṇojjvalām / te ca bhārye ubhe tasya paścimā vallabhā punaḥ // 10.7.21 tato 'tra ratnapātrāṇi nyasya pātradvaye tayoḥ / bhartuḥ sapatnyāś cāhāraṃ pānaṃ copānayat satī // 10.7.22 tayor bhuktavatoḥ sāpi bubhuje so 'tha tatpatiḥ / paryaṅkaśayanaṃ bheje tayā sākaṃ dvitīyayā // 10.7.23 anubhūya ratikrīḍāsukhaṃ nidrāṃ jagāma saḥ / ādyā ca bhāryā sā tasya pādasaṃvāhanaṃ vyadhāt // 10.7.24 dvitīyā sāpy anidraiva tasyābhūcchayane priyā / dṛṣṭvaitattau vipraputrau tarusthāvūcaturmithaḥ // 10.7.25 ko 'yaṃ syādavatīryaitatpādasaṃvāhikāmimām / etasya kila pṛcchāvaḥ sarve hy avikṛtā amī // 10.7.26 avatīryātha tau yāvadādyāṃ tām upasarpataḥ / yaśodharaṃ tayostāvaddvitīyā sā dadarśa tam // 10.7.27 utthāya śayanātpatyuḥ suptasyoddāmacāpalā / tam upetya surūpaṃ sā māṃ bhajasvetyabhāṣata // 10.7.28 pāpe tvaṃ paradārā me tavāhaṃ parapūruṣaḥ / tatkimevaṃ bravīṣīti tenoktā sābravītpunaḥ // 10.7.29 tvādṛśānāṃ śatenāhaṃ saṃgatā kiṃ bhayaṃ tava / na cetpratyeṣi paśyaitadaṅgulīyaśataṃ mama // 10.7.30 ekaikamaṅgulīyaṃ hi hṛtamekaikato mayā / ity uktvā svāñcalāttasmāyaṅgulīyānyadarśayat // 10.7.31 tato yaśodharo 'vādītsaṃgacchasva śatena vā / lakṣeṇa vā mama tvaṃ tu mātā nāhaṃ tathāvidhaḥ // 10.7.32 evaṃ nirākṛtā tena sā prabodhya patiṃ krudhā / yaśodharaṃ taṃ saṃdarśya jagāda rudatī śaṭhā // 10.7.33 anena pāpmanā supte tvayyahaṃ dhvaṃsitā balāt / tac chrutvaiva sa uttasthau khaḍgamākṛṣya tatpatiḥ // 10.7.34 athānyā sā satī bhāryā taṃ gṛhītvaiva pādayoḥ / abravīnmā kṛthā mithyā pāpaṃ śṛṇu vaco mama // 10.7.35 anayā pāpayā dṛṣṭvā tvatpārśvotthitayā haṭhāt / arthito 'yaṃ vaco nāsyāḥ sādhustatpratyapadyata // 10.7.36 mātā mama tvamity uktvā yadanena nirākṛtā / prābodhayadamarṣāttvāṃ vadhāyaitasya kopataḥ // 10.7.37 anayā matsamakṣaṃ ca rātriṣviha tarau sthitāḥ / hṛtāṅgulīyakā bhuktāḥ śatasaṃkhyāḥ prabho 'dhvagāḥ // 10.7.38 dveṣasaṃbhāvanabhayānmayā coktaṃ na jātu te / adya tvatpāpabhītyaivamavācyamaham abravam // 10.7.39 vastrāñcale 'ṅgulīyāni paśyāsyāḥ pratyayo na cet / na caiṣa me satīdharmo yadbhartaryanṛtaṃ vacaḥ // 10.7.40 satītvapratyayāyemaṃ prabhāvaṃ paśya me prabho / ity uktvā bhasma cakre sā taruṃ taṃ krodhavīkṣitam // 10.7.41 prasādadṛṣṭaṃ ca punastaṃ pūrvābhyadhikaṃ vyadhāt / taddṛṣṭvā sa cirādbhartā tuṣṭastām upagūḍhavān // 10.7.42 nirāsa ca dvitīyāṃ tāṃ chittvā nāsāṃ kugehinīm / aṅgulīyāni saṃprāpya tadvastrāntātsa tatpatiḥ // 10.7.43 kṣamayām āsa kila taṃ dṛṣṭvādhyayanapāṭhakam / yaśodharaṃ bhrātṛyutaṃ sanirvedo jagāda ca // 10.7.44 bhārye hṛdi nidhāyaite rakṣyāmīrṣyāvaśātsadā / tathāpyeṣā na śakitā pāpaikā rakṣituṃ mayā // 10.7.45 vidyutaṃ kaḥ sthirīkuryātko rakṣeccapalāṃ striyam / sādhvī yadi paraṃ svena śīlenaikena rakṣyate // 10.7.46 tadrakṣitā sā bhartāraṃ rakṣatyubhayalokayoḥ / yathānayā śāpavarakṣamayādyāsmi rakṣitaḥ // 10.7.47 etatprasādātkulaṭāsaṃgamo 'pagato mama / na copanatamatyugraṃ sadvipravadhapātakam // 10.7.48 ity uktvā sa tamaprākṣīdupaveśya yaśodharam / āgatau sthaḥ kutaḥ kutra vrajathaḥ kathyatāmiti // 10.7.49 tato yaśodharastasmai svavṛttāntaṃ nivedya saḥ / viśvāsaṃ prāpya papraccha tam apy evaṃ kutūhalāt // 10.7.50 na rahasyaṃ mahābhāga yadi tadbrūhi me 'dhunā / kastvamīdṛśi bhoge 'pi kiṃ ca te jalavāsitā // 10.7.51 tac chrutvā śrūyatāṃ vacmīty uktvā sa puruṣastadā / jalavāsī svavṛttāntam evaṃ vaktuṃ pracakrame // 10.7.52 himavaddakṣiṇo deśaḥ kaśmīrākhyo 'sti yaṃ vidhiḥ / svargakautūhalaṃ kartuṃ martyānām iva nirmame // 10.7.53 yatra vismṛtya kailāsaśvetadvīpasukhasthitim / svayaṃbhuvau sthānaśatāny adhyāsāte harācyutau // 10.7.54 vitastājalapūto yaḥ śūravidvajjanākulaḥ / ajeyaśchaladoṣāṇāṃ dviṣatāṃ balināmapi // 10.7.55 tatrāhaṃ bhavaśarmākhyo grāmavāsī kilābhavam / dvijātiputraḥ sāmānyo dvibhāryaḥ pūrvajanmani // 10.7.56 so 'haṃ kadācit saṃjātasaṃstavo bhikṣubhiḥ saha / upoṣaṇākhyaṃ niyamaṃ tacchāstroktaṃ gṛhītavān // 10.7.57 tasmin samāptaprāye ca niyame śayane mama / pāpā haṭhād upetyaikā bhāryā suptavatī kila // 10.7.58 tūrye tu yāme vismṛtya tadbrate tanniveṣaṇam / nidrāmohāttayā sākaṃ rataṃ sevitavānaham // 10.7.59 tanmātrakhaṇḍite tasminvrate 'haṃ jalapūruṣaḥ / ihādya jātas te dve ca bhārye jāte ihāpi me // 10.7.60 ekā sā kulaṭā pāpā dvitīyeyaṃ pativratā / khaṇḍitasyāpi tasyedṛkprabhāvo niyamasya me // 10.7.61 jātiṃ smarāmi yadyac ca rātrau bhogā mamedṛśāḥ / yadi nākhaṇḍayiṣyaṃ tadidaṃ syānme na janma tat // 10.7.62 ityākhyāya svavṛtāntamatithī tāvapūjayat / samṛṣṭabhojanair divyavastraiś ca bhrātarāvubhau // 10.7.63 tato 'sya sā satī bhāryā pūrvavṛttamavetya tat / vinyasya jānunī bhūmāv induṃ paśyantyabhāṣata // 10.7.64 bho lokapālāḥ satyaṃ cedahaṃ sādhvī pativratā / tadambubāsamukto 'dya svargaṃ yātveṣa me patiḥ // 10.7.65 ity uktavatyām evāsyāṃ khād vimānam avātarat / tadārūḍhau ca tau svargaṃ daṃpatī saha jagmatuḥ // 10.7.66 asādhyaṃ satyasādhvīnāṃ kimasti hi jagattraye / tau ca viprau tadālokya vismayaṃ yayatuḥ param // 10.7.67 nītvā ca rātriśeṣaṃ taṃ prabhāte sa yaśodharaḥ / lakṣmīdharaś ca viprau tau bhrātarau prasthitau tataḥ // 10.7.68 sāyaṃ ca nirjanāraṇye vṛkṣamūlamavāpatuḥ / jalaprepsū ca tasmāttau vṛkṣācchuśruvaturgiram // 10.7.69 he viprau tiṣṭhataṃ tāvadahamadya karomi vām / snānānnapānair ātithyaṃ gṛhaṃ me hy āgatau yuvām // 10.7.70 ity uktvā vyaramad vāk ca jajñe tatrāmbuvāpikā / athopatasthe tattīre vicitraṃ pānabhojanam // 10.7.71 kimetaditi sāścaryau tatas tau dvijaputrakau / snātvā vāpyāṃ yathākāmamāhārādyatra cakratuḥ // 10.7.72 tataḥ saṃdhyām upāsyaitau yāvattarutale sthitau / tāvac ca kāntaḥ puruṣastarostasmādavātarat // 10.7.73 sa cābhivāditastābhyāṃ vihitasvāgataḥ kramāt / upaviṣṭo dvijātibhyāṃ ko bhavānityapṛcchyata // 10.7.74 tataḥ sa puruṣo 'vādītpurāhaṃ durgato dvijaḥ / abhūvaṃ tasya me jātā daivācchramaṇasaṃgatiḥ // 10.7.75 kurvaṃstadupadiṣṭaṃ ca jātu vratam upoṣaṇam / śaṭhena sāyaṃ kenāpi bhojito 'smi balātpunaḥ // 10.7.76 tenāhaṃ khaṇḍitāttasmādvratājjāto 'smi guhyakaḥ / pūrṇaṃ yadyakariṣyaṃ tadabhaviṣyaṃ suro divi // 10.7.77 evaṃ mayoktaḥ svodanto yuvāṃ kathayataṃ tu me / kuto yuvāṃ kimetāṃ ca praviṣṭau stho marusthalīm // 10.7.78 tac chrutvā so 'bravīttasmai svavṛttāntaṃ yaśodharaḥ / tatas tau brāhmaṇau yakṣaḥ punarevam abhāṣata // 10.7.79 yadyevaṃ tadahaṃ vidyāḥ svaprabhāvāddadāmi vām / kṛtavidyau gṛhaṃ yātaṃ videśabhramaṇena kim // 10.7.80 ity uktvā sa dadau tābhyāṃ vidyāstau ca tadaiva tāḥ / tatprabhāvājjagṛhatuḥ so 'tha yakṣo jagāda tau // 10.7.81 ekāmidānīṃ yāce 'haṃ bhavadbhyāṃ gurudakṣiṇām / yuvābhyāṃ matkṛte kāryaṃ vratametadupoṣaṇam // 10.7.82 satyābhibhāṣaṇaṃ brahmacaryaṃ devapradakṣiṇām / bhojanaṃ bhikṣuvelāyāṃ manasaḥ saṃyamaḥ kṣamā // 10.7.83 ekarātraṃ vidhāyaitadarpaṇīyaṃ phalaṃ mayi / pūrṇavrataphalaṃ yena divyatvaṃ prāpnuyāmaham // 10.7.84 ityūcivānvinamrābhyāṃ tābhyāṃ yakṣas tatheti saḥ / viprābhyāṃ pratipannārthastatraivāntardadhe tarau // 10.7.85 tau cāprayāsasiddhārthau prahṛṣṭau bhrātarāvubhau / rātriṃ nītvā parāvṛttya svamevājagmaturgṛham // 10.7.86 tatrākhyāya svavṛttāntamānandya pitarau nijau / upoṣaṇavrataṃ tattau yakṣapuṇyāya cakratuḥ // 10.7.87 athaitya sa gururyakṣo vimānastho jagāda tau / yuṣmatprasādād devatvaṃ prāpto 'smy uttīrya yakṣatām // 10.7.88 tadātmārthamidaṃ kāryaṃ yuvābhyām apitadvratam / bhavitā yena devatvaṃ dehānte yuvayor iti // 10.7.89 akṣīṇārthāv idānīṃ ca varān mama bhaviṣyathaḥ / ity uktvā sa vimānena kāmacārī yayau divam // 10.7.90 tato yaśodharo lakṣmīdharaś ca bhrātarāv ubhau / kṛtvā vrataṃ tatprāptārthavidyāv āstāṃ yathāsukham // 10.7.91 evaṃ dharmapravṛttānāṃ śīlaṃ kṛcchre 'py amuñcatām / devatā api rakṣanti kurvantīṣṭārthasādhanam // 10.7.92 itthaṃ vasantakākhyātakathādbhutavinoditaḥ / vatseśvarasutaḥ prepsuḥ sa śaktiyaśasaṃ priyām // 10.7.93 āhārasamaye pitrā samāhūtastadantikam / naravāhanadatto 'tha yayau svasacivaiḥ saha // 10.7.94 athānurūpaṃ bhuktvā ca tatra sāyaṃ svamandiram / vayasyaiḥ sa nijaiḥ sākamāyayau gomukhādibhiḥ // 10.7.95 tatra taṃ gomukho bhūyo vinodayitum abravīt / śrūyatāmimamanyaṃ vo devākhyāmi kathākramam // 10.7.96 āsīdvalīmukho nāma paribhraṣṭaḥ svayūthataḥ / udumbaravane tīre vāridhervānararṣabhaḥ // 10.7.97 tasya bhakṣayato hastāścyutamekamudumbaram / jaghāsa śiśumāro 'tra vārirāśijalāśrayaḥ // 10.7.98 tatphalāsvādahṛṣṭaś ca sa pracakre kalaṃ ravam / yadrasātsa bahūnyasmai phalāni kapirakṣipat // 10.7.99 tathaiva cākṣipannityaṃ phalāni sa tathaiva ca / śiśumāro rutaṃ cakre jajñe sakhyaṃ tatas tayoḥ // 10.7.100 tenānvahaṃ taṭasthasya jalastho nikaṭe kapeḥ / śiśumāro dinaṃ sthitvā sa sāyaṃ svagṛhaṃ yayau // 10.7.101 jñātārthā tasya bhāryā ca sadā virahadaṃ divā / kapisakhyamanicchantī māndyavyājamaśiśriyat // 10.7.102 brūhi priye kimasvāsthyaṃ tava kena ca śāmyati / ityārtastaṃ sa papraccha śiśumāraḥ priyāṃ muhuḥ // 10.7.103 nirbandhapṛṣṭāpi yadā na sā prativaco dadau / rahasyajñā sakhī tasyāstadā taṃ pratyabhāṣata // 10.7.104 yady api tvaṃ na kuruṣe necchatyeṣā tathāpy aham / bravīmi vibudhaḥ khedaṃ janānāṃ nihnute katham // 10.7.105 sa tādṛgasyā bhāryāyāstavotpanno mahāgadaḥ / vinā vānarahṛtpadmayūṣaṃ na śamameti yaḥ // 10.7.106 ity uktaḥ sa priyāsakhyā śiśumāro vyacintayat / kaṣṭaṃ vānarahṛtpadmaṃ kutaḥ saṃprāpnuyām aham // 10.7.107 sakhyuḥ karomi ceddrohaṃ kapestatkiṃ mamocitam / sakhyā kimathavā bhāryā prāṇebhyo 'py adhikapriyā // 10.7.108 ityālocya svabhāryāṃ tāṃ śiśumāro jagāda saḥ / tarhyānayāmyakhaṇḍaṃ te kapiṃ kiṃ dūyase priye // 10.7.109 ity uktvā sa yayau yasya mittrasya nikaṭaṃ kapeḥ / kathāprasaṅgamutpādya tam evamavadatkapim // 10.7.110 adyāpi na sakhe dṛṣṭaṃ gṛhaṃ bhāryā ca me tvayā / tadehi tatra gacchāvo viśramāyaikam apy ahaḥ // 10.7.111 bhujyate yatra nānyonyaṃ gṛhametya nirargalam / pradṛśyante na dārāś ca kaitavaṃ tan na sauhṛdam // 10.7.112 iti pratārya jaladhāvavatāryāvalambya ca / vānaraṃ śiśumāras taṃ gantuṃ pravavṛte 'tra saḥ // 10.7.113 gacchantaṃ taṃ sa dṛṣṭvā ca vānaraścakitākulam / sakhe 'nyādṛśamadya tvāṃ paśyāmīti sa pṛṣṭavān // 10.7.114 nirbandhenātha pṛcchantaṃ matvā hastasthitaṃ ca tam / plavaṃgamaṃ jagādaivaṃ śiśumāro jaḍāśayaḥ // 10.7.115 asvasthā me sthitā bhāryā sā ca pathyopayogi mām / yācate kapihṛtpadmaṃ tenādya vimanāḥ sthitā // 10.7.116 śrutvaitatsa vacas tasya kapiḥ prājño vyacintayat / hantaitadarthamānītaḥ pāpenāhamihāmunā // 10.7.117 aho strīvyasanākrānto mittradrohe 'yamudyataḥ / kiṃ vā dantaiḥ svamāṃsāni bhūtagrasto na khādati // 10.7.118 itthaṃ saṃcintya ca prāha śiśumāraṃ sa vānaraḥ / yadyevaṃ tattvayaitanme kiṃ noktaṃ prathamaṃ sakhe // 10.7.119 āgamiṣyaṃ svamādāya hṛtpadmaṃ tvatpriyākṛte / vāsodumbaravṛkṣe hi tadidānīṃ mama sthitam // 10.7.120 tac chrutvā śiśumārastamārto mūrkho 'bravīdidam / tarhyetadānayaihi tvamudumbarataroriti // 10.7.121 ānināyāmbudhestīraṃ śiśumāraḥ punaḥ sa tam / tatra tenāntakeneva muktaḥ sa ca kapistaṭam // 10.7.122 utpatyāruhya vṛkṣāgraṃ śiśumāram uvāca tam / gaccha re mūrkha hṛdayaṃ dehādbhavati kiṃ pṛthak // 10.7.123 mayaivaṃ mocito hy ātmā na cātraiṣyāmyahaṃ punaḥ / kimatra na śrutā mūrkha gardabhākhyāyikā tvayā // 10.7.124 āsīdgomāyusacivaḥ siṃhaḥ ko'pi vane kva cit / ... // 10.7.125 sa jātvākheṭakāyātenātra bhūpena kenacit / āhato hetibhir jīvan katham apy aviśudguhām // 10.7.126 tatra sthitaṃ gate tasmin rājñy anāhāraniḥsaham / taccheṣāmiṣavṛttiḥ san gomāyuḥ sacivo 'bhyadhāt // 10.7.127 nirgatya kiṃ yathāśakti nāhāraṃ cinuṣe prabho / sīdatyeva śarīraṃ te samaṃ parijanena yat // 10.7.128 ity uktaḥ sa sṛgālena tena siṃho jagāda tam / sakhe nāhaṃ vraṇākrāntaḥ śaknomi bhramituṃ kva cit // 10.7.129 svarasya karṇahṛdayaṃ bhakṣyaṃ prāpnomi cedaham / tanme vraṇāni rohanti prakṛtistho bhavāmi ca // 10.7.130 tadānaya kuto 'pi tvaṃ gatvā gardabhamāśu me / ity uktastena gomāyuḥ sa tatheti yayau tataḥ // 10.7.131 bhramañjalāntike labdhvā rajakasya sa gardabham / prītyevopetya vakti sma durbalaḥ kiṃ bhavāniti // 10.7.132 kṛśībhūto 'smi rajakasyāsya bhāraṃ vahansadā / ity uktavantaṃ ca kharaṃ tam uvāca sa jambukaḥ // 10.7.133 iha kiṃ vahasi kleśamehi tvāṃ prāpayāmy aham / vanaṃ svargasukhaṃ yatra kharībhiḥ saha vardhase // 10.7.134 tac chrutvā sa tathety uktvā gardabho bhogalolupaḥ / vanaṃ siṃhasya tasyāgāttena gomāyunā saha // 10.7.135 taṃ ca dṛṣṭvaiva tasyaitya pṛṣṭhato gardabhasya saḥ / siṃho dadau karāghātaṃ prāṇavaiklavyadurbalaḥ // 10.7.136 sa tena vīkṣitastrastaḥ palāyya sahasā kharaḥ / āgacchanna ca taṃ siṃho 'py apatadvihvalākulaḥ // 10.7.137 siṃhastvasiddhakāryaḥ svāṃ tvaritaṃ prāviśadguhām / tatas taṃ jambuko mantrī sopālambham abhāṣata // 10.7.138 na hato gardabho 'pyeṣa varākaścettvayā prabho / hariṇādivadhe kā tadvārtā tava bhaviṣyati // 10.7.139 tac chrutvā so 'bravītsiṃho yathā vetsi tathā punaḥ / tamānaya kharaṃ tāvat sajjo bhūtvā nihanmy aham // 10.7.140 iti sa preṣitastena punaḥ siṃhena jambukaḥ / gatvā kharaṃ tamavadadvidrutaḥ kiṃ bhavāniti // 10.7.141 ahaṃ sattvena kenāpi tāḍito 'treti vādinam / taṃ ca bhūyaḥ sa gomāyurvihasya kharam abravīt // 10.7.142 mithyaiva vibhramo dṛṣṭastvayā na tvatra tādṛśam / sattvamasti sukhaṃ hy atra vasāmy ahamapīdṛśaḥ // 10.7.143 tadehyeva mayā sākaṃ tannirbādhasukhaṃ vanam / iti tadvacasā mūḍhastatrāgātsa kharaḥ punaḥ // 10.7.144 āgataṃ taṃ ca dṛṣṭvaiva sa nirgatya guhāmukhāt / nipatya pṛṣṭhe nyavadhīnmṛgārirdāritaṃ nakhaiḥ // 10.7.145 nikṛtya gardabhaṃ taṃ ca sthāpayitvā ca rakṣakam / tasya taṃ jambukaṃ śrāntaḥ siṃhaḥ snātuṃ jagāma saḥ // 10.7.146 tatkālaṃ jambukas tasya sa māyāvī kharasya tat / bhakṣayām āsa hṛdayaṃ karṇau cāpy ātmatṛptaye // 10.7.147 snātvāgatas tathābhūtaṃ taṃ dṛṣṭvā gardabhaṃ hariḥ / kva karṇau hṛdayaṃ cāsyetyapṛcchattaṃ ca jambukam // 10.7.148 jambukaḥ so 'py avādīttamakarṇahṛdayaḥ prabho / prāgevāsītkathaṃ gatvāpyāgacchedanyathā hy ayam // 10.7.149 tac chrutvā sa tathaivaitanmatvā kesaryabhakṣayat / tanmāṃsam anyat taccheṣaṃ jambuko 'pi cakhāda saḥ // 10.7.150 ityākhyāya kapirbhūyaḥ śiśumāram uvāca tam / tannātraiṣyāmyahaṃ bhūyaḥ kariṣyāmi kharāyitam // 10.7.151 evaṃ tasmātkapeḥ śrutvā śiśumāro yayau gṛham / mohādasiddhaṃ bhāryārthaṃ śocanmittraṃ ca hāritam // 10.7.152 tatsakhyāpagamāccāsya bhārya prakṛtimāyayau / kapiḥ so 'py ambudhestīre cacāra ca yathāsukham // 10.7.153 tadevaṃ viśvasennaiva buddhimāndurjane jane / durjane kṛṣṇasarpe ca kuto viśvāsataḥ sukham // 10.7.154 ityākhyāya kathāsṃ mantrī gomukhaḥ punareva saḥ / naravāhanadattaṃ taṃ nijagāda vinodayan // 10.7.155 śṛṇvidānīṃ kramādanyānupahāsyānimāñjaḍān / tatremaṃ śṛṇu gāndharvaparitoṣakaraṃ jaḍam // 10.7.156 kaścidgāndharvikenāḍhyo gītavādyena toṣitaḥ / bhāṇḍāgārikamāhūya tatsamakṣam abhāṣata // 10.7.157 dehi gāndharvikāyāsmai dve sahasre paṇān iti / evaṃ karomīty uktvā ca sa bhāṇḍāgāriko yayau // 10.7.158 gāndharviko 'tha gatvā tān paṇāṃs tasmād ayācata / na cāsmai sthitasaṃvittān paṇān bhāṇḍāriko dadau // 10.7.159 athāḍhyastena vijñaptastatkṛte vaiṇikena saḥ / uvāca kiṃ tvayā dattaṃ yena pratidadāni te // 10.7.160 vīṇāvādyena me kṣipraṃ tvayā śrutisukhaṃ kṛtam / tathaiva dānavākyena kṛtaṃ kṣipraṃ mayāpi te // 10.7.161 tac chrutvā vihatāśo 'pi hasitvā vaiṇiko yayau / kīnāśoktyāsnayā kiṃ na hāso grāvṇo 'pi jāyate // 10.7.162 bhautaśiṣyadvayaṃ cedaṃ devedānīṃ niśamyatāsm / guroḥ kasyapyabhūtāṃ dvau śiṣyāvanyonyamatsarau // 10.7.163 tayor eko guros tasya dakṣiṇaṃ pādamanvaham / abhyañjankṣālayām āsa vāmaṃ pādaṃ tathetaraḥ // 10.7.164 dakṣiṇābhyañjake jātu grāmaṃ saṃpreṣite guruḥ / abhyaktavāmapādaṃ taṃ dvitīyaṃ śiṣyam abhyadhāt // 10.7.165 tvam eva dakṣiṇaṃ pādamabhyajya kṣālayādya me / śrutvaitanmūrkhaśiṣyo 'sau guruṃ svair am abhāṣata // 10.7.166 pratipakṣasya saṃbandhī na pādo 'bhyaṅgya eṣa me / evam uktavataścāsya nirbandhaṃ so 'karodguruḥ // 10.7.167 tato vipakṣatacchiṣyaroṣād ādāya tasya tam / guroḥ śiṣyaḥ sa caraṇaṃ balād grāvṇā ca bhagnavān // 10.7.168 muktākrande gurau tasmin kuśiṣyo 'nyaiḥ praviśya saḥ / tāḍyamānaḥ saśokena guruṇā tena mocitaḥ // 10.7.169 anyedyuḥ so 'paraḥ śiṣyaḥ prāpto grāmād vilokya tām / aṅghripīḍāṃ guroḥ pṛṣṭavṛttāntaḥ prajvalan krudhā // 10.7.170 nāhaṃ bhanajmi kiṃ pādaṃ tasya saṃbandhinaṃ dviṣaḥ / ityākṛṣya dvitīyāṅghrīṃ guros tasya babhañja saḥ // 10.7.171 tato 'tra tāḍyamāno 'nyair api bhagnobhayāṅghriṇā / guruṇā tena kṛpayā duḥśiṣyaḥ so 'py amocyata // 10.7.172 sarvadveṣyopahāsyau tau śiṣyau dvau yayatus tataḥ / guruś ca svakṣamāślāghyaḥ svasthaḥ so 'py abhavatkramāt // 10.7.173 evamanyonyavidviṣṭo mūrkhaḥ parijanaḥ prabho / svāmino 'rthaṃ nihantyeva na cātmahitamaśnute // 10.7.174 ayaṃ ca dviśiraḥsarpavṛttānto 'py avadhāryatām / kasyāpy aher dve śirasī abhūtām agrapucchayoḥ // 10.7.175 paucchaṃ śirastvabhūdandhaṃ cakṣuṣmatprakṛtaṃ punaḥ / ahaṃ mukhyamahaṃ mukhyamityāsīdāgrahastayoḥ // 10.7.176 sarpastu prakṛteneva mukhena vicacāra saḥ / ekadāsya śiraḥ paucchaṃ mārge kaṣṭamavāpa tat // 10.7.177 veṣṭayitvā dṛḍhaṃ tac ca sarpasyāsyāruṇadgatim / tatas tadbalavanmene sa sarpo 'graśirojayi // 10.7.178 tenaiva cāndhena tataḥ sa mukhena bhramannahiḥ / avaṭe 'gnau paribraṣṭo mārgādṛṣṭeradahyata // 10.7.179 evaṃ guṇasya ye 'lpasya bahavo nāntaraṃ viduḥ / te hīnaguṇasaṅgena mūḍhā yānti parābhavam // 10.7.180 imaṃ ca śṛṇutedānīṃ bhautam taṇḍulabhakṣakam / agāt kaścit pumān mūrkhaḥ prathamaṃ śvāśuraṃ gṛham // 10.7.181 sa tatra taṇḍulāñ śvaśrvā pākārthaṃ sthāpitān sitān / dṛṣṭvā bhakṣayituṃ teṣāṃ muṣṭiṃ prākṣipad ānane // 10.7.182 tatkṣaṇādāgatāyāṃ ca śvaśrvāṃ mūrkhaḥ sa taṇḍulān / nāśakattānnigirituṃ na cāpy udgirituṃ hriyā // 10.7.183 tatpīnocchūnagallaṃ ca nirālāpamavetya tam / tadrogaśaṅkayāhūya tacchvaśrūḥ patimānayat // 10.7.184 so 'pyālokya nināyāśu vaidyaṃ vaidyo 'py apāṭayat / śophaśaṅkī hanuṃ tasya mūḍhasyākramya mastakam // 10.7.185 niryayurlokahāsena samaṃ tasya ca taṇḍulāḥ / ityakāryaṃ karotyajño na ca jānāti gūhitum // 10.7.186 kecic ca dārakā mūrkhā dṛṣṭadohā gavādiṣu / gardabhaṃ prāpya saṃrudhya dogdhumārebhire rasāt // 10.7.187 kaściddudoha kaścic ca kṣīrakuṇḍamadhārayat / ahaṃ prathamikānyeṣāṃ payaḥ pātumavartata // 10.7.188 na ca te lebhir e kṣīraṃ kurvanto 'pi pariśramam / avastuni kṛtakleśo mūrkho yātyavahāsyatām // 10.7.189 kaścic ca deva mūrkho 'bhūdvipraputraḥ pitā ca tam / sāyaṃ jagāda gantavyo grāmaḥ putra tvayā prage // 10.7.190 śrutvetyapṛṣṭvā kāryaṃ taṃ pitaraṃ prātareva saḥ / gatvā vṛthaiva taṃ grāmaṃ sāyamāgātkṛtaśramaḥ // 10.7.191 grāmaṃ gatvāhamāyāta ityāha pitaraṃ ca saḥ / gate tvayi na kiṃ siddhamiti cāha sa tatpitā // 10.7.192 tadeti nirabhiprāyaceṣṭito lokahāsyatām / mūrkho 'nubhavati kleśaṃ na kāryaṃ kurute punaḥ // 10.7.193 ityākarṇya kathāṃ pradhānasacivācchikṣāvatīṃ gomukhād ātmānaṃ ca nivedya śaktiyaśasaḥ saṃprāptibaddhaspṛham / bhūyiṣṭhāṃ ca gatāmavetya rajanīṃ vatseśvarasyātmajo nidrāmudritalocanaḥ sa śayanaṃ bheje vayasyair yataḥ // 10.7.194 tato 'nyedyuḥ punarnaktaṃ nijavāsagṛhe sthitam / naravāhanadattaṃ taṃ dayitāprāptisotsukam // 10.8.1 vatseśvarasutaṃ mantrī tanniyogāt sa gomukhaḥ / vinodayan kathās tasya kramād evam avarṇayat // 10.8.2 babhūva devaśarmākhyo brāhmaṇo nagare kva cit / tasyābhūd devadatteti gehinī sadṛśānvayā // 10.8.3 dhṛtagarbhā ca sā tasya kālena suṣuve sutam / daridro 'pi sa taṃ mene nidhiṃ labdham iva dvijaḥ // 10.8.4 sūtakānte ca sā tasya bhāryā snātumagānnadīm / devaśarmā sa tasthau tu gṛhe rakṣansutaṃ śiśum // 10.8.5 tāvadāhvāyikā tasya rājāntaḥpurato drutam / ceṭikā brāhmaṇasyāgātsvastivācanajīvinaḥ // 10.8.6 tataḥ sa dakṣiṇālobhānnakulajṃ rakṣakaṃ śiśoḥ / sthāpayitvā yayau gehe ciramābālyavardhitam // 10.8.7 tasmin gate 'trākasmāc ca śiśos tasyāntikāgatam / sarpam ālokya nakulaḥ svāmibhaktyā jaghāna tam // 10.8.8 atha taṃ devaśarmāṇamāgataṃ vīkṣya dūrataḥ / sarpāsrasikto nakulo hṛṣṭo 'sya niragātpuraḥ // 10.8.9 sa devaśarmā tadrūpaṃ taṃ dṛṣṭvaivāśmanāvadhīt / dhruvaṃ sa bālaḥ putro me hato 'neneti saṃbhramāt // 10.8.10 praviśya cāntar dṛṣṭvā taṃ bhujagaṃ nakulāhatam / jīvantaṃ ca sthitaṃ bālaṃ brāhmaṇo 'ntar atapyata // 10.8.11 avicāryopakārī sa nakulaḥ kiṃ hatastvayā / ity upālabhatāyātā bhāryāpi tadavetya tam // 10.8.12 tasmān na buddhimān kuryāt sahasā deva kiṃcana / sahasā ceṣṭamāno hi hanyate lokayor dvayoḥ // 10.8.13 kurvaṃścāvidhinā karma virodhiphalamaśnute / tathā ca vāyunākrāntadehaḥ ko 'py abhavatpumān // 10.8.14 bastyarthamauṣadhaṃ dattvā babhāṣe jātu taṃ bhiṣak / tvaṃ peṣayaitatsvagṛhaṃ gatvā yāvadupaimy aham // 10.8.15 evam uktvā gato vaidyo yāvac cirayati kṣaṇam / tāvattadauṣadhaṃ piṣṭvā mūrkho 'sau vāriṇāpibat // 10.8.16 utpannavyapadaṃ tena tamāgatya bhiṣaktataḥ / sa dattvā vamanaṃ kṛcchrānmṛtakalpamajīvayat // 10.8.17 bastyauṣadhaṃ gude mūrkha dīyate na tu pīyate / ahaṃ pratīkṣitaḥ kiṃ netyupālabhyata tena saḥ // 10.8.18 itīṣṭam apy aniṣṭāya jāyate 'vidhinā kṛtam / tasmānna vidhimutsṛjya prājñaḥ kurvīta kiṃcana // 10.8.19 aprekṣāpūrvakārī ca nindyate 'vadyakṛtkṣaṇāt / tathā ca kutracitkaścijjaḍabuddhirabhūtpumān // 10.8.20 tasya deśāntaraṃ jātu gacchato 'nvāgataḥ sutaḥ / aṭavyāṃ vāsite cārthe viveśa viharanvanam // 10.8.21 pāṭito markaṭaiḥ so 'tra kṛcchrājjīvannupetya tam / ṛkṣānabhijñaḥ pitaraṃ pṛcchantamavadajjaḍaḥ // 10.8.22 vane 'smi pāṭitaḥ kaiścillomaśaiḥ phalabhakṣibhiḥ / tac chrutvā krodhakṛṣṭāsistatpitā tadvanaṃ yayau // 10.8.23 dṛṣṭvā phalāny ādadānāñ jaṭilāṃs tatra tāpasān / so 'bhyadhāvatkṣato 'mībhiḥ suto me lomaśair iti // 10.8.24 ṛkṣaiste pāṭitaḥ putro maddṛṣṭair mā vadhīrmunīn / ityavāryata pānthena tadvadhātso 'tha kenacit // 10.8.25 tataḥ sa daivād uttīrṇaḥ pātakāt sārtham āgataḥ / tan na jātucidaprekṣāpūrvakārī bhaved budhaḥ // 10.8.26 kimanyatsarvadā bhāvyaṃ jantunā kṛtabuddhinā / lokopahasitāḥ śaśvatsīdantyeva hy abuddhayaḥ // 10.8.27 tathā ca nirdhanaḥ kaś citprāptavānadhvani vrajan / sārthavāhasya kasyāpi cyutāṃ hemabhṛtāṃ dṛtim // 10.8.28 sa mūḍhastāṃ gṛhītvaiva na jagāmānyato 'pi ca / sthitvā tatraiva saṃkhyātumārebhe hema tac ca tat // 10.8.29 tāvat smṛtvā hayārūḍhaḥ pratyāgatya sa satvaram / sārthavāho 'sya hṛṣṭasya hemabhastrāṃ jahāra tām // 10.8.30 tataḥ sa dṛṣṭanaṣṭārthaḥ śocan prāyād adhomukhaḥ / prāpto 'py arthaḥ kṣaṇād eva hāryate mandabuddhinā // 10.8.31 kaścic ca pārvaṇaṃ candraṃ didṛkṣuḥ kenacijjaḍaḥ / aṅgulyabhimukhaṃ paśyetyūce dṛṣṭanavendunā // 10.8.32 sa hitvā gaganaṃ tasyaivāṅguliṃ tāṃ vilokayasn / tasthau na cendumadrākṣīdadrākṣīddhasato janān // 10.8.33 prajñayā sādhyate 'sādhyaṃ tathā ca śrūyatāsṃ kathā / kācid grāmāntaraṃ nārī gantuṃ prāvartataikakā // 10.8.34 pathi sā ca jighṛkṣantamakasmādetya vānaram / vañcayantī muhurvṛkṣaṃ saṃśritā paryavartata // 10.8.35 sa taṃ tasyāstaruṃ mūḍho bhujābhyāṃ kapirāvṛṇot / sāpy asya bāhū hastābhyāṃ tatraivāpīḍayattarau // 10.8.36 tāvac ca tasmin niḥspande jātakrodhe ca vānare / pathā tenāgataṃ kaṃcid ābhīraṃ strī jagāda sā // 10.8.37 mahābhāga gṛhāṇemaṃ kṣaṇaṃ bāhvoḥ plavaṃgamam / yāvadvastraṃ ca veṇīṃ ca visrastāṃ saṃvṛṇomy aham // 10.8.38 evaṃ karomi bhajase yadi māmiti tena sā / uktānumene tāvattatso 'tha taṃ kapimagrahīt // 10.8.39 tato 'sya kṣurikāṃ kṛṣṭvā sā strī hatvā ca taṃ kapim / ekāntamehīty uktvā tamābhīraṃ dūramānayat // 10.8.40 militeṣv atha sārtheṣu taṃ vihāyaiva taiḥ saha / sā jagāmepsitagrāmaṃ prajñārakṣitaviplavā // 10.8.41 itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam / jīvatyarthadaridro 'pi dhīdaridro na jīvati // 10.8.42 idānīṃ śṛṇu devaitāṃ vicitrāmadbhutāṃ kathām / ghaṭakarparanāmānau caurāvāstāṃ pure kva cit // 10.8.43 tayoḥ sa karparo jātu bahirnyasya ghaṭaṃ niśi / saṃdhiṃ dattvā nṛpasutāvāsaveśma praviṣṭavān // 10.8.44 tatra koṭhasthitaṃ taṃ sā vinidrā rājakanyakā / dṛṣṭvaiva sadyaḥ saṃjātakāmā svair am upāhvayat // 10.8.45 rantvā ca tena sākaṃ sā dattvā cārthaṃ tam abravīt / dāsyāmyanyatprabhūtaṃ te punareṣyasi cediti // 10.8.46 tato nirgatya vṛttāntamākhyāyārthaṃ samarpya ca / vyasṛjatprāpya rājārthaṃ ghaṭaṃ gehaṃ sa karparaḥ // 10.8.47 svayaṃ tadaivaṃ tu punarviveśāntaḥpuraṃ sa tat / ākṛṣṭaḥ kāmalobhābhyāmapāyaṃ ko hi paśyati // 10.8.48 tatraiṣa surataśrāntaḥ pānamattastayā saha / rājaputryā samaṃ supto na bubodha gatāṃ niśām // 10.8.49 prātaḥ praviṣṭair labdhvā sa baddhvāntaḥpurarakṣibhiḥ / rājñe niveditaḥ so 'pi krudhā tasyādiśadbadham // 10.8.50 yāvat sa nīyate vadhyabhuvaṃ tāvat sakhāsya saḥ / rātrāvanāgatasyāgādanveṣṭuṃ padavīṃ ghaṭaḥ // 10.8.51 tamāgataṃ sa dṛṣṭvātha ghaṭaṃ karparakaḥ punaḥ / hṛtvā rājasutāṃ rakṣerityāha sma svasaṃjñayā // 10.8.52 ghaṭenāṅgīkṛteccho 'tha saṃjñayaiva sa karparaḥ / nītvollambya tarau kṣipraṃ vadhakair avaśo hataḥ // 10.8.53 tato gatvā ghaṭo gehamanuśocanniśāgame / bhittvā suraṅgāṃ prāvikṣatsa tadrājasutāgṛham // 10.8.54 tatraikakāṃ saṃyamitāṃ dṛṣṭopetya jagāda saḥ / tvatkṛte 'dya hatasyāhaṃ karparasya sakhā ghaṭaḥ // 10.8.55 apanetum itas tvāṃ ca tatsnehād aham āgataḥ / tad ehi yāvan nāniṣṭaṃ kiṃcit te kurute pitā // 10.8.56 ity ukte tena sā hṛṣṭā rājaputrī tatheti tat / pratipede sa caitasyā bandhanāni nyavārayat // 10.8.57 tatas tayā samaṃ sadyaḥ samarpitaśarīrayā / nirgatya sa yayau cauraḥ svaniketuṃ suruṅgayā // 10.8.58 prātaś ca khātadurlakṣyasuruṅgeṇa nijāṃ sutām / kenāpyapahṛtāṃ buddhvā sa rājā samacintayat // 10.8.59 dhruvaṃ tasyāsti pāpasya nigṛhītasya bāndhavaḥ / kaś citsāhasiko yena hṛtaivaṃ sā sutā mama // 10.8.60 iti saṃcintya nṛpatiḥ sa karparakalevaram / rakṣituṃ sthāpayām āsa svabhṛtyānabravīc ca tān // 10.8.61 yaḥ śocannimamāgacchetkartuṃ dāhādikaṃ ca vaḥ / avaṣṭabhyastato lapsye pāpāṃ tāṃ kuludūṣikām // 10.8.62 iti rājñā samādiṣṭā rakṣiṇo 'tra tatheti te / rakṣantas tasthur aniśaṃ tatkarparakalevaram // 10.8.63 tat so 'nviṣya ghaṭo buddhvā rājaputrīm uvāca tām / priye bandhuḥ sakhā yo 'bhūt paramaḥ karparo mama // 10.8.64 yatprasādān mayā prāptā tvaṃ sasadratnasaṃcayā / snehānṛṇyamakṛtvāsya nāsti me hṛdi nirvṛtiḥ // 10.8.65 tattaṃ gatvānuśocāmi prekṣamāṇaḥ svayuktitaḥ / kramāc ca saṃskaromyagnau tīrthe 'syāsthīni ca kṣipe // 10.8.66 bhayaṃ mā bhūc ca te nāhamabuddhiḥ karparo yathā / ity uktvā tāṃ tadaivābhūtsa mahāvrativeṣabhṛt // 10.8.67 sa dadhyodanamādāya kasrpare karparāntikam / mārgāgata ivopāgāccakre 'tra skhalitaṃ ca saḥ // 10.8.68 nipātya hastād bhaṅktvā ca taṃ sadadhyann akarparam / hā karparāmṛtabhṛtetyādi tat tac chuśoca saḥ // 10.8.69 rakṣino menare tac ca bhinnabhāṇḍānuśocanam / kṣaṇāc ca gṛhamāgatya rājaputryai śaśaṃsa tat // 10.8.70 anyedyuś ca vadhūveṣaṃ bhṛtyaṃ kṛtvaikamagrataḥ / anyaṃ dhṛtasadhattūrabhakṣyabhāṇḍaṃ ca pṛṣṭhataḥ // 10.8.71 svayaṃ ca mattagrāmīṇaveṣo bhūtvā dinātyaye / praskhalan nikaṭe teṣām agāt karpararakṣiṇām // 10.8.72 kas tvaṃ keyaṃ ca te bhrātaḥ kva yāsīti ca tatra taiḥ / pṛṣṭaḥ sa dhūrtas tān evam uvāca skhalitākṣaram // 10.8.73 grāmyo 'hameṣā bhāryā me yāmītaḥ śvāśuraṃ gṛham / bhakṣyakośalikā ceyamānītā tatkṛte mayā // 10.8.74 saṃbhāṣaṇac ca yūyaṃ me saṃjātāḥ suhṛdo 'dhunā / tadardhaṃ tatra neṣyāmi bhakṣyāṇāmardhamastu vaḥ // 10.8.75 ity uktvā bhakṣyamekaikaṃ sa dadau teṣu rakṣiṣu / te hasanto gṛhītvaiva bhuñjate smākhilā api // 10.8.76 tena rakṣiṣu dhattūramohiteṣveṣu so 'gnisāt / niśi cakre ghaṭo dehaṃ karparasyāhṛtendhanaḥ // 10.8.77 gate tasmims tataḥ prātar buddhvā rājā nivārya tān / vimūḍhān sthāpayām āsa rakṣiṇo 'nyānuvāca ca // 10.8.78 rakṣyāṇyasthīnyapīdānīṃ yastānyādātumeṣyati / sa yuṣmābhir grahītavyo bhakṣyaṃ kiṃcic ca nānyataḥ // 10.8.79 iti rājñoditāste ca sāvadhānā divāniśam / tatrāsanrakṣiṇastaṃ ca vṛttāntaṃ bbubudhe ghaṭaḥ // 10.8.80 tataḥ sa caṇḍikādattamohamantraprabhāvavit / mittraṃ pravrājakaṃ kaṃciccakārāśvāsaketanam // 10.8.81 tatra gatvā samaṃ tena pravrājā mantrajāpinā / rakṣiṇo mohayitvā tān karparāsthīni so 'grahīt // 10.8.82 kṣiptvā ca tāni gaṅgāyāmetyākhyāya yathākṛtam / rājaputryā samaṃ tasthau sukhaṃ pravrājakānvitaḥ // 10.8.83 rājāpi so 'sthiharaṇaṃ buddhvā tadrakṣimohanam / ā sutāharaṇātsarvaṃ mene tadyogiceṣṭitam // 10.8.84 yenedaṃ yoginākāri tanayāharaṇādi me / dadāmi tasmai rājyārdhamabhivyaktiṃ sa yāti cet // 10.8.85 iti rājā svanagare dāpayām āsa ghoṣaṇāsm / tāṃ śrutvā caicchadātmānaṃ ghaṭo darśayituṃ tadā // 10.8.86 maivaṃ kṛthā na kāryo 'sminviśvāsaśchadmaghātini / rājñītyavāryata tayā rājaputryā tataś ca saḥ // 10.8.87 athodbhedabhayāttena sākaṃ pravrājakena saḥ / ghaṭo deśāntaraṃ yāyādrājaputryā tayā yutaḥ // 10.8.88 mārge ca rājaputrī sā pravrājaṃ taṃ raho 'bravīt / ekena dhvaṃsitānyena bhraṃśitāsmy amunā padāt // 10.8.89 taccauraḥ sa mṛto nāyaṃ ghaṭo me tvaṃ bahupriyaḥ / ity uktvā tena saṃgamya sā viṣeṇāvadhīddhaṭam // 10.8.90 tatastena samaṃ yāntī pāpā pravrājakena sā / dhanadevābhidhānena saṃjagme vaṇijā pathi // 10.8.91 ko 'yaṃ kapālī tvaṃ preyānmamety uktvā yayau samam / vaṇijā tena saṃsuptaṃ sā pravrājaṃ vihāya tam // 10.8.92 pravrājakaś ca sa prātaḥ prabuddhaḥ samacintayat / na sneho 'sti na dākṣiṇyaṃ strīṣvaho cāpalādṛte // 10.8.93 yadviśvāsyāpi māṃ pāpā hṛtārthā ca palāyitā / saiṣa lābho 'thavā yanna hato 'smi ghaṭavattayā // 10.8.94 ityālocya nijaṃ deśaṃ yayau pravrājako 'tha saḥ / vaṇijā saha taddeśaṃ prāptā rājasutāpi sā // 10.8.95 praveśayāmi sahasā bandhakīṃ kim imāṃ gṛham / iti svadeśaprāptaś ca dhanadevo vicintayan // 10.8.96 vaṇiktatra kilaikasyā vṛddhayā veśma yoṣitaḥ / praviveśa tayā sākaṃ rājaputryā dinātyaye // 10.8.97 tatra naktaṃ sa vṛddhāṃ tāṃ papracchāparijānatīm / dhanadevavaṇiggehavārtām ambeha vetsi kim // 10.8.98 tac chrutvā sābravīdvṛddhā kā vārtā yatra tatra sā / puṃsā navanavenaiva tadbhāryā ramate sadā // 10.8.99 carmapeṭā gavākṣeṇa rajjvā tatra hi lambyate / nasktaṃ viśati yastasyāṃ sa evāntaḥ praveśyate // 10.8.100 niṣkālyate tathaivātra paścimāyāṃ punarniśi / pānamattā ca sā naiva nibhālayati kiṃcana // 10.8.101 eṣā ca tatsthitiḥ khyātiṃ nagare 'trākhile gatā / bahukālo gato 'dyāpi na cāyāti sa tatpatiḥ // 10.8.102 etadvṛddhāvacaḥ śrutvā dhanadevastadaiva saḥ / yuktya nirgatya tatrāgātsāntarduḥkhaḥ sasaṃśayaḥ // 10.8.103 dṛṣṭvā sa tatra dāsībhiḥ peṭāṃ rajjvavalambitām / viveśa sa tatastābhir utkṣipyāntaranīyata // 10.8.104 praviṣṭaḥ sa tayāliṅgya śayyāṃ ninye madāndhayā / avijñātaḥ svagehinyā haṭhātkṣībatvamūḍhayā // 10.8.105 riraṃsā tasya yāvac ca nāsti taddoṣadarśanāt / tāvat sā madadoṣeṇa nidrāṃ tadgehinī yayau // 10.8.106 niśānte ca sa dāsībhiḥ satvaraṃ rajjupeṭayā / gavākṣeṇa bahiḥ kṣiptaḥ khinno vaṇigacintayat // 10.8.107 alaṃ me gṛhamohena gṛhe nāryo nibandhanam / tāsāmevedṛśī vārtā tasmāc chreyo vanaṃ param // 10.8.108 iti niścitya saṃtyajya sa tāṃ rājasutāmapi / dhanadevaḥ pravavṛte gantuṃ dūraṃ vanāntaram // 10.8.109 gacchatas tasya mārge ca milito mittratāmagāt / brāhmaṇo rudrasomākhyaḥ pravāsādagataścirāt // 10.8.110 sa tenoktaḥ svavṛttāntaṃ svabhāryāśaṅkito dvijaḥ / tenaiva vaṇijā sākaṃ sāyaṃ svagrāmamāsadat // 10.8.111 tatra svabhavanopānte gopaṃ dṛṭvā nadītaṭe / mādyantam iva gāyantaṃ narmaṇā pṛcchati sma saḥ // 10.8.112 gopa te taruṇī kācitkaccidastyanurāgiṇī / yenaivaṃ gāyasi madān manyamānas tṛṇaṃ jagat // 10.8.113 tac chrutvā so 'hasadgopo gopyaṃ vastu kiyanmayā / ciraviproṣitasyeha rudrasomadvijanmanaḥ // 10.8.114 grāmādhipasya taruṇīmahaṃ bhāryāṃ sadā bhaje / praveśayati taddāsī strīveṣaṃ tadgṛhe 'tra mām // 10.8.115 etadgopālataḥ śrutvā manyumantarnigṛhya ca / tattvaṃ jijñāsamānastaṃ rudrasomo jagāda saḥ // 10.8.116 yadyevamatithiste 'haṃ svaveṣaṃ dehyamuṃ mama / yāvattvam iva tatrādya yāmyahaṃ kautukaṃ hi me // 10.8.117 evaṃ kuru gṛhāṇemaṃ madīyaṃ kālakambalam / laguḍaṃ cāsva caiveha taddāsī yāvadeṣyati // 10.8.118 madbuddhyā ca tayāhūya svair aṃ dattāṅganāmbaraḥ / naktaṃ tatra vrajāhaṃ ca viśrāmyāmi niśāmimām // 10.8.119 evam uktavatastasmādgopāllaguḍakambalau / gṛhītvā rudrasomo 'tra tadveṣeṇa sa tasthivān // 10.8.120 gopaś ca vaṇijā sākaṃ dhanadevena tena saḥ / dūre tatra manāk tasthau dāsī sā cāyayau tataḥ // 10.8.121 sā taṃ tamasi tūṣṇīkāmetya strīveṣaguṇṭhitam / ehīty uktvā tato rudrasomaṃ gopadhiyānayat // 10.8.122 sa ca nītaḥ svabhāryāṃ tāṃ dṛṣṭvā gopālabuddhitaḥ / utthāyaiva kṛtāśleṣāṃ rudrasomo vyacintayat // 10.8.123 saṃnikṛṣṭe nikṛṣṭe 'pi kaṣṭaṃ rajyanti kustriyaḥ / pāpānuraktā yadiyaṃ gope 'pyāsannavartini // 10.8.124 iti dhyāyanmiṣaṃ kṛtvā tadaivāsphuṭayā girā / nirgatyaiva viraktātmā dhanadevāntikaṃ yayau // 10.8.125 uktasvagṛhavṛttānto vaṇijaṃ tam uvāca saḥ / tvayā sahāham apy emi vanaṃ yātu gṛhaṃ kṣayam // 10.8.126 ity ūcivān rudrasomo dhanadevavaṇik ca saḥ / vanaṃ prati pratasthāte tadaiva saha tau tataḥ // 10.8.127 militaś ca tayor mārge dhanadevasuhṛcchaśī / kathāsprasaṅgāt tau tasmai svavṛttāntaṃ śaśaṃsatuḥ // 10.8.128 sa tac chrutvā śaśīrṣyāluścirāddeśāntarāgataḥ / sāśaṅko 'bhūtsvagehinyāṃ nyastāyām apibhūgṛhe // 10.8.129 prakrāmaṃś ca samaṃ tābhyāṃ sāyaṃ sa svagṛhāntikam / śaśī prāpa gṛhātithyaṃ tayoḥ kartumiyeṣa ca // 10.8.130 tāvac ca durgandhavaham kuṣṭhaśīrṇakarāṅghrikam / tatrāpaśyat saśṛṅgāraṃ gāyantaṃ puruṣaṃ sthitam // 10.8.131 vismayāc ca tamaprākṣīdīdṛśaḥ ko bhavāniti / kāmadevo 'hamasmīti kuṣṭhī so 'pi jagāda tam // 10.8.132 kā bhrāntiḥ kāmadevastvaṃ rūpaśobhaiva vakti te / ity uktaḥ śaśinā bhūyaḥ so 'vādīcchṛṇu vacmi te // 10.8.133 iha dhūrtaḥ śaśī nāma dattaikaparicārikām / bhāryāṃ nikṣipya bhūgehe serṣyo deśāntaraṃ gataḥ // 10.8.134 tadbhāryayā vidhivaśādiha dṛṣṭasya me tayā / arpitaḥ sadya evātmā madanākṛṣṭacittayā // 10.8.135 ayā samaṃ ca satataṃ rātrau rātrāvahaṃ rame / pṛṣṭhe gṛhītvā taddāsī praveśayati tatra māsm // 10.8.136 tadbrūhi kiṃ na kāmo 'haṃ prāptiḥ kasyānyayoṣitām / yaccitrākāradhāriṇyā bhāryāyāḥ śaśinaḥ priyaḥ // 10.8.137 etatkuṣṭhivacaḥ śrutvā śaśī nirghātadāruṇam / duḥkhaṃ nigūhya jijñāsurniścayaṃ tam uvāca saḥ // 10.8.138 satyaṃ bhavasi kāmastvaṃ tad evaṃ tvāhamarthaye / tvattaḥ śrutāyām utpannaṃ tasyāṃ kautūhalaṃ mama // 10.8.139 tadadyaiva niśāṃ tatra tvadveṣeṇa viśāmy aham / prasīdānvahalabhye 'rthe tavātra kiyatī kṣatiḥ // 10.8.140 ity uktaḥ śaśinā tena sa kuṣṭhī tam abhāṣata / evamastu gṛhāṇemaṃ madveṣaṃ dehi me nijam // 10.8.141 tiṣṭhāham iva saṃveṣṭya pāṇipādaṃ ca vāsasā / yāvadāyāti sā tasyā dāsī tamasi jṛmbhite // 10.8.142 madbuddhyā ca tayā pṛṣṭhe gṛhīto 'ham iva vraja / ahaṃ hi pādavaikalyādgacchāmyatra tathā sadā // 10.8.143 ity uktaḥ kuṣṭhinā so 'tha śaśī tadveṣamāsthitaḥ / tatrāsīttatsahāyau tau kuṣṭhī cāsanvidūrataḥ // 10.8.144 athāgatya tayā kuṣṭhiveṣo dṛṣṭaḥ sa taddhiyā / ehīty uktvā śaśī bhāryādāsyā pṛṣṭhe 'dhyaropyata // 10.8.145 ninye ca naktaṃ sa tayā svabhāryāyāstato 'ntikam / kuṣṭhijārapratīkṣiṇyāstasyastadbhūgṛhāntaram // 10.8.146 tatrāndhakāre śocantīm aṅgasparśena tāṃ dhruvam / svabhāryām eva niścitya sa vairagyamagācchaśī // 10.8.147 tatas tasyāṃ prasuptāyāṃ nirgatyādṛṣṭa eva saḥ / jagāma dhanadevasya rudrasomasya cāntikam // 10.8.148 ākhyāya ca svavṛttāntaṃ tayoḥ khinno jagāda saḥ / hā dhiṅnimnābhipātinyo lolā dūrānmanoramāḥ // 10.8.149 sukṣobhyā na striyaḥ śakyāḥ pātuṃ śvabhrāpagā iva / yadeṣā bhūgṛhasthāpi bhāryā me kuṣṭhinaṃ gatā // 10.8.150 tanmamāpi vanaṃ śreyo dhiggṛhāniti sa bruvan / samaduḥkhavaṇigviprayutastāmanayanniśām // 10.8.151 prātastrayo 'pi sahitāḥ prasthitāste vanaṃ prati / savāpīkatalaṃ prāpurdinānte pathi pādapam // 10.8.152 bhuktapītāś ca te rātrau tatrāruhya tarau sthitāḥ / apaśyan pāntham āgatya suptam ekaṃ taror adhaḥ // 10.8.153 kṣaṇāc ca dadṛśurvāpīmadhyādaparamudgatam / puruṣaṃ vidanodgīrṇasastrīkaśayanīyakam // 10.8.154 upabhujya striyaṃ tāṃ sa suṣvāpa śayanīyake / strī ca dṛṣṭvaiva saṃjagme pānthenotthāya tena sā // 10.8.155 kau yuvām iti pṛṣṭā ca ratānte tena sābravīt / nāga eṣo 'ham etasya bhāryeyaṃ nāgakanyakā // 10.8.156 mābhūdbhayaṃ ca te yasmātpānthānāṃ navatirmayā / navādhikopabhuktaiva pūritaṃ tu śataṃ tvayā // 10.8.157 evaṃ vadantīṃ tāṃ taṃ ca pānthaṃ devātprabudhya saḥ / nāgo daṣṭvā mukhājjvālāṃ muktvā bhasmīcakāra tau // 10.8.158 na śakyā rakṣituṃ yatra dehāntarnihitā api / striyas tatra gṛhe tāsāṃ kā vārtā dhigdhigeva tāḥ // 10.8.159 iti nāge gate vāpīṃ bruvantas te trayo niśām / śaśiprabhṛtayo nītvā nirvṛtāḥ prayayurvanam // 10.8.160 tasmin maitryādyavikalacaturbhāvanābhyāsaśāntaiś cittaiḥ samyaṅ niyatamatayaḥ sarvabhūteṣu saumyāḥ / prāptāḥ siddhiṃ nirupamaparānandabhūmau samādhau jagmur mokṣaṃ kṣapitatamasas te trayo 'pi krameṇa // 10.8.161 tā yoṣitas tu teṣāṃ nijapāpavipākajanitakaṣṭadaśāḥ / acirād eva vinaṣṭā duṣṭā lokadvayabhraṣṭāḥ // 10.8.162 evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya / tāsv eva vivekabhṛtāṃ bhavati virāgas tu mokṣāya // 10.8.163 iti gomukhataḥ kathāvinodaṃ sacivācchaktiyaśaḥ samāgamotkaḥ / punar eva sa vatsarājasūnuś ciram ākarṇya śanair jagāma nidrām // 10.8.164 athānyedyuḥ punarimāṃ niśi prāgvadvinodayan / naravāhanadattāya gomukho 'kathayatkathām // 10.9.1 babhūva nagare kvāpi bodhisattvāṃśasaṃbhavaḥ / kasyāpyāḍhyasya vaṇijastanayo mṛtamāmṛkaḥ // 10.9.2 anyajāyāprasaktena pitrā tatpreritena saḥ / nirasto vanavāsāya sabhāryo niragādgṛhāt // 10.9.3 svānujaṃ tu sahāyāntaṃ tadvatpitrā nirākṛtam / aśāntacittamutsṛjya so 'nyenaiva pathā yayau // 10.9.4 prakrāmaṃś ca kramātprāpa nistoyatṛṇapādapām / pātheyahīnaś caṇḍāṃśutaptāṃ marumahāṭavīm // 10.9.5 tasyāṃ vrajansa saptāhaṃ bhāryāṃ klāntāṃ kṣudhā tṛṣā / ajīvayatsvamāṃsāsraḥ pāpā tānyāharac ca sā // 10.9.6 aṣṭame 'hni saridvīcivācālaṃ girikānanam / prāpa satphalasacchāyapādapaṃ snigdhaśādvalam // 10.9.7 tatra saṃbhāvya bhāryāṃ tāṃ klāntāṃ mūlaphalāmbubhiḥ / avātaradgirinadīṃ snātuṃ kallolamālinīm // 10.9.8 tasyāṃ dadarśa ca cchinnahastapādacatuṣṭayam / hriyamāṇaṃ jalaughena puruṣaṃ trāṇakāṅkṣiṇam // 10.9.9 bahūpavāsaklānto 'pi tāṃ vigāhya nadīṃ tataḥ / ujjahāra kṛpālus taṃ mahāsattvaḥ sa pūruṣam // 10.9.10 kenedaṃ te kṛtaṃ bhrātariti kāruṇikena ca / tenāropya sthalaṃ pṛṣṭaḥ sa ruṇḍaḥ puruṣo 'bhyadhāt // 10.9.11 nikṛttahastacaraṇo nadyāṃ kṣipto 'smi śatrubhiḥ / ditsubhiḥ kleśamaraṇaṃ tvayāhaṃ tūddhṛtas tataḥ // 10.9.12 evam uktavatas tasya sa buddhvā vraṇapaṭṭikām / dattvāhāraṃ mahāsattvaḥ snānādi vyadhitātmanaḥ // 10.9.13 tato mūlaphalāhāro bhāryāyukto 'tra kānane / sa tasthau bodhisattvāṃśo vaṇikputrastapaścaran // 10.9.14 ekadā phalamūlārthaṃ gate tasminsmarāturā / tadbhāryā tena ruṇḍena reme rūḍhavraṇena sā // 10.9.15 tatsasktā tena saṃmantrya bhartus tasya vadhaiṣiṇī / yuktyā cakāra sānyedyurmāndyaṃ duścāriṇī mṛṣā // 10.9.16 śvabhre duravatāre 'tha sthitāṃ dustaranimnage / darśayitvauṣadhiṃ pāpā patiṃ sā tam abhāṣata // 10.9.17 jīvāmyahaṃ tvayaiṣā cenmamānītā mahauṣadhiḥ / jāne hyetāmihasthāṃ me svapne vakti sma devatā // 10.9.18 tac chrutvā sa tathetyeva śvabhre tatrauṣadheḥ kṛte / tṛṇaveṣṭitayā rajjvāvātarattarubaddhayā // 10.9.19 avatīrṇasya rajjuṃ tāṃ cikṣeponmucya tasya sā / tataḥ sa patito nadyāṃ tayā jahre mahaughayā // 10.9.20 dūrāddavīyo nītvā ca tayā sukṛtarakṣitaḥ / nadyā kasyāpi nagarasyāsanne so 'rpitastaṭe // 10.9.21 tataḥ sa sthalamāruhya cintayanstrīviceṣṭitam / jalāvagāhanaklānto viśaśrāma tarostale // 10.9.22 tasmin kāle ca nagare rājā tatra mṛto 'bhavat / mṛte rājani cānādirdeśe tatredṛśī sthitiḥ // 10.9.23 yanmaṅgalagajaḥ paurair bhrāmyamāṇaḥ kareṇa yam / āropayati pṛṣṭhe sve so 'tra rājye 'bhiṣicyate // 10.9.24 sa dhairyatuṣṭo dhāteva bhraman prāpto 'ntikaṃ gajaḥ / utkṣipyāropayām āsa svapṛṣṭhe taṃ vaṇiksutam // 10.9.25 tataḥ sa nagaraṃ nītvā rājye prakṛtibhiḥ kṣaṇāt / vaṇiksuto 'bhiṣikto 'bhūdbodhisattvāṃśasaṃbhavaḥ // 10.9.26 sa rājyaṃ prāpya karuṇāmuditākṣāntibhiḥ saha / araṃsta na tu pāpābhiḥ strībhiś capalavṛttibhiḥ // 10.9.27 tadbhāryā sāpi niḥśaṅkā matvā taṃ ca nadīhṛtam / babhrāmetastato jāraṃ ruṇḍaṃ pṛṣṭhe 'dhiropya tam // 10.9.28 vair ikṛttāṅghrihasto 'yaṃ bhartā me 'haṃ pativratā / bhikṣitvā jīvayāmyetaṃ tadbhikṣāṃ me prayacchata // 10.9.29 iti sā bhikṣamāṇā ca grāme grāme pure pure / rājyasthasyātmano bharturnagaraṃ prāpa tasya tat // 10.9.30 tathaiva bhikṣamāṇātra rājñas tasya krameṇa sā / pativratety arcyamānā pauraiḥ śrutipathaṃ yayau // 10.9.31 ānāyayatsa rājā ca tāṃ pṛṣṭhārūḍharuṇḍikām / kā sā pativratetyārātparijñāya ca pṛṣṭavān // 10.9.32 sāhaṃ pativratā devetyaparijñāya sāpi tam / bhartāram abravītpāpā rājaśrītejasā vṛtam // 10.9.33 tataḥ sa bodhisattvāṃśo hasanrājā jagāda tām / dṛṣṭaṃ pativratātvaṃ te phalenedaṃ mayaiva ca // 10.9.34 svaraktamāṃsaṃ dattvāpi svīkartuṃ śaṅkitā na yā / svenāviluptahastena bhartrā mānuṣarākṣasī // 10.9.35 sā sadā raktamāṃsāni harantī bata me katham / ruṇḍena vikalenāpi svīkṛtya vahanīkṛtā // 10.9.36 kiṃsvidūḍhaḥ sa bhartā yo nadyāṃ kṣiptastvayānaghaḥ / karmaṇā tena vahase ruṇḍametaṃ bibharṣi ca // 10.9.37 ity udghāṭitavṛttaṃ taṃ parijñāya patiṃ tataḥ / bhayātsā mūrcchitevābhūllikhiteva mṛteva ca // 10.9.38 kimetadbrūhi deveti so 'tha rājā sakautukaiḥ / pṛṣṭo 'mātyair yathāvṛttaṃ tebhyaḥ sarvamavarṇayat // 10.9.39 tato bhartṛgṛhaṃ buddhvā chittvā tāṃ karṇanāsikam / kṛtvāṅkaṃ mantriṇo deśātsaruṇḍāṃ niravāsayan // 10.9.40 chinnanāsikayā ruṇḍaṃ bodhisattvaṃ nṛpaśriyā / yuktaṃ sadṛśasaṃyogaṃ tadā vidhiradarśayat // 10.9.41 evaṃ duravadhāryaiva gatiścittasya yoṣitām / daivasyevāvicārasya nīcaikābhimukhasya ca // 10.9.42 evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām / tuṣṭvevācintitā eva svayamāyānti saṃpadaḥ // 10.9.43 ityākhyāya kathāṃ mantrī gomukhaḥ punareva saḥ / naravāhanadattāya kathāmetāmavarṇayat // 10.9.44 ko 'pyāsīdbodhisattvāṃśo vane kvāpi kṛtoṭajaḥ / karuṇaikāgrahṛdayo mahāsattvastapaścaran // 10.9.45 sa tatra jantūn āpannān piśācāṃś ca samuddharan / aparāṃś ca jalair annaiḥ svaprabhāvād atarpayat // 10.9.46 ekadānyopakārārthaṃ bhramanso 'trāṭavībhuvi / mahāntaṃ kūpamadrākṣīttadantaś ca dadau dṛśam // 10.9.47 tāvac ca strī tadantaḥsthā taṃ dṛṣṭvoccair abhāṣata / bho mahātmannahaṃ nārī siṃhaḥ svarṇaśikhaḥ khagaḥ // 10.9.48 bhujagaś ceti catvāraḥ kūpe 'tra rajanau vayam / patitās tad ataḥ kleśād uddhārāsmān kṛpāṃ kuru // 10.9.49 etac chrutvā jagādaitāṃ striyaṃ yūyaṃ trayo yadi / tamasāndhā nipatitāḥ khago 'tra patitaḥ katham // 10.9.50 tathaivaiṣo 'pi patito vyādhajālena saṃyataḥ / iti sāpi mahāsattvaṃ taṃ nārī pratyabhāṣata // 10.9.51 tatas tān sa tapaḥśaktyā yāvad uddhartum icchati / tāvac chaśākas noddhartuṃ siddhis tasya tv ahīyata // 10.9.52 pāpeyaṃ strī dhruvaṃ siddhiretatsaṃbhāṣaṇāddhi me / naṣṭā yatas tv atra tāvad yuktim anyāṃ karomy aham // 10.9.53 iti saṃcintya rajjvā tāṃstṛṇāveṣṭitayākhilān / ujjahāra mahāsattvaḥ sa kūpātkurvataḥ stutim // 10.9.54 savismayaś ca papracchas siṃhapakṣibhujaṃgamān / vyaktā vāg vaḥ kathaṃ kīdṛgvṛttāntaś cocyatām iti // 10.9.55 tataḥ siṃho 'bravīdvyaktavāco jātismarā vayam / anyonyabādhakāścāsmadvṛttāntaṃ ca kramācchṛṇu // 10.9.56 ity uktvā sa svavṛttāntaṃ siṃho vaktuṃ pracakrame / asti vaidūryaśṛṅgākhyaṃ tuṣārādrau purottamam // 10.9.57 padmavegābhidhāno 'sti tatra vidyādhareśvaraḥ / vajravegābhidhānaś ca putrastasyodapadyata // 10.9.58 sa vajravego 'haṃkārī virodhaṃ yenakenacit / sākaṃ śauryamadāccakre loke vaidyādhare vasan // 10.9.59 niṣedhataḥ pitus tasya yadā nāgaṇayadvacaḥ / tadā pitā tamaśapanmartyaloke pateti saḥ // 10.9.60 tato naṣṭamado bhraṣṭavidyaḥ śāpahato rudan / vajravegaḥ sa pitaraṃ śāpāntaṃ tamayācata // 10.9.61 tataḥ sa tatpitā padmavego dhyātvābravītkṣaṇāt / bhuvi viprasuto bhūtvā kṛtvāpyevaṃ madaṃ punaḥ // 10.9.62 pituḥ śāpāttataḥ siṃho bhūtvā kūpe patiṣyasi / mahāsattvaś ca kṛpayā kaś cittvāmuddhariṣyati // 10.9.63 tasya pratyupakāraṃ ca vidhāyāpadi mokṣyase / śāpād asmād iti pitā śāpāntaṃ tasya sa vyadhāt // 10.9.64 atheha vajravego 'sau viprasyājani mālave / haraghoṣābhidhānasya devaghoṣābhidhaḥ sutaḥ // 10.9.65 sa tatrāpyakarodvair aṃ bahubhiḥ śauryagarvataḥ / bahubhir ma kṛthā vairamiti taṃ cāvadatpitā // 10.9.66 akurvāṇaṃ vacas tasya śaptavān sa pitā krudhā / śauryābhimānī durbuddhe siṃhastvaṃ bhava sāṃpratam // 10.9.67 evaṃ tasya pituḥ śāpāddevaghoṣaḥ punaś ca saḥ / vidyādharāvatāraḥ sansiṃho jāto 'tra kānane // 10.9.68 tam imaṃ viddhi māṃ siṃhaṃ so 'haṃ daivādbhramanniśi / kūpe 'dya patito 'muṣminmahāsattvoddhṛtastvayā // 10.9.69 tadyāmi tāvadāpac ca yadā syātkvāpi te tadā / māṃ smarerupakāraṃ te kṛtvā mokṣye svaśāpataḥ // 10.9.70 ityūdīrya gate siṃhe bodhisattvena tena saḥ / pṛṣṭaḥ suvarṇacūlo 'tha pakṣī svodantam abhyadhāt // 10.9.71 asti vidyādharādhīśo vajradaṃṣṭro himācale / tasya devyāmajāyanta pañca kanyā nirantarāḥ // 10.9.72 tataḥ sa haramārādhya tapasā prāptavānsutam / rājā rajatadaṃṣṭrākhyaṃ jīvitādadhikapriyam // 10.9.73 sa tena pitrā bālo 'pi vidyāḥ snehena lambhitaḥ / vṛddhiṃ rajatadaṃṣṭro 'tra bandhunetrotsavo yayau // 10.9.74 ekadā bhaginīṃ jyeṣṭhāṃ nāmnā somaprabhāṃ ca saḥ / gauryāḥ puraḥ piñjarakaṃ vādayantīmavaikṣata // 10.9.75 dehi piñjarakaṃ mahyaṃ vādayāmy aham apy adaḥ / ityayācata tāṃ so 'tha bālatvādanubandhataḥ // 10.9.76 sā tannādādyadā tasmai tadā cāpalataḥ svayam / tasyāstatso 'pahṛtyaiva pakṣīvodapatan nabhaḥ // 10.9.77 sātha svasā tamaśapadyanme piñjarakaṃ haṭhāt / hatvoḍḍīno 'si tatpakṣī svarṇacūlo bhaviṣyasi // 10.9.78 tac chrutvā pādapatitenaitya sā tena yācitā / svasā rajatadaṃṣṭreṇa tasya śāpāntam abravīt // 10.9.79 pakṣī bhūtvāndhakūpe tvaṃ yadā mūḍha patiṣyasi / uddhariṣyati kaścic ca tadā tvāṃ karuṇāparaḥ // 10.9.80 tasya kṛtvopakārāṃśaṃ śāpametaṃ tariṣyasi / ity uktaḥ sa tayā bhrātā svarṇacūlaḥ khago 'jani // 10.9.81 sa eṣa svarṇacūlo 'haṃ pakṣī bhraṣṭo 'vaṭe niśi / ihoddhṛto 'smi bhavatā tadidānīṃ vrajāmy aham // 10.9.82 āpadi tvaṃ smarermāṃ ca tava kṛtvā hyupakriyām / śāpānmokṣye 'hamity uktvā so 'pi pakṣī yayau tataḥ // 10.9.83 tataḥ sa bodhisattvena tena pṛṣṭo bhujaṃgamaḥ / svodantaṃ kathayām āsa tasmāyatra mahātmane // 10.9.84 purā munikumāro 'hamabhūvaṃ kaśyapāśrame / abhavattatra caiko me vayasyo muniputrakaḥ // 10.9.85 ekadā cāvatīrṇe 'sminsaraḥ snātuṃ vayasyake / taṭasthito 'hamadrākṣaṃ triphaṇaṃ sarpamāgatam // 10.9.86 tena bhīṣayituṃ taṃ ca vayasyaṃ narmaṇā mayā / tatsaṃmukhaṃ taṭānte sa baddho mantrabalādahiḥ // 10.9.87 kṣaṇātsnātvā taṭaṃ prāpto madvayasyo vilokya saḥ / aśaṅkitaṃ mahāhiṃ taṃ trasto moham upāgamat // 10.9.88 cirādāśvāsitaḥ so 'tha mayā dhyānādavetya tat / matkṛtaṃ trāsanaṃ kopācchapati sma sakhāpi mām // 10.9.89 gacchedṛgeva triphaṇaḥ sarpo bhava mahāniti / anunīto 'tha śāpāntamṛṣiputraḥ sa me 'vadat // 10.9.90 sarpībhūtaṃ cyutaṃ kūpe yo 'sau tvāmuddhariṣyati / tasyopakṛtyāvasare śāpamukto bhaviṣyasi // 10.9.91 ity uktvaiva gate tasminneṣo 'haṃ sarpatāṃ gataḥ / uddhṛto 'smi tvayā cādya kūpāttadyāmi saṃprati // 10.9.92 smṛtaścaityopakāraṃ te kṛtvā mokṣye svaśāpataḥ / ity uktvā bhujage yāte strī svavṛttamavarṇayat // 10.9.93 ahaṃ kṣatriyaputrasya bhāryā rājopasevinaḥ / śūrasya tyāgino yūnaścārurūpasya māninaḥ // 10.9.94 kṛto 'nyapuruṣāsaṅgo mayā tadapi pāpayā / tadvijñāya sa bhartā me nigrahāyākaronmatim // 10.9.95 sakhīmukhāc ca tadbuddhvā tadaibāhaṃ palāyitā / rātrau vanaṃ praviṣṭedaṃ kūpabhraṣṭoddhṛtā tvayā // 10.9.96 tvatprasādādidānīṃ ca gatvā jīvāmi kutracit / bhūyāttanme dinaṃ yatra kuryāṃte pratyupakriyām // 10.9.97 ity uktvā bodhisattvaṃ taṃ kulaṭā nikaṭāttataḥ / gotravardhanasaṃjñasya rājñaḥ sā nagaraṃ yayau // 10.9.98 tasya saṃgatimutpādya parivārajanaiḥ saha / tasthau rājamahādevyā dāsībhāvāśrayeṇa sā // 10.9.99 tasyāpi bodhisattvasya tasyāḥ saṃbhāṣaṇātstriyāḥ / nāvirāsīdvane naṣṭasiddhermūlaphalādikam // 10.9.100 tataḥ kṣuttṛṣṇayā klāntaḥ prāksa siṃhaṃ tamasmarat / smṛtāgataḥ sa caitasya vyadhādvṛttiṃ mṛgāmiṣaiḥ // 10.9.101 kaṃcitkālaṃ sa tanmāṃsaiḥ prakṛtisthaṃ vidhāya tam / kesarī so 'bravītkṣīṇaḥ saśāpo me vrajāmy aham // 10.9.102 ity uktvā siṃhatāṃ muktvā bhūtvā vidyādharaś ca saḥ / jagāma tadanujñātastamāmantrya nijaṃ padam // 10.9.103 tataḥ sa bodhisattvāṃśo vṛttiglānaḥ punaḥ khagam / sasmāra svarṇacūlaṃ tam upāgātso 'pi tatsmṛtaḥ // 10.9.104 āveditārtis tenāsau gatvānīya khagaḥ kṣaṇāt / ratnābharaṇasaṃpūrṇāṃ dadau tasmai karaṇḍikām // 10.9.105 uvāca caitenārthena vṛttiḥ syāc chāśvatī tava / mama jātaś ca śāpāntaḥ svasti te sādhayāmy aham // 10.9.106 ity uktvā so 'pi bhūtvaiva vidyādharakumārakaḥ / svalokaṃ nabhasā gatvā prāpa rājyaṃ nijātpituḥ // 10.9.107 so 'pi ratnāni vikretuṃ bodhisattvaḥ paribhraman / tatprāpa nagaraṃ yatra sā strī kūpoddhṛtā sthitā // 10.9.108 tatraikasyāś ca vṛddhāyā brāhmaṇyā vijane gṛhe / nidhāya tānyābharaṇānyāpaṇaṃ yāvadeti sasḥ // 10.9.109 tāvaddadarśa tām eva vane kūpātsamuddhṛtām / striyaṃ saṃmukhamāyāntīṃ sāpi strī paśyati sma tam // 10.9.110 saṃbhāṣaṇe kṛte 'nyonyamatha sā strī kathākramāt / svaṃ rājamahiṣīpārśvasthitamasmai nyavedayat // 10.9.111 so 'pi pṛṣṭasvavṛttāntastayā tasyai śaśaṃsa tām / ratnābharaṇasaṃprāptiṃ svarṇacūlakhagādṛjuḥ // 10.9.112 nītvā cābharaṇaṃ tasyai vṛddhāveśmany adarśayat / sāpi gatvā śaṭhā rājñyai svasvāminyai śaśaṃsa tat // 10.9.113 tasyāś ca rājñyā gehāntaḥ svarṇacūlena pakṣiṇā / nītaṃ chalena paśyantyā evābharaṇabhāṇḍakam // 10.9.114 tac ca sā svapuraprāptaṃ rājñī tasyā mukhātstriyāḥ / biddhvā viditavedyāyā rājānaṃ taṃ vyajijñapat // 10.9.115 rājāpi bodhisattvaṃ taṃ darśitaṃ kustriyā tayā / ānāyayatsābharaṇaṃ bhṛtyair baddhvā gṛhāttataḥ // 10.9.116 paripṛcchya ca vṛttāntaṃ satyaṃ matvāpi tadvacaḥ / sthāpayām āsa baddhaṃ taṃ gṛhītvābharaṇāny api // 10.9.117 sa bandhastho 'tra sasmāra bodhisattvo bhujaṃgamam / ṛṣiputrāvatāraṃ tam upatasthe ca so 'pi tam // 10.9.118 dṛṣṭvā ca taṃ sa pṛṣṭārthaḥ sarpaḥ sādhum abhāṣata / gatvāhaṃ veṣṭayāmyetamā mūrdhāntaṃ mahīpatim // 10.9.119 na ca muñcāmyamuṃ yāvadāgatyokto 'smi na tvayā / mokṣyāmyahaṃ nṛpaṃ sarpāditi tvaṃ ca vaderiha // 10.9.120 tvayyāgate tvadvacasā mokṣyāmy ahamato nṛpam / manmuktaścaiṣa rājā te svarājyārdhaṃ pradāsyati // 10.9.121 ity uktvā taṃ sa gatvaiva pariveṣṭitavānahiḥ / rājānamāsta caitasya mūrdhni kṛtvā phaṇatrayam // 10.9.122 hā hā daṣṭo 'hinā rājetyākrandati jane 'tha saḥ / bodhisattvo 'bravīdrakṣāmyahaṃ nṛpamaheriti // 10.9.123 śrutavadbhiś ca tadvākyaṃ vijñaptaḥ so 'nujīvibhiḥ / ānāyya bodhisattvaṃ taṃ sarpākrānto 'bravīnnṛpaḥ // 10.9.124 yadi māṃ mocayasyasmātsarpāttatte dadāmy aham / rājyārdhamantarasthāś ca tavaite mantriṇo 'tra me // 10.9.125 tac chrutvā bāḍhamity ukte mantribhiḥ sa jagāda tam / bhujaṃgaṃ bodhisattvāṃśo muñca rājānamāśviti // 10.9.126 tatastenāhinā mukto rājyārdhaṃ nṛpatirdadau / sa tasmai bodhisattvāya so 'pi svastho 'bhavatkṣaṇāt // 10.9.127 sarpaś ca kṣīṇaśāpaḥ san bhūtvā munikumārakaḥ / sadasyākhyātavṛttānto jagāma nijamāśramam // 10.9.128 evaṃ niścitamabhyeti śubham eva śubhātmanām / evaṃ cātikramo nāma kleśāya mahatāmapi // 10.9.129 aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam / prāṇadānopakāro 'pi kiṃ tāsāmanyaducyate // 10.9.130 ityākhyāya kathāṃ vatsarājaputraṃ sa gomukhaḥ / uvāca kathayāmyetāḥ punarmugdhakathāḥ śṛṇu // 10.9.131 babhūva śramaṇaḥ kaścidvihāre kvāpi mūḍhadhīḥ / sa rathyāyāṃ bhramañjātu śunā jānunyadaśyata // 10.9.132 śvadaṣṭaḥ sa vihāraṃ svam upāgatya vyacintayat / kiṃ vṛttaṃ jānuni tavetyekaikaḥ prakṣyatīha mām // 10.9.133 pratyāyayiṣyāmy evaṃ ca kiyato 'haṃ kiyac ciram / tadupāyaṃ karomy atra sarvān bodhayituṃ sakṛt // 10.9.134 ityālocya samāruhya sa vihāropari drutam / gṛhītvā granthimusalaṃ mūḍho bhikṣuravādayat // 10.9.135 akāraṇamakāle kiṃ granthiṃ vādayasīti tam / śrutvāścasryeṇa militāḥ papracchuratha bhikṣavaḥ // 10.9.136 śunā me bhakṣitaṃ jānu tadekaikasya pṛcchataḥ / bruve 'haṃ kiyadityevaṃ yūyaṃ saṃghaṭitā mayā // 10.9.137 tad budhyadhvaṃ samaṃ sarve jānu me paśyateti saḥ / bhikṣūn pratyabravīd etāñ śvadaṣṭaṃ jānu darśayan // 10.9.138 tataḥ pārśvopapīḍaṃ te samagrā bhikṣavo 'hasan / kiyanmātre kṛto 'nena saṃrambho 'yaṃ kiyāniti // 10.9.139 ākhyātaḥ śramaṇo mūrkhaṣṭakkvamūrkho niśamyatāsm / kadaryaḥ ko 'py abhūtkvāpi mūrkhaṣṭakko mahādhanaḥ // 10.9.140 sabhāyaḥ sa sadā bhuṅkte saktūṃllavaṇavarjitān / anyasyānnasya bubudhe naiva svādaṃ sa jātucit // 10.9.141 ekadā prerito dhātrā sa bhāryām abravīnnijām / kṣīriṇīṃ prati jātā me śraddhā tāmadya me paca // 10.9.142 tatheti tasya sā bhāryā papāca kṣīriṇīṃ tadā / tasthau cābhyantare guptaṃ sa ṭakkaḥ śayanaṃ śritaḥ // 10.9.143 dṛṣṭvā prāghuṇikaḥ kaścid atra me mā sma bhūditi / tāvattasya suhṛddhūrtaṣṭakkastatraika yāyayau // 10.9.144 kva te bharteti papraccha sa ca tāṃ tasya gehinīm / sāpy adattotarā tasya prāviśadbharturantikam // 10.9.145 ākhyātamittrāgamanā so 'pi bhāryāṃ jagāda tām / upaviśyeha rudatī pādāvādāya tiṣṭha me // 10.9.146 bhartā me mṛta ityevaṃ vadeś ca suhṛdaṃ mama / tato gate 'sminn āvābhyāṃ bhoktavyā kṣīriṇī sukham // 10.9.147 ity uktā tena yāvat sā pravṛttā rodituṃ tadā / tāvat praviśya so 'pṛcchatkimetaditi tāṃ suhṛt // 10.9.148 bhartā mṛto me paśyeti tayāktaḥ sa vyacintayat / kva pacantī mayā dṛṣṭā sukhitā kṣīriṇāmiyam // 10.9.149 kvādhunaiva vipanno 'yametadbhartā vinā rujam / nūnaṃ māṃ prāghunaṃ dṛṣṭvā kṛtamābhyāmidaṃ mṛṣā // 10.9.150 tanmayā naiva gantavyamityalocyopaviśya saḥ / dhūrto hā mittra hā mittretyākrandaṃs tatra tasthivān // 10.9.151 śrutākrandāḥ praviśyātra bāndhavā mṛtavatsthitam / śmaśānaṃ bhautaṭakkaṃ taṃ netumāsansamudyatāḥ // 10.9.152 uttiṣṭha bāndhavair yāvadetair nītvā na dahyase / ity upāṃśvavadatkarṇamūle bhāryā tadā ca tam // 10.9.153 maivaṃ śaṭho 'yaṃ ṭakko me kṣīriṇīṃ bhoktumicchati / nottiṣṭhāmi tad etasminn agate 'haṃ mṛto yadi // 10.9.154 prāṇebhyo 'py annamuṣṭirhi mādṛśānāṃ garīyasi / iti pratyabravīdbhāryām upāṃśveva sa tāṃ jaḍaḥ // 10.9.155 tatastena kumittreṇa nītvā taiḥ svajanaiś ca saḥ / dahyamāno 'pi niśceṣṭo dadau nāmaraṇādvacaḥ // 10.9.156 evaṃ sa mūḍho vijahau prāṇānna kṣīriṇīṃ punaḥ / kleśārjitaṃ ca bubhuje tasyānyair helayā dhanam // 10.9.157 śrutaḥ kadaryaḥ śrūyantāmamī mārjārabhautakāḥ / ujjayinyām upādhyāyo mugdhaḥ ko 'py abhavanmaṭhe // 10.9.158 tatra nidrā na tasyābhūnmūṣakopadravānniśi / tatkhinnastac ca suhṛde sa kasmaicidavarṇayast // 10.9.159 mārjāraṃ sthāpayānīya so 'tra khādati mūṣakān / iti so 'pi suhṛdviprastamupādhyāyamabravīt // 10.9.160 mārjāraḥ kīdṛśaḥ kvāste na sa dṛṣṭacaro mayā / ity uktavatyupādhyāye taṃ suhṛtso 'bravītpunaḥ // 10.9.161 kācare locane tasya varṇaḥ kapiladhūsaraḥ / pṛṣṭhe ca lomaśaṃ carma rathyāsvaṭati ceha saḥ // 10.9.162 tadebhistvamabhijñānair anviṣyānāyayāśu tam / mitra mārjāramity uktvā tatsuhṛtsa yayau gṛham // 10.9.163 tataḥ śiṣyānupādhyāyaḥ sa jagāda jaḍo nijān / abhijñānāni yuṣmābhiḥ śrutānyeva sthitair iha // 10.9.164 tadanviṣyata mārjāraṃ rathyāsu tamiha kva cit / tatheti te gatāḥ śiṣyās tatra bhremuritas tataḥ // 10.9.165 tathāpi na tu tair dṛṣṭo mārjāraḥ sa kadācana / athaikaṃ te baṭuṃ rathyāmukhādaikṣanta nirgatam // 10.9.166 kācaraṃ netrayugale varṇe dhūsarapiṅgalam / pṛṣṭhopari dadhānaṃ ca lomaśaṃ hariṇājinam // 10.9.167 dṛṣṭvā taṃ saiṣa mārjāraḥ prāpto 'smābhir yathāśrutaḥ / ityavaṣṭabhya taṃ ninyurupādhyāyāntikaṃ ca te // 10.9.168 upādhyāyo 'pi mittroktair yuktaṃ mārjāralakṣaṇaiḥ / dṛṣṭvā taṃ sthāpayām āsa rātrau tatra maṭhāntare // 10.9.169 mārjāro nūnamastīti mene so 'pi baṭurjaḍaḥ / mārjārākhyāṃ kṛtāṃ śṛṇvannātmanastair abuddhibhiḥ // 10.9.170 sa ca bhauto baṭuḥ śiṣyas tasya viprasya yena tat / upādhyāyasya tasyoktaṃ maitryā mārjāralakṣaṇam // 10.9.171 prātaḥ so 'trāgato vipro baṭumantarvilokya tam / iha kenāyamānīta iti bhautānuvāca tān // 10.9.172 śrutopalakṣaṇastvatto mārjāro 'smābhir eṣa saḥ / ānīta ity upādhyāyo bhautaḥ śiṣyāś ca te 'vadan // 10.9.173 tato vihasya so 'vādīdvipro mūḍhāḥ kva mānuṣaḥ / kva ca tiryaksa mārjāraścatuṣpātpucchavānapi // 10.9.174 tac chrutvā taṃ baṭuṃ muktvā te 'bruvanmandabuddhayaḥ / tarhyanviṣyānayāmastaṃ mārjāraṃ tādṛśaṃ punaḥ // 10.9.175 evam uktavato mūḍhāñjanas tatra jahāsa tān / ajñatā nāma kasyeha nopahāsāya jāyate // 10.9.176 mārjārabhautaḥ kathitaḥ śrūyantāmapare 'py amī / āsīdbahūnāṃ mugdhānāṃ mukhyo mugdho maṭhe kva cit // 10.9.177 sa kenacid vācyamānād dharmaśāstrāt kadācana / taḍāgakartur aśrauṣīd amutra sumahatphalam // 10.9.178 tataḥ sa dhanasaṃpūrṇo vipulaṃ vāripūritam / taḍāgaṃ kārayām āsa nātidūre nijānmaṭhāt // 10.9.179 ekadā sa taḍāgaṃ taṃ draṣṭuṃ mugdhāgraṇīrgataḥ / kenāpyutpāṭitānyasya pulināni vyalokayat // 10.9.180 tathaivāgatya so 'nyedyurutkhātaṃ taṭamanyataḥ / dṛṣṭvā tasya taḍāgasya sodvegaḥ samacintayat // 10.9.181 prātaḥ prabhātād ārabhya sthāsyāmīhaiva vāsaram / drakṣyāmi kaḥ karoty etad ity ālocya yayau prage // 10.9.182 anyedyuryāvadetyāste tāvattatra dadarśa saḥ / divo 'vatīrya śṛṅgābhyāṃ khanantaṃ vṛṣabhaṃ taṭam // 10.9.183 divyo vṛṣo 'yaṃ tatkiṃ na divaṃ yāmi sahāmunā / ity upetya vṛṣasyāsya hastābhyāṃ pucchamagrahīt // 10.9.184 tataḥ pucchāgralagnaṃ taṃ bhautamutkṣipya vegataḥ / kṣaṇānnināya kailāsaṃ svaṃ dhāma bhagavānvṛṣaḥ // 10.9.185 tatra divyāni bhakṣyāṇi modakādīny avāpya saḥ / bhuñjāno nyavasad bhauto dināni katicit sukhaṃ // 10.9.186 gatātagāni kurvāṇaṃ sa dṛṣṭvā taṃ mahāvṛṣam / acintayata bhautānāṃ mukhyo daivena mohitaḥ // 10.9.187 gacchāmi vṛṣapucchāgralagnaḥ paśyāmi bāndhavān / kathayitvādbhutamidaṃ tathaivaiṣyāmyahaṃ punaḥ // 10.9.188 iti saṃcintya vṛṣabhasyaikadopetya tasya saḥ / ālambya gacchataḥ pucchamāgādbhauto bhuvastalam // 10.9.189 tataḥ prāpto maṭhe bhautair anyair āśliṣya tatsthitaiḥ / kva gato 'sīti pṛṣṭastaṃ svavṛttāntaṃ śaśaṃsa saḥ // 10.9.190 tataḥ sarve śrutāścasryā bhautāste prārthayanta tam / prasīda naya tatrāsmānapi bhojaya modakān // 10.9.191 tac chrutvā sa tathetyetānyuktimuktvāpare dine / taḍāgopāntamanayatsa ca tatrāyayau vṛṣaḥ // 10.9.192 jagrāha tasya lāṅgūlaṃ mukhyaḥ pāṇidvayena saḥ / tasyāspyagṛhṇāccaraṇāvanyastasyāpi cetaraḥ // 10.9.193 ityanyonyāṅghrilagnaistair bhautair yāvac ca śṛṅkhalā / racitā sa vṛṣastāvadutpapāta javānnabhaḥ // 10.9.194 yāti tasmiṃś ca vṛṣabhe lāṅgūlālambibhautake / mukhyabhautaṃ tamaprākṣīdeko bhauto 'tha daivataḥ // 10.9.195 śraddhāmākhyāhi nastāvadyatheṣṭasulabhā divi / kiyatpramāṇā bhavatā modakā bhakṣitā iti // 10.9.196 tato bhraṣṭānusaṃdhāno vṛṣapucchaṃ vimucya tam / padmākārau karau kṛtvā saṃśliṣṭau bhautanāyakaḥ // 10.9.197 iyatpramāṇā ity āśu yāvat tān prativakti saḥ / tāvat so 'nye ca te sarve khān nipatya vipedire // 10.9.198 vṛṣaḥ prāyāc ca kailāsaṃ jano dṛṣṭvā jahāsa ca / doṣāya nirvimarśaivaṃ bhautapraśnottarakriyā // 10.9.199 śrutā dyugāmino bhautāḥ śrūyatāmaparo 'py ayam / kaścidbhauto visasmāra mārgaṃ mārgāntaraṃ vrajan // 10.9.200 tarornadītaṭasthasya gacchāsyoparivartmanā / ity ucyate sma panthānaṃ paripṛcchañjanaiś ca saḥ // 10.9.201 tatas tasya taroḥ pṛṣṭhaṃ gatvārūḍhaḥ sa mūḍhadhīḥ / etatpṛṣṭhena me panthā upadiṣṭo janair iti // 10.9.202 tatpṛṣṭhe sarpataścāsya bharātparyantavartinī / śākhā nanāma yatnena papātālambya naiṣa tām // 10.9.203 tāmālambya sthito yāvattāvattenāyayau pathā / āroheṇoparisthena nadyāṃ pītajalaḥ karī // 10.9.204 taṃ dṛṣṭvā taruśākhāgralambhī bhautaḥ sa dīnavāk / mahātmanmāṃ gṛhāṇeti hastyāroham uvāca tam // 10.9.205 hastyārohaś ca bhautaṃ tam avatārayituṃ taroḥ / pādayor agrahīd dvābhyāṃ pāṇibhyām ujjhitāṅkuśaḥ // 10.9.206 tāvac ca nirgatya gate gaje bhautasya tasya saḥ / lalambe pādayohastipako vṛkṣāgralambinaḥ // 10.9.207 tataḥ sa tvarayan bhauto hastyārohaṃ tam abhyadhāt / yadi jānāsi tacchrighraṃ yat kiṃcid gīyatāṃ tvayā // 10.9.208 ito 'vatārayejjātu yacchrutvāgatya nau janaḥ / patitāvanyathādhastāddharedāvāmiyaṃ nadī // 10.9.209 ity uktaḥ sa gajārohastena mañju tathā jagau / yathā sa eva bhauto 'tra paritoṣamagātparam // 10.9.210 sādhuvādaṃ ca sa dadadvismṛtyojjhitapādapaḥ / dātuṃ prāvartata dvābhyāṃ hastābhyāṃ choṭikāṃ jaḍaḥ // 10.9.211 tatkṣaṇaṃ vinipatyaiva sahastyāroha eva saḥ / nadyāṃ vipede mūrkhair hi saṅgaḥ kasyāsti śarmaṇe // 10.9.212 ityākhyāya kathāṃ bhūyo vatseśvarasutāya saḥ / gomukhaḥ kathayām āsa hiraṇyākṣakathāmimām // 10.9.213 astīha himavatkukṣau deśaḥ pṛthvīśiromaṇiḥ / kaśmīra iti vidyānāṃ dharmasya ca niketanam // 10.9.214 tatrādhiṣṭhānamabhavaddhiraṇyapuranāmakam / kanakākṣa iti khyātastasminrājā babhūva ca // 10.9.215 tasya ratnaprabhādevyāṃ śaṃkarārādhanodbhavaḥ / putro hiraṇyākṣa iti kṣmāpaterudapadyata // 10.9.216 sa jātu gulikākrīḍāṃ kurvan gulikayā chalāt / tāpasīṃ rājatanayo mārgāyātām atāḍayat // 10.9.217 sā tāpasī jitakrodhā rājaputraṃ vihasya tam / yogīśvarī hiraṇyākṣam uvāca vikṛtānanā // 10.9.218 svayauvanādikair īdṛg darpaś cet tava tāṃ yadi / mṛgāṅkalekhām āpnoṣi bhāryāṃ tat kīdṛśo bhavet // 10.9.219 tac chrutvā kṣamayitvā tāṃ rājaputraḥ sa pṛṣṭavān / keṣā mṛgāṅkalekhākhyā bhagavatyucyatāmiti // 10.9.220 tatas taṃ sābravīdasti śaśitejā iti śrutaḥ / vidyādharendro himavatyacalendre mahāyaśāḥ // 10.9.221 mṛgāṅkalekhā tasyāsti tanayā varakanyakā / rūpeṇa dyucarendrāṇā niśāsūnnidrakapradā // 10.9.222 sā cānurūpā bhāryā te tasyāstvamucitaḥ patiḥ / ity uktaḥ siddhatāpasyā hiraṇyākṣo jagāda tām // 10.9.223 kathaṃ bhagavati prāpyā mayā sā tarhi kathyatām / tac chrutvā sā hiraṇyākṣaṃ taṃ yogeśvaryabhāṣata // 10.9.224 gatvāhaṃ tvatkathākhyānādupalapsye tadāśayam / āgatya cāham eva tvāṃ tatra neṣyāmyataḥ param // 10.9.225 ihāsti yo 'mareśākhyo devastatketane tvayā / prātaḥ prāpsyāsmi nityaṃ hi tamarcitum upaimy aham // 10.9.226 ity uktvā nabhasā prāyāttāpasī sā svasiddhitaḥ / tasyā mṛgāṅkalekhāyā nikaṭaṃ tuhinācalam // 10.9.227 tatra tasyai hiraṇyākṣaguṇān yuktyā śaśaṃsa sā / tathā yathā divyakanyā sātyutkaivam uvāca tām // 10.9.228 tādṛśaṃ cenna bhartāraṃ prāpnuyāṃ bhagavaty aham / tanniṣphalena kiṃ kāryamamunā jīvitena me // 10.9.229 ityārūḍhasmarāveśā nītvā tatkathayā dinam / mṛgāṅkalekhā tāpasyā sahovāsa tayā niśām // 10.9.230 tāvat so 'pi hiraṇyākṣastaccintānītavāsaraḥ / suptaḥ kathaṃcijjagade gauryā svapne niśākṣaye // 10.9.231 vidyādharaḥ san prāptas tvaṃ muniśāpena martyatām / tāpasyāḥ karasaṃsparśādetasyā mokṣyase tataḥ // 10.9.232 mṛgāṅkalekhāṃ ca tatastāmāśu pariṇeṣyasi / taccintā nātra kāryā te pūrvabhāryā hi sā tava // 10.9.233 ityādiśyaiva sā devī tiro 'bhūttasya so 'pi ca / prabudhya prātar utthāya cakre snānādimaṅgalam // 10.9.234 tato 'vareśvarasyāgre gatvā tasthau praṇamya tam / yatra saṃketakaṃ tasya tāpasyā vihitaṃ tayā // 10.9.235 atrāntare ca katham apy āptanidrāṃ svamandire / mṛgāṅkalekhām apitāṃ gaurī svapne samādiśat // 10.9.236 kṣīṇaśāpaṃ hiraṇyākṣaṃ jātaṃ vidyādharaṃ punaḥ / karasparśena tāpasyāḥ patiṃ prāpsyasy alaṃ śucā // 10.9.237 ity uktvāntarhitāyāṃ ca devyāṃ prātaḥ prabudhya sā / mṛgāṅkalekhā tāpasyai tasyai svapnaṃ śaśaṃsa tam // 10.9.238 sā tac chrutvaiva cāgatya bhūlokaṃ siddhatāpasī / sthitaṃ kṣetre 'mareśasya hiraṇyākṣaṃ tam abhyadhāt // 10.9.239 ehi vaidyādharaṃ lokaṃ putrety uktvā kareṇa sā / praṇataṃ taṃ samādāya bāhāvudapatan nabhaḥ // 10.9.240 tāvat sa sa hiraṇyākṣo bhūtvā vidyādhareśvaraḥ / smṛtvā śāpakṣayājjātiṃ tāpasīṃ tām abhāṣata // 10.9.241 himādrau vajrakūṭākhye pure jānīhi māmiyam / vidyādharāṇāṃ rājānaṃ nāmnāpyamṛtatejasam // 10.9.242 so 'hamullaṅghanakrodhācchāpaṃ prāpya purā muneḥ / martyayonim upāgacchaṃ tvatkarasparśanāvadhim // 10.9.243 śaptasya me tadā bhāryā yā duḥkhādajahattanum / saiṣā mṛgāṅkalekhādya jātā pūrvapriyā mama // 10.9.244 idānīṃ ca tvayā sārdhaṃ gatvā prāpsyāmi tāmaham / tvatkarasparśapūtasya śāntaḥ śāpo hi so 'dya me // 10.9.245 iti bruvaṃstayā sākaṃ tāpasyā gaganena saḥ / jagāmāmṛtatejāstaṃ himādriṃ dyucarādhipaḥ // 10.9.246 mṛgāṅkalekhām udyānasthitāṃ tatra dadarśa saḥ / sāpy apaśyat tam āyāntaṃ tāpasyāveditaṃ tayā // 10.9.247 citraṃ śrutipathenādau praviśyānyonyamānasam / anirgatyāpyaviśatāṃ dṛṣṭimārgeṇa tau punaḥ // 10.9.248 vivāhasiddhaye pitre tvayedaṃ kathyatāmiti / ūce mṛgāṅkalekhātra tāpasyā prauḍhayā tayā // 10.9.249 tato lajjānatamukhī sā gatvā pitaraṃ nijam / sakhīmukhena tatsarvaṃ bodhayām āsa tatkṣaṇam // 10.9.250 so 'pi svapne 'mbikādiṣṭastatpitā khecareśvaraḥ / tamanaiṣītsvabhavanaṃ saṃmānyāmṛtatejasam // 10.9.251 dadau mṛgāṅkalekhāṃ ca tasmai tāṃ sa yathāvidhi / kṛtodvāhaś ca taṃ vajrakūṭaṃ svaṃ prayayau puram // 10.9.252 tatra so 'mṛtatejāḥ svaṃ rājyaṃ prāpya sabhāryakam / ānītaṃ siddhatāpasyā martyatvātpitaraṃ nijam // 10.9.253 kanakākṣaṃ tamabhyarcya bhogaiḥ prāpayya bhūtalam / mṛgāṅkalekhayā sākaṃ tāmṛddhiṃ bubhuje ciram // 10.9.254 iti pūrvakarmavihitaṃ bhavitavyaṃ jagati yasya jantoryat / tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi // 10.9.255 evaṃ gomukhakathitāṃ śaktiyaśasyutsuko niśamya kathām / śayane niśi naravāhanadatto nidrāmasau bheje // 10.9.256 tato 'nyedyuḥ punarnaktaṃ vinodārthaṃ sa gomukhaḥ / naravāhanadattāya kathāmetāmavarṇayat // 10.10.1 dhāreśvarābhidhe śaive siddhakṣetre purāvasat / upāsyamāno bahubhiḥ śiṣyaiḥ ko'pi mahāmuniḥ // 10.10.2 so 'bravījjātu śiṣyānsvānyuṣmāsu yadi kenacit / apūrvamīkṣitaṃ kiṃcicchrutaṃ vā tannivedyatām // 10.10.3 ity ukte tena muninā śiṣya eko jagāda tam / mayā śrutamapūrvaṃ yattadākhyāmi niśamyatām // 10.10.4 vijayākhyaṃ mahākṣetraṃ kaśmīreṣv asti śāṃbhavam / tatra pravrājakaḥ kaścidāsīdvidyābhimānavān // 10.10.5 jayī sarvatra bhūyāsam ity āśaṃsan praṇamya saḥ / śaṃbhuṃ pratasthe vādāya pravrāṭ pāṭaliputrakam // 10.10.6 gacchaṃś ca mārge 'tikrāmanvanāni sarito girīn / prāpyāṭavīṃ pariśrānto viśaśrāma tarostale // 10.10.7 kṣaṇāc ca vāpīśiśire tatra dūrādhvadhūsaram / dadarśa dhārmikaṃ daṇḍakuṇḍikāhastamāgatam // 10.10.8 kutastvaṃ kutra yāsīti niṣaṇṇo 'tra ca tena saḥ / pravrājakena pṛṣṭastamityabhāṣita dhārmikaḥ // 10.10.9 āgato 'haṃ sakhe vidyākṣetrātpāṭaliputrakāt / kaśmīrānyāmi tatratyāñjetuṃ vādena paṇḍitān // 10.10.10 śrutvaitaddhārmikavacaḥ sa parivrāḍacintayat / ihaiko na jito 'yaṃ cenmayā pāṭaliputrakaḥ // 10.10.11 tat tatra gatvā jeṣyāmi katham anyān bahūn aham / ity ālocya sa taṃ pravrāḍ ākṣipyāha sma dhārmikam // 10.10.12 viparītamidaṃ kiṃ te vada dhārmika ceṣṭitam / kva dhārmiko mumukṣustvaṃ kva vādī vyasanāturaḥ // 10.10.13 vādābhimānabandhena saṃsārānmokṣamicchasi / śamayasyagninoṣmāṇaṃ śītaṃ haṃsi himena ca // 10.10.14 uttitīrṣasi pāṣāṇanāvā mūḍha mahodadhim / vātena jvalitaṃ vahniṃ nivārayitumīhase // 10.10.15 brāhmaṃ śīlaṃ kṣamā nāma kṣātramāpannarakṣaṇam / mumukṣuśīlaṃ ca śamaḥ kalaho rakṣasāṃ smṛtam // 10.10.16 tasmācchāntena dāntena bhavitavyaṃ mumukṣuṇā / nirastadvandvaduḥkhena saṃsārakleśabhīruṇā // 10.10.17 ataḥ śamakuṭhāreṇa cchindhīmaṃ bhavapādapam / hetuvādābhimānāmbusekaṃ tasya tu mā sma dāḥ // 10.10.18 ity ukto dhārmikastena parituṣṭaḥ praṇamya tam / gururbhavānmamety uktvā jagāma sa yathāgatam // 10.10.19 pravrāḍḍhasansthito 'traiva tarumūle tadantarāt / yakṣasyālāpamaśṛṇotkrīḍato bhāryayā saha // 10.10.20 karṇaṃ dadāti yāvac ca sa pravrāṭ tāvad atra saḥ / yakṣaḥ puṣpasrajā bhāryāṃ narmaṇā tāmatāḍayat // 10.10.21 tāvac ca mṛtakalpaṃ sā kṛtvātmānaṃ śaṭhā mṛṣā / tasthau tatparivāraś ca muktākrando jhagityabhūt // 10.10.22 cirāccāgatajīveva sā dṛśāvudamīlayat / kiṃ tvayā dṛṣṭamiti tāṃ yakṣo 'prākṣīttataḥ patiḥ // 10.10.23 atha mithyaiva sāvocattvayāhaṃ mālayā yadā / abhyāhatā tadāpaśyaṃ kṛṣṇaṃ puruṣamāgatam // 10.10.24 pāśahastaṃ jvalannetraṃ prāṃśumūrdhvaśiroruham / bhayānakaṃ nijacchāyāmalinīkṛtadiktaṭam // 10.10.25 tena nītāhamabhavaṃ duṣṭena yamamandiram / tyajitāsmi ca tatratyaistaṃ nivāryādhikāribhiḥ // 10.10.26 evam tayokte yakṣiṇyā hasan yakṣo jagāda tām / aho vinendrajālena strīṇāṃ ceṣṭā na vidyate // 10.10.27 ko mṛtyuḥ kusumāghātādāvṛttiḥ kā yamālayāt / mūḍhe pāṭaliputrastrīvṛttānto 'nukṛtastvayā // 10.10.28 tasmin hi nagare rāja yo 'sti siṃhākṣanāmakaḥ / tadbhāryā mantrisenānīpurohitabhiṣagvadhūḥ // 10.10.29 sahādāya trayodaśyāṃ śuklapakṣe kadācana / sanāthīkṛtataddeśāmāgāddraṣṭuṃ sarasvatīm // 10.10.30 tatra tanmārgamilitaiḥ sarvāḥ kubjāndhapaṅgubhiḥ / vyādhitair ity ayācyanta bhūpālapramukhāṅganāḥ // 10.10.31 rogāturāṇāṃ dīnānāmauṣadhaṃ naḥ prayacchata / yena mucyāmahe rogātkurutārtānukampanam // 10.10.32 samudralaharīlolo vidyutsphuritabhaṅguraḥ / jīvaloko hy ayaṃ yātrādyutsavakṣaṇasundaraḥ // 10.10.33 tadasāre 'tra saṃsāre sāraṃ dīneṣu yā dayā / kṛpaṇeṣu ca yaddānaṃ guṇavān kva na jīvati // 10.10.34 āḍhyasya kiṃ ca dānena suhitasyāśanena kim / kiṃ ca ndanena śītāloḥ kiṃ dhanena himāgame // 10.10.35 tadetānuddharata naḥ kṛpaṇānāmayāpadaḥ / ity uktā vyādhitaistaistā nṛpabhāryādayo 'bruvan // 10.10.36 suṣṭhūpapannaṃ jalpanti kṛpaṇā vyādhitā ime / sarvasvenāpyato 'smābhiḥ kāryameṣāṃ cikitsitam // 10.10.37 evamanyonyamālapya devīmabhyarcya yoṣitaḥ / vyādhitāṃstānsvabhavanānyāninyustāḥ pṛthakpṛthak // 10.10.38 svabhartṝn prerya teṣāṃ ca mahāsattvān mahauṣadhaiḥ / cikitsāṃ kārayām āsur nottasthuś ca tadantikāt // 10.10.39 sahavāsāc ca tair eva saṅgamudbhūtamanmathaiḥ / tathā yayustāḥ saṃsāraṃ tanmayaṃ dadṛśuryathā // 10.10.40 kva rogiṇo 'mī kṛpaṇā bhartāraḥ kva nṛpādayaḥ / iti na vyamṛśattāsāṃ manmathāndhīkṛtaṃ manaḥ // 10.10.41 tataś ca tā asaṃbhāvyarogisaṃbhogasaṃbhavaiḥ / nakhadantakṣatair yuktāḥ patayo dadṛśurnijāḥ // 10.10.42 te ca bhūpālatanmantrisenāpatimukhādayaḥ / tadācakhyuḥ sasaṃdehāḥ parasparamatandritāḥ // 10.10.43 tato rājābravīdanyānyūyaṃ saṃprati tiṣṭhata / ahamadya nijāṃ bhāryāṃ tāvat pṛcchāmi yuktitaḥ // 10.10.44 ity uktvā tānvisṛjyaiva gatvā vāsagṛhaṃ ca saḥ / pradarśitasnehabhayo bhāryāṃ papraccha tāṃ nṛpaḥ // 10.10.45 daṣṭaḥ kenādharo 'yaṃ te kṣatau kena nakhaiḥ stanau / satyamākhyāsi cedasti śreyas te nānyathā punaḥ // 10.10.46 ity uktvā tena rājñā sā rājñī kṛtakam abravīt / avācyam apy athanyāhaṃ vacmyāścaryamidaṃ śṛṇu // 10.10.47 citrabhitterito rātrau pumāṃścakragadādharaḥ / nirgatyaivopabhuṅkte māṃ prātaścātraiva līyate // 10.10.48 yadaṅgaṃ candrasūryābhyām apidṛṣṭaṃ na jātu me / tatredṛgetya kriyate tenāvasthā sthite tvayi // 10.10.49 etattasyāḥ saduḥkhāyā iva śrutvā vaco nṛpaḥ / pratyeti sma tathā mūrkho māyāmāśaṅkya vaiṣṇavīm // 10.10.50 śaśaṃsa mantryādibhyaś ca tebhyas te 'pi tathā jaḍāḥ / matvācyutopabhuktās tā bhāryās tūṣṇīṃ kilābhavan // 10.10.51 ityasatyaikaracanācaturāḥ kustriyaḥ śaṭhāḥ / vañcayante jaḍamatīnnāhaṃ mūrkhastu tādṛśaḥ // 10.10.52 iti yakṣo bruvan bhāryāṃ sa vilakṣīcakāra tām / tac ca pravrājako 'śrauṣīt sarvaṃ tarutale sthitaḥ // 10.10.53 tataḥ kṛtāñjaliryakṣaṃ taṃ sa pravrāḍ vyajijñapat / bhagavannāśramaprāptastavāhaṃ śaraṇāgataḥ // 10.10.54 tatkṣamasvāparādhaṃ me tvadvaco yanmayā śrutam / ity uktaḥ satyavacanāttasya yakṣastutoṣa saḥ // 10.10.55 sarvasthānagatākhyo 'haṃ yakṣastuṣṭastavāsmi ca / gṛhāṇa varamityūce pravrāḍ yakṣeṇa tena saḥ // 10.10.56 manyumasyāṃ svabhāryāyāṃ mā kṛthā eṣa eva me / varo 'stviti tamāha sma sa pravrāḍapi guhyakam // 10.10.57 tataḥ sa yakṣo 'vādīttaṃ tuṣṭo 'smi sutarāṃ tava / tadeṣa te varo datto mayānyaḥ prārthyatāmiti // 10.10.58 tataḥ pravrājako 'vādīttarhyayaṃ me 'paro varaḥ / adyaprabhṛti putraṃ māṃ jānītaṃ daṃpatī yuvām // 10.10.59 śrutvaitatsa sabhāryo 'pi pratyakṣībhūya tatkṣaṇam / yakṣastam abravīdbāḍhaṃ putra putrastvamāvayoḥ // 10.10.60 asmastprasādānna ca te bhaviṣyati vipatkva cit / vivāde kalahe dyūte vijayī ca bhaviṣyasi // 10.10.61 ity ukvāntarhitaṃ yakṣaṃ taṃ praṇamyativāhya ca / rātrimatrāyayau pravrāṭ sa taṃ pāṭaliputrakam // 10.10.62 tatra dvāḥsthamukhenāntas tasmai siṃhākṣabhūbhṛte / kaśmīrāgatam ātmānam ākhyāti sma sa vādinam // 10.10.63 anujñātapraveśaś ca tenāsthāne mahībhujā / praviśyātra sthitānvādāyācikṣepa sa paṇḍitān // 10.10.64 jitvā vādena tānyakṣavaramāhātmyato 'khilān / rājāgre sa punasteṣāṃ cakārākṣepamīdṛśam // 10.10.65 citrabhittervinirgatya gadācakradharaḥ pumān / daṣṭādharauṣṭhīṃ daśanaiḥ kṣatastanataṭāṃ nakhaiḥ // 10.10.66 kṛtvopabhujya rātrau māṃ tadbhittāveva līyate / etatkimiti vaḥ pṛcchāmyuttaraṃ me 'tra dīyatām // 10.10.67 etac chrutvā vaco nātra budhāḥ prativaco daduḥ / paramārthamajānānā anyonyānanadarśinaḥ // 10.10.68 tato rājā sa siṃhākṣaḥ svayam eva tam abravīt / yadetaduktaṃ bhavatā tadācakṣva tvam eva naḥ // 10.10.69 etac chrutvā sa rājñe 'smai pravrāṭ sarvaṃ śaśaṃsa tat / tadbhāryāvyājacaritaṃ yakṣādaśrāvi tena yat // 10.10.70 na tatkuryādabhiṣvaṅgaṃ pāpajñaptyekahetave / strībhiḥ kadācana janastamityūce nṛpaṃ ca saḥ // 10.10.71 tuṣṭastasmai nijaṃ rājyaṃ rājā datumiyeṣa saḥ / sa tu svadeśaikarataḥ pravrāṭ tannāgrahīdyadā // 10.10.72 tadā saṃmānayām āsa rājā ratnotkareṇa tam / āttaratnaḥ sa kaśmīrān pravrāṭ svaṃ deśam āgamat // 10.10.73 tatra yakṣaprasādena sa nirdainyaḥ sukhaṃ sthitaḥ / ityākhyāya sa śiṣyastaṃ mahāmunim abhāṣata // 10.10.74 ahaṃ pravrājakāttasmādevaṃ tac chrutavāniti / tataḥ sa vismitaḥ sānyaśiṣyaściramabhūnmuniḥ // 10.10.75 ity uktvā gomukho bhūyo vatseśātmajam abravīt / evametāni kustrīṇāṃ ceṣṭitāni ca vedhasaḥ // 10.10.76 vicitrāṇi sadā deva lokasya caritāni ca / iyaṃ ca śrūyatāmanyā nāryekādaśamārikā // 10.10.77 grāmavāsī pumānāsītkuṭumbī ko'pi mālave / tasyodapādi duhitā dvitriputrakanīyasī // 10.10.78 tasyāṃ ca jātamātrāyāṃ bhāryā tasya vyapadyata / tato 'lpair divasais tasya putra eko vyapādi ca // 10.10.79 tasminvipanne bhrātāsya vṛṣaśṛṅgahato mṛtaḥ / so 'tha kanyāṃ kuṭumbī tāṃ nāmnā cakre trimārikām // 10.10.80 trayo 'nayā lakṣaṇayā jātayā māritā iti / kālena yauvanasthāṃ tāṃ pitustasmādayācata // 10.10.81 trimārikām āḍhyaputraḥ kaścit tadgrāmasaṃbhavaḥ / pitā ca tasmai prādāttāṃ sa yathāvat kṛtotsavaḥ // 10.10.82 tena bhartrā sahāraṃsta kālaṃ kam apitatra sā / acirāc ca tatas tasyāḥ sa bhartā pañcatāmagāt // 10.10.83 divasair eva sā cānyaṃ capalā patimagrahīt / so 'py alpenaiva kālena vipattiṃ prāpa tatpatiḥ // 10.10.84 tataḥ sā yauvanonmattā tṛtīyaṃ patimādade / so 'pi tasyā vipanno 'bhūtpatighnyāḥ patiranyavat // 10.10.85 evaṃ krameṇa patayo daśa tasyā vipedire / tato hāsyena sā nāmnā paprathe daśamārikā // 10.10.86 athānyabhartṛsvīkārāt pitrā hrītena vāritā / sā varjyamānā ca janais tasthau tasya pitur gṛhe // 10.10.87 ekadā ca viveśātra pāntho bhavyākṛtiryuvā / ekarātrinivāsārthaṃ tatpitrānumato 'tithiḥ // 10.10.88 taṃ dṛṣṭvā tadgatamanāḥ sābhavaddaśamārikā / pāntho 'pi taruṇīṃ dṛṣṭvā so 'bhūttadabhilāṣukaḥ // 10.10.89 tataḥ sā pāramuṣitatrapā pitaram abhyadhāt / ekametamahaṃ tāta vṛṇomi pathikaṃ patim // 10.10.90 vipatsyate ced eṣo 'pi grahīṣyāmi tato vratam / evaṃ śṛṇvati pānthe tāṃ bruvatīṃ sa pitābravīt // 10.10.91 mā putri lajjā mahatī daśa te patayo mṛtāḥ / tad etasminn api mṛte hasiṣyatitarāṃ janaḥ // 10.10.92 tac chrutvaiva trapāṃ tyaktvā pathiko 'pi jagāda saḥ / nāhaṃ mriye daśa mṛtāḥ kramādbhāryā mamāpi hi // 10.10.93 samāvāvāṃ śamāpyatra pādasparśena dhūrjaṭeḥ / ity ukte tena pānthena nācitrīyata tatra kaḥ // 10.10.94 buddhvā ca militair grāmyair dattānumatayā tayā / daśamārikayā so 'tha pathiko jagṛhe patiḥ // 10.10.95 tena sākaṃ ca yāvat sā kālaṃ kam apitiṣṭhati / tāvac chītajvarākrāntaḥ so 'pi tasyāḥ kṣayaṃ yayau // 10.10.96 tataḥ sā hāsinī grāvṇām apy ekādaśamārikā / vignā gaṅgātaṭaṃ gatvā pravrajyām eva śiśriye // 10.10.97 ity uktvā hasitaṃ vatsarājaputraṃ sa gomukhaḥ / bhūyo 'bravītkathāmanyāṃ śṛṇvimāṃ dāntajīvinaḥ // 10.10.98 pumān kaścid daridro 'bhūd grāme kvāpi kuṭumbavān / eka eva balīvardas tasya cābhūd gṛhe dhanam // 10.10.99 sa niḥsattvo 'śanābhāvātsīdaty api kuṭumbake / sopavāso 'pi taṃ dāntaṃ vyakrīṇīta na lobhataḥ // 10.10.100 gatvā tu vindhyavāsinyāḥ purato darbhasaṃstare / patitvā sa tapaścakre nirāhāro 'rthakāmyayā // 10.10.101 uttiṣṭhaiko balīvardaḥ sarvadā dhanamasti te / atastam eva vikrīya jīviṣyasi sadā sukham // 10.10.102 ityādiṣṭastayā svapne devyā prātaḥ prabudhya saḥ / utthāya pāraṇaṃ kiṃcitkṛtvā svagṛhamāyayau // 10.10.103 etyāpyadhīro vikretuṃ nokṣāṇaṃ taṃ śaśāka saḥ / vikrīte 'sminnahaṃ niḥsvo naiva varteya jātviti // 10.10.104 atha taṃ kathitasvapnadevyādeśaṃ prasaṅgataḥ / upavāsakṛśaṃ kaściduvāca sumatiḥ suhṛt // 10.10.105 eka evāsti dāntas te taṃ tvaṃ vikrīya sarvadā / jīviṣyasīti devyoktaṃ tajjñātaṃ mūḍha na tvayā // 10.10.106 tadvikrīyaitamukṣāṇaṃ nirvāhaya kuṭumbakam / tato bhaviṣyaty anyas te tataś cānyas tato 'paraḥ // 10.10.107 ity uktastena mittreṇa grāmīṇaḥ sa tathākarot / ekaikavṛṣapaṇyāc ca jijīva satataṃ sukhī // 10.10.108 evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ / tatsusattvo bhavetsattvahīnaṃ na vṛṇate śriyaḥ // 10.10.109 śṛṇutānyāṃ kathāṃ cemāṃ dhūrtasyālīkamantriṇaḥ / āsīt pṛthvīpatir nāma nagare dakṣiṇāpathe // 10.10.110 tadrāṣṭre ko 'py abhūddhūrtaḥ paravañcanajīvikaḥ / sa caikadā mahecchatvādasaṃtuṣṭo vyacintayat // 10.10.111 dhūrtatvenedṛśā kiṃ me yadāhārādimātrakṛt / prāpyate mahatī yena śrīstādṛṅ na karomi kim // 10.10.112 ityālocya vaṇigveṣamatyudāraṃ vidhāya saḥ / upāsarpatpratīhāraṃ gatvā dvāraṃ mahīpateḥ // 10.10.113 tanmukhena praviśyāntaḥ prābhṛtaṃ copanīya saḥ / ekānte me 'sti vijñaptiriti vyajñāpayannṛpam // 10.10.114 rājñāpi veṣabhrāntena prābhṛtāvarjitena ca / tatheti racitaikāntas tam evaṃ sa vyajijñapat // 10.10.115 dine dine mayā sākamāsthāne sarvasaṃnidhau / bhūtvaikānte kathālāpaṃ kṣaṇamekaṃ kuru prabho // 10.10.116 tāvatāhaṃ pratidinaṃ dīnāraśatapañcakam / dadāmy upāyanaṃ devasyārthaye na tu kiṃcana // 10.10.117 tac chrutvācintayadrājā ko doṣaḥ kimayaṃ mama / gṛhītvā yāti dīnārāndadāti pratyutānvaham // 10.10.118 mahatā vaṇijā sārdhaṃ kathālāpena kā trapā / iti sa pratipadyaitadrājā tasya kathākarot // 10.10.119 so 'pi tasmai dadau rājñe dīnārāṃstānyathoditān / lokastaṃ ca mahāmantripadaṃ prāptamamanyata // 10.10.120 ekasmiṃś ca dine dhūrto muhuḥ paśyanniyoginaḥ / sākūtaṃ mukhamekasya cakre rājñā samaṃ kathām // 10.10.121 nirgataś ca bahistena mukhālokanakāraṇam / etyādhikāriṇā pṛṣṭaḥ sa svair aṃ taṃ mṛṣāvadat // 10.10.122 deśo me luṇṭhito 'nenety evaṃ te kupito nṛpaḥ / mayātas te mukhaṃ dṛṣṭaṃ śamayiṣyāmyahaṃ ca tam // 10.10.123 ity uktastena so 'līkamantriṇā sabhayo gṛham / āgatyādhikṛtaḥ svarṇasahasraṃ tasya dattavān // 10.10.124 anyedyuś ca samaṃ rājñā kathāṃ kṛtvā tathaiva saḥ / nirgatya dhūrto 'vādīttaṃ niyoginam upāgatam // 10.10.125 yuktiyuktermayā vākyaistava rājā prasāditaḥ / dhīro bhavādhunāhaṃ te sarvacchidreṣu rakṣakaḥ // 10.10.126 iti svīkṛtya taṃ yuktyā visasarja ca so 'pi tam / adhikārī sadā taistair upacārair upācarat // 10.10.127 evaṃ krameṇa sarvebhyo niyogibhyaḥ sa buddhimān / rājabhyo rājaputrebhyaḥ sevakebhyaś ca yuktibhiḥ // 10.10.128 bahvībhir ādadāno 'rthānarjayām āsa sarvataḥ / pañca koṭīḥ suvarṇasya kurvanrājā samaṃ kathāḥ // 10.10.129 tato rahasi rājānaṃ dhūrtamantrī jagāda saḥ / deva dattvāpi nityaṃ te dīnāraśatapañcakam // 10.10.130 tvatprasādānmayā prāptāḥ pañca kāñcanakoṭayaḥ / tatprasīda gṛhāṇaitastvaṃ svarṇamahamatra kaḥ // 10.10.131 ity uktvā prakaṭaṃ rājñe kanakaṃ tan nyavedayat / rājāpi kṛcchrāt tat tasya jagrāhārdhaṃ tato dhanāt // 10.10.132 tuṣṭaś ca sthāpayāmāsa mahāmantripade sa tam / so 'pi prāpya śriyaṃ dhūrto dānabhogairamānayat // 10.10.133 evaṃ prāpnoti mahataḥ prājño 'rthānnātipāpataḥ / kūpakhānakavatprāpte phale doṣaṃ nihanti ca // 10.10.134 ity uktvā gomukhaḥ prāha vatsarājasutaṃ punaḥ / ekām idānīm udvāhasotsukaḥ śṛṇv imāṃ kathām // 10.10.135 babhūva durmadārātikarīndrakulakesarī / ratnākarākhye nagare nāmnā buddhiprabho nṛpaḥ // 10.10.136 ratnarekhābhidhānāyāṃ rājñyāṃ tasyodapadyata / kanyā hemaprabhā nāma sarvalokaikasundarī // 10.10.137 sā ca vidyādharī śāpādavatīrṇā yadā tadā / nabhovihārasaṃskāramadāccikrīḍa dolayā // 10.10.138 pātabhītyā niṣiddhāpi sā tato na cacāla yat / tattasyāḥ sa pitā rājā capeṭaṃ kupito dadau // 10.10.139 tāvatā sāvamānena rājaputrī vanaiṣiṇī / vihāravyapadeśena jagāmopavanaṃ bahiḥ // 10.10.140 pānamatteṣu bhṛtyeṣu saṃcarantī ca tatra sā / praviśya vṛkṣagahanaṃ teṣāṃ dṛṣṭipathādyayau // 10.10.141 gatvā caikākinī dūraṃ vanaṃ viracitoṭajā / phalamūlāśinī tasthau harārādhanatatparā // 10.10.142 tatpitāpi sa rājā tāṃ buddhvā kvāpi tato gatām / anviyeṣa na ca prāpa mahad duḥkham uvāha ca // 10.10.143 cirāt kiṃcit tanūbhūtaduḥkhaś cittaṃ vinodayan / buddhiprabhaḥ sa niragān mṛgayāyai mahīpatiḥ // 10.10.144 bhramaṃś ca daivāt tat prāpa sudūraṃ sa vanāntaram / tapasyantī sutā sāsya yatra hemaprabhā sthitā // 10.10.145 uṭajaṃ tatra dṛṣṭvā sa rājābhyetya tadantare / aśaṅkitaṃ tapaḥkṣāmāṃ tāṃ dadarśa nijāṃ sutām // 10.10.146 sāpi dṛṣṭvā tam utthāya pādayoḥ sahasāgrahīt / āliṅgya sa pitā tāṃ ca sāśrur aṅke nyaveśayat // 10.10.147 tau cānyonyaṃ cirāddṛṣṭvā tathā rurudatus tataḥ / udaśravo yathā tatra vane 'bhūvanmṛgā api // 10.10.148 tataḥ śanaiḥ samāśvāsya rājāvocatsa tāṃ sutām / tyaktvā rājaśriyaṃ putri kimidaṃ vihitaṃ tvayā // 10.10.149 tadehi jananīpārśvaṃ vanavāsamimaṃ tyaja / ityūcivāṃsaṃ janakaṃ sā taṃ hemaprabhābhyadhāt // 10.10.150 daivenaiva niyuktāsmi śaktistāta mamātra kā / nacaiṣyāmi gṛhaṃ bhoktuṃ na tyajāmi tapaḥsukham // 10.10.151 iti bruvāṇā sā tasmānniścayānna cacāla yat / tadrājākārayat tasyā vane tatraiva mandiram // 10.10.152 gatvā ca rājadhānīṃ svāṃ preṣayām āsa so 'nvaham / tasyā atithipūjārthaṃ pakvānnāni dhanāni ca // 10.10.153 sā ca hemaprabhā tatra dhanair annaiś ca taiḥ sadā / pūjayantyatithīnāsītphalamūlāśinī svayam // 10.10.154 ekadā cāyayau tasyā rājaputryāstamāśramam / pravrājikaikā bhrāmyantī kaumārabrahmacāriṇī // 10.10.155 sa tayābhyarcitā hemaprabhayā svakathāntare / pravrajyākāraṇaṃ pṛṣṭvā bālapravrājikābravīt // 10.10.156 saṃvāhayantī caraṇāv ahaṃ kanyā satī pituḥ / sīdatkarayugābhūvaṃ nidrākulitalocanā // 10.10.157 kiṃ nidrāsīti pādena tataḥ pitrāhamāhatā / tanmanyunā pravrajitā nirgatyaivāsmi tadgṛhāt // 10.10.158 iti pravrājikām uktavatīṃ hemaprabhātha sā / samānaśīlaprītā tāṃ vanavāsasakhī vyadhāt // 10.10.159 ekadā tāmavocatsā prātaḥ pravrājikāṃ sakhīm / sakhi svapne 'dya jāne 'hamuttīrṇā vipulāṃ nadīm // 10.10.160 ārūḍhāsmi tataḥ śvetaṃ gajaṃ tadanu parvatam / tatrāśrame mayā dṛṣṭo bhagavānambikāpatiḥ // 10.10.161 tadagre prāpya vīṇāṃ ca gāyanty ahamavādayam / tato 'drākṣaṃ ca puruṣaṃ divyākāram upāgatam // 10.10.162 taṃ dṛṣṭvā ca tvayā sākamahamutpatitā nabhaḥ / iyaddṛṣṭvā prabuddhāsmi vyatikrāntā ca yāminī // 10.10.163 etac chrutvaiva tāṃ hemaprabhāmāha sma mā sakhī / śāpāvatīrṇā kāpi tvaṃ divyā kalyāṇi niścitam // 10.10.164 pratyāsannaṃ ca śāpāntaṃ tava svapno vadatyasau / śrutvaitadabhyanandatsā rājaputrī sakhīvacaḥ // 10.10.165 tato bhūyiṣṭhamudite jagaddīpe divākare / āyayau turagārūḍho rājaputro 'tra kaścana // 10.10.166 sa tāṃ hemaprabhāṃ dṛṣṭvā tāpasīveṣadhāriṇīm / jātaprītirupāgatya vavande muktavāhanaḥ // 10.10.167 sāpi taṃ racitātithyā kṛtāsanaparigraham / saṃjātapraṇayāprākṣīn mahātman ko bhavān iti // 10.10.168 rājaputro 'tha so 'vādīnmahābhāge mahīpatiḥ / pratāpasena ityasti śubhanāmānukīrtanaḥ // 10.10.169 sa tapyamānaḥ putrārthaṃ harasyārādhanaṃ tapaḥ / tenādiśyata devena prādurbhūya prasādinā // 10.10.170 vidyādharāvatāras te putra eko bhaviṣyati / sa ca śāpakṣaye lokaṃ nijam eva prapatsyate // 10.10.171 dvitīyastu suto bhāvī vaṃśarajyadharastava / ity uktaḥ śaṃbhunotthāya hṛṣṭaścakre sa pāraṇam // 10.10.172 kālena jātas tasyaiko lakṣmīsenābhidhaḥ sutaḥ / śūrasenābhidhānaś ca dvitīyo nṛpateḥ kramāt // 10.10.173 tadimaṃ māṃ vijānīhi lakṣmīsenaṃ varānane / ānītam iha vātāśvenākṛṣyākheṭanirgatam // 10.10.174 ity uktā tena sāpy uktvā svodantaṃ tasya pṛcchataḥ / sadyo hemaprabhā jātiṃ smṛtvā hṛṣṭā jagāda tam // 10.10.175 tvayi dṛṣṭe mayā jātir vidyābhiḥ saha saṃsmṛtā / sākaṃ sakhyānayā śāpacyutā vidyādharī hy aham // 10.10.176 tvaṃ ca vidyādharaḥ śāpacyutaḥ svasacivānvitaḥ / bhartā me tvaṃ ca matsakhyā asyāstvatsacivaś ca saḥ // 10.10.177 kṣīṇaś ca sasakhīkāyāḥ sa śāpo mama sāṃpratam / loke vaidyādhare bhūyaḥ sarveṣāṃ naḥ samāgamaḥ // 10.10.178 ity uktā divyarūpatvaṃ prāpya sakhyā samaṃ tayā / hemaprabhā khamutpatya sā svalokamagāttadā // 10.10.179 lakṣmīsenaś ca yāvat sa sāścaryo 'tra sthitaḥ kṣaṇāt / tāvat sa sacivas tasya cinvāno mārgamāyayau // 10.10.180 tasmai sa rājaputraś ca sakhye yāvadbravīti tat / tāvadbuddhiprabho 'pyāgātsa rājā svasutotsukaḥ // 10.10.181 so 'dṛṣṭvaiva sutāṃ dṛṣṭvā lakṣmīsenasḥ samantrikaḥ / smṛtvā śāpakṣayājjātiṃ svalokaṃ nabhasā yayau // 10.10.182 tato buddhiprabhe vigne lakṣmīsenaḥ samantrikaḥ / smṛtvā śāpakṣayāj jātiṃ khalokaṃ nabhasā yayau // 10.10.183 prāpya hemaprabhāṃ bhāryāmāgatya ca tayā saha / buddhiprabhaṃ tamāmantrya vyasṛjatsa nijaṃ puram // 10.10.184 gatvā ca prāptabhāryeṇa tena sakhyā samaṃ tataḥ / pitre pratāpasenāya svavṛttāntamavarṇayat // 10.10.185 tena dattaṃ kramaprāptaṃ rājyaṃ dattvānujanmane / śūrasenāya sa yayau vaidyādharapuraṃ nijam // 10.10.186 tatra vidyādharaiśvaryasukhaṃ hemaprabhāyutaḥ / lakṣmīsenaḥ sa bhuṅkte sma sakhyā tenānvitaściram // 10.10.187 itthaṃ kathā nigaditāḥ kila gomukhena śṛṇvan kramāt sa naravāhanadattadevaḥ / āsannavartinavaśaktiyaśovivāhasūtko 'pi tāṃ kṣaṇam iva kṣaṇadāṃ nināya // 10.10.188 evaṃ vinodya ca dināni sa rājaputraḥ prāpte vivāhadivase piturantikasthaḥ / vatseśvarasya nabhasaḥ sahasāvatīrṇaṃ vaidyādharaṃ tapanadīpti balaṃ dadarśa // 10.10.189 tanmadhye ca svakaduhitaraṃ ditsitāṃ tāṃ gṛhītvā prītyā prāptaṃ sphaṭikayaśasaṃ vīkṣya vidyādharendram / pratyudgamya śvaśura iti taṃ pūjayām āsa harṣādvatseśena prathamavihitātithyamarghyādinā saḥ // 10.10.190 so 'pyāvedya yathārthamambaracarādhīśaḥ kṣaṇātkalpitā śeṣasvocitadivyavaibhavavidhiḥ siddhiprabhāvāttataḥ / ratnaughapratipūritāya vidhivadvatseśaputrāya tāṃ tasmai svāṃ vitatāra śaktiyaśasaṃ pūrvapradiṣṭāṃ sutām // 10.10.191 sa ca naravāhanadatto bhāryāṃ vidyādharendratanayāṃ tām / saṃprāpya śaktiyaśasaṃ padma ivārkadyutiṃ vyarucat // 10.10.192 sphaṭikayaśasyupayāte kauśāmbyāṃ puri sa vatsarājasutaḥ / śaktiyaśovadanāmbujasaktekṣaṇaṣaṭpadas tadā tasthau // 10.10.193 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 11.0.1 namatāśeṣavighnaughavāraṇaṃ vāraṇānanam / kāraṇaṃ sarvasiddhīnāṃ duritārṇavatāraṇam // 11.1.1 evaṃ sa śaktiyaśasaṃ prāpyānyāḥ prathamāś ca tāḥ / ratnaprabhādyā devīṃ ca mukhyāṃ madanamañcukām // 11.1.2 atiṣṭhadviharanvatsayuvarājaḥ suhṛdyutaḥ / naravāhanadatto 'tha kauśāmbyāṃ pitṛpārśvagaḥ // 11.1.3 ekadā ca tamudyānagataṃ deśāntarāgatau / bhrātarau rājaputrau dvāvakasmādabhyupeyatuḥ // 11.1.4 kṛtātithyapraṇatayostayor eko 'bravīc ca tam / vaiśākhyākhye pure rājñaḥ putrāvāvāṃ dvimātṛkau // 11.1.5 nāmnā ruciradevo 'haṃ dvitīyaścaiṣa potakaḥ / javinī hastinī me 'sti turagau dvāvamuṣya ca // 11.1.6 tannimittaṃ samutpanno vivādaścāvayor dvayoḥ / ahaṃ javādhikāṃ vacmi hastinīṃ turagāvayam // 11.1.7 ahaṃ yadi jitastanme paṇaḥ saiva kareṇukā / ayaṃ yadi jito vā syāttadaśvāveva tau paṇau // 11.1.8 teṣāṃ javāntaraṃ jñātuṃ kṣamo nāstyastvayā vinā / tadasmadgṛhamāgatya tatparīkṣāṃ kuru prabho // 11.1.9 prasīda tvaṃ hi sarvārthaprārthanākalpapādapaḥ / āvāṃ cābhyāgatau dūrādetadarthaṃ tavārthinau // 11.1.10 evaṃ ruciradevena so 'rthito 'śvavaśārasāt / anurodhāc ca vatseśasūnus tatpratyapadyata // 11.1.11 tadupānītavātāśvarathārūḍhastadaiva saḥ / pratasthe prāpa vaiśākhapuraṃ tābhyāṃ samaṃ ca tat // 11.1.12 ko 'yaṃ syāt kiṃsvid aprāptaratiḥ kāmo navodbhavaḥ / kiṃ vā dvitīyaś candro 'yam akalaṅko divācaraḥ // 11.1.13 uta vā puruṣākāro dhātrā kāmasya nirmitaḥ / taruṇīhṛdayākāṇḍasamūlonmūlanaḥ śaraḥ // 11.1.14 ity unmadākulotpakṣmalocanābhir vilokya saḥ / varṇyamānaḥ purastrībhistadviveśa purottamam // 11.1.15 śṛṅgāraikamayaṃ tatra yuvarājo dadarśa saḥ / pūrvaiḥ kṛtapratiṣṭhasya kāmadevasya mandiram // 11.1.16 tasminratiprītipade praviśya praṇipatya tam / kāmadevaṃ sa viśramya kṣaṇamadhvaśramaṃ jahau // 11.1.17 tatas taddevasadanābhyarṇavarti viveśa ca / prītyā ruciradevasya mandiraṃ tatpuraskṛtaḥ // 11.1.18 varavājigajākīrṇaṃ tadāgamanasotsavam / ūrjitaśri sa tatpaśyanreme vatseśvarātmajaḥ // 11.1.19 tais tai ruciradevena satkāraiḥ satkṛto 'tha saḥ / tatra tadbhaginīṃ kanyāṃ dadarśātyadbhutākṛtim // 11.1.20 tadrūpaśobhākṛṣṭena cakṣuṣā mānasena ca / na so 'paśyatpravāsaṃ vā virahaṃ svajanena vā // 11.1.21 sāpi dṛṣṭyeva nīlābjamālayeva praphullayā / premanikṣiptayā tasya cakāreva svayaṃvaram // 11.1.22 tato jayendrasenākhyāṃ tāṃ sa dadhyau yathā tathā / āsatāṃ niśi nāryo 'nyā na nidrāpi jahāra tam // 11.1.23 anyedyuḥ potakānītam apivātasamaṃ jave / tadaśvaratnayugalaṃ vāhavidyārahasyavit // 11.1.24 svayaṃ ruciradevī yāṃ tāmāruhya kareṇukām / tadvegena jigāyaiva javādhānabalena saḥ // 11.1.25 tato ruciradevena vājiratnayuge jite / yāvat sa vatseśasuto viśatyabhyantaraṃ tataḥ // 11.1.26 tāvattasya pituḥ pārśvāddūto 'ntikam upāyayau / sa dṛṣṭvā pādayor dūtastaṃ praṇamyābravīdidam // 11.1.27 iha prayātaṃ buddhvā tvāṃ parivārātpitā tava / rājā māṃ prāhiṇottvāṃ pratyevamādiśati sma ca // 11.1.28 iyaddūramanāvedya yāto 'syudyānataḥ katham / adhṛtirnastadāyāhi muktavyāsaṅgasatvaram // 11.1.29 iti śṛṇvan pitur dūtāt priyāprāptiṃ ca cintayan / naravāhanadatto 'bhūt sa dolārūḍhamānasaḥ // 11.1.30 tāvatkṣaṇāc ca tatraikaḥ sārthavāho 'tiharṣalaḥ / dūrādeva namannetya yuvarājam uvāca tam // 11.1.31 jaya vīra jayāpuṣpakodaṇḍakusumāyudha / bhāvividyādharādhīśa cakravartiñjaya prabho // 11.1.32 bālo na kiṃ manohārī vardhamāno na kiṃ dviṣām / vitrāsakārī dṛṣṭo 'si deva tasmādasaṃśayam // 11.1.33 acirādacyutaguṇaṃ tvāṃ drakṣyantyeva khecarāḥ / ākrāmantaṃ krameṇa dyāṃ kurvantaṃ balinirjayam // 11.1.34 ityādi stutavāṃstena yuvarājena satkṛtaḥ / pṛṣṭaścākathayattasmai svavṛttāntaṃ mahāvaṇik // 11.1.35 asti lampeti nagarī pṛthivīmaulimālikā / tasyāṃ kusumasārākhyo vaṇigāḍhyo mahānabhūt // 11.1.36 tasya dharmaikavasateḥ śaṃkarārādhanārjitaḥ / eko 'haṃ candrasārākhyaḥ putro vatseśanandana // 11.1.37 so 'haṃ mittraiḥ samaṃ jātu devayātrāmavekṣitum / gatastatrāparānāḍhyānadrākṣaṃ dadato 'rthiṣu // 11.1.38 tato dhanārjanecchā me pradānaśraddhayodabhūt / asaṃtuṣṭasya bahvyāpi pitrupārjitayā śriyā // 11.1.39 tena dvīpāntaraṃ gantum aham ambudhivartmanā / arūḍhavān pravahaṇaṃ nānāratnaprapūritam // 11.1.40 daivenevānukūlena vāyunā preritaṃ ca tat / alpair eva dinaiḥ prāpa taṃ dvīpaṃ vahanaṃ mama // 11.1.41 tatrāpratītamudriktaratnavyavahṛtiṃ ca mām / buddhvā rājārthalobhena baddhvā kārāgṛhe nyadhāt // 11.1.42 tasmin gṛhe duṣkṛtibhiḥ krandadbhiḥ kṣuttṛḍarditaiḥ / pretair iva sthito yāvad ahaṃ nirayasaṃnibhe // 11.1.43 tāvadasmatkulābhijñastannivāsī mahāvaṇik / mahīdharākhyo rājānaṃ matkṛte taṃ vyajijñapat // 11.1.44 lampānivāsino deva putra eṣa vaṇikpateḥ / nirdoṣasya tadetasya bandhanādyayaśaskaram // 11.1.45 ityādi bodhitastena sa māmunmocya bandhanāt / ānāyya cāntikaṃ rājā sādaraṃ samamānayat // 11.1.46 tato rājaprasādena tanmittropāśrayeṇa ca / tatrāsaṃ mahataḥ kurvanvyavahārānahaṃ sukhī // 11.1.47 ekadātra madhūdyānayātrāyāṃ dṛṣṭavān aham / vaṇijaḥ śikharākhyasya tanayāṃ varakanyakām // 11.1.48 tayā kaṃdarpadarpābdhilaharyeva hṛtas tataḥ / gatvaiva tatpitustasmādahaṃ yācitavāṃś ca tām // 11.1.49 sa ca kṣaṇaṃ vicintyāntastatpitā mām abhāṣata / sākṣānna yujyate dātumeṣā me 'styatra kāraṇam // 11.1.50 tadetāṃ siṃhaladvīpamahaṃ mātāmahāntikam / prahiṇomyupayacchasva gatvaināmarthitāṃ tataḥ // 11.1.51 saṃdekṣyāmi tathā tatra yathaitattava setsyati / ity uktvā māṃ sa saṃmānya śikharo vyasṛjadgṛham // 11.1.52 anyedyuś ca sa tāṃ kanyām āropya saparicchadām / yānapātre 'bdhimārgeṇa prāhiṇot siṃhalān prati // 11.1.53 atha yāvadahaṃ tatra gantumicchāmi sotsukaḥ / tāvadvidyunnipātogrā vārtā tatrodabhūdiyam // 11.1.54 śikharasya sutā yena yātā pravahaṇena tat / magnamabdhau na caiko 'pi tata uttīrṇavāniti // 11.1.55 tadvārtāvātyayā bhagnadhair yaḥ pravahaṇākulaḥ / ahaṃ sadyo nirālambe nyapataṃ śokasāgare // 11.1.56 vṛddhair āśvāsyamānaś ca cittamāśābhir ākṣipasn / akārṣaṃ niścayaṃ jñātuṃ taddvīpagamane matim // 11.1.57 aha rājapriyo 'py arthaistaistair upacito 'pi san / āruhyāmbunidhau potaṃ gantumārabdhavānaham // 11.1.58 gacchataś ca mahāśabdo muñcandhārāśarāvalīḥ / udatiṣṭhanmamākasmāddhoro vāridataskaraḥ // 11.1.59 tadvāyunā viruddhena vidhinaiva balīyasā / utkṣipyotkṣipya ca muhurbhagnaṃ me vahanaṃ tataḥ // 11.1.60 magne 'mbudhau parijane dhane ca vidhiyogataḥ / ekaṃ prāpi mahatkāṣṭhaṃ patitena satā mayā // 11.1.61 tena prasāriteneva dhātrā sapadi bāhunā / śanair vātavaśād abdhe pulinaṃ prāptavān aham // 11.1.62 tatrādhiruhya duḥkhārto nindandaivamaśaṅkitam / svarṇaleśamahaṃ prāpaṃ taṭopāsntacyutasthitam // 11.1.63 tadvikrīyātra nikaṭe grāme kṛtvāśanādikam / krītavastrayugo 'tyākṣamabdhivāhaklamaṃ manāk // 11.1.64 tato diśamajānāno dayitāvirahī bhraman / dṛṣṭavānasmi sikatāśivaliṅgabhṛtāṃ bhuvam // 11.1.65 vicaranmunikanyāyāṃ tasyāṃ cādrākṣamekataḥ / kanyāṃ liṅgārcanavyagrāṃ vanaveṣe 'pi śobhinīm // 11.1.66 aho priyā susadṛśī kāpyeṣā saiva kiṃ bhavet / kuto vaitan na tādṛṃśi bhāgadheyāni yanmama // 11.1.67 iti māṃ cintayantaṃ sa saiveyamiti dakṣiṇam / locanaṃ vadati smaivaṃ sāhlādaṃ prasphuranmuhuḥ // 11.1.68 tanvi prāsādavāsārhā tvamaraṇye 'tra kā vada / iti pṛṣṭā tataḥ sā ca mayā nāha sma kiṃcana // 11.1.69 muniśāpabhayenātha latāgulmāntarāśritaḥ / sthitavānasmi tāṃ paśyannavitṛptena cakṣuṣā // 11.1.70 kṛtārcanā sā ca muhuḥ sasnehaṃ parivṛtya mām / paśyantī vimṛśantī ca kiṃcitprāyāttataḥ śanaiḥ // 11.1.71 gatāyāṃ dṛkpathāttasyāṃ tamondhā paśyato diśaḥ / niśācakrāhvasadṛśī kāpyavasthā mamābhavat // 11.1.72 kṣaṇāccāśaṅkitāyātāṃ tejasārkaprabhānibhām / sutāṃ mataṅgasya munerābālyādbrahmacāriṇīm // 11.1.73 yamunākhyāṃ tapaḥ kṣāmaśarīrāṃ divyacakṣuṣam / sākṣāddhṛtimivāpaśyamahaṃ kalyāṇadarśanām // 11.1.74 sā māmavadadālambya candrasāra dhṛtiṃ śṛṇu / śikharākhyo vaṇigyo 'sāvasti dvīpāntare mahān // 11.1.75 sa rūpavatyāṃ jātāyāṃ kanyāyāṃ suhṛdā kila / jinarakṣitasaṃjñena jñānināvādi bhikṣuṇā // 11.1.76 svayaṃ tvayā na deyeyaṃ kanyaiṣā hy anyamātṛkā / doṣaḥ syātte svayaṃ dāne vihitaṃ tādṛśaṃ hitam // 11.1.77 ity ukto bhikṣuṇā so 'tha tāṃ pradeyāṃ sutāṃ vaṇik / tanmātāmahahastena dātum aicchat tvadarthitām // 11.1.78 ataḥ sā siṃhaladvīpaṃ tena mātāmahāntikam / pitrā visṛṣṭā vahane bhagne nyapatadambudhau // 11.1.79 āyurbaleva cānīya daiveneva mahormiṇā / velātaṭe samudreṇa nikṣiptā sā vaṇiksutā // 11.1.80 tāvat pitā me bhagavānmataṅgamunirambudhau / saśiṣyaḥ snātumāyāto mṛtakalpāṃ dadarśa tām // 11.1.81 sa dayāluḥ samāśvāsya tāṃ svamāśramamānayat / yamune tava pālyeyamiti ca nyastavānmayi // 11.1.82 velātaṭādiyaṃ prāptā mayeti sa mahāmuniḥ / nāmnā tāmakarodvelāṃ bālāṃ munijanapriyām // 11.1.83 tatsnehena ca cittaṃ me 'payasnehakṛpāmayaḥ / brahmacaryanirasto 'pi hā saṃsāro 'dya bādhate // 11.1.84 āpāṇigrahaṇāṃ tāṃ ca navayauvanaśobhinīm / dūyate candrasāraitāṃ darśaṃ darśaṃ mano mama // 11.1.85 sā ca prāgjanmabhāryā te buddhvā ca tvām ihāgatam / praṇidhānādahaṃ putra saṃprāptaiṣā tavāntikam // 11.1.86 tadāgacchopayacchasva velāṃ tāmasmadarpitām / kleśo 'nubhūtaḥ sāphalyaṃ bhajatāṃ yuvayor ayam // 11.1.87 ityānandya girānabhravṛṣṭyeva nayati sma sā / yamunā māṃ bhagavatī mataṅgasyāśramaṃ pituḥ // 11.1.88 vijñaptaś ca tayā tatra tāṃ mataṅgamuniḥ sa me / dadau velāṃ manorājyasaṃpattim iva rūpiṇīm // 11.1.89 tatas tayā samaṃ tatra velayāhaṃ sukhasthitaḥ / ekadā tadyuto 'kārṣaṃ jalakeliṃ sarombhasi // 11.1.90 apaśyatā savelenāpyavelaṃ kṣipatā jalam / siktaḥ snānapravṛtto 'tra sa mataṅgamunirmayā // 11.1.91 sa tena kupitaḥ śāpaṃ sabhārye mayyapātayat / viyogo bhavitā pāpau daṃpatyoryuvayor iti // 11.1.92 tatas tayā dīnagirā velayā pādalagnayā / prārthitaḥ sa munirdhyātvā śāpāntaṃ nau samādiśat // 11.1.93 jetā kareṇuvegena yo 'śvaratnayugaṃ balī / naravāhanadattaṃ taṃ bhāvividyādhareśvaram // 11.1.94 candrasāra yadā drakṣyasyārādvatseśvarātmajam / saṃgaṃsyase tadā śāpāpraśamādbhāryayānayā // 11.1.95 ity uktvā sa mataṅgarṣiḥ kṛtvā snānādikāṃ kriyām / darśanāya harervyomnā śvetadvīpaṃ gato 'bhavat // 11.1.96 vidyādhareṇa pādāgrādyaḥ prāpto dhūrjaṭeḥ purā / tasmānmayā ca bālatvādātto yaścūtapādapaḥ // 11.1.97 so 'yaṃ sadratnanicito datto vāmadhunā mayā / ity uktvā māṃ sabhāryaṃ sā tatraiva yamunāpyagāt // 11.1.98 athāhaṃ prāptadayito nirviṇṇo vanavāsataḥ / viyogabhīterabhavaṃ svaṃ deśaṃ prati sotsukaḥ // 11.1.99 tataḥ pravṛttaś cāgantum ahaṃ prāpyām budhes taṭam / labdhe vaṇikpravahaṇe bhāryām āropayaṃ puraḥ // 11.1.100 svayaṃ cāroḍhumicchāmi yāvattāvat samīraṇaḥ / muniśāpātsuhṛtpotaṃ taṃ dūramaharanmama // 11.1.101 potena hṛtabhāryasya moho 'pi vinipatya me / labdhacchidra ivāhārṣīccetanāṃ vihvalātmanaḥ // 11.1.102 tato 'tra tāpasaḥ kaścidāgato vīkṣya mūrcchitam / kṛpayā māṃ samāśvāsya nītavānāśramaṃ śanaiḥ // 11.1.103 pṛṣṭvā cātra yathāvṛttaṃ śrutvā śāpavijṛmbhitam / buddhvā ca sāvadhiṃ śāpaṃ dhṛtibandhaṃ vyadhātsa me // 11.1.104 tato 'bdhau bhagnavahanottīrṇaṃ prāpya vaṇigvaram / sakhāyaṃ milito 'bhūvamanviṣyaṃstāṃ priyāṃ punaḥ // 11.1.105 śāpakṣayāśayā dattahastālambaś ca durgamān / tāṃstānullaṅghayandeśāndivasāṃś ca bahūnaham // 11.1.106 kramāc ca vaiśākhapuraṃ saṃprāpyedaṃ śruto mayā / tvaṃ vatseśvarasadvaṃśamukāmaṇirihāgataḥ // 11.1.107 dṛṣṭe ca dūrād dhastinyā vijitāśvayuge tvayi / ujjhitaḥ sa mayā śāpabhāro laghvantarātmanā // 11.1.108 kṣaṇāc ca saṃmukhāyātāmadrākṣamiha tāṃ priyām / velāṃ vaṇigbhir ānītāṃ tena potena sādhubhiḥ // 11.1.109 tatas tayāhaṃ yamunāprattasadratnahastayā / militastvatprasādena tīrṇaśāpamahārṇavaḥ // 11.1.110 ataḥ praṇantuṃ tvāmasmi vatsarājasutāgataḥ / nirvṛto yāmi cedānīṃ svadeśaṃ dayitāyutaḥ // 11.1.111 iti sa vaṇiji tasminn ātmavṛttāntam uktvā gatavati caritārthe candrasāre praṇamya / abhavad ativinamro vatsarājātmaje 'smin sa kila ruciradevo dṛṣṭamāhātmyahṛṣṭaḥ // 11.1.112 prādāc ca tāṃ svabhaginīm upacāravṛttim ālambya yuktimanurāgahṛtāya tasmai / prāgditsitāṃ susadṛśīṃ sa jayendrasenāṃ sadyaḥ kareṇuturagottamayugmayuktām // 11.1.113 sa ca tāmādāya vadhūṃ sāśvavaśāṃ ruciradevamāmantrya / naravāhanadattaḥ svāṃ kauśāmbīmāyayau nagarīm // 11.1.114 tasyāmāsta ca viharannanditavatseśvarastayā sahitaḥ / anyābhiś ca sa sukhito devībhir madanamañcukādyābhiḥ // 11.1.115 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 12.0.1 avyādvo vighnavidhvaṃsakīrtistambhamivotkṣipan / karaṃ gaṇapatiḥ krīḍālīnabhṛṅgākṣarāvalim // 12.1.1 arāgam apirāgāḍhyaracanācaturaṃ param / haraṃ navanavāścaryasargacitrakaraṃ numaḥ // 12.1.2 jitaṃ smaraśarair yeṣu pauṣpeṣv api patatsviha / vajrādīny api jāyante kuṇṭhitānyeva tadbhṛtām // 12.1.3 evaṃ vatseśvarasutastāṃ tāṃ bhāryāmavāpya saḥ / naravāhanadatto 'tra kauśāmbyāmatha tasthivān // 12.1.4 bahubhāryo 'pi tāmādyāṃ daivīṃ madanamañcukām / prāṇebhyo 'py adhikāṃ mene rukmiṇīm iva mādhavaḥ // 12.1.5 ekadā ca niśi svapne nabhasāgatya divyayā / kayāpi kanyayātmānaṃ hriyamāṇaṃ dadarśa saḥ // 12.1.6 prabuddhaś ca mahāśailasānau sacchāyapādape / apaśyatsthitamātmānaṃ tārkṣyaratnaśilātale // 12.1.7 tāṃ ca kanyāṃ svapārśvasthā niśi dyotitakānanām / īkṣate sma smarasyeva viśvasaṃmohanauṣadhim // 12.1.8 anayāhamihānīta iti matvā ca vīkṣya ca / lajjāvilambitecchāṃ tāṃ kṛtvā cālīkasuptakam // 12.1.9 pralapanniva jijñāsurevaṃ dhūrto 'tha so 'bravīt / kva tvamāliṅga māmehi priye madanamañcuke // 12.1.10 tac chrutveva taduddhātāsmṛtvā nirvrīḍayantraṇam / rūpaṃ taddayitāyāḥ sā tasyāḥ kṛtvāliliṅga tam // 12.1.11 tataḥ sa netre unmīlya dṛṣṭvā tāṃ svapriyākṛtim / aho vijñānamity uktvā kaṇṭhe jagrāha sasmitaḥ // 12.1.12 sātha hitvā trapāṃ rūpaṃ svaṃ pradarśya jagāda tam / āryaputra gṛhāṇemāṃ māmidānīṃ svayaṃvarām // 12.1.13 evam uktavatīṃ tāṃ ca pariṇinye sa kanyakām / naravāhanadatto 'tra gāndharvavidhinā tadā // 12.1.14 nītvātha tatra tāṃ rātriṃ yathāvatsa tayā saha / prātastāṃ dayitāṃ yuktyā kulajijñāsayābhyadhāt // 12.1.15 priye śṛṇu kathāmetāmapūrvāṃ kathayāmi te / brahmasiddhiriti kvāpi munirāsīttapovane // 12.1.16 tasyāśramasamīpe ca yogasiddhasya sanmuneḥ / abhūcchṛgālī jaratī guhāyāṃ vihitāspadā // 12.1.17 tāṃ durdine nirāhārāṃ bhakṣyārthaṃ jātu nirgatām / vaśāviśleṣasonmādo hantumāgādvanadvipaḥ // 12.1.18 taddṛṣṭvā sa munirjñāsnī kṛpālustāṃ śṛgālikām / pareṇa kariṇīṃ cakre 'nugrahāyaitayor dvayoḥ // 12.1.19 tataḥ sa hastī tāṃ dṛṣṭvā kareṇuṃ śāntavaikṛtaḥ / anurakto 'bhavattasyāṃ sāpi mṛtyoramucyata // 12.1.20 tato bhramaṃstayā sākaṃ sa gajo jātu tatkṛte / prāviśatpadmamānetuṃ śaratpaṅkākulaṃ saraḥ // 12.1.21 mamajja tatra paṅkāntarna śaśāka viceṣṭitum / tasthau kuliśanirlūnapakṣo bhraṣṭa ivācalaḥ // 12.1.22 dṛṣṭvā tathāvasannaṃ taṃ sā śṛgālīkareṇukā / tadaivānyaṃ samāśritya vāraṇaṃ kvāpy agāttataḥ // 12.1.23 tāvac ca pūrvaviśliṣṭā kariṇī tasya sā nijā / anviṣyantī gajasyāgāttaṃ pradeśaṃ vidhervaśāt // 12.1.24 sā bhadrajātir dṛṣṭvaiva grastaṃ paṅkena taṃ patim / anusartuṃ saraḥpaṅkaṃ tam eva praviśattadā // 12.1.25 tatkāle sa munirbrahmasiddhistenāgataḥ pathā / śiṣyayuktastadālokya babhūva karuṇānvitaḥ // 12.1.26 uddhārayām āsa ca tau vaśānāgau mahātapāḥ / śiṣyair varodbhūtabalaiḥ saraḥ paṅkāntarāttataḥ // 12.1.27 tatas tasminmunau yāte daṃpatī tau vaśāgajau / mṛtyor viyogāc cottīrṇau yathākāmaṃ vijahratuḥ // 12.1.28 evamuttamajanmānastiryañco 'pyāpadi priye / prabhuṃ nojjhanti mittraṃ vā tārayanti tataḥ punaḥ // 12.1.29 hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam / kadācidapi sattvaṃ vā sneho vā cañcalātmanām // 12.1.30 etadvatseśvarasutāc chrutvā sā divyakanyakā / tam uvācaivamevaitatsaṃśayo nātra vidyate // 12.1.31 abhiprāyaś ca vijñāto mayaivaṃvādinastava / tadimām apimattastvamāryaputra kathāṃ śṛṇu // 12.1.32 śūradattābhidhāno 'bhūt kānyakubje dvijottamaḥ / mahīpater bāhuśakter mānyo grāmaśateśvaraḥ // 12.1.33 bhāryā vasumatī nāma tasyāsītpatidevatā / tasyāṃ sa vāmadattākhyaṃ bhavyaṃ putramajījanat // 12.1.34 sa vāmadatto nacirātsarvavidyāsu śikṣitaḥ / bhāryāṃ śaśiprabhāṃ nāma pariṇinye pitṛpriyaḥ // 12.1.35 kālena pitari svargaṃ bhāryayānugate gate / prāvartata ca gārhasthye sa tayā bhāryayā saha // 12.1.36 sā ca tasyābhavadbhāryā svecchācāriṇyajānataḥ / daivāt kutaścit saṃprāptaśākinīsiddhisaṃvarā // 12.1.37 ekadā rājasevārthaṃ sthitas tatkaṭake ca saḥ / gṛhādetya pitṛvyena nijena jagade rahaḥ // 12.1.38 naṣṭamasmatkulaṃ putra yato bhāryā mayā tava / dṛṣṭā mahiṣapālena tvadīyenaiva saṃgatā // 12.1.39 etat pitṛvyād ākarṇya kaṭake taṃ niveśya ca / sa vāmadattaḥ khaḍgaikasakhaḥ svagṛhamāyayau // 12.1.40 tatra guptaṃ sthito yāvat puṣpārāme praviśya saḥ / naktamāgātsa tatraiva tāvanmahiṣapālakaḥ // 12.1.41 kṣaṇāc ca tam upāgātsā tatropapatimutsukā / tadbhāryā vividhāhārahastā mahiṣapālakam // 12.1.42 tato bhuktavatā tena sākaṃ sā śasyanaṃ yayau / taddṛṣṭvā vāmadatto 'sau so 'bhyadhāvadudāyudhaḥ // 12.1.43 āḥ pāpau gacchathaḥ kveti vadatas tasya gehinī / sā dṛṣṭvotthāya dhigjālmety uktvā dhūliṃ mukhe nyadhāt // 12.1.44 tadā sa mānuṣo 'pyāśu mahiṣaḥ samapadyata / vāmadattaḥ smṛtistvasya tadbhāve na vyalupyata // 12.1.45 tato mahiṣamadhye sā nikṣipya laguḍaiḥ śaṭhā / bhāryā mahiṣapālena tāḍayām āsa tena tam // 12.1.46 tadaiva taṃ ca kasyāpi vaṇijo mahiṣārthinaḥ / vikrīṇīte sma sā krūrā tiryaktvavivaśīkṛtam // 12.1.47 tenāropitabhāro 'tha mahiṣībhāvapīḍitaḥ / sa vāmadatto nīto 'bhūdgrāmaṃ gaṅgāsamīpagam // 12.1.48 viśvas tasya gṛhe bhāryā sudurvṛttāpyatarkitā / kakṣāntarapraviṣṭeva bhujagī kasya śarmaṇe // 12.1.49 iti taṃ cintayantaṃ ca tatrodvāṣpaṃ suduḥkhitam / bhārakleśāsthiśeṣāṅgamapaśyatkāpi yoginī // 12.1.50 sā buddhvā jñānataḥ sarvaṃ tadvṛttāntaṃ kṛpākulā / mantratoyena siktvā taṃ mahiṣatvādamocayat // 12.1.51 prāptamānuṣarūpāya saiva nītvā nijaṃ gṛham / tasmai kāntimatīṃ nāma kanyāṃ duhitaraṃ dadau // 12.1.52 ebhir āhatya durbhāryāmādyāṃ tāṃ vaḍavāṃ kuru / ity uktvā pradadau cāsmai sarṣapānabhimantritān // 12.1.53 tataḥ sa tāṃ kāntimatīṃ bhāryāmādāya nūtanām / svagṛhaṃ vāmadattastadājagāma sasarṣapaḥ // 12.1.54 hatvā mahiṣapālaṃ taṃ tatra kṛtvā ca sarṣapaiḥ / vaḍavāmādyabhāryāṃ tāṃ śālābaddhāṃ vyadhatta saḥ // 12.1.55 dattvā ca pratyahaṃ tasyai laguḍāhatisaptakam / sa cakre bhojanaṃ baddhapratijño vairaśuddhaye // 12.1.56 evaṃ tatra sthitasyāsya kāntimatyā samaṃ punaḥ / bhāryayā vāmadattasya ko 'pyāgādatithirgṛhe // 12.1.57 bhoktuṃ tasmin pravṛtte ca so 'bhuktvā niryayau drutam / vāmadattaḥ smṛtādattakubhāryālaguḍāhatiḥ // 12.1.58 dattvā ca tasyai vaḍavārūpāyai laguḍāhatīḥ / niyatās tāḥ praviśyātra bubhuje jātanirvṛtiḥ // 12.1.59 tato 'tithir vismitaḥ sa taṃ papraccha sakautukaḥ / tyaktāhāraḥ kva yāto 'bhūtsaṃbhrameṇa bhavāniti // 12.1.60 tataḥ sa vāmadatto 'tra tasmāyatithaye 'bravīt / tamā mūlātsvavṛttāntamatha so 'pi tam abhyadhāt // 12.1.61 durgraheṇa kim etena paśutvaṃ te hṛtaṃ yayā / tām evārādhya svaśvaśrūṃ pakarṣaṃ kaṃcid āhara // 12.1.62 ity ukto 'tithinā tena vāmadattas tatheti tat / śraddhāya so 'tithiṃ prātaḥ satkṛtya visasarja tam // 12.1.63 athākasmādgṛhāyātāṃ śvaśrūṃ tāṃ siddhayoginīm / anugrahārthī so 'bhyarcya prārthayām āsa yatnataḥ // 12.1.64 sātha yogeśvarī tasmai sabhāryāya yathāvidhi / kālasaṃkarṣiṇīṃ vidyāṃ dīkṣāpūrvam upādiśat // 12.1.65 tataḥ śrīparvataṃ gatvā sa vidyāṃ tāmasādhayat / sā ca siddhā satī sākṣāttasmai khaḍgottamaṃ dadau // 12.1.66 prāptakhaḍgaś ca saṃpannaḥ sa tayā bhāryayā saha / kāntimatyā kṛtī vāmadatto vidyādharottamaḥ // 12.1.67 tato rajatakūṭākhye śṛṅge malayabhūbhṛtaḥ / kṛtaṃ puravaraṃ tena nijasiddhiprabhāvataḥ // 12.1.68 tato vidyādharendrasya tatra kālena kanyakā / tasyāṃ patnyāṃ samutpannā nāmnā lalitalocanā // 12.1.69 jātamātraiva yā vidyādharasaccakravartinaḥ / bhāryā bhavitrī nirdiṣṭā gaganodbhūtayā girā // 12.1.70 tāmāryaputra māṃ viddhi viditārthāṃ svavidyayā / anuraktāṃ tavānetrīmasminsve malayācale // 12.1.71 ityākhyātakulāṃ tāṃ buddhvā vidyādharīṃ sa bahu mene / naravāhanadatto 'tha prītamanā lalitalocanāṃ bhāryām // 12.1.72 āsta ca tatra tayā saha saṃprati taṃ cāsya vatsarājādyāḥ / ratnaprabhādividyāvibhavādvṛttāntam adhijagmuḥ // 12.1.73 tatastāṃ nūtanāṃ prāpya bhāryāṃ lalitalocanām / naravāhanadattaḥ sa tasminmalayaparvate // 12.2.1 madhupravṛttisubhage vijahāra tayā saha / teṣu teṣu vanānteṣu puṣpitadrumaśobhiṣu // 12.2.2 ekasmiṃś ca vane krīḍākusumāvacayakramāt / tasyāṃ priyāyāṃ gahane gatāyāṃ dṛṣṭigocarāt // 12.2.3 saṃcaransa dadarśaikaṃ mahadacchajalaṃ saraḥ / satārakamivākāśaṃ puṣpaistīratarucyutaiḥ // 12.2.4 puṣpāṇy uccinvatī yāvan na samabhyeti sā priyā / tāvat snātvā sarasy asmin kṣaṇam āse sarastaṭe // 12.2.5 iti saṃcintya sa snātvā kṛtadevārcano 'tra ca / sacandanatarucchāyam adhyāste sma śilātalam // 12.2.6 tatrastho rājahaṃsīnāṃ dṛṣṭvā tatsadṛśīṃ gatim / śrutvā tannibhamālāpaṃ pikīnāṃ cūtavalliṣu // 12.2.7 vilokya hariṇīnāṃ ca tannetrābhe vilocane / dūrasthāṃ tāṃ sa sasmāra priyāṃ madanamañcukām // 12.2.8 smṛtvaivodbhūtakāmāgnisaṃtaptaś ca mumūrccha saḥ / tatkṣaṇaṃ cāyayau snātuṃ tatraiko punipuṃgavaḥ // 12.2.9 sa piśaṅgajaṭo nāma tadavasthamavekṣya tam / asiñcatsvapriyāsparśatulyaiścandanavāribhiḥ // 12.2.10 tataḥ prabuddhaṃ praṇataṃ divyadṛṣṭiḥ sa taṃ muniḥ / uvāca putra prāpnoṣi yatheṣṭaṃ dhair yamāpnuhi // 12.2.11 tena hi prāpyate sasrvaṃ tathā caitya madāśramam / kathāṃ mṛgāṅkadattīyāṃ mattaḥ śṛṇu na cecchrutā // 12.2.12 ity uktvā sa muniḥ snātvā nināya nijamāśramam / naravāhanadattaṃ taṃ cakre ca tvarayāhnikam // 12.2.13 kṛtvātithyaṃ phalais tasya tatra bhuktaphalaḥ svayam / sa piṅgalajaṭo vaktuṃ kathāṃ tasmai pracakrame // 12.2.14 astyayodhyeti nagarī bhuvanastrayaviśrutā / tasyāmamaradattākhyaḥ pūrvamāsīnmahīpatiḥ // 12.2.15 tasya nityānuraktaikā pradīptataratejasaḥ / bhāryā vahneriva svāhā babhūva surataprabhā // 12.2.16 tasyāṃ mṛgāṅkadattākhyaḥ sutastasyodapadyata / svakodaṇḍa ivābhūdyaḥ koṭiprāptaguṇānataḥ // 12.2.17 tasyābhavaṃś ca sacivā rājasūnornijā daśa / pracaṇḍaśaktiḥ sa sthūlabāhurvikramakesarī // 12.2.18 dṛḍhamuṣṭir meghabalas tathā bhīmaparākramaḥ / tadvad vimalabuddhiś ca vyāghrasenaguṇākarau // 12.2.19 vicitrakathasaṃjñaś ca daśamas te ca satkulāḥ / sarve yuvānaḥ śūrāś ca prājñāḥ prabhuhitaiṣiṇaḥ // 12.2.20 taiḥ samaṃ sa sukhaṃ tiṣṭhanrājaputraḥ pitur gṛhe / mṛgāṅkadattaḥ sadṛśīṃ na bhāryāṃ tāvadāptavān // 12.2.21 ekadā ca rahasyeko mantrī bhīmaparākramaḥ / tamāha śrūyatāṃ deva rātrau vṛttaṃ mamādya yat // 12.2.22 ahaṃ prāsādasupto 'dya prabuddho 'śaṅkitaṃ niśi / vajrogranakharaṃ siṃham apaśyam abhidhāvitam // 12.2.23 utthite churikāhas te mayi so 'tha palāyitum / siṃhaḥ prāvartatāhaṃ ca tam evānvapataṃ javāt // 12.2.24 sa ca gatvā nadīpāraṃ prasārya rasanāṃ mayi / āsīdahaṃ ca tāmasya dīrghāṃ churikayācchidam // 12.2.25 tayaiva setupṛthvyā ca yāvattīrṇo 'smi tāṃ nadīm / tāvat sa siṃhaḥ sumahānsaṃpanno vikṛtaḥ pumān // 12.2.26 ko bhavāniti pṛṣṭaś ca mayā sa puruṣo 'bravīt / vetālo 'haṃ tvayā vīra sattvenāsmi ca toṣitaḥ // 12.2.27 tac chrutvāhaṃ tamaprākṣaṃ yadyevaṃ tattvayocyatām / bhāryā mṛgāṅkadattasya kā bhaviṣyati me prabhoḥ // 12.2.28 etanmadvacanaṃ śrutvā sa vetālo 'bravīttadā / asyujjayinyāṃ nṛpatiḥ karmasena iti śrutaḥ // 12.2.29 tasyāsti tanayā rājño lāvaṇyanyakkṛtāpsarāḥ / nidhānabhūmiḥ saundaryasargasyeva prajāpateḥ // 12.2.30 sā śaśāṅkavatī nāma bhāryā tasya bhaviṣyati / tvatprabhustadavāptyā ca pṛthvīrājyaṃ kariṣyati // 12.2.31 ity uktvā sa tiro 'bhūnme vetālo 'haṃ tathaiva ca / āgato gṛhamityetanniśi vṛttaṃ mama prabho // 12.2.32 etanmṛgāṅkadatto 'sau śrutvā bhīmaparākramāt / āhūya śrāvayām āsa sarvāṃstānnijamantriṇaḥ // 12.2.33 jagāda caitāñ śṛṇuta svapne dṛṣṭaṃ mayā ca yat / jāne mahāṭavīṃ kāṃcit praviṣṭā nikhilā vayam // 12.2.34 tatrādhvatṛṣitāḥ kṛcchrātprāpya toyaṃ pipāsavaḥ / ruddhāḥ smaḥ sāyudhaiḥ puṃbhistata utthāya pañcabhiḥ // 12.2.35 tān hatvā punar icchāmaḥ pātuṃ yāvat tṛṣāturāḥ / tāvan na tatra puṃsas tān apaśyāma na tajjalam // 12.2.36 tataḥ kṛcchrāṃ daśāṃ prāptāścandrojjvalamaśaṅkitam / vṛṣabhārūḍhamāyāntamaikṣāmahi maheśvaram // 12.2.37 so 'smāsu praṇateṣv akṣṇo dakṣiṇādaśruṇaḥ kaṇam / bhūmāv apātayatso 'tra samudraḥ samapadyata // 12.2.38 tasmānmuktāvalīṃ prāptāṃ śubhāṃ baddhvā mayā gale / pīto raktānuliptena nṛkapālena so 'mbudhiḥ // 12.2.39 tatkṣaṇaṃ ca prabuddho 'smi prayātā ca vibhāvarī / evaṃ mṛgāṅkadattena svapnāścarye nivedite // 12.2.40 mantrī vimalabuddhistaṃ nandatsvanyeṣv abhāṣata / tvaṃ deva dhanyo yasyaivaṃ vihitānugraho haraḥ // 12.2.41 svapne muktāvalīṃ labdhvā yatpītaś ca tvayāmbudhiḥ / tacchaśāṅkavatīṃ prāpya bhoktāsi pṛthivīṃ dhruvam // 12.2.42 anyan manāk tu kleśāyety ukte vimalabuddhinā / tato mṛgāṅkadattas tān uvāca sacivān punaḥ // 12.2.43 yathā phalaṃ me svapnasya yathā bhīmaparākramaḥ / śrutavāniha vetālāt tathā yady api bhāvi tat // 12.2.44 tathāpi karmasenasya baladurgābhimāninaḥ / prajñābalānmayā prāpyā sā śaśāṅkavatī sutā // 12.2.45 prajñābalaṃ ca sarveṣu mukhyaṃ kāryeṣu sādhanam / tathā ca śṛṇutātraitāṃ kathāṃ vaḥ kathayāmy aham // 12.2.46 bhadrabāhurabhūnnāmnā magadheṣu mahīpatiḥ / tasyāsīnmantraguptākhyo mantrī buddhimatāṃ varaḥ // 12.2.47 sa rājā taṃ nijāmātyaṃ kadācitsvair am abravīt / anaṅgalīleti sutā rājño vārāṇasīpateḥ // 12.2.48 asti yā dharmagopasya jagattritayasundarī / tāmārthito 'pi dveṣānme na sa rājā prayacchati // 12.2.49 dantino bhadradantasya prabhāvātsa ca durjayaḥ / notsahe jīvituṃ cāhaṃ tayā tatsutayā vinā // 12.2.50 tad atra nāstyupāyo me sakhe kiṃ kāryamucyatām / iti tenodite rājñā sa mantrī nijagāda tam // 12.2.51 kiṃ deva vikramādeva siddhirasti na buddhitaḥ / tadalaṃ cintayāhaṃ te svabuddhyā sādhayāmyadaḥ // 12.2.52 ity uktvā nṛpamanyedyuḥ pañcasaptānugānvitaḥ / mahāvratikaveṣaḥ sanmantrī vārāṇasīṃ yayau // 12.2.53 tatra taṃ śiṣyaveṣāste siddho 'yamiti sarvataḥ / svānugāḥ khyāpayāmāsurbhaktiprahvamilajjanam // 12.2.54 ekadā ca niśi bhrāmyan kāryayuktyupalabdhaye / sānugaḥ sa dadarśātra dūrād gṛhavinirgatām // 12.2.55 gṛhiṇīṃ hastipālasya śaṅkātvaritagāminīm / nīyamānāṃ tricaturaiḥ puruṣaiḥ kvāpi sāyudhaiḥ // 12.2.56 dhruvaṃ vyutthāya yāteyaṃ tatpaśyāmaḥ kva gacchati / iti saṃcintya sa svair aṃ sānugo 'nusasāra tām // 12.2.57 gatvā praviṣṭā sā yatra tac ca gehaṃ vidūrataḥ / dṛṣṭvā nivāsasthānaṃ svam ājagāma tadaiva saḥ // 12.2.58 prātaś ca hastipālasya hṛtārthā tāṃ gatāṃ priyām / cinvānasyāntikaṃ yuktyā prāhiṇodbhramato 'nugān // 12.2.59 te taṃ dṛṣṭvā tadaprāptiduḥkhajagdhaviṣaṃ tadā / nivāritaviṣaṃ cakruḥ kṛpayeva svavidyayā // 12.2.60 āgacchāsmadguroḥ pārśvaṃ jñānī sarvaṃ hi vetti saḥ / ity uktvā ca tamāninyurnikaṭaṃ tasya mantriṇaḥ // 12.2.61 sa ca hastipako dṛṣṭvā pādayoś ca praṇamya tam / bhāryāpravṛttiṃ papraccha vratākalpopaśobhitam // 12.2.62 so 'pi mantrī mṛṣā dhyātvā sābhijñānaṃ śaśaṃsa tat / sthānaṃ tasmai parair nītā puruṣair yatra sā niśi // 12.2.63 tataḥ praṇamya taṃ gatvā samaṃ nagararakṣibhiḥ / sa hastipālakaḥ prāpya sthānaṃ tatparyaveṣṭayat // 12.2.64 abadhītpuruṣāṃstāṃś ca pāpāndārāpahāriṇaḥ / prāpa sābharaṇāṃ tāṃ ca sadhanāṃ nijayoṣitām // 12.2.65 dvitīye 'hni sa ca prātaretya natvā kṛtasthitiḥ / cakāra vyājasiddhasya tasyāhāranimantraṇam // 12.2.66 gṛhapraveśān icchoś ca naktabhojitvavādinaḥ / pradoṣe hastiśālāyāṃ tasyāhāramakalpayat // 12.2.67 so 'pi mantrabalātsarvaṃ vaṃśanāḍīniveśitam / guptaṃ gṛhītvā gatvātra mantrī bhuṅkte sma sānugaḥ // 12.2.68 tato gate hastipāle supteṣv anyeṣu tatra saḥ / hastino bhadradantasya vaṃśanāḍyā niveśya tam // 12.2.69 karṇe suptasya bhujagaṃ rātriṃ nītvaiva tatra tām / yayau svadeśaṃ magadhān hastī tena vyapādi ca // 12.2.70 hatvā taṃ dharmagopasya gajaṃ darpamivāgate / tasminmantrivare rājā bhadrabāhurnananda saḥ // 12.2.71 tato vārāṇasīṃ tasmai dharmagopāya yācitum / anaṅgalīlāṃ kanyāṃ tāṃ dūtaṃ ca visasarja saḥ // 12.2.72 so 'pi tāṃ pradadau tasmai tadgajābhāvadurbalaḥ / bhajanti vaitasīṃ vṛttiṃ rājānaḥ kālavedinaḥ // 12.2.73 tadevaṃ prajñayā tasya mantraguptasya mantriṇaḥ / anaṅgalīlāṃ saṃprāpa bhadrabāhuḥ sa bhūpatiḥ // 12.2.74 tasmānmayāpi buddhyā sā bhāryā prāpyeti vādinam / mṛgāṅkadattaṃ sacivastaṃ vicitrakatho 'bravīt // 12.2.75 sarvaṃ setsyati te hārāt svapnadṛṣṭād anugrahāt / amogho devatānāṃ ca prasādaḥ kiṃ na sādhayet // 12.2.76 tathā ca śṛṇutātraikāṃ varṇyamānāṃ mayā kathām / āsīttakṣaśilāpūryāṃ bhadrākṣo nāma bhūpatiḥ // 12.2.77 sa putrakāmaḥ padmānāṃ śatenāṣṭabhir eva ca / sitānāṃ pūjayām āsa khaḍge lakṣmīṃ dine dine // 12.2.78 ekadārcayatas tasya rājño maunamamuñcataḥ / ūnamekamabhūtpadmaṃ daivādgaṇayato dhiyā // 12.2.79 sa hṛtpadmaṃ vipāṭya svaṃ dadau devyai tataś ca sā / tuṣṭā tasmai dadau sārvabhaumaputrapradaṃ varam // 12.2.80 kṛtvā cākṣatadehaṃ taṃ nṛpaṃ prāyādadarśanam / atha tasya suto rājño mahādevyāmajāyata // 12.2.81 hṛtpuṣkaraprasādena jāsto 'yamiti taṃ ca saḥ / puṣkarākṣaṃ nṛpaścakre nāmnā putraṃ sulakṣaṇam // 12.2.82 kramāc ca yauvanaprāptaṃ tanayaṃ taṃ guṇānvitam / rājye 'bhiṣicya bhadrākṣaḥ sa rājā śiśriye vanam // 12.2.83 puṣkarākṣo 'pi saṃprāpya rājyaṃ pratidinaṃ haram / pūjayannekadābhyarcya bhāryāṃ tasmādayācata // 12.2.84 sarvaṃ saṃpatsyate putra yathābhilaṣitaṃ tava / iti śuśrāva sa giraṃ gaganādudgatāṃ tadā // 12.2.85 tataḥ prahṛṣṭo jātāsthaḥ sa tiṣṭhañjātucinnṛpaḥ / ākheṭakavinodāya jagāma mṛgakānanam // 12.2.86 tatra saṃbhogasaṃsaktabhujaṃgamithunāśane / pravṛttaṃ karabhaṃ dṛṣṭvā śokākrānto nyapātayat // 12.2.87 sa nipātitamātraḥ sanmuktvā tāṃ karabhastanum / bhūtvā vidyādharaḥ prītaḥ puṣkarākṣaṃ tam abravīt // 12.2.88 bhavān kṛtopakāro me tatte yad vacmi tac chṛṇu / raṅkumālīti nāmnāsti rājan vidyādharottamaḥ // 12.2.89 taṃ rūpalubdhā taruṇaṃ vavre dṛṣṭvānurāgiṇī / svayaṃ tārāvalī nāma vidyādharavarātmajā // 12.2.90 tasyāḥ pitā ca svecchātastayoḥ kṛtavivāhayoḥ / kopādapātayacchāpaṃ kaṃcitkālaṃ viyogadam // 12.2.91 tatastārāvalīraṅkumālinau tau vijahratuḥ / daṃpatī prasaratprītī tāsu tāsu svabhūmiṣu // 12.2.92 kadācittena śāpena mitho dṛṣṭipathāccyutau / anyonyaviprayuktau tau jātau kvāpi vanāntare // 12.2.93 tatastārāvalī sā tamanviṣyantī patiṃ kramāt / paścimābdheragātpāre vanaṃ siddharṣisevitam // 12.2.94 tatra sāpaśyadutphullamekaṃ jambumahātarum / āśvāsayantaṃ prītyeva madhurair bhramarāravaiḥ // 12.2.95 upāviśac ca viśrāntyai bhṛṅgīrūpaṃ vidhāya sā / vṛkṣe tasminn athaikasmin kusume madhupāyinī // 12.2.96 kṣaṇāddaivāttamatraiva prāptaṃ dṛṣṭvā cirātpatim / harṣacyutena vīryeṇa siktaṃ puṣpaṃ tayāśu tat // 12.2.97 tyaktvā bhṛṅgīvapurgatvā saṃgatābhūc ca tena sā / jyotsneva śaśinā bhartrā cinvatā raṅkumālinā // 12.2.98 tatastena samaṃ tasyāṃ gatāyāṃ svaniketanam / tadvīryasiktā tatrābhūjjambupuṣpāttataḥ phalam // 12.2.99 tasya cāntaḥ phalasyātra kālayogena kanyakā / samabhūnnahi divyānāṃ vīryaṃ bhajati moghatām // 12.2.100 kadācitphalamūlārthaṃ vijitāśvābhidho muniḥ / tatrāgādapatattac ca pakvaṃ jambutaroḥ phalam // 12.2.101 tasmātpatitabhagnāc ca divyā nirgatya kanyakā / avandata munes tasya caraṇau vinayānatā // 12.2.102 sa divyadṛṣṭir dṛṣṭvā tāṃ buddhvā tattvaṃ savismayaḥ / nītvāśramaṃ svaṃ vinayavatīṃ nāmnākaronmuniḥ // 12.2.103 tatra kālena sā vṛddhiṃ prāptā tasyāśrame muneḥ / dṛṣṭā vinayavatyeṣā nabhasā gacchatā mayā // 12.2.104 tato 'haṃ rūpagarveṇa madanena ca mohitaḥ / upetya tāmanicchantīṃ haṭhāddhartuṃ pravṛttavān // 12.2.105 tatkṣaṇaṃ sa muniḥ kruddhaḥ krandantyā śrāvitastayā / vijitāsurupāgatya śāpaṃ mahyamadānnṛpa // 12.2.106 rūpagarvita sarvāṅganinditaḥ karabho bhava / puṣkarākṣānnṛpātprāpte vadhe śāpādvimokṣyase // 12.2.107 bhartā vinayavatyāś ca sa evāsyā bhaviṣyati / ityahaṃ muninā śapto jāto 'syāṃ karabho bhuvi // 12.2.108 jātaś ca so 'dya śāpāntastvattastatpaścimāmbudheḥ / pārasthaṃ tadvanaṃ gaccha nāmnā surabhimārutam // 12.2.109 bhāryāmāpnuhi tāṃ divyāṃ rūpadarpaharāṃ śriyaḥ / ity uktvā puṣkarākṣaṃ sa divaṃ vidyādharo yayau // 12.2.110 puṣkarākṣo 'pi gatvā svāṃ purīṃ vinyasya mantriṣu / rājyaṃ rātrau tataḥ prāyādeko 'śvamadhiruhya saḥ // 12.2.111 gacchan kramāc ca saṃprāpya paścimābdhes taṭaṃ punaḥ / kathaṃ tareyam ambhodhim iti tatra vyacintayat // 12.2.112 tato dadarśa tatraikaṃ sa śūnyaṃ caṇḍikāgṛham / praviśya ca tataḥ snātvā devīṃ tāṃ praṇanāma ca // 12.2.113 kenāpi nihitāṃ tatra vīṇāmādāya sādaraḥ / upavīṇayati smaitāṃ devīmatra svagītakaiḥ // 12.2.114 upavīṇitatuṣṭā ca suptaṃ tatraiva sā niśi / bhūtagrāmeṇa taṃ svena pāramabdheranāyayat // 12.2.115 tataḥ prātaḥ prabuddho 'bdhestīre rājā dadarśa saḥ / vanāntaḥsthitamātmānaṃ na tasmiṃścaṇḍikāgṛhe // 12.2.116 utthāya vismitaścātra bhramannāśramamaikṣata / praṇamantamivātithyātphalabhārānatair drumaiḥ // 12.2.117 kurvāṇaṃ svāgatam iva kvaṇitena patatriṇām / praviśya tatra cāpaśyatsthitaṃ śiṣyair vṛtaṃ munim // 12.2.118 upetya ca vavande tamṛṣiṃ rājā sa pādayoḥ / so 'pyenaṃ vihitātithyo jñānavānmunirabravīt // 12.2.119 puṣkarākṣa yadarthaṃ tvamāgataḥ sā kṣaṇaṃ gatā / idhmādihetor vinayavatī tattiṣṭha saṃprati // 12.2.120 upayacchasva tāṃ pūrvabhāryāmadyaiva bhūpate / ity ukto muninā so 'pi puṣkarākṣo vyacintayat // 12.2.121 diṣṭyā muniḥ sa evāyaṃ vijitāsustadeva ca / vanametaddhruvaṃ devyā tārito 'haṃ mahārṇavam // 12.2.122 citraṃ ca pūrvabhāryaiṣā mamoktā munināmunā / ityālocyaiva hṛṣṭastaṃ sa papraccha muniṃ nṛpaḥ // 12.2.123 bhagavan pūrvabhāryaiṣā kathaṃ me kathyatām iti / tato jagāda sa muniḥ śrūyatāṃ yadi kautukam // 12.2.124 babhūva dharmasenākhyas tāmraliptyāṃ purā vaṇik / vidyullekheti nāmnā ca bhāryā tasyābhavacchubhā // 12.2.125 sa daivānmuṣitaścauraiḥ śastraiścābhyāhato vaṇik / mumūrṣurniragādvahniṃ praveṣṭuṃ bhāryayā saha // 12.2.126 apaśyatāmakasmāc ca tāvubhāvapi daṃpatī / ākāśenāgataṃ haṃsamithunaṃ rucirākṛti // 12.2.127 tatas tadgatacittau tau praviśya dahanaṃ mṛtau / rājahaṃsau samutpannau punarbhāryāpatī ubhau // 12.2.128 kadācittau ca varṣāsu rātrau kharjūrapādape / nīḍasthitau tamunmūlya taruṃ vātyā vyayūyujat // 12.2.129 prātaḥ sa haṃsas tāṃ haṃsīṃ cinvañ śānte prabhañjane / saraḥsv atha diganteṣu na kutaścid avāptavān // 12.2.130 tatas tatkālasaṃsevyaṃ haṃsānāṃ mānasaṃ saraḥ / smarārtaḥ sa yayau haṃsyā janitāśo 'nyayā pathi // 12.2.131 tatra tāṃ prāpya haṃsīṃ svāṃ nītvā ca jaladāgamam / giriśṛṅgaṃ jagāmaikaṃ vihartuṃ sa tayā saha // 12.2.132 tatra tasya hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca / dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn // 12.2.133 lubdhakas tāṃ hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca / dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn // 12.2.134 drutaṃ churikayā chinnaistāmācchādya tṛṇair bhuvi / haṃsīṃ nyadhādvilokyaitāṃ hareyurjātvamī iti // 12.2.135 gateṣu teṣu puruṣeṣūpagamya jighṛkṣataḥ / lubdhakasyoddhṛtatṛṇā haṃsī sā tasya paśyataḥ // 12.2.136 tattṛṇāntarnikṛttāyā mṛtasaṃjīvanauṣadheḥ / rasena jīvitaṃ prāpya khamutpatya tato yayau // 12.2.137 tāvat sa haṃsas tadbhartā gatvaikasminsarastaṭe / mūḍho 'patad dhaṃsayūthe paśyaṃstām eva tanmanāḥ // 12.2.138 tatkṣaṇaṃ dhīvaraḥ ko'pi kṣiptvā jālaṃ nibadhya tān / haṃsānsarvānupāvikṣadāhārārthaṃ kila kṣaṇāt // 12.2.139 tāvac cāgatya tatraiva sā haṃsī cinvatī patim / dadarśa jālabaddhaṃ taṃ diśaścārtā vyalokayat // 12.2.140 tataḥ snātuṃ pravṛttena kenāpyatra sarastaṭe / puṃsā vastropari nyastāmapaśyadratnakaṇṭhikām // 12.2.141 gatvā cāpaśyatas tasya tāṃ gṛhītvaiva kaṇṭhikām / dāśāya darśayantī sā tasmai vyomnā śanair yayau // 12.2.142 dāśo 'pi so 'nvadhāvat tāṃ dṛṣṭvā cañcvāttakaṇṭhikām / haṃsīṃ gṛhītalaguḍaḥ pakṣijālaṃ vihāya tat // 12.2.143 haṃsī ca gatvā śailāgre dūre tāṃ kaṇṭhikāṃ nyadhāt / dhīvaro 'pi sa tallobhāttatrāroḍhuṃ pracakrame // 12.2.144 tad dṛṣṭvā sā drutaṃ gatvā haṃsī patyuḥ samīpage / baddhasya vṛkṣe saṃsuptaṃ kapiṃ cañcvākṣṇy atāḍayat // 12.2.145 sa kapistāḍitastrastaḥ patitvoparyapāṭayat / jālaṃ tattena nirjagmurhaṃsāḥ sarve 'pi te tataḥ // 12.2.146 atha tau saṃgatāvuktasvavṛttāntau parasparam / haṃsau bhāryāpatī hṛṣṭau yathākāmaṃ vijahratuḥ // 12.2.147 dāśaṃ taṃ cāgataṃ prāptakaṇṭhikaṃ pakṣilobhataḥ / lebhe 'tra sa pumāṃś cinvan hṛtā sā yasya kaṇṭhikā // 12.2.148 sa bhītisūcitasyāsya hastātsaṃprāpya kaṇṭhikām / dāśasya dakṣiṇaṃ pāṇiṃ pumāṃśchurikayācchinat // 12.2.149 tau cāpi jātu haṃsau dvau chattīkṛtyaikamambujam / madhyāhnakāle sarasaḥ protthāya vyomni ceratuḥ // 12.2.150 kṣaṇāc ca nadyāḥ kasyāścitkhagau tau tīramāpatuḥ / muninādhyāsitaṃ kenāpyarcāvyagreṇa dhūrjaṭeḥ // 12.2.151 tatra vyādhena kenāpi yāntau tau saha daṃpatī / hatāvekena yugapacchareṇa bhuvi petatuḥ // 12.2.152 ātapatrāmbujaṃ tac ca tadīyamapatattadā / munerarcayatas tasya śivaliṅgasya mūrdhani // 12.2.153 tato vyādhaḥ sa dṛṣṭvā tau haṃsaṃ svīkṛtya haṃsikām / tāṃ dadau munaye tasmai so 'pyānarca śivaṃ tayā // 12.2.154 talliṅgamūrdhni sras tasya tasyābjasya prabhāvataḥ / sa puṣkarākṣa haṃsastvaṃ jāto rājanvaye 'dhunā // 12.2.155 haṃsī ca saiṣā vinayavatī vidyādharānvaye / jātā viśeṣato hy asyā māṃsair abhyarcito haraḥ // 12.2.156 itthaṃ te pūrvabhāryāsāv ity ukto vijitāsunā / muninā puṣkarākṣaḥ sa rājā taṃ punar abravīt // 12.2.157 katham agnipraveśasya tasyāghaughavighātinaḥ / pakṣiyonāv abhūj janma bhagavan phalam āvayoḥ // 12.2.158 ity uktavantaṃ rājānaṃ taṃ sa pratyabravīnmuniḥ / yadbhāvitātmā mriyate jantūstadrūpamaśnute // 12.2.159 tathā hyujjayinīpuryāṃ naiṣṭhikī brahmacāriṇī / lāvaṇyamañjarī nāma kumārī brāhmaṇī purā // 12.2.160 yuvānaṃ brāhmaṇaṃ dṛṣṭvā kamalodayasaṃjñakam / sahasā tadgatasvāntā dahyamānā smarāgninā // 12.2.161 amuñcantī svaniyamaṃ tadbhogadhyānabhāvitā / gatvā gandhavatītīraṃ tīrthe tatyāja jīvitam // 12.2.162 tayā bhāvanayā kiṃ na jātābhūdbhogasaṃginī / nagaryāmekalavyāyāṃ veśyā rūpavatīti sā // 12.2.163 tīrthavrataprabhāvāc ca saiva jātismarā satī / prasaṅgāccoḍakarṇāya jāpakāya dvijanmane // 12.2.164 svapūrvajanmavṛttāntarahasyaṃ tadavarṇayat / japakarmaikacittatve kurvāṇasyānuśāsanam // 12.2.165 ante ca śuddhasaṃkalpā yayau veśyāpi sadgatim / tadrājanyo 'tra yaccittastanmayatvam upaiti saḥ // 12.2.166 evam uktvā sa rājānaṃ snānāya visasarja tam / munirmadhyāhnasavanaṃ svayaṃ ca niravartayat // 12.2.167 rājā sa puṣkarākṣo 'pi gato vananadītaṭam / tāṃ dadarśātra vinayavatīṃ puṣpāṇi cinvatīm // 12.2.168 bhāsamānāṃ svavapuṣā prabhām iva vivasvataḥ / adṛṣṭapūrvaṃ gahanaṃ praviṣṭāṃ kautukādvanam // 12.2.169 keyaṃ syāditi yāvac ca sa cintayati sotsukaḥ / tāvatkathāṃ niṣaṇṇā sā visrabdhāmavadatsakhīm // 12.2.170 sakhi vidyādharo yo māṃ hartumaicchatpurā sa me / āgatya śāpamukto 'dya bhartṛprāptimihoktavān // 12.2.171 tac chrutvā pratyavocattāṃ sā sakhī munikanyakām / astyetanmayi śṛṇvatyāṃ muñjakeśo 'dya hi prage // 12.2.172 itthamukto nijaḥ śiṣyo muninā vijitāsunā / gaccha tārāvalīraṅkumālināvānaya drutam // 12.2.173 kāmaṃ vinayavatyā hi vatseha duhitustayoḥ / rājñaś ca puṣkarākṣasya vivāho 'dya bhaviṣyati // 12.2.174 ity ukto guruṇā muñjakeśo yātas tatheti saḥ / ata ehyāśramapadaṃ gacchāvaḥ sakhi saṃprati // 12.2.175 evaṃ tayokte vinayavatī sātha tato yayau / puṣkarākṣaś ca śuśrāva sa taddūrādalakṣitaḥ // 12.2.176 jvalatkāmāgnisaṃtāpādiva nadyāṃ nimajjya ca / jagāma vijitāsostamāśramaṃ sa punarnṛpaḥ // 12.2.177 tatra tārāvalīr aṅkumālinau tau samāgatau / ānarcatustaṃ praṇataṃ parivavruś ca tāpasāḥ // 12.2.178 tato vedyāṃ svatejobhir bhāsitāyāṃ maharṣiṇā / dvitīyeneva mūrtena vahninā vijitāsunā // 12.2.179 tasmai sa rājñe vinayavatīṃ tāṃ pratyapādayat / raṅkumālī dadau cāsmai rathaṃ divyaṃ nabhaścaram // 12.2.180 catuḥ samudrāṃ pṛthivīṃ praśādhi samametayā / ityetasmai varaṃ cādādvijitāsurmahāmuniḥ // 12.2.181 athaiṣa tadanujñayā navavadhūm upādāya tāṃ nṛpo gaganagāminaṃ tamadhiruhya divyaṃ ratham / vilaṅghya ca payonidhiṃ sapadi puṣkarākṣastato jagāma nagarīṃ nijāṃ prakṛtinetracandrodayaḥ // 12.2.182 tatra ca jitvā pṛthivīṃ rathaprabhāvādavāptasāmrājyaḥ / āste sma vinayavatyā sahito bhogāṃścirāya bhuñjānaḥ // 12.2.183 itthaṃ suduṣkaram apisvarasena kāryaṃ siddhyatyanugrahavatīṣviha devatāsu / tatsvapnadṛṣṭagirijādayitaprasādāt setsyaty abhīṣṭam acireṇa tavāpi deva // 12.2.184 etāṃ niśamya sa vicitrakathāmamātyād autsukyavānadhigamāya śaśāṅkavatyāḥ / rājātmajaḥ svasacivaiḥ samamujjayinyāṃ buddhiṃ babandha gamanāya mṛgāṅkadattaḥ // 12.2.185 evaṃ mṛgāṅkadatto 'tra karmasenanṛpātmajām / tāṃ śaśāṅkavatīṃ prāptukāmo vetālavarṇitām // 12.3.1 gantumujjayinīṃ guptaṃ svanagaryā nivirgamam / mahāvratikaveṣeṇa so 'mantrayata mantribhiḥ // 12.3.2 ādideśa ca khaṭvāṅgakapālādisamāhṛtau / sa rājaputraḥ sacivaṃ svair aṃ bhīmaparākramam // 12.3.3 tena tac cāhṛtaṃ svasmin gṛhe cārādabudhyata / mṛgāṅkadattasya pitur mantrī mukhyo 'tra bhūpateḥ // 12.3.4 tatkālaṃ cātra so 'kasmāt saṃcaran harmyapṛṣṭhataḥ / mṛgāṅkadattas tāmbūlaniṣṭhīvanarasaṃ jahau // 12.3.5 sa ca tasyāpatanmūrdhni daivāttatpitṛmantriṇaḥ / adṛṣṭasya kilādhastāttena mārgeṇa gacchataḥ // 12.3.6 buddhvā mṛgāṅkadattena muktaṃ niṣṭhīvanaṃ sa tat / mantrī paribhavakrodhaṃ kṛtasnāno hṛdi nyadhāt // 12.3.7 athātrāmaradattasya rājño daivādviṣūcikā / mṛgāṅkadattajanakasyānyedyurudapadyata // 12.3.8 tataḥ so 'vasaraṃ labdhvā mantrī taṃ vijane nṛpam / sahasod bhūtarogārtamavadadyācitābhayaḥ // 12.3.9 abhicāraḥ prabho bhīmaparākramagṛhe tava / mṛgāṅkadattenārabdhaḥ kartuṃ tenāsi pīḍitaḥ // 12.3.10 mayā cāramukhājjñātaṃ pratyakṣaṃ tac ca dṛśyate / tannirākuru deśāttaṃ dehādvyādhimivātmajam // 12.3.11 tac chrutvā sa samudbhrāntaḥ prāhiṇottadavekṣaṇe / nijaṃ senāpatiṃ bhīmaparākramagṛhaṃ nṛpaḥ // 12.3.12 sa ca keśakalāpādi labdhvā senāpatis tataḥ / ānīya tatkṣaṇaṃ tasmai rājñe sākṣādadarśayat // 12.3.13 rājyalubdhaḥ sa putro me drohī nirvāsyatāmitaḥ / nagaryāḥ sahito 'mātyaistvayādyaivāvilambitam // 12.3.14 ityādiśatsa taṃ kruddho rājā senāpatiṃ tataḥ / āśvasto vetti kusṛtiṃ prabhuḥ ko hi svamantriṇām // 12.3.15 so 'tha senāpatirgatvā rājādeśaṃ nivedya tam / mṛgāṅkadattaṃ sāmātyaṃ nagaryā nirakālayat // 12.3.16 so 'py apekṣitasaṃpattirhṛṣṭo 'rcitavināyakaḥ / mṛgāṅkadatto manasā praṇamya pitarau tataḥ // 12.3.17 ayodhyāto vinirgatya dūraṃ tānsahayāyinaḥ / pracaṇḍaśaktipramukhānuvāca daśa mantriṇaḥ // 12.3.18 śaktirakṣitanāmāsti kirātādhipatirmahān / sabrahmacārī vidyāsu sa ca bālasuhṛnmama // 12.3.19 yuddhabandīkṛtena prāksa hi pitrātmamuktaye / niyamāya pratinidhistātasyeha samarpyata // 12.3.20 mṛte pitari codbhūtagotrajaḥ svabalena saḥ / madvijñaptena tātena pitrye rājye 'dhiropitaḥ // 12.3.21 tattasya nikaṭaṃ tāvadgacchāmaḥ suhṛdas tataḥ / krameṇojjayinīṃ yāmastāṃ śaśāṅkavatīṃ prati // 12.3.22 ity uktavāṃs tathety uktavadbhistaiḥ sacivaiḥ saha / prayayau sa tataḥ prāpa sāyaṃ caikāṃ mahāṭavīm // 12.3.23 tasyāṃ nirvṛkṣatoyāyāṃ kṛcchrādekamavāpa saḥ / tīropāntaprarūḍhaikaśuṣkapādapakaṃ saraḥ // 12.3.24 tasminsāṃdhyamanuṣṭhāya vidhiṃ pītvā jalāni saḥ / śrāntaḥ suṣvāpa sāmātyas tasya śuṣkataroradhaḥ // 12.3.25 rātrau ca candraśubhrāyāṃ prabuddhaḥ sa dadarśa tam / śuṣkavṛkṣaṃ dalaiḥ puṣpaiḥ phalaiścāpūritaṃ kramāt // 12.3.26 pakvāni ca phalānyasya patantyālokya tatkṣaṇam / prabodhya darśayām āsa sacivebhyas tadadbhutam // 12.3.27 tatas tair vismayāviṣṭaiḥ kṣudhitaiḥ saha tāni saḥ / phalāni tasya susvādurasāni bubhuje taroḥ // 12.3.28 bhuktavatsu ca teṣv atra paśyatsvevākhileṣu saḥ / śuṣkavṛkṣaḥ kṣaṇādviprakumāraḥ samapadyata // 12.3.29 pṛṣṭho mṛgāṅkadattena vismitenātha so 'bravīt / damadhir nāma ko 'pyāsīdayodhyāyāṃ dvijottamaḥ // 12.3.30 tasyāhaṃ śrutadhir nāma putraḥ sa ca mayā saha / durbhikṣe mṛtajāniḥ san bhraman prāpad imāṃ bhuvam // 12.3.31 iha kenāpi dattāni prāpya pañca phalāni saḥ / kṣutkṣāmas trīṇi me prādāddve cāsthāpayad ātmane // 12.3.32 tataḥ snātuṃ saras toyaṃ gate tasmin phalāny aham / tānīha bhuktvā niḥśeṣāṇy akārṣaṃ vyājasuptakam // 12.3.33 so 'tha snātvāgato buddhvā chadmataḥ kāṣṭhavatsthitam / māṃ śaptavān bhavehaiva śuṣkavṛkṣaḥ sarastaṭe // 12.3.34 rātrau ca te puṣpaphalaṃ candravatyāṃ bhaviṣyati / tarpayitvātithīñjātu phalaiḥ śāpādvimokṣase // 12.3.35 iti pitrābhiśapto 'haṃ sadyaḥ śuṣkadrumo 'bhavam / yuṣmadbhuktaphalaścādya cirānmukto 'smi śāpataḥ // 12.3.36 ity uktanijavṛttāntaṃ pṛcchantaṃ śrutadhiṃ tataḥ / mṛgāṅkadatto 'pi sa taṃ svavṛttāntamabodhayat // 12.3.37 tataḥ so 'bāndhavo nītāvadhīti śrutadhirdvijaḥ / mṛgāṅkadattādvṛtavānvaraṃ tadanuyāyitām // 12.3.38 tato nītvā niśāṃ prātastena śrutadhinā saha / mṛgāṅkadattaḥ sa tataḥ pratasthe sacivānvitaḥ // 12.3.39 gacchaṃś ca sa prāpya vanaṃ karimaṇḍitasaṃjñakam / dadarśa puruṣān pañca bhūrikeśān durākṛtīn // 12.3.40 upetya praśrayātte ca tamūcurjātavismayam / kāśipuryāṃ vayaṃ jātā viprā dhenūpajīvinaḥ // 12.3.41 te 'vagrahapluṣṭatṛṇāttato deśādidaṃ vanam / āgatāḥ smo bahutṛṇaṃ durbhikṣe saha dhenubhiḥ // 12.3.42 iha ca prāptamasmābhir vāpīvāri rasāyanam / tīrarūḍhadrumabhraśyattriphalānityabhāvitam // 12.3.43 pibatāṃ tatsadāsmākameṣāṃ kṣīrabhujāṃ satām / pañca varṣaśatānyasmihnvyatītānyajane vane // 12.3.44 tenedṛśā vayaṃ deva yūyaṃ cātithayo 'dhunā / asmābhir daivataḥ prāptāstadetāsmākamāśramam // 12.3.45 iti tair arthito gatvā sānugaḥ sa tadāśramam / mṛgāṅkadattaḥ kṣīrādibhojī tadanayaddinam // 12.3.46 prasthitaś ca tataḥ prātaranyāny api vilokayan / kautukāni sa saṃprāpa kirātaviṣayaṃ kramāt // 12.3.47 prāhiṇocchrutadhiṃ cātra svāgamāvedanāsya saḥ / taṃ kirātapatiṃ mittraṃ śaktirakṣitakaṃ prati // 12.3.48 so 'pi buddhvā kirāteśo nirgatyāgre tamānataḥ / mṛgāṅkadattaṃ sāmātyaṃ puraṃ prāveśayannijam // 12.3.49 tatastenopacaritastasthau tatra sa kāṃścana / mṛgāṅkadatto divasānuktāgamanakāraṇaḥ // 12.3.50 svakārye prāptakālaṃ ca sāhāyye śaktirakṣitam / sthāpayitvātra sajjaṃ tamāmantrya ca nṛpātmajaḥ // 12.3.51 prātiṣṭhata sa puṇyāhe punarujjayinīṃ prati / śaśāṅkavatyā hṛtadhīrātmanā dvādaśas tataḥ // 12.3.52 gacchaṃś ca so 'ṭavīṃ prāpya śūnyāṃ tarutalasthitam / tapasvinaṃ dadarśaikaṃ bhasmājinajaṭābhṛtam // 12.3.53 nirāśramapade 'raṇye kimekākīha tiṣṭhasi / bhagavannity upāgamya sa taṃ papraccha sānugaḥ // 12.3.54 so 'tha taṃ tāpaso 'vādīdahaṃ śiṣyo mahāguroḥ / śuddhakīrtyabhidhānasya nānāmantraughasiddhimān // 12.3.55 so 'haṃ kadāpyakaravaṃ svasthāveśaṃ prasaṅgataḥ / śubhalakṣaṇamāsādya kaṃcitkṣatrakumārakam // 12.3.56 sa kumāraḥ samāviṣṭaḥ pṛṣṭo nānāvidhāni me / siddhauṣadhirasakṣetrāṇyudīryedamathābravīt // 12.3.57 astīhottaradigbhāge kevalaḥ śiṃśapātaruḥ / vindhyāṭavyāmadhaścāsya nāgendrabhavanaṃ mahat // 12.3.58 tac cārdradhūlipracchannajalaṃ sadupalakṣyate / madhyāhne haṃsamithunauḥ krīḍadbhiḥ sāmbusārasaiḥ // 12.3.59 tatra pārāvatākhyo 'sti nāmnā nāgavaro balī / tasya devāsuraraṇātprāptaḥ khaḍgo 'styanuttamaḥ // 12.3.60 vaidūryakāntir nāmnā taṃ khaḍgaṃ prāpnoti yo naraḥ / sa siddhādhipatir bhūtvā vicaratyaparājitaḥ // 12.3.61 sa cāsiḥ prāpyate vīraiḥ sahāyair ity udīrite / tenāviṣṭena tasyāhamathākārṣaṃ visarjanam // 12.3.62 tato 'nyavimukhaḥ khaḍgaṃ prepsustaṃ pṛthivīmaham / bhrāntvā sahāyān aprāpya khinno martum ihāgataḥ // 12.3.63 etanmṛgāṅkadatto 'tra śrutvā tasmātsa tāpasāt / ahaṃ sahāyaḥ sāmātyas taveti tam abhāṣata // 12.3.64 sa cābhinandya tattena sānugena samaṃ yayau / tasya nāgasya bhavanaṃ pādalepena tāpasaḥ // 12.3.65 tatrābhijñānasaṃprāpte mantrabaddhāsu dikṣu ca / rātrau mṛgāṅkadattādīnsthāpayitvābhimantritaiḥ // 12.3.66 sarṣapaiḥ prakaṭīkṛtya kṣiptaistaddhūlito jalam / sa nāgadamanair mantrair homaṃ kartuṃ pracakrame // 12.3.67 vighnāṃścotpātameghādīnmantraśaktyā jigāya saḥ / tato 'tra niryayau tasmād divyā strī śiṃśapātaroḥ // 12.3.68 mohamantraṃ paṭhantīva sā ratnābharaṇāravaiḥ / upetya taṃ kṣaṇāccakre kaṭākṣakṣatamānasam // 12.3.69 hṛtadhair yā ca sā tasya samāliṅgya ghanastanī / hastādvismṛtamantrasya homabhāṇḍamapātayat // 12.3.70 labdhāntaraś ca tatkālaṃ sa nāgo bhavanāttataḥ / pārāvatākhyaḥ kalpāntaghanāghana ivodagāt // 12.3.71 taṃ dṛṣṭvā nayanajvālāghoraṃ garjitadāruṇam / sa naṣṭadivyanārīko hṛtsphoṭaṃ prāpa tāpasaḥ // 12.3.72 tasminvinaṣṭe tasyātra kṛtasāhāyakānsa tān / nāgo mṛgāṅkadattādīnaśapacchāntavaikṛtaḥ // 12.3.73 yuṣmābhir etat saṃghātāt kṛtaṃ niṣkāraṇaṃ yataḥ / viprayuktāstato 'nyonyaṃ kaṃcitkālaṃ bhaviṣyatha // 12.3.74 ity uktvāntarhite nāge sarve te tatra tatkṣaṇam / dhvāntaruddhadṛśo dhvastaśabdaśravaṇaśaktayaḥ // 12.3.75 jagmurmṛgāṅkadattādyā viprayuktā yatas tataḥ / śāpaprabhāvāt krośantiś cinvantaś ca parasparam // 12.3.76 mṛgāṅkadattaś ca tataḥ sa gate rātrivibhrame / bhrāmyannitastato 'ṭavyāṃ tatrāsītsacivair vinā // 12.3.77 gateṣv evaṃ ca māseṣu dvitreṣv atrātha tasya saḥ / akasmāc chrutadhirvipro vicinvan prāpad antikam // 12.3.78 sa pādapatitaḥ sāśruḥ śrutadhistaṃ kṛtādaram / svamantrivārtāṃ pṛcchantaṃ samāśvāsyaivam abhyadhāt // 12.3.79 na dṛṣṭāste mayā kiṃ tu jāne yāsyanti te prabho / purīmujjayinīṃ saiva gantavyā vartate hi vaḥ // 12.3.80 ityādyuktavatā tena preritastadyuto 'tha saḥ / mṛgāṅkadattaḥ śanakaiḥ prāyādujjayinīṃ prati // 12.3.81 gacchanstokaiś ca divasair mārgeṇāśaṅkitāgatam / hṛṣṭo vimalabuddhiṃ sa saṃprāpa nijamantriṇam // 12.3.82 taddarśanodvāṣpadṛśaṃ praṇataṃ parirabhya saḥ / upaveśya ca papraccha vārtāmitaramantriṇām // 12.3.83 tato vimalabuddhistaṃ bhṛtyapriyam uvāca saḥ / na jāne deva kasteṣu kva gato nāgaśāpataḥ // 12.3.84 tvaṃ tu tān prāpsyasīty etad yathā jāne tathā śṛṇu / tadāhaṃ nāgapāśena dūrākṛṣṭaḥ paribhraman // 12.3.85 aṭavyāḥ pūrvadigbhāge klāntaḥ kenāpi sādhunā / āśramaṃ prāpito 'bhūvaṃ maharṣerbrahmadaṇḍinaḥ // 12.3.86 tatra tenarṣiṇā dattaiḥ phalāmbhobhir gataklamaḥ / paryaṭannāśramādārādadrākṣaṃ bṛhatīṃ guhām // 12.3.87 praviśya kautukāttasyāṃ dṛṣṭvāntarmaṇimandiram / pravṛttavānahaṃ jālagavākṣais tatra vīkṣitum // 12.3.88 tāvat sthitāntaś cakraṃ strī bhrāmayantī sabhṛṅgakam / bhṛṅgāste 'thāśritā bhedenātrasthau vṛṣagardabhau // 12.3.89 tābhyāṃ ca vāntau kṣīrāsṛkphenau pītvā yathāśrayam / dvaye sitāsitā bhūtvā jātāste jālakārakāḥ // 12.3.90 svaviṣṭhābhistatas taiś ca dvividhair vividhāḥ kṛtāḥ / jālapāśāḥ supuṣpaiś ca viṣapuṣpaiś ca saṃgatāḥ // 12.3.91 teṣu pāśeṣu te saktā jālakārā yathāsukham / śvetakṛṣṇobhayamukhenaitya daṣṭā mahāhinā // 12.3.92 nānāghaṭeṣv atha kṣiptās tayā nāryā samutthitāḥ / punas tathaiva tān eva pāśāñ śliṣṭvā yathātatham // 12.3.93 viṣodvegāc ca tatpuṣpajālastheṣvāraṭatsvatha / anye 'pi te 'nyajālasthāḥ pravṛttāḥ krandituṃ tadā // 12.3.94 tacchabdabhagnadhyānena tatrasthena kṛpālunā / kenāpi bhālato muktā tato jvālā tapasvinā // 12.3.95 tayā nirdagdhapāśāste daṇḍaṃ suṣiravaidrumam / praviśyaiva tadūrdhvasthe līnā jyotiṣi bhāsvare // 12.3.96 tāvatkvāpi gatā sā strī sacakravṛṣagardabhā / taddṛṣṭvā vismito yāvat sthito 'haṃ tatra paryaṭan // 12.3.97 tāvat puṣkariṇīṃ hṛdyāmapaśyaṃ bhṛṅganāditaiḥ / ihāpyāgatya vīkṣasvetyāhvayantīmivāmbujaiḥ // 12.3.98 tīropaviṣṭas tasyāś ca vīkṣe yāvadvanaṃ mahat / jālāntare vane caiko lubdhakas tatra tena ca // 12.3.99 daśabāhuravāpyaikaḥ siṃhapoto vivardhya ca / anāyatta iti krodhādvanāttasmātpravāsitaḥ // 12.3.100 so 'pi siṃhaḥ samākarṇya siṃhāḥ śabdaṃ vanāntare / tatra gacchanmahāvātenāvakīrṇabhujaḥ kṛtaḥ // 12.3.101 tato lambodareṇaitya puṃsāropitabāhukaḥ / saṃpāditaḥ sa yātastadvanaṃ kesariṇīkṛte // 12.3.102 tatra tasyāḥ kṛte kleśamanubhūya vanāntare / prāgāttāṃ prāpya tadyuktaḥ sa nijaṃ vanamāgataḥ // 12.3.103 sabhāryamāgataṃ taṃ ca dṛṣṭvaiva karimardanam / vanaṃ samarpya tattasmai lubdhakaḥ sa tato gataḥ // 12.3.104 etadapy ahamālokya gatvāśramapadaṃ tataḥ / ubhayaṃ tanmahāścaryamavocaṃ brahmadaṇḍine // 12.3.105 so 'tha prītyā trikālajño munirmāmevam abhyadhāt / dhanyo 'si darśitaṃ sarvaṃ prasanneneśvareṇa te // 12.3.106 yā dṛṣṭā strī tvayā tatra sā māyā bhramitaṃ ca yat / tayā saṃsāracakraṃ tadye bhṛṅgāste ca jantavaḥ // 12.3.107 vṛṣagardabharūpau tau dharmādharmau pṛthakpṛthak / śritāstadbāntadugdhāsṛgrūpe sukṛtaduṣkṛte // 12.3.108 svāsvāśrayotthe saṃsevya bhūtvā ca śvetakalmaṣāḥ / dvividhā jālakārābha viṣṭabdhā nijavīryataḥ // 12.3.109 nirmāya dvividhāneva jālapāśānsutādikān / satpuṣpaviṣapuṣpābhasukhaduḥkhānuṣaṅgiṇaḥ // 12.3.110 yathāsvaṃ teṣu saṃsaktāḥ kālenoragarūpiṇā / śubhāśubhābhyāṃ vaktrābhyāṃ hatāḥ putra yathocitam // 12.3.111 tato ghaṭakarūpāsu nānāyoniṣu māyayā / strīrūpayā tayā kṣiptās tathaivotthāya te punaḥ // 12.3.112 tulyāsu patitāḥ śvetakṛṣṇāsvākṛtiṣu dvidhā / putrādijālapāśeṣu sukhaduḥkhānubandhiṣu // 12.3.113 tataḥ kṛṣṇā nijair jālair baddhā duḥkhaviṣārditāḥ / pravṛttāḥ krandituṃ vignāḥ śaraṇaṃ parameśvaram // 12.3.114 taddṛṣṭvā jātavair āgyāste śvetā api jantavaḥ / prārabdhā nijajālasthāstam evākrandituṃ prabhum // 12.3.115 tataḥ prabudhya devena tena tāpasarūpiṇā / jñānāgnijvālayā dagdhapāśāḥ sarve 'pi te kṛtāḥ // 12.3.116 tena vidrumasaddaṇḍarūpamādityamaṇḍalam / praviśya tattadūrdhvasthaṃ paramaṃ dhāma te śritāḥ // 12.3.117 naṣṭā ca cakrākāreṇa saṃsāreṇa sahaiva sā / māyā vṛṣakharākāradharmādharmasamanvitāḥ // 12.3.118 evaṃ bhramanti saṃsāre śuklakṛṣṇāḥ svakarmabhiḥ / īśvarārādhanādeva vimucyante ca jantavaḥ // 12.3.119 iti te mohaśāntyarthamīśvareṇa pradarśitam / vāpījale ca yaddṛṣṭaṃ bhavatā tadidaṃ śṛṇu // 12.3.120 mṛgāṅkadattabhāvyarthapradarśanamidaṃ jale / pratibimbamivotpādya kṛtaṃ bhagavatā tava // 12.3.121 sa hi bālamṛgārātipotatulyo bhujopamaiḥ / sacivair daśabhir yukto vardhito vanasaṃnibhāt // 12.3.122 deśāllubdhakatulyena pitrā kopātpravāsitaḥ / avantideśād udbhūtāṃ khyātimanyavanopamāt // 12.3.123 śaśāṅkavatyās tatsiṃhyā iva śrutvā pradhāvitaḥ / nāgaśāpena vātena bhraṣṭamantribhujaḥ kṛtaḥ // 12.3.124 tato vināyakenātra sa lambodararūpiṇā / saṃghāṭitāmātyabhujaḥ prakṛtisthaḥ punaḥ kṛtaḥ // 12.3.125 tato gatvānubhūyātikleśaṃ prāptāṃ tato 'nyataḥ / tāṃ śaśāṅkavatīṃ siṃhīmādāyātrāgataś ca saḥ // 12.3.126 tataś ca nikaṭaṃ prāptaṃ vidyutārātivāraṇam / mṛgāṅkadattasiṃhaṃ taṃ dṛṣṭvā bhāryāsamanvitam // 12.3.127 tatsvadeśavanaṃ tasmai samarpya sakalaṃ svataḥ / tatpitā lubdhakanibhaḥ sa prayātastapovanam // 12.3.128 iti saṃpannavadbhāvi darśitaṃ vibhunā tava / tadyuṣmānmantriṇo bhāryāṃ rājyaṃ cāpsyati vaḥ prabhuḥ // 12.3.129 ity ahaṃ munivareṇa bodhitas tena labdhadhṛtirāśramāttataḥ / nirgato 'tha śanakair upāvrajann adya deva militāstvayā saha // 12.3.130 tasmādabhimatamāpsyasi sacivāṃllabdhvā pracaṇḍaśaktimukhān / prasthānakālapūjāprasannavighneśvaro niyatam // 12.3.131 iti svasacivāt kṣaṇaṃ vimalabuddhitaḥ so 'dbhutaṃ niśamya paritoṣavān api mṛgāṅkadattaḥ punaḥ / vicārya saha tena tām aparamantryavāptyai kramād avantinagarīṃ prati vrajitavānsvakāryāya ca // 12.3.132 tataḥ śrutadhiyuktena samaṃ vimalabuddhinā / sa śaśāṅkavatīhetorgacchannujjayinīṃ prati // 12.4.1 mṛgāṅkadattaḥ saṃprāpadantarā narmadānadīm / vīcivelladbhujalatāṃ vilasatphenapāṇḍurām // 12.4.2 diṣṭyā miladamātyo 'yaṃ saṃvṛtta iti vīkṣya tam / harṣādiva pranṛtyantīṃ hasantīṃ capalāśayām // 12.4.3 tasyāṃ snānāvatīrṇe ca tasmin kaścid upāyayau / tatra māyābaṭur nāma snātuṃ śabarabhūpatiḥ // 12.4.4 taṃ snāntaṃ sahasotthāya trayo 'tra jalamānuṣāḥ / yugapajjagṛhurbhillaṃ bhītinaśyatparicchadam // 12.4.5 tad dṛṣṭvākṛṣṭakhaḍgo 'ntaḥ praviśya jalamānuṣān / hatvā mṛgāṅkadattas tān bhillendraṃ tam amocayat // 12.4.6 sa tadgrāhabhayānmukto bhillarājo jalotthitaḥ / taṃ rājaputraṃ papraccha patitvā pādayos tataḥ // 12.4.7 dhātrā kastvamihānītaḥ prāṇatrāṇāya me vada / kasya cālaṃkṛto vaṃśastvayā sukṛtinaḥ pituḥ // 12.4.8 ko vā kaṭākṣitaḥ puṇyair deśo yatra gamiṣyasi / ity uktvā śrutadheḥ śrutvā tadvṛttāntamaśeṣataḥ // 12.4.9 sutarāṃ praṇatastaṃ sa śabarendro 'bravītpunaḥ / tarhyahaṃ te yathādiṣṭe sahāyo 'trābhivāñchite // 12.4.10 sakhyā durgapiśācena mātaṅgapatinā saha / tatprasādaṃ kuruṣvehi gṛhān bhṛtyasya me prabho // 12.4.11 iti sapraṇayaistaistair vacobhiḥ prārthya taṃ tataḥ / mṛgāṅkadattaṃ pallīṃ svāṃ śabarendro nināya saḥ // 12.4.12 upācarac ca taṃ tatra yathāvatsvavibhūtibhiḥ / rājaputramaśeṣeṇa pallīlokena pūjitam // 12.4.13 so 'pi mātaṅgarājo 'tra sametyābhinananda tam / dāsībhūya suhṛtprāṇapradaṃ nyastaśirā bhuvi // 12.4.14 tato māyābaṭos tasya bhillendrasyānurodhataḥ / mṛgāṅkadattas tatraiva tasthau kāṃścitsa vāsarān // 12.4.15 ekadā ca sthite tasmindyūtaṃ sa śabareśvaraḥ / samaṃ nijapratīhāreṇārebhe caṇḍaketunā // 12.4.16 tāvannabhasi megheṣu garjatsu gṛhabarhiṇaḥ / pranṛttāndraṣṭumuttasthau sa māyābaṭubhūpatiḥ // 12.4.17 tataḥ sa dyūtarasikaḥ pratīhārastam abhyadhāt / kimebhiḥ prekṣitai rājannasuśikṣitatāṇḍavaiḥ // 12.4.18 sa mayūro gṛhe me 'sti nāsti yo 'nyatra bhūtale / darśayiṣyāmi taṃ prātastubhyaṃ tadrasiko 'si cet // 12.4.19 tac chrutvā darśanīyo me sarvathā sa tvayeti ca / uktvā sa taṃ pratīhāraṃ dinakṛtyaṃ vyadhānnṛpaḥ // 12.4.20 mṛgāṅkadatto 'pyākarṇya sarvaṃ tattatra sānugaḥ / tathaivotthāya vidadhe snānāhārādikāḥ kriyāḥ // 12.4.21 tato rātrāvupetāyāmandhe tamasi jambhite / kastūrikānuliptāṅgo vasāno nīlavāsasī // 12.4.22 sa rājaputraḥ svoddeśādvīracaryārthamekakaḥ / suptānugādvāsagṛhātkhaḍgapāṇirviniryayau // 12.4.23 bhramaṃś ca tatra kenāpi puṃsā mārgāgatena saḥ / apaśyatā dhvāntavaśādaṃsenāṃse 'bhyahanyata // 12.4.24 tataḥ so 'bhyabhavatkruddho yuddhāyāhvayati sma tam / sa cāhataḥ pumān prauḍhas tatkālocitam abhyadhāt // 12.4.25 kiṃ tāmyasyavicāryaiva vicārayasi cettataḥ / vācyo niśāpatiryena niśaiṣā na prakāśitā // 12.4.26 dhātā vā yena pūrṇo 'sya nādhikāro 'tra nirmitaḥ / yena vairāṇi jāyante tamasīdṛśyakāraṇam // 12.4.27 tac chrutvā satyamity uktvā tuṣṭo nāgarikoktitaḥ / mṛgāṅkadattaḥ ko 'sīti sa taṃ papraccha pūruṣam // 12.4.28 cauro 'hamiti tenoktaḥ puṃsā so 'py avadanmṛṣā / hastamānaya sa brahmacārī mama bhavāniti // 12.4.29 kṛtvā ca sakhyaṃ jijñāsuḥ sa tenaiva saha vrajan / mṛgāṅkadattaḥ saṃprāpa jīrṇakūpajṃ tṛṇāvṛtam // 12.4.30 tatra tena praviṣṭena puṃsā saha suruṅgayā / gatvā māyābaṭos tasya rājño 'ntaḥpuramāptavān // 12.4.31 tatra dīpena dṛṣṭvā taṃ parijajñe sa pūruṣam / yāvat so 'tra pratīhāraścaṇḍaketurna taskaraḥ // 12.4.32 pratīhāras tu na sa taṃ mandālokaikakoṇagam / parijajñe 'nyaveṣasthaṃ rājastrīchannakāmukaḥ // 12.4.33 rājavadhvā ca sa tayā prāpta evāsnuraktayā / utthāya kaṇṭhe jagṛhe mañjumatyabhidhānayā // 12.4.34 upaveśya ca paryaṅke sa pṛṣṭo 'bhūttayā tadā / adyaiva bhavatā ko 'yamihānītaḥ pumāniti // 12.4.35 suhṛnmamāyaṃ viśvastā bhavety uktā ca tena sā / pratīhāreṇa sodvegā mañjumatyevam abravīt // 12.4.36 kuto me mandabhāgyāyā viśvāso yadasau nṛpaḥ / mṛtyormṛgāṅkadattena mukhaṃ prāpto 'pi rakṣitaḥ // 12.4.37 tac chrutvā sa pratīhārastāmavādīdalaṃ śucā / nṛpaṃ mṛgāṅkadattaṃ ca haniṣyāmyacirātpriye // 12.4.38 ity uktavantaṃ taṃ daivātsābravītkiṃ vikatthase / ākrānto 'bhūdyadā grāhair nṛpo 'sau narmadāmbhasi // 12.4.39 mṛgāṅkadatta evaikastadā tadrakṣaṇodyataḥ / tvayā kiṃ na hatas tatra bhīto hi tvaṃ palāyitaḥ // 12.4.40 tattūṣṇīṃ bhava mā kaścidetacchroṣyasi te vacaḥ / tato mṛgāṅkadattātvaṃ śūrādaśivamāpsyasi // 12.4.41 evam uktavatīṃ tāṃ ca jāraḥ kṣattā na cakṣame / pāpe mṛgāṅkadatte tvaṃ baddhabhāvādhunā dhruvam // 12.4.42 tadasyānubhavedānīmadhikṣepasya me phalam / ity uktvā ca sa hantuṃ tāmuttasthau sāsidhenukaḥ // 12.4.43 tato rahasyadhāriṇyā tatra ceṭikayaikayā / dhāvitvā churikā tasyāvaṣṭabdhābhūtkareṇa sā // 12.4.44 tāvadyayau mañjumatī tato nirgatya sānyataḥ / kṣattā ca tasyāś ceṭyās tāṃ nikṛttāṅgulitaḥ karāt // 12.4.45 ākṣipya churikāṃ prāyātsvagṛhaṃ sa yathāgatam / mṛgāṅkadattena samamākulo vismitātmanā // 12.4.46 gacchāmy ahaṃ bhavān prāpto gṛhān iti ca tatra tam / mṛgāṅkadattaḥ kṣattāraṃ tamasyaprakaṭo 'bravīt // 12.4.47 iha nidrāṃ bhaja kṣipraṃ pariśrānto bhṛśaṃ hy asi / iti so 'pi pratīhāro rājaputraṃ tam abhyadhāt // 12.4.48 tatas tatheti tenokte tacceṣṭālokanaiṣiṇā / kṣattā svabhṛtyamatraikaṃ samāhūya jagāda saḥ // 12.4.49 sa mayūraḥ sthito yatra tatrainaṃ naya vāsakam / puruṣaṃ viśramāyāsmai śayanīyaṃ prayaccha ca // 12.4.50 tatheti ca sa tadbhṛtyas tasmin prāveśayed gṛhe / nītvā mṛgāṅkadattaṃ taṃ dattaśayyaṃ sadīpake // 12.4.51 gate tasmin bahirdvāraṃ baddhvā śṛṅkhalayātra saḥ / mṛgāṅkadatto 'paśyat taṃ mayūraṃ pañjarasthitam // 12.4.52 so 'yamukto 'munā kṣattrā śikhītyālocya kautukāt / tasya coddhāṭayām āsa mayūrasya sa pañjaram // 12.4.53 mayūraḥ sa ca nirgatya nipuṇaṃ vīkṣya pādayoḥ / mṛgāṅkadattasya muhurnipapāta luloṭha ca // 12.4.54 luṭhatas tasya dṛṣṭvā ca kaṇṭhabaddhaṃ sa sūtrakam / rājaputro mumocāśu matvā taṃ tena pīḍitam // 12.4.55 sa muktakaṇṭhasūtraś ca mayūras tasya paśyataḥ / saṃpanno 'bhūttadā tasya mantrī bhīmaparākramaḥ // 12.4.56 tato mṛgāṅkadattastamāśliṣyotsukamānatam / sakhe kathaya kiṃ nvetaditi papraccha vismayāt // 12.4.57 avocad atha saṃhṛṣṭaḥ sa taṃ bhīmaparākramaḥ / śṛṇu deva svavṛttāntamā mūlātkathayāmi te // 12.4.58 tadāhaṃ nāgaśāpena vibhraṣṭo bhavadantikāt / bhramannaṭavyāṃ saṃprāpamekaṃ śālmalipādapam // 12.4.59 tasminnikhātarūpāṃ ca gaṇeśapratimāmaham / dṛṣṭvā praṇamya tanmūle pariśrānta upāviśam // 12.4.60 acintayaṃ ca dhiksarvamidaṃ pāpaṃ mayā kṛtam / rāstrivetālavṛttāntamāvedya svāmine tadā // 12.4.61 tadihaiva tyajāmyetamātmānamaparādhinam / ityālocyātra devāgre sthito 'bhūvamabhojanaḥ // 12.4.62 gate katipayāhe ca ko'pi tenāgataḥ pathā / vṛddhapānthas taros tasya cchāyāyāṃ sam upāviśat // 12.4.63 evaṃ mlānamukhaḥ putra kiṃ sthito 'sīha nirjane / iti dṛṣṭvā ca so 'pṛcchatsādhurmāmanubandhataḥ // 12.4.64 tato mayā svavṛttānte yathāvadvinivedite / sa vṛddhapathikaḥ prītyā dhīrayanmām abhāṣata // 12.4.65 ātmānaṃ haṃsi vīro 'pi kathaṃ strīvatstriyo 'pi vā / dhair yamāpadi nojjhanto tathā cemāṃ kathāṃ śṛṇu // 12.4.66 nagaryāṃ kośalākhyāyāṃ vimalākara ityabhūt / rājā tasya ca putro 'bhūtkamalākarasaṃjñakaḥ // 12.4.67 yastejorūpadātṛtvaguṇaiḥ ślāghyo vinirmame / dhātreva skandakaṃdarpakalpadrumajigīṣayā // 12.4.68 tasyaikadā kumārasya dikṣu stutyasya bandibhiḥ / gāthāmekāṃ papāṭhaiko bandī paricitaḥ puraḥ // 12.4.69 padmāsādanasotsavanānāmukharadvijāliparigītam / kamalākaramaprāptā kva ratiṃ haṃsāvalīṃ labhatām // 12.4.70 evaṃ muhuḥ paṭhan pṛṣṭas tena bandī jagāda tam / sa manorathasiddhyākhyaḥ kumāraṃ kamalākaram // 12.4.71 deva bhrāmyan gato 'bhūvaṃ rājño 'haṃ meghamālinaḥ / nagarīṃ vidiśāṃ nāma līlodyānabhuvaṃ śriyaḥ // 12.4.72 tatra dardurakākhyasya gītācāryasya veśmani / aham āsaṃ sa caivaṃ māṃ prasaṅgenaikadābravīt // 12.4.73 iha haṃsāsvalī nāma duhitā nṛpateḥ puraḥ / navīnaśikṣitaṃ prātaḥ svanṛttaṃ darśayiṣyati // 12.4.74 tac chrutvā kautukādyuktvā samaṃ tenāpare 'hani / ahaṃ rājakulaṃ gatvā prāviśaṃ raṅgamaṇḍapam // 12.4.75 tatrāhatamahātodye tāmapaśyaṃ sumadhyamām / haṃsāsvalīṃ rājakanyāṃ nṛtyantīṃ pituragrataḥ // 12.4.76 ālolapuṣpābharaṇāṃ pāṇipreṅkhitapallavām / vallīm iva smarataroryauvanānilaghūrṇitām // 12.4.77 tataścācintayamahaṃ naivāsyā hariṇīdṛśaḥ / bhartāsti kaścid yogo 'nyaḥ kumārātkamalākarāt // 12.4.78 tena cettādṛśeneyaṃ yujyate nedṛśī tataḥ / kāmasya kiṃ kṛte puṣpakārmukāropaṇagrahaḥ // 12.4.79 tadupāyaṃ karomyatra tāvadityanucintayan / prekṣaṇānte tato rājakuladvāramagāmaham // 12.4.80 citraṃ likhatu yo 'trāsti citrakṛtsadṛśo mayā / abhilikhyeti tatrāhaṃ cīrikāmudalambayam // 12.4.81 apāṭitāyām anyena tasyāṃ buddhvā nṛpo 'tra tat / āhūya svasutāvāse citrakṛtye nyayuṅkta mām // 12.4.82 tato vāsagṛhe tasyā haṃsāvalyāḥ sabhṛtyakaḥ / bhittau mayābhilikhitastvaṃ deva kamalākara // 12.4.83 spaṣṭaṃ cetkhyāpayāmyetattaddhūrtaṃ vetti māmiyam / tadetāṃ rājatanayāṃ yuktyaitadbodhayāmy aham // 12.4.84 iti saṃcintya suhṛdaṃ viśvastaṃ kṛtasaṃvidam / tatraikamahamunmattarūpaṃ ramyamakārayam // 12.4.85 sa unmatto bhraman gāyan nṛtyaṃś cālokya dūrataḥ / ānāyyata krīḍanako rājaputrair nijāntikam // 12.4.86 tataḥ krīḍāvaśāddṛṣṭvā haṃsāvalyā svavāsakam / praveśitaś ca saṃpaśyansa citraṃ tvatstutiṃ vyadhāt // 12.4.87 diṣṭyā dṛṣṭo 'bjaśaṅkhāṅkapāṇirlakṣmīvilāsabhūḥ / so 'yaṃ haririvānantaguṇaughaḥ kamalākaraḥ // 12.4.88 ityādi nṛtyatastasmādrājakanyā niśamya sā / māmapṛcchatkimāhāyaṃ kaścaiṣa likhitastvayā // 12.4.89 iti tāmanubandhena pṛcchantīmahamuktavān / dṛṣṭapūrvo 'munā nūnamunmattenaiṣa sundari // 12.4.90 rājaputro mayā yo 'yaṃ likhito rūpagauravāt / ity uktvā tvaṃ mayā tasyai guṇair nāmnā ca varṇitaḥ // 12.4.91 tataḥ sphūrjadbhavatpremarasāsekāplute hṛdi / saṃbhūto 'bhinavastasyā haṃsāvalyāḥ smaradrumaḥ // 12.4.92 athāgatena rājñātra pitrā tasyā vilokya saḥ / nṛtyannanmattako 'haṃ ca krodhānniṣkālitau tataḥ // 12.4.93 tataḥ prabhṛti cotkā sā kṣiyamāṇā dine dine / kṛṣṇapakṣendulekheva yātā lāvaṇyaśeṣatām // 12.4.94 māndyavyājāc ca pāpaghnamāśrityāyatanaṃ hareḥ / vijanāsevinī yuktyā jātā sānujñayā pituḥ // 12.4.95 bhavaccintāvinidrā ca candracandrātapā sahā / sthitā niśāvāsarayor atra bhedamajānatī // 12.4.96 tatra cāyatanoddeśātpraviṣṭaṃ māṃ vilokya sā / āhūya vastrābharaṇaiḥ sagauravamapūjayat // 12.4.97 pūjito nirgataścāhaṃ taddattavasanāñcale / gāsthāmapaśyaṃ likhitāṃ tvatkṛte śṛṇu tāṃ punaḥ // 12.4.98 padmāsādanasotsavanānāmukharadvijāliparigītam / kamalākaramaprāptā kva ratiṃ haṃsāvalī labhatām // 12.4.99 vācayitvāhametāṃ ca labdhataccittaniścayaḥ / tvadbodhanārthamāgatya tavaināṃ purato 'paṭham // 12.4.100 idaṃ vastraṃ ca tadyatra gāthaiṣā likhitā tayā / iti bandivacaḥ śrutvā gāthāṃ tāṃ pravilokya ca // 12.4.101 sa śrotreṇota netreṇa praviṣṭām iva tāṃ hṛdi / tadā haṃsāvalīṃ dhyāyañ jaharṣa kamalākaraḥ // 12.4.102 tatprāptyupāyaṃ yāvac ca sa cintayati sūtsukaḥ / tāvat pitā tamāhūya rājā daivādabhāṣata // 12.4.103 alasāḥ putra rājāno mantrabaddhā ivoragāḥ / naśyantyanye tu naṣṭā apyudayante kathaṃ punaḥ // 12.4.104 tvayā ca dṛṣṭā nādyāpi jigīṣā sukhasaṅginā / tadudyukto bhavālasyamutsṛjya mayi tiṣṭhasi // 12.4.105 vijayasvāgrato gatvā tvam aṅgādhipatiṃ ripum / asmān prati kṛtārambhaṃ nijadeśād vinirgatam // 12.4.106 etatpitṛvaco hṛṣṭaḥ pratipede tatheti saḥ / śūraḥ priyāṃ prati ca tāṃ yiyāsuḥ kamalākaraḥ // 12.4.107 tataḥ pitrā samādiṣṭaiḥ pratasthe sa balaiḥ saha / ākampayanmahīpṛṣṭhaṃ hṛdayāni ca vidviṣām // 12.4.108 atha prayāṇakaiḥ kaiścitprāpyāṅgādhipateścamūm / pratyavaskandabhagnena sahāyudhyata tena saḥ // 12.4.109 abdherjalamivāgastyastejasvī tasya ca dviṣaḥ / balaṃ papau sa jagrāha jīvagrāhaṃ ca taṃ jayī // 12.4.110 prajighāya ca saṃyamya pituḥ pāsrśvamamuṃ ripum / pratīhārasya dhuryasya has te dattvānuyāstrikān // 12.4.111 ahamanyānripūñjetumitastāta gato 'dhunā / iti kṣatturmukhenāsmai pitre saṃdiśati sma saḥ // 12.4.112 tato jayan krameṇānyān nṛpānupacito balaiḥ / sa prāpa vidiśāpuryā nikaṭaṃ kamalākaraḥ // 12.4.113 tatra sthitaś ca vyasṛjatsa dūtaṃ meghamāline / rājñe haṃsāvalīpitre yācituṃ tāṃ tadātmajāsm // 12.4.114 so 'pi dūtādaduṣṭaṃ taṃ buddhvā kanyārthamāgatam / meghamālī nṛpaḥ prītyā tatpārśvaṃ svayamāyayau // 12.4.115 kṛtātithyo 'bravīccainaṃ rājaputraṃ kṛtādaram / svayaṃ pariśramo dūtasādhye 'rthe kiṃ kṛtastvayā // 12.4.116 mamābhivāñchitaṃ hyetatkāraṇaṃ śṛṇu cātra yat / etāṃ haṃsāvalīṃ bālye 'py acyutārcanatatparām // 12.4.117 śirīṣasukumārāṅgīṃ dṛṣṭvā cintā mamodabhūt / īdṛgguṇāyāḥ sadṛśo varaḥ ko 'syā bhavediti // 12.4.118 apaśyataś ca sadṛśaṃ varamasyāstamo mama / taccintayā vinidrasya hyudapādi mahāñjvaraḥ // 12.4.119 tatpraśāntyai ca saṃpūjya kṛtavijñaptimārtitaḥ / rātrāvīṣatsanidraṃ māṃ hariḥ svapne samādiśat // 12.4.120 yatkṛte putra jāto 'yaṃ jvaras te saiva pāṇinā / haṃsāvalī tvāṃ spṛśatu tataḥ śāmyasti te jvaraḥ // 12.4.121 matpūjāpāvanenaiṣā yaṃ yaṃ hastena saṃspṛśet / tasya tasya hy asādhyo 'pi jvaro naśyedasaṃśayam // 12.4.122 etadvivāhacintā ca na kāryā bhavatā punaḥ / rājaputraḥ patir bhāvī yato 'syāḥ kamalākaraḥ // 12.4.123 kālaṃ tu kaṃcid etasyā manāk kleśo bhaviṣyati / iti śārṅgabhṛtādiṣṭaḥ prabuddho 'smi niśākṣaye // 12.4.124 tato haṃsāvalīhastasparśājjāto 'smi vijvaraḥ / tadaivaṃ yuvayor eṣa saṃyogo devanirmitaḥ // 12.4.125 tatte haṃsāvalī dattā mayety uktvā prakalpya ca / lagnaṃ sa rājadhānīṃ svāṃ meghamālī nṛpo yayau // 12.4.126 tatroktaṃ tena tatsarvaṃ śrutvā haṃsāvalī rahaḥ / saskhīmāha rahasyajñāsṃ nāmnā kanakamañjarīm // 12.4.127 tvayāsau dṛśyatāṃ gatvā rājaputraḥ sa eva kim / citrakṛllikhiteneha yena me hṛdayaṃ hṛtam // 12.4.128 tātaḥ kadācidanyasmai sabalāyāgatāya mām / dadyāttannāmadheyāya bhayāddhi prābhṛtīkṛtām // 12.4.129 ity uktvā preṣitā svair aṃ tayā kanakamañjarī / sākṣasūtrājinajaṭaṃ tāpasīveṣaḍambaram // 12.4.130 vidhāya gatvā kaṭakaṃ rājaputrasya tasya sā / āveditā parijanaiḥ praviśyaiva vilokya tam // 12.4.131 kāmasyeva jagajjaitramohanāstrādhidaivatam / tadrūpahṛtacittābhūtsamādhistheva tatkṣaṇam // 12.4.132 sotkā cācintayat syān me saṃgamo nedṛśena cet / dhigjanma tarhi yuktaṃ tatkariṣye 'tra yad astv iti // 12.4.133 athopasṛtya dattāśīstasmai maṇim upānayat / uvāca copaviṣṭā tamāttaratnaṃ kṛtādaram // 12.4.134 mayāyamasakṛddṛṣṭapratyayo maṇiruttamaḥ / dhāritenāmunā śatroḥ stambhyate śastramuttamam // 12.4.135 guṇānurāgāc ca mayā tubhyameṣa samarpitaḥ / yasthā tavopayukto 'yaṃ rājaputra na me tathā // 12.4.136 evam uktavatī tena vyāhṛtā rājasūnunā / ekabhikṣāvratavyājātsā niṣidhya yayau tataḥ // 12.4.137 vimucya tāpasīveṣaṃ kṛtvodvignamivānanam / haṃsāvalīm upāgātsā pṛṣṭā tāṃ ca mṛṣābravīt // 12.4.138 avācyam apite rājarahasyaṃ vacmi bhaktitaḥ / ito māṃ tāpasīveṣāṃ rājaputrasya tasya tam // 12.4.139 gatāṃ kaṭakamabhyetya svair ameko 'bhyadhātpumān / bhagavaty api jānāsi bhūtatantravidhikramam // 12.4.140 tac chrutvā taṃ pratīhāram iva dṛṣṭvāham abravam / suṣṭhu jānāmi kiṃ nāma mamaitatkila vastviti // 12.4.141 tato 'haṃ tena tasyaiva sakāśaṃ devi tatkṣaṇam / rājaputrasya kamalākarasyātra praveśitā // 12.4.142 sa ca dṛṣṭo mayā rugṇo bhūtāviṣṭo viṣaṇṇayā / saṃyamyamānaḥ pārśvasthair ābaddhauṣadhisanmaṇiḥ // 12.4.143 racitālīkarakṣā ca nirgatāhaṃ tataḥ kṣaṇāt / prātaretyāpaneṣyāmi doṣamasyetivādinī // 12.4.144 tato 'śaṅkitadṛṣṭedṛganiṣṭātyarthaduḥkhitā / āgatāsmi tavākhyātuṃ pramāṇaṃ tvamataḥ param // 12.4.145 śrutvaitadracitaṃ tasyā vaco nirghātadāruṇam / ṛjvī haṃsāvalī kṣipraṃ saṃmuhyaiva jagāda tām // 12.4.146 guṇavatyāṃ svasṛṣṭāvapyaho dhiṅmatsaro vidheḥ / indroḥ kalaṅko doṣaś ca tasya yenaiṣa nirmitaḥ // 12.4.147 dhṛtaś ca sa mayā bhartā na śakyaścopalakṣitum / tasmānme maraṇaṃ śreyo vane vā gamanaṃ kva cit // 12.4.148 tad atra vada kiṃ kāryam ity uktā mugdhayātayā / māyinī tām avādīt sā punaḥ kanakamañjarī // 12.4.149 vivāhe vinidhāyaikāṃ tvadveṣāmiha ceṭikām / nirgatya kvāpi yāsyāvastatkālaṃ vyākule jane // 12.4.150 tac chrutvā rājaputrī sā kusakhīṃ tām abhāṣata / tvam eva tarhi madveṣaṃ kṛtvātmānaṃ vivāhaya // 12.4.151 tena rājasutenānyā kā mamāptā bhavādṛśī / ity uktā sā tayā pāpāvocatkanakamañjarī // 12.4.152 evaṃ kariṣye yuktyāhaṃ bhavāśvastā yadastu me / tatkālaṃ tu yathā vakṣye kurvīthāstvaṃ tathaiva tat // 12.4.153 ityāśvāsyaiva tāṃ gatvāśokakaryai śaśaṃsa sā / viśvāsabhūmaye sakhyai svarahasyaṃ cikīrṣitam // 12.4.154 tayaiva sahitā tāṃcas tānyahānyanvasevata / haṃsāvalīṃ vimanasaṃ kṛtakartavyasaṃvidam // 12.4.155 prāpte codvāhadivase vare sāyam upāgate / tasmin gajāśvapādātasahite kamalākare // 12.4.156 sarvasminnutsavavyagre jane yuktyānyaceṭikāḥ / nivārya vāsakaṃ guptaṃ prasādhananibhāddrutam // 12.4.157 haṃsāvalīṃ praveśyaiva kṛtvā tadveṣamātmanaḥ / cakre 'śokakarīveṣāṃ tāṃ sā kanakamañjarī // 12.4.158 aśokakaryāḥ svaṃ veṣaṃ sahacaryā vidhāya ca / prāpte niśāgame haṃsāvalīmetām uvāca sā // 12.4.159 paścimena vinirgatya dvāreṇāsyāḥ puro bahiḥ / krośamātre purāṇo 'sti suṣiraḥ śālmalidrumaḥ // 12.4.160 gatvā tasyāntare sthitvā pratīkṣasva madāgamam / kṛte kārye ca tatrāhaṃ tvām upaiṣyāmi niścitam // 12.4.161 ity uktā sā tayā vyājasakhyā haṃsāvalī tadā / niragāttatsakhīveṣā tathetyantaḥpurānniśi // 12.4.162 prāyāc ca janyākīrṇena purīdvāreṇa tena sā / nirgatyālakṣitā tasya mūlaṃ śālmaliśākhinaḥ // 12.4.163 dṛṣṭvāndhakāragahanaṃ tadgarbhaṃ nāviśac ca sā / bibhyatī tatsamīpasthaṃ tvāruroha vaṭadrumam // 12.4.164 tatrāsītpallavacchannā kusakhī mārgadarśinī / bubudhe na tu tasyāstāṃ kusṛtiṃ saralāśayā // 12.4.165 tāvadrājakule tatra lagnakāle 'bhyupasthite / dhṛtahaṃsāsvalīveṣāṃ sthitāṃ kanakamañjarīm // 12.4.166 ānāyyāropitāṃ vedīṃ rājñā tāṃ kamalākaraḥ / upayeme sanīraṅgīṃ niśi kenāpyalakṣitām // 12.4.167 kṛtodvāho gṛhītvā ca vyājahaṃsāvalīṃ drutam / māyākanakamañjaryāśokakaryā yutāṃ satām // 12.4.168 adyaiva śubhanakṣatravaśātsvakaṭakaṃ prati / tena pratyakpurīdvāramārgeṇa prayayau tataḥ // 12.4.169 gacchaṃś ca śālmalitarornikaṭaṃ prāpa tasya saḥ / yasyāntike vipralabdhā sthitā haṃsāvalī vaṭe // 12.4.170 prāptaṃ cātra tamāliṅgya trasteva kamalākaram / kūṭahaṃsāvalī sāśu tadārūḍhebhapṛṣṭhagā // 12.4.171 sabhramāttena pṛṣṭā ca kaitavātsāśrurabravīt / āryaputrādya jāne 'haṃ svapne 'smācchālmalidrumāst // 12.4.172 nirgatya rākṣasīva strī māsṃ bhakṣayitumagrahīt / tataḥ pradhāvya kenāpi brāhmaṇenāsmi mocitā // 12.4.173 tenaivāśvāsya coktāhaṃ putryamuṃ dāhayestarum / etasmānniriyātstrī cetkṣeptavyātraiva sā punaḥ // 12.4.174 evaṃ śivaṃ syād ity uktvā dvije tasmiṃs tirohite / prabuddhāhaṃ smṛtaṃ caitad dṛṣṭvā tarum amuṃ mayā // 12.4.175 tena bhītāhamity uktastayā sa kamalākaraḥ / ādideśāśu bhṛtyānsvāṃstayor dāhe tarustriyoḥ // 12.4.176 adhākṣuste ca taṃ vṛkṣaṃ kūṭahaṃsāvalī ca sā / dagdhāṃ haṃsāvalīmatra mene tasmādanirgatām // 12.4.177 tatas tayā sa kamalākaro nirvṛtayā saha / satyahaṃsāvalīlābhaṃ manvānaḥ kaṭakaṃ yayau // 12.4.178 tato 'pi tvaritaṃ yātaḥ prātaḥ svāṃ kośalāṃ purīm / kṛtakāryatvatuṣṭena pitrā rājye 'bhyaṣicyata // 12.4.179 vanaṃ pitari yāte ca so 'nuśāsti sma medinīm / vyājahaṃsāsvalīṃ bhāryāṃ bibhratkanakamañjarīm // 12.4.180 sa manorathasiddhistu dūre rājakulādabhūt / bandī tayā parijñānāccharīrabhayaśaṅkayā // 12.4.181 sāpi haṃsāvalī tasyāṃ rātrau tatra vaṭe sthitā / śrutvā dṛṣṭvā ca tatsarvaṃ vañcitāsmītyabudhyata // 12.4.182 acintayat tu tatkālaṃ prayāte kamalākare / aho mamaitayā kāntaḥ kusakhyā chadmanā hṛtaḥ // 12.4.183 aho dagdhvaiva māmasmānnirvṛtiṃ prāptumīpsati / aśreyase na vā kasya viśvāso durjane jane // 12.4.184 tadasya matkṛte dagdhasyāṅgārārciṣi śālmaleḥ / kṣipāmyabhavyamātmānaṃ bhavasyāmyānṛṇā taroḥ // 12.4.185 ityālocyāsvaruhyātha vaṭāstprāṇavyayonmukhī / jātabuddhirvidheryogādityantarvimamarśa sā // 12.4.186 kiṃ tyajāmi vṛthāstmānaṃ jīvantī nacirādaham / manyupratikriyāṃ tasyāḥ kariṣyāmi sakhīdruhaḥ // 12.4.187 tātasya hitadā svapne jvarāskrāntasya śauriṇā / tacchāntiṃ matkarasparśādādiśyoktamabhūdidam // 12.4.188 haṃsāvalī patiṃ prāpsyatyucitaṃ kamalākaram / kālaṃ kam apitu kleśo bhavitāsyā manāgiti // 12.4.189 tadgatvā kvāpi paśyāmi tāvadityavadhārya sā / haṃsāvalī tataḥ prāyānnirjanāmaṭavīṃ prati // 12.4.190 dūraṃ gatāyās tasyāś ca klāntāyāḥ praskhaladgateḥ / mārgaprakaṭanāyeva dayayā sā yayau kṣapā // 12.4.191 taddarśanasamudbhūtakṛpāveśavaśādiva / mumoca dyauravaśyāsyabāṣpavārikaṇotkaram // 12.4.192 tadaśrumārjanāyeva prasāritakaro raviḥ / darśitāśākṛtāśvāsamudagādguṇibāndhavaḥ // 12.4.193 tataḥ sā kiṃciducchvastā nirastajanadarśanā / utpathaiḥ kramaśo yāntī kuśakaṇṭakavikṣatā // 12.4.194 rājaputrī cirātprāpa vanamekaṃ vihaṃgamaiḥ / guñjadbhir ita ehīti vadadbhir iva rājitam // 12.4.195 tatra sā prāviśacchrāntā vījyamāneva sādaram / vātavellallatājālatālavṛntair anokahaiḥ // 12.4.196 dadarśa ca vanaṃ sā tanmadhusphītaṃ priyotsukā / praphullasahakārasthakalakūjitakokilam // 12.4.197 vignā ca cintayām āsa māṃ dahatyatra yadyapi / puṣpareṇupiśaṅgo 'yaṃ malayānilapāvakaḥ // 12.4.198 tarubhyo nipatantaś ca kusumaprakarā ime / nadatsvaliṣu nighnanti kāmabāṇotkarā iva // 12.4.199 tathāpi kusumair ebhiḥ pūjayantī ramāpatim / ihaiva tāvat tiṣṭhāmi kṣapayantī svaduṣkṛtam // 12.4.200 iti saṃcintya vāpīṣu snāntī tasthau phalāśanā / tatra pūjāparā śaureḥ prepsuḥ sā kamalākaram // 12.4.201 atrāntare kośalāyāṃ vidhiyogājjvareṇa saḥ / cāturthikena dīrgheṇa jagṛhe kamalākaraḥ // 12.4.202 taddṛṣṭvā tatra sā pāpā kūṭahaṃsāvalī tadā / bhītā vyacintayaccetasyevaṃ kanakamañjarī // 12.4.203 ekaṃ tāvadbhayaṃ me 'ntaḥ sadāśokakarīkṛtam / mantrabhedāttadupari dvitīyam idamāgatam // 12.4.204 yadyasya matprabhoḥ pūrvaṃ kathito jvaranāśanaḥ / haṃsāvalīkarasparśastatpitrā janasaṃnidhau // 12.4.205 taccādhunā jvarākrānto yadaivaiṣa smariṣyati / atatprabhāvā naṅkṣyāmi tadaivoddhāṭitā satī // 12.4.206 tanme kayāpi yoginyā yaḥ pūrvaṃ jvaraceṭakaḥ / prokto vidhivadasyārthe jvaraghnaṃ sādhayāmi tam // 12.4.207 tasyaivāgre ca hanmyetāṃ yuktyāśokakarīṃ yataḥ / mānuṣāṅgaiḥ kṛtārghādiḥ sa siddho 'bhīṣṭakṛdbhavet // 12.4.208 evaṃ rājño jvare naṣṭe 'śokakaryānayā saha / ubhe bhaye me śāmyetāṃ na paśyāsmyanyathā śivam // 12.4.209 ityālocyāviruddhaṃ yattattasyai svamanīṣitam / śaśaṃsāśokakaryai sā mānuṣāghātavarjitam // 12.4.210 tato dattānumatayā saṃbhāre ḍhaukite tayā / taddvitīyā svayā yuktyā bahiḥ kṛtvā paricchadam // 12.4.211 dvārāntareṇa nirgatya guptamantaḥpurānniśi / yayau śūnyaikaliṅgaṃ sā khaḍgahastā śivālayam // 12.4.212 tatra khaḍgahatacchāgaśoṇitasnātarañjitam / tadasrakalpitārghaṃ ca tadantrasragviveṣṭitam // 12.4.213 ānarca śivaliṅgaṃ sā taddhṛtpadmena mūrdhani / dhūpaṃ dattvā tadakṣibhyāṃ tacchiro 'smai baliṃ dadau // 12.4.214 tatas tadagravedyāṃ ca liptāyāṃ raktacandanaiḥ / lilekha gorocanayā kamalaṃ sāṣṭapallavam // 12.4.215 tatkarṇikāyāṃ sāsreṇa piṣṭena racitaṃ jvaram / bhasmamuṣṭipraharaṇaṃ tripādaṃ trimukhaṃ nyadhāt // 12.4.216 pallaveṣu niveśyātra parivāraṃ yathāvidhi / jvarasya nijamantreṇa tasyāhvānaṃ vyadhatta sā // 12.4.217 tataḥ pūrvoktavatsāsya snānārghyādyaupahārikam / cikīrṣur mānuṣāṅgāsraiḥ prāhāśokakarīṃ sma tām // 12.4.218 bhūtale nyastasarvāṅgaṃ devasya sakhi sāṃpratam / kuru praṇāmamevaṃ hi śreyastava bhaviṣyati // 12.4.219 tatas tatheti dharaṇau praṇatāyā durāśayā / tasyāḥ khaḍgaprahāraṃ sā dadau kanakamañjarī // 12.4.220 tena daivānmanākskandhe kṣatā satrāsamutthitā / vidrutā sānuyāntīṃ tāṃ dṛṣṭvā kanakamañjarīm // 12.4.221 trāyadhvamiti cakranda yadāśokakarī muhuḥ / tenābhyadhāvannagarīrakṣiṇo 'trābhito janāḥ // 12.4.222 te dṛṣṭvākṛṣṭakhaḍgāṃ tāṃ bhīmāṃ kanakamañjarīm / mṛtakalpāṃ vyadhuḥ śastraprahārai rākṣasīdhiyā // 12.4.223 buddhvāśokakarīvaktrādyathātattvaṃ tataś ca te / dve te rājakulaṃ ninyuḥ puraskṛtya purādhipam // 12.4.224 vijñaptas tatra tai rājā saṃbhrāntaḥ kamalākaraḥ / ānāyayatkubhāryāṃ tāṃ svāntikaṃ tāṃ ca tatsakhīm // 12.4.225 tayoścānītayor bhītyā prahāravyathayā ca sā / tīvrayotkrāntajīvābhūtsadyaḥ kanakamañjarī // 12.4.226 tato 'śokakarīṃ rājā vraṇitāṃ tāṃ sa tatsakhīm / kimidaṃ nirbhayā brūhītyapṛcchadatidurmanāḥ // 12.4.227 sā catasmai tadā mūlāt tathā sarvamavarṇayat / yathā kanakamañjaryā kṛtaṃ tadvyājasāhasam // 12.4.228 tato 'dhigatatattvārthaḥ sa rājā kamalākaraḥ / evaṃ śuśoca tatkālamātmānaṃ bhṛśaduḥkhitaḥ // 12.4.229 vipralabdho 'smyahaṃ kūṭahaṃsāvalyā vataitayā / mūḍhena yatsvahastena dagdhā haṃsāvalī mayā // 12.4.230 svaduṣkṛtaphalaṃ tāvat pāpayā labdhametayā / yadrājamahiṣī bhūtvā prāptaiṣā vadhamīdṛśam // 12.4.231 kathaṃ tu rūpamātreṇa saṃmohyāhaṃ śiśuryathā / hṛtaratnena muṣito dattvā kācaṃ kuvedhasā // 12.4.232 jvaraśāntyai mayā so 'pi jñaptikṛdvata na smṛtaḥ / haṃsāvalīkarasparśas tatpitur viṣṇunoditaḥ // 12.4.233 evaṃ sa vilapansmṛtvā vyamṛśatkamalākaraḥ / haṃsāvalīṃ patiṃ prāpsyatyeṣā kleśo manākpunaḥ // 12.4.234 bhavitāsyā iti vaco vaiṣṇavaṃ meghamālinā / tatpitroktaṃ hi me tac ca prasiddhaṃ na bhavenmṛṣā // 12.4.235 tatsā kathaṃcidanyatra gatā jīvetkadācana / strīcittasyeva daivasya ko vetti gahanāṃ gatim // 12.4.236 tanmanorathasiddhiḥ sa bandī me 'tra gatiḥ punaḥ / ityālocya sa taṃ bandivaramānāyayannṛpaḥ // 12.4.237 abravīc ca kathaṃ bhadra bhavānnaiveha dṛśyate / kva manorathasiddhirvā teṣāṃ ye dhūrtavañcitāḥ // 12.4.238 tac chrutvā so 'vadadbandī mantrabhedabhayāhatā / eṣaivāśokakaryatra mahārāja mamottaram // 12.4.239 na ca haṃsāvalīhetoḥ kāryā te 'tra viṣāditā / ādiṣṭā hariṇaivāsyāḥ kaṃcitkālaṃ hi duḥsthitiḥ // 12.4.240 tannityārādhanodyogānniścitaṃ tāṃ sa rakṣati / prabhavatyeva dharmo hi neha dṛṣṭaṃ tathā ca kim // 12.4.241 tadahaṃ deva yāsyāmi tatpravṛttyupalabdhaye / iti tena sa vijñapto bandinā kṣitipo 'bravīt // 12.4.242 ātmanāhaṃ prayāsyāmi tāmanveṣṭuṃ tvayā saha / anyathā naiva me cetaḥ kṣaṇam apy avatiṣṭhate // 12.4.243 evam uktvā viniścitya prajñāḍhyākhyasya mantriṇaḥ / haste 'nyedyur nicikṣepa rājyaṃ sa kamalākaraḥ // 12.4.244 vāryamāṇo 'py alaṃ tena nagaryā prayayau tataḥ / nirgatyālakṣitaḥ sākaṃ sa manorathasiddhinā // 12.4.245 babhrāma ca vicinvānaḥ kṣetrāśramavanāni saḥ / anapekṣitadehārtigurvī hy ājñā manobhuvaḥ // 12.4.246 krameṇa prāpa daivāttatkānanaṃ yatra sā sthitā / haṃsāvalī tapasyantī samanorathasiddhikaḥ // 12.4.247 tatrāpaśyac ca tāṃ mūle raktāśokasya bhāsvataḥ / antyām iva kalāmindoḥ kṣāmāṃ pāṇḍumanoramām // 12.4.248 uvāca bandinaṃ taṃ sa keyaṃ niḥśabdaniścalā / dhyānasthā devatā kiṃ syādrūpamasyā hy amānuṣam // 12.4.249 tac chrutvā vīkṣya so 'vādīd bandī diṣṭyābhivardhase / deva haṃsāvalīprāptyā saiva hy eṣātra tiṣṭhati // 12.4.250 śrutvā tatprekṣya tau taṃ ca pratyabhijñāya bandinam / cakranda sā navībhūtaduḥkhā haṃsāvalī tadā // 12.4.251 hā tāta hā hatāsmyāryaputra hā kamalākara / hā manorathasiddhe hā viparītavidhe vidhe // 12.4.252 ity evaṃ vilapantī sā mumūrccha bhuvi so 'pi tām / śrutvā dṛṣṭvāpatadbhūmau duḥkhārtaḥ kamalākaraḥ // 12.4.253 āśvāsitā tatastena tau manorathasiddhinā / ubhau niścitavijñāstaparasparasunirvṛtau // 12.4.254 viṣayogāsrṇavottīrṇau kāṃcinmudamavāpatuḥ / anyonyaṃ ca kramāstsarvaṃ svaṃ svaṃ vṛttāntamūcatuḥ // 12.4.255 tato haṃsāvalīṃ tāṃ sa gṛhītvā kamalākaraḥ / bandinā sahitastena yayau svāṃ kośalāṃ purīm // 12.4.256 tatrāmayaharaṃ tasyāḥ pāṇiṃ vidhivadagrahīt / ānāyite tatpitari pratīte meghamālini // 12.4.257 tadā tayā samaṃ yukto viśuddhobhayapakṣayā / haṃsāvalyāstivimalaḥ śuśubhe kamalākaraḥ // 12.4.258 araṃsta ca tayā sākaṃ kṛtī phalitadhair yayā / śāsanmahīmaviyutaḥ sa manorathasiddhinā // 12.4.259 evam āpady asaṃtyaktadhair yaiḥ sarvam avāpyate / tad vatsa mā tanuṃ tyākṣīr jīvan prāpsyasi taṃ prabhum // 12.4.260 itthaṃ sa vṛddhapathikaḥ kathāmākhyāya deva me / nivārya maraṇānmāsṃ ca yathākāmajṃ yayau tataḥ // 12.4.261 ity uktvā tatra rātrau ca caṇḍaketugṛhe tadā / mṛgāṅkadattamavadatpunarbhīmaparākramaḥ // 12.4.262 atha labdhopadeśaḥ saṃstato 'ṭavyāstvadāptaye / gantuṃ tavābhilaṣitāsmagāmujjayinīmaham // 12.4.263 tatra yuṣmānasaṃprāpya śrāntaḥ kasyāścana striyaḥ / dattabhojanamūlyo 'haṃ vāsāya prāviśaṃ gṛham // 12.4.264 tatra taddattaśayanaḥ kṣaṇaṃ suptaḥ śramādaham / prabudhya yāvat paśyāmi kautukānnibhṛtasthitaḥ // 12.4.265 tāvat sā strī gṛhītvaiva yavamuṣṭiṃ gṛhāntare / samantādāvapattatra mantreṇa sphuritādharā // 12.4.266 tair yavaistatkṣaṇaṃ jātaiḥ phalaitaiḥ pakvatāṃ gataiḥ / lūnair bhṛṣṭaiś ca piṣṭaiś ca saktavo vihitāstayā // 12.4.267 tān saktūn kāṃsyapātryāṃ sā nidhāyādbhiḥ samukṣitān / pūrvāvasthaṃ gṛhaṃ kṛtvā snānāya niragād drutam // 12.4.268 tatas tāṃ śākinīṃ matvā svairam utthāya satvaram / anyatra saktubhāṇḍe tān pātryāṃ saktūn nyadhām aham // 12.4.269 saktubhāṇḍāttataścānyānsaktūnuddhṛtya tāvataḥ / tasyāṃ sthāpitavān asmi pātryāṃ rakṣitasaṃkaraḥ // 12.4.270 tato mayyāśrite bhūyaḥ śayanaṃ strī praviśya sā / utthāpya mām adāt pātryāstān saktūn bhojanāya me // 12.4.271 svayaṃ ca bubhuje tasmād gṛhītvā saktubhāṇḍataḥ / tān siddhasaktūn ajñātamatkṛtavyatyayā satī // 12.4.272 bhuktais taiḥ saktubhiś chāgī samapadyata sā tadā / tato nītvā mayāmarṣādvikrītā saunikasya sā // 12.4.273 tataḥ sainikabhāryā mām upetyāvocata krudhā / matsakhī vipralabdheyaṃ tvayā tallapsyase phalam // 12.4.274 iti tattarjito gatvā tato guptaṃ bahiḥ puraḥ / śrāntaḥ śayitavānasmi mūle nyagrodhaśākhinaḥ // 12.4.275 tathābhūtasya me tatra tayā sainikabhāryayā / āgatya duṣṭayoginyā gale 'badhyata sūtrakam // 12.4.276 tasyāṃ gatāyāṃ pāpāyāṃ prabuddho 'haṃ ca tatkṣaṇam / paśyāmi yāvat prāpto 'smi mayūratvaṃ sthitasmṛtiḥ // 12.4.277 tato dināni katicid vigno bhrāmyann itas tataḥ / jīvañ śākunikenāhaṃ gṛhīto 'bhūvam ekadā // 12.4.278 sa cānīya dadāti sma māmasmai caṇḍaketave / bhillarājapratīhāramukhyāya prābhṛtīkṛtam // 12.4.279 pratīhāro 'py ayaṃ prādātsvabhāryāyai tadaiva tām / tayāhasṃ sthāpitaścāsmi maṇḍape krīḍanīyakaḥ // 12.4.280 adyeha daivānītena tvayā me kaṇṭhasūtrake / mukte prāpto 'smi tāṃ deva punaḥ svāṃ manuṣākṛtim // 12.4.281 tad ito maṅkṣu gacchāvaḥ pratīhāro hi hanty asau / rātricaryāsakhīn pāpaḥ pratibhedabhayāt sadā // 12.4.282 tvaṃ cānīto 'munā rātricaryādraṣṭādya tatprabho / yoginīnirmitaṃ baddhvā kaṇṭhe sūtramidaṃ bhavān // 12.4.283 mayūrībhūya niryātu gavākṣeṇāmunā bahiḥ / tataḥ prasāritabhujaḥ sūtraṃ kaṇṭhāttavocchritāt // 12.4.284 muktvā baddhvātmanaḥ kaṇṭhe tadvanniryāsmyahaṃ drutam / tvayātha mukte me sūtre bhavāvaḥ prakṛtisthitau // 12.4.285 bahirargalitenāsti dvāreṇa na vinirgamaḥ / evam uktavati prājñe tasmin bhīmaparākrame // 12.4.286 mṛgāṅkadattas tadyuktas tatheti niragāttataḥ / jagāma ca svanilayaṃ sthitānyasacivadvayam // 12.4.287 tatra sarve 'pi te 'nyonyakṛtsnavṛttāntavarṇanaiḥ / ninyur mṛgāṅkadattādyāḥ prahṛṣṭāstāṃ vibhāvarīm // 12.4.288 prātarmṛgāṅkadattasya pārśvaṃ tasyājagāma saḥ / māyābaṭur bhillarājas tasyāṃ pallyāmadhīśvaraḥ // 12.4.289 sa pṛṣṭarātrisaukhyāstaṃ rājaputraṃ vinodayan / akṣaiḥ krīḍāma ehīti māyābaṭurabhāṣata // 12.4.290 tatas taṃ sapratīhāraṃ vīkṣya bhillaṃ samāgatam / sakhā mṛgāṅkadattasya so 'tha śrutadhirabhyadhāt // 12.4.291 kimakṣair vismṛtaṃ kiṃ vā dṛśyamadya hi vartate / pratīhāramayūrasya nṛtyamuktaṃ hy a eva yast // 12.4.292 śrutvaitac chrutadheḥ smṛtvā kautukācchabareśvaraḥ / prāhiṇotsa pratīhāraṃ mayūrānayanāya tam // 12.4.293 kathaṃ pramādād vismṛtya na sa cauro mayā hataḥ / sākṣī rātrirahasyasya kṣipto 'pi śikhiveśmani // 12.4.294 tadyāmi śrīghramubhayaṃ karomīti vicintayan / smṛtvoddhātātpratīhāraḥ so 'py agātsatvaraṃ gṛham // 12.4.295 tatra yāvat praviśyaiva vīkṣate śikhiveśmani / tāvanna cauraṃ nāpyatra sa mayūraṃ dadarśa tam // 12.4.296 atha bhītaviṣaṇṇaḥ sa gatvā svaṃ nṛpam abravīt / niśi caureṇa me nītaḥ sa mayūraḥ prabho iti // 12.4.297 prasiddhaḥ sa mahācauro yena barhī hṛtaḥ sa te / iti tatra smitamukhenokte śrutadhinā tataḥ // 12.4.298 dṛṣṭvā mṛgāṅkadattādīn hasato 'nyonyadarśinaḥ / māyābaṭus tān nirbandhāt kim etad iti pṛṣṭavān // 12.4.299 tataḥ kṣattrā yathā tena rātrau melo yathā ca saḥ / rājapatnyā gṛhaṃ kāmī gatvā śastrakaliṃ vyadhāt // 12.4.300 yathā kṣattṛgṛhaprāptiryathā bhīmaparākramaḥ / mocito 'tra mayūratvān nirgamaś ca yathā tataḥ // 12.4.301 tathā mṛgāṅkadattaḥ svaṃ kṣattuḥ saṃbandhinaṃ ca tam / vṛttāntaṃ śabarendrāya tasmai sarvaṃ śaśaṃsa saḥ // 12.4.302 tadbuddhvāchurikāparikṣatakarāmantaḥpure ceṭikāṃ dṛṣṭvā tāmatha vīkṣya kaṇṭharacite tasmin kṣaṇaṃ sūtrake / bhūyo bhīmaparākramasya śikhitāṃ śuddhāntavidhvaṃsinaṃ kṣattāraṃ śabareśvaraḥ sapadi taṃ māyābaṭuṃ so 'vadhīt // 12.4.303 tāṃ tvavinītāṃ rājñīṃ mṛgāṅkadattena rakṣitāṃ vadhataḥ / dūrasthitāṃ cakāra sa mañjumatīṃ parihṛtasparśām // 12.4.304 tatpūjitaḥ sa ca tato 'tra pulindapallyām āsīd dināni kila tāni mṛgāṅkadattaḥ / baddhodyamo 'py adhigamāya śaśāṅkavatyāḥ saṃprāptaśeṣasakhisaṃgamasavyapekṣaḥ // 12.4.305 evaṃ vimalabuddhyādiyuto yāvat sa tiṣṭhati / mṛgāṅkadatto bhillādhipatermāyābaṭorgṛhe // 12.5.1 tāvattatsaṃnidhāvetya tamātmīyaścamūpatiḥ / ekadā śabarādhīśaṃ sasaṃrambho vyajijñapat // 12.5.2 tvadādeśādvicinvadbhir bhagavatyāḥ kṛte prabho / upahārāya puruṣaḥ prāpto 'smābhiḥ sa tādṛśaḥ // 12.5.3 yenāsmadvīrayodhānāṃ khaṇḍitaṃ śatapañcakam / ānītaś ca sa bhūyiṣṭhaprahāravivaśīkṛtaḥ // 12.5.4 tac chrutvā sa pulindendraḥ senāpatim uvāca tam / praveśyatāmihaivāśu so 'smākaṃ darśyatāmiti // 12.5.5 tataḥ praveśitas tena yāvat sarvaiḥ sa dṛśyate / śastrakṣatodyadraktāktaraṇadhūlīkalaṅkitaḥ // 12.5.6 gaṇḍasindūrasaṃpṛktasravaddānāmbupaṅkilaḥ / pāśair viveṣṭito ghūrṇanmatto baddha iva dvipaḥ // 12.5.7 tāvattaṃ pratyabhijñāya mantriṇaṃ svaṃ guṇākaram / mṛgāṅkadatto dhāvitvā kaṇṭhe prarudito 'grahīt // 12.5.8 buddhvātha tatsakhibhyas taṃ sa bhillendro guṇākaram / prahvastamāśvāsitavān pādalagnaṃ nijaprabhoḥ // 12.5.9 praveśya ca gṛhaṃ snātaṃ taṃ baddhavraṇapaṭṭakam / upācaradbhiṣakproktaiḥ sa pathyaiḥ pānabhojanaiḥ // 12.5.10 tato mṛgāṅkadattastaṃ samāśvastaṃ svamantriṇam / sakhe kathaya vṛttāntaḥ kastaveti sa pṛṣṭavān // 12.5.11 atha sarveṣu śṛṇvatsu sa jagāda guṇākaraḥ / śrūyatāṃ deva vṛttāntamātmīyaṃ kathayāmi vaḥ // 12.5.12 tato nāgasya śāpena bhavadbhyo 'haṃ viyojitaḥ / na kiṃcidavidaṃ mohāddūrāṃ tāmaṭavīṃ bhraman // 12.5.13 cirātsaṃprāptabuddhiś ca duḥkhito 'hamacintayam / aho duḥśikṣitasyaiṣa vilāsaḥ ko'pi vedhasaḥ // 12.5.14 mṛgāṅkadattaḥ khidyeta sthito harmyatale 'pi yaḥ / so 'syāmaṭavyāṃ saṃtaptasikatāyāṃ kathaṃ bhavet // 12.5.15 kathaṃ ca te vayasyāḥ syurityantarvimṛśanmuhuḥ / daivātsaṃprāptavānasmi paryaṭanvindhyavāsinīm // 12.5.16 tasyā upāhṛtānekanānājīvamaharniśam / prāviśaṃ bhavanaṃ devyāḥ kṛtāntasadanopamam // 12.5.17 tatra devīṃ praṇamyāhamapaśyaṃ puruṣaṃ śavam / kaṇṭhāntargatanistriṃśahastamātmopahāriṇam // 12.5.18 taṃ dṛṣṭvaiva punarduḥkhahetorme tvadviyoginaḥ / abhūdātmopahāreṇa devīṃ toṣayituṃ matiḥ // 12.5.19 tatkhaḍgam eva dhāvitvā yāvadasmi gṛhītavān / tāvannivārayantīva dūrādvārdhakakampinā // 12.5.20 śirasā samupetyaiva sakṛpā kāpi tāpasī / nirvāya maraṇātpṛṣṭvā vṛttāntaṃ nijagāda mām // 12.5.21 maivaṃ kṛthāḥ punardṛṣṭo mṛtānām apisaṃgamaḥ / kiṃ punarjīvatāṃ putra tathā caitāṃ kathāṃ śṛṇu // 12.5.22 ahicchattreti nāmnāsti vikhyātā nagarī bhuvi / tasyām udayatuṅgākhyaḥ purābhūdrājakuñjaraḥ // 12.5.23 tasya kṣattā ca kamalamatir nāma mahānabhūt / vinītamatirityāsīttasyāpy asadṛśaḥ sutaḥ // 12.5.24 samāhṛtaguṇenāpi prāpi yasya na tulyatā / sacchidreṇa mṛṇālena cāpena kuṭilena ca // 12.5.25 sa kadācitsudhādhautaprāsādopari pañcake / sthito dadarśa śītāṃśumudgacchantaṃ niśāmukhe // 12.5.26 kāmakalpadrumotthena pallavena vinirmitam / rajanyā vāsavadiśaḥ karṇapūramivojjvalam // 12.5.27 kramāttadraśmijālaiś ca jagadvīkṣya virājitam / sa vinītamatirjātahṛdullāso vyacintayat // 12.5.28 aho candrikayā mārgāḥ sudhayevāvabhāsitāḥ / dṛśyante tadamīṣveko gatvā na viharāmi kim // 12.5.29 iti dhyātvaiva sa dhanurdharo nirgatya paryaṭan / krośamātraṃ gato 'kasmācchuśrāva ruditadhvanim // 12.5.30 gatvā tadanusāreṇa dadarśaikāṃ sa kanyakām / divyarūpāṃ prarudatīṃtarumūlasamāśrayām // 12.5.31 papraccha ca śubhe kā tvaṃ kiṃ cāyaṃ nīyate tulām / mukhenduḥ samalasyendostvayāśrumalinīkṛtaḥ // 12.5.32 ity uktā tena sāvocat sutā nāgapater aham / kanyā vijayavatyākhyā mahātman gandhamālinaḥ // 12.5.33 sa me pitā raṇānnaṣṭaḥ śapto vāsukinaikadā / yāsyasi tvaṃ ripoḥ pāpa jitaḥ sandāsatāmiti // 12.5.34 tacchāpātsa ca yakṣeṇa kālajihvena vairiṇā / jitvā manonugaḥ puṣpabhāravāhīkṛtaḥ sadā // 12.5.35 tadduḥkhāttatkṛte gaurīṃ tapasāhamatoṣayam / pratyakṣībhūya me sā ca bhagavatyevam abravīt // 12.5.36 vatse śṛṇvasti saraso mānasasyāntare mahat / sahasradalavistīrṇaṃ sphāṭikaṃ divyamambujam // 12.5.37 yadarkakarasaṃsparśakīrṇatejo virājate / śeṣasyeva śiro bhūriphaṇaṃ ratnāṃśupiñjaram // 12.5.38 tad ekadā vaiśravaṇo dṛṣṭvā snātvātra mānase / jātaśraddho 'mbuje tasmin harasyārabhatārcanam // 12.5.39 tatkālaṃ cānugās tasya yakṣās tatra sarontare / vijahruścakrahaṃsādirūpair vāricarocitaiḥ // 12.5.40 tatra yuṣmadripos tasya kālajihvasya daivataḥ / vidyujjihva iti jyeṣṭho bhrātā yakṣaḥ priyāsakhaḥ // 12.5.41 krīḍaṃś cakrāhvarūpeṇa pakṣavikṣepaghaṭṭanāt / kuberasya karāgrasthamarghyapātramapātayat // 12.5.42 tataḥ sa dhanadaḥ kruddhaḥ śāpenātraiva mānase / cakrāhvam eva taṃ cakre vidyujjihvaṃ sabhāryakam // 12.5.43 tathākṛtaṃ ca saṃprītyā rātrau rātrau vinodayan / kṛtatatpreyasīrūpo virahāturamagrajam // 12.5.44 kālajihvo 'dya tatrāste sa divā nijarūpabhṛt / dāsīkṛtena tvatpitrā sahito gandhamālinā // 12.5.45 tattatra preryatāṃ putri pratīhārasutastvayā / ahicchatro mahāsvīro vinītamatirudyamī // 12.5.46 imamaścaṃ ca khaḍgaṃ ca gṛhāṇābhyāṃ vijitya tam / yakṣaṃ sa hi pravīras te janakaṃ mocayiṣyati // 12.5.47 khaḍgaratnasya caitasya svāmī bhavati yaḥ pumān / sa jitvā nikhilāñ śatrūn rājā bhavati bhūtale // 12.5.48 evam uktvāśvakhaḍgau me devī dattvā tiro 'bhavat / atha tvatpreraṇāyādya krameṇāhamihāgatā // 12.5.49 devīprasādasahitaṃ vīkṣya tvāṃ nirgataṃ niśi / yuktyā cānītavatyasmi saṃśrāvya ruditadhvanim // 12.5.50 tadetatsādhayeṣṭaṃ me subhageti tayārthitaḥ / sa vinītamatistasyāḥ pratipede tatheti tat // 12.5.51 tato gatvaiva sā nāgakanyā tatkṣaṇam eva tam / vājinaṃ javanaṃ śvetaṃ piṇḍibhūtamivaindavam // 12.5.52 raśmijālaṃ diganteṣu tamo hantuṃ pradhāvitam / tac ca vīrāvalokinyā viprekṣitam iva śriyā // 12.5.53 khaḍgaratnam upānīya satāragaganacchavi / tasmai vinītamataye samarpayata te ubhe // 12.5.54 so 'pyāttakhaḍgasturagaṃ tamāruhya tayā saha / prasthito 'śvaprabhāveṇa tadaiva prāpa mānasam // 12.5.55 vātoddhūtāmbujakaraṃ cakravākārtakūjitaiḥ / niṣedhadiva mā meti kālajihvānukampayā // 12.5.56 dṛṣṭvā sa tatra yakṣāṇāṃ vaśe taṃ gandhamālinam / muktaye tasya tān kṣudrān vyadrāvayad asikṣatān // 12.5.57 taddṛṣṭvā sa saromadhyānmuktacakrāṅganāvapuḥ / kālajihvaḥ samuttasthau prāvṛṇmegha ivennadan // 12.5.58 pravṛtte cāhave vyomni kālajihvaṃ tamutplutam / vinītamatirutplutya sāśvaḥ keśeṣu so 'grahīt // 12.5.59 chettumicchati yāvac ca śiraḥ khaḍgena tasya saḥ / tāvat sa kṛpaṇaṃ jalpanyakṣastaṃ śaraṇaṃ yayau // 12.5.60 dadau ca tasmai muktaḥ sannītighnaṃ svāṅgulīyakam / prahvo mumoca dāsyāc ca nāgaṃ taṃ gandhamālinam // 12.5.61 gandhamālī ca mudito vinītamataye tadā / tasmai sutāṃ tāṃ vijayavatīṃ dattvā gṛhānagāt // 12.5.62 tataḥ khaḍgāṅgulīyāśvakanyāratnayutaḥ kṛtī / sa vinītamatirjāte prabhāte gṛhamāyayau // 12.5.63 tatrābhinanditaḥ pitrā pṛṣṭavṛttāntatoṣiṇā / rājñā ca svena tāṃ nāgakanyāṃ sa pariṇītavān // 12.5.64 atha ratnaiścaturbhistair guṇaiḥ svaiścopabṛṃhitam / pitā kadācitkamalamatiḥ provāca taṃ rahaḥ // 12.5.65 ihāsyodayatuṅgasya sutaiṣā yāsti bhūpate / putrodayavatī nāma sarvavidyāsu śikṣitā // 12.5.66 tasyāṃ paṇaḥ kṛto 'nena yo vipraḥ kṣattriyo 'pi vā / vāde parājayetaitāṃ tasmai dadyāmimāmiti // 12.5.67 parājitāś ca vādena vādino 'nye 'nayākhilāḥ / jagadāścaryarūpeṇa rūpeṇevāmarāṅganāḥ // 12.5.68 tvaṃ caikavīraḥ svakṣatravāde tūṣṇīṃ ca tatkatham / sthito 'si vijayasvaināṃ vāde pariṇayasva ca // 12.5.69 ity uktastena pitrā savinītamatirabravīt / peśalābhiḥ saha strībhir vādaḥ kastāta mādṛśām // 12.5.70 tathāpyetaṃ tvadādeśaṃ kariṣyāmītyudīrite / prauḍhena tena sa yayau tatpitā kṣitipāntikam // 12.5.71 rājaputryā samaṃ vādaḥ prātardeva kariṣyate / vinītamatinetyatra sa taṃ bhūpaṃ vyajijñapat // 12.5.72 bhūpena pratipannārtho gṛhametya ca sūnave / vinītamataye tasmai tat tathaiva śaśaṃsa saḥ // 12.5.73 tataḥ prāptaḥ svayaṃ tena rājahaṃsena saṃśritām / vinītamatirāgatya vādī vidvatsabhābjinīm // 12.5.74 bhāsvān sa bhāsayām āsa lolalocanaṣaṭpadaiḥ / vilokyamāno 'bhimukhair guṇivṛndais tadāśritaiḥ // 12.5.75 kṣaṇāntare cāyayau sā tatrodayavatī śanaiḥ / rājaputrī guṇākṛṣṭā kāmasyeva dhanurlatā // 12.5.76 śobhitā guṇavadbhiḥ svaiścāruśabdair vibhūṣaṇaiḥ / tatpūrvapakṣopakṣepam iva kurvadbhir āditaḥ // 12.5.77 nirdoṣe nirmalā cetsyādindulekhāmbare tataḥ / bhajetsāmyaṃ niṣaṇṇāyāstasyā marakatāsane // 12.5.78 cakre 'tha pūrvapakṣaṃ sā sphuraddantāṃśutantuṣu / gumphayantīva suślakṣṇapadaratnamayīṃ srajam // 12.5.79 tamavadyārthasiddhāntaṃ sa vinītamatirvyadhāt / kṣaṇānniruttarīkṛtya sumukhīṃ tāṃ pade pade // 12.5.80 tataḥ sabhyaiḥ stute tasminsātmano rājaputrikā / parājaye 'pi sadbhartṛlābhājjayamamanyata // 12.5.81 sa cāpy udayatuṅgo 'tha rājā hṛṣṭo 'tra tāṃ sutām / tasmai vinītamataye dadau vādapaṇārjitām // 12.5.82 taddattaratnapūrṇo 'tra sa vinītamatis tataḥ / tābhyāṃ nāgasutārājasutābhyāṃ saha tasthivān // 12.5.83 ekadā jīyamāno 'nyair dyūtastho vyākulāśayaḥ / nirbandhādbrāhmaṇenaitya sa bhojanamayācyata // 12.5.84 tataḥ sa karṇe bhṛtyasya kathayitvā krudhā vṛtaḥ / vastreṇācchādya sikatāpātramasmāyadāpayat // 12.5.85 sa tadvipro gṛhītvaiva gurutvātsahiraṇyakam / matvā praharṣād ekāntamṛjurgatvodaghāṭayat // 12.5.86 dṛṣṭvā ca vālukāpūrṇamutsārya dharaṇītale / vipralabdho 'smi teneti viṣaṇṇaḥ svagṛhaṃ yayau // 12.5.87 vinītamatirapyetadavicintya vimucya tat / dyūtaṃ tasthau yathākāmaṃ svagṛheṣu priyāsakhaḥ // 12.5.88 yāti kāle ca jarasā viśliṣyatsaṃdhivigrahaḥ / so 'bhūd udayatuṅgo 'tra rājā rājyabharākṣamaḥ // 12.5.89 tato jāmātaraṃ rājye vinītamatim eva tam / so 'bhiṣicya yayau gaṅgāmaputro dehamuktaye // 12.5.90 prāptarājyaś ca nacirātsa vinītamatis tataḥ / aśvakhaḍgaprabhāveṇa jigāyāpi diśo daśa // 12.5.91 ītighnasyāṅgulīyasya prabhāvādasya cābhavat / rāṣṭraṃ nīrogadurbhikṣaṃ rājño raghupateriva // 12.5.92 ekadābhyāyayau taṃ ca bhikṣurdeśāntarānnṛpam / ratnacandramatir nāma vādidviradakesarī // 12.5.93 sa ca bhikṣuḥ kṛtātithyo rājānaṃ taṃ guṇipriyam / prārthayām āsa vādārthamīdṛśaṃ ca paṇaṃ jagau // 12.5.94 tvayā jitena rājendra grāhyaṃ sugataśāsanam / mayā jitena śuśrūṣyā viprāḥ saṃtyajya cīvaram // 12.5.95 etac chrutvā tathety uktvā vādaṃ tena sahākarot / sa vinītamatī rājā bhikṣuṇā dinasaptakam // 12.5.96 aṣṭame 'hani bhikṣustaṃ sa jigāya mahīpatim / yenodayavatī vādimuṇḍamudgarikā jitā // 12.5.97 tatastenopadiṣṭaṃ sa bhikṣuṇā saugataṃ matam / sattvopakārapuṇyāḍhyaṃ jātaśraddho 'grahīnnṛpaḥ // 12.5.98 bhīkṣūṇāṃ brāhmaṇādīnāṃ sarveṣāṃ ca cakāra saḥ / vihārasattravasatīr jinapūjāparāyaṇaḥ // 12.5.99 tadabhyāsopaśāntaś ca bhikṣostasmādayācata / sa bodhisattvacaryāyāmājñāṃ sattvopakāriṇīm // 12.5.100 so 'tha bhikṣustamāha sma rājanvigatakalmaṣaiḥ / bodhisattvamahācaryā caritavyeha netaraiḥ // 12.5.101 tava cāsmādṛśair lakṣyaṃ sthūlaṃ nāsty eva kilbiṣam / kiṃ tu tvaṃ sūkṣmamanayā yuktyānviṣya śamaṃ naya // 12.5.102 ity uktvopādiśat tasmai sa bhikṣuḥ svapnamāṇavam / so 'pi tena nṛpaḥ svapnaṃ dṛṣṭvāsmai prātarabhyadhāt // 12.5.103 ācārya jāne svapne 'dya paralokamahaṃ gataḥ / tatra kṣudhārthitānnaṃ māṃ puruṣā daṇḍino 'bruvan // 12.5.104 bhuṅkṣvaitā bhūyasī rājannarjitāstaptavālukāḥ / yā dattāḥ kṣudhitāya prāgbrāhmaṇāyārthine tvayā // 12.5.105 dattvā daśa svarṇakoṭīḥ pāpādasmādvimokṣyase / ity ukto daṇḍahastaistaiḥ prabuddho 'haṃ niśākṣaye // 12.5.106 evam uktvā tadākhyāya mūlaṃ dattvā ca tā daśa / svarṇakoṭīḥ punaścakre sa rājā svapnamāṇavam // 12.5.107 dṛṣṭvā punaś ca sa svapnam utthāyoṣasyavarṇayat / adyāpi dattaṃ svapne taiḥ kṣudhitasya paratra me // 12.5.108 vālukābhojanaṃ puṃbhiḥ pṛṣṭāste ca tato mayā / datte 'pi dāne bhokṣyāmi kimimāḥ sikatā iti // 12.5.109 tatas te mā rudanti sma taddānaṃ tava niṣphalam / tatraikaṃ viprasaṃbandhi suvarṇamabhavadyataḥ // 12.5.110 etac chrutvā prabuddho 'hamiti svapnamudīrya saḥ / rājā prāyacchadarthibhyaḥ svarṇakoṭīḥ punardaśa // 12.5.111 cakre tataś ca bhūyo 'pi niśāyāṃ svapnam āṇavam / dṛṣṭvā punaś ca sa svapnamutthāyoṣasyavarṇayat // 12.5.112 adyāpyaho taiḥ puruṣaistadeva sikatāśanam / dattaṃ paratra me svapne pṛṣṭaścokto 'smi tair idam // 12.5.113 rājaṃstadapi te dānaṃ niṣphalaṃ dasyubhir yataḥ / aṭavyāṃtava deśe 'dya muṣitvā nihato dvijaḥ // 12.5.114 na ca rakṣā tvadīyābhūdarakṣāviphalaṃ tataḥ / tattavādyatanaṃ dānaṃ taddehi dviguṇaṃ punaḥ // 12.5.115 śrutvaiveha prabuddho 'hamityākhyāya sa bhikṣave / gurave nṛpatiḥ svapnaṃ dānaṃ taddviguṇaṃ dadau // 12.5.116 tato jagāda taṃ bhikṣumācārya kathamīdṛśaḥ / bahucchidro 'nupālyaḥ syāddharmo jagati mādṛśaiḥ // 12.5.117 tac chrutvā so 'bravīdbhikṣurdeva naitāvatā budhaiḥ / dharmasya rakṣaṇavidhau kāryānutsāhinī matiḥ // 12.5.118 dhīrānutsāhasaṃpannānsvadharmānavamāninaḥ / devatā abhir akṣanti puṣṇantyeṣāṃ ca vāñchitam // 12.5.119 tathā cedaṃ bhagavato bodhisattvasya jātakam / vārāhaṃ na śrutaṃ rājanyadi tacchrūyatāṃ tvayā // 12.5.120 purā guhāyāṃ vindhyādrāvāsīdbuddhāṃśasaṃbhavaḥ / varāhaḥ ko'pi suhṛdā markaṭena samaṃ sudhīḥ // 12.5.121 sa sarvasattvahitakṛtsakhyā tena yutaḥ sadā / atithīn pūjayan kālaṃ nināya svocitaiḥ kramaiḥ // 12.5.122 ekadā codabhūt tatra durdinaṃ pañca vāsarān / acchinnadhārāvicchinnaprāṇisaṃcāradāruṇam // 12.5.123 pañcame 'hni varāhasya suptasya sakaperniśi / agāttasya guhādvāraṃ siṃho bhāryāsutānvitaḥ // 12.5.124 sa siṃhas tatra bhāryāṃ tāmavādīddurdine dhruvam / mariṣyāmo 'dya dīrghe 'sminnaprāptaprāṇinaḥ kṣudhā // 12.5.125 tac chrutvā sābravītsiṃhī sarve tāvatkṣudhā vayam / na bhavāmastadekāṃ māṃ bhuktvā dvau jīvataṃ yuvām // 12.5.126 tvaṃ hi prabhurayaṃ putraḥ prāṇasarvasvamāvayoḥ / mādṛśī bhavitānyā te tanmayaivāstu vāṃ śivam // 12.5.127 evamanyonyasaṃlāpo jāyāpatyostayostadā / daivātprabuddhaḥ śuśrāva sa varāho mahāśayaḥ // 12.5.128 prītaścācintayaddiṣṭyā kva niśeyaṃ kva durdinam / kva cedṛgatithiprāptiraho puṇyodayo 'dya me // 12.5.129 tadvighno na bhavedyāvattāvatkṣaṇavināśinā / kimanena na dehena tarpayāmyatithīnamūn // 12.5.130 ity utthāya sa nirgatya varāhaḥ snigdhayā girā / siṃhaṃ jagāda taṃ bhadra mā gamastvaṃ viṣāditām // 12.5.131 ayaṃ sasutadārasya bhakṣyaḥ prāpto 'smyahaṃ tava / tadbhuṅkṣva māmiti kroḍenokte tena sa kesarī // 12.5.132 hṛṣṭastām abravīdbhāryāṃ pūrvaṃ bhuṅktāmayaṃ śiśuḥ / anantaramahaṃ bhokṣye bhokṣyase tvamataḥ param // 12.5.133 tathety ukte tayā pūrvaṃ siṃhapotena bhakṣite / kroḍasya tasya māṃse 'tha siṃho bhoktuṃ pracakrame // 12.5.134 bhuñjānaṃ catamāha sma mahāsattvaḥ sa sūkaraḥ / śīghraṃ pibaitad raktaṃ me yāvad bhūmau na līyate // 12.5.135 kuru tṛptiṃ ca manmāṃsaiḥ śeṣamaśnātu te priyā / iti jalpan kramāt tena sa siṃhenāsthiśeṣatām // 12.5.136 nīto 'pi sūkaraḥ prāṇaiḥ sattvastho na vyamucyata / tatra taddhair yaparyantamavekṣitum iva sthitaiḥ // 12.5.137 tāvac ca sā kṣudhāklāntā siṃhī tatra vyapadyata / sa sutaḥ kvāpy agāt siṃhaḥ kṣīyate sma ca yāminī // 12.5.138 atrāntare prabuddhaḥ sa sakā nirgatya markaṭaḥ / varāhaṃ taṃtathābhūtaṃ dṛṣṭvā papraccha saṃbhramāt // 12.5.139 kenāsvasthā kṛteyaṃ te brūhi śaknoṣi cetsakhe / tac chrutvā sa yathāvṛttaṃ dhīro 'smai sūkaro 'bhyadhāt // 12.5.140 tato rudansa taṃ natvā pādayoḥ kapirabravīt / tvaṃ devatāṃśo yenātmā tiryaktvānmocito 'mutaḥ // 12.5.141 tatkaṃcidabhilāṣaṃ me brūhi saṃsādhayāmi te / ity uktastena kapinā sa varāho jagādatam // 12.5.142 yo vayasyābhilāṣo me duḥsādhyo vidhināpi saḥ / paśyato me mṛtā yeyaṃ kṣudhā siṃhī tapasvinī // 12.5.143 eṣā saṃprāptapūrvāṅgaṃ punarmāṃ prāsptajīvitā / bhuktvā tṛpyatviti sakhe ceto hi mama vāñchati // 12.5.144 iti taṃ vādinaṃ kroḍaṃ pratyakṣībhūya pāṇinā / parāmṛśya vyadhāddharmo munīndraṃ divyavigraham // 12.5.145 uvāca ca mayaiveyaṃ māyā siṃhādirūpiṇās / kṛtābhūttvāṃ parārthaikabaddhakakṣyaṃ jigīṣatā // 12.5.146 tvayā tvakhaṇḍasattvena parārthe prāṇadāyinā / vijitya māmimaṃ dharmaṃ prāptaivādya munīndratā // 12.5.147 tac chrutvā dharmamālokya puraḥsthaṃ so 'bravīnmuniḥ / sakhyāvasminnasaṃtyaktatiryaktve markaṭe 'dhunā // 12.5.148 na māṃ prīṇāti bhagavan prāptāpy eṣā munīndratā / śrutvaitat sa muniṃ cakre dharmas tam api markaṭam // 12.5.149 dhruvaṃ phalāya mahate mahadbhiḥ saha saṃgamaḥ / atha dharmastiro 'bhūtsa siṃhī cāntardadhe mṛtā // 12.5.150 evaṃ sattvabalāttyaktadharmotsāhair adurlabhāḥ / devatākṛtasāhāyyai rājanvāñchitasiddhayaḥ // 12.5.151 iti bhikṣorvacaḥ śrutvā sa vinītamatiḥ punaḥ / dānaśūro nṛpaścakre rātrau taṃ svapnamāṇavam // 12.5.152 dṛṣṭvā śaśaṃsa ca svapnaṃ prātastasmai sa bhikṣave / jāne svapne 'dya māmevaṃ divyaḥ ko 'py avadanmuniḥ // 12.5.153 putra niṣkalmaṣo bodhisattvacaryāṃ carādhunā / tac chrutvaiva ca tadvākyaṃ prabuddho 'smyadya nirvṛtaḥ // 12.5.154 evaṃ nivedya gurave bhikṣave sa mahīpatiḥ / jagrāha tāṃ mahācaryāṃ śubhe 'hni tadanujñayā // 12.5.155 tasthau ca kāmānarthibhyo varṣann avirataṃ tataḥ / dhanaṃ cāsyākṣayaṃ jajñe dharmamūlā hi saṃpadaḥ // 12.5.156 athaikadā tamabhyetya brāhmaṇo 'rthī vyajijñapat / vipro 'haṃ deva vāstavyaḥ pure pāṭaliputrake // 12.5.157 tatrāgniśālām āvṛtya putro 'pi brahmarakṣasā / āvṛto me na caitasminn upāyaḥ kramate mama // 12.5.158 ato 'rthikalpavṛkṣaṃ tvāmāgato 'smīha yācitum / dehyetatsarvadoṣaghnamaṅgulīyaṃ śivāya me // 12.5.159 ityarthitaḥ sa vipreṇa tena rājāṅgulīyakam / kālajihvādavāptaṃ tattasmai prādādavihvalaḥ // 12.5.160 ādāya tadgate tasminvipre taya ca bhūpateḥ / bodhisattvavratayaśo diganteṣv api paprathe // 12.5.161 tataḥ kadācidaparastasyāgāduttarāpathāt / ko 'pīndukalaśo nāma rājaputro 'tithiḥ prabhoḥ // 12.5.162 sa kṛtapraśrayastena rājñā jñātottamānvayaḥ / pṛṣṭakāmaś ca dhīreṇa rājaputrastam abravīt // 12.5.163 tvaṃ tāvadarthisārthasya khyātaścintāmaṇirbhuvi / prāṇānām apite hy arthī na prayāti parāṅmukhaḥ // 12.5.164 ahaṃ cāskandya kanakakalaśākhyena rājyataḥ / bhrātrā nirvāsitaḥ pitryādarthitvāttvam upāgataḥ // 12.5.165 tadaśvakhaḍgaratne te ye state vīra dehi me / yatprabhāveṇa dāyādaṃ jitvā rājyamavāpnuyām // 12.5.166 tacchrutvaivāśvakhaḍgau tau rājyarakṣāmaṇī api / dadau rājasutāyāsmai sa vinītamatirnṛpaḥ // 12.5.167 na ca tasyābhavatkaścidvikalpo dhīracetasaḥ / adhomukheṣu muñcatsu niḥśvāsānapi mantriṣu // 12.5.168 so 'tha prāptāśvakhaḍgaḥ san gatvā rājasutas tataḥ / tatprabhāveṇa jitvā taṃ bhrātaraṃ rājyam āptavān // 12.5.169 tadbhrātā so 'pi kanakakalaśo rājyataścyutaḥ / tasyaṃ tāṃ nagarīmāgādvinītamatibhūpateḥ // 12.5.170 agnipraveśaṃ kartuṃ ca duḥkhenārabhatātra saḥ / tadbuddhvā sa nṛpo 'mātyānvinītamatirabravīt // 12.5.171 eṣa sādhurimāṃ prāpto daśāṃ madaparādhataḥ / tatsvarājyapradānena bhavāmyasyānṛṇo 'dhunā // 12.5.172 parārthānupayuktena kiṃ rājyenāmunā ca me / eṣa evānapatyasya putro me 'stu ca rājyabhṛt // 12.5.173 ityuktvāhūya kanakakalaśāya sa taddadau / tasmai svarājyaṃ saciveṣvanicchatsvapi bhūpatiḥ // 12.5.174 dattarājyaś ca niragānnagaryāstatkṣaṇaṃ tataḥ / bhāryābhyāṃ sahito dvābhyāṃ nirvikalpena cetasā // 12.5.175 hā hā dhigjagadāpyāyī saṃpūrṇo 'mṛtadīdhitiḥ / jātaś cāntaritaś caitya meghenākāṇḍapātinā // 12.5.176 pravṛttaiścaiṣa sarvāśāpūraṇe sarvadehinām / nītaś ca vidhinā kvāpi prajākalpadrumo nṛpaḥ // 12.5.177 ityādyākrandamukharāstaddṛṣṭvā vihvalāstadā / bāṣpāmbusiktavasudhāḥ paurāstamanu niryayuḥ // 12.5.178 nivartya ca kathaṃcittānsabhāryo 'kampitas tataḥ / sa vinītamatiḥ prāyādaraṇyaṃ pratyavāhanaḥ // 12.5.179 kramātprāpārkasaṃtaptasikatāṃ nirjaladrumām / marubhūmiṃ sa vidhinā sṛṣṭāṃ dhair yamavekṣitum // 12.5.180 tadekadeśe tṛṣṇārto dūrādhvaklamaviklavaḥ / niṣaṇṇaḥ sa kṣaṇaṃ jahre sapatnīko 'pi nidrayā // 12.5.181 prabuddho vīkṣate yāvattāvattatra dadarśa saḥ / svasattvotkarṣaniṣpannaṃ mahadudyānamadbhutam // 12.5.182 phullābjaśītalasvacchasalilāpūrṇavāpikam / nīlaśādvalasaṃchannaṃ phalabhārānatadrumam // 12.5.183 pracchāyagatasuślakṣṇapṛthutuṅgaśilātalam / dānaprabhāveṇākṛṣṭaṃ tridivād iva nandanam // 12.5.184 svapnaḥ kiṃ nu bhramo vāyaṃ devatānugraho 'tha me / iti tadvīkṣya vīkṣyaiṣa yāvac citrīyate nṛpaḥ // 12.5.185 tāvaddyucāriṇā haṃsadvandvarūpeṇa kenacit / siddhadvayena gaganādīritāmaśṛṇodgiram // 12.5.186 rājan svasattvamāhātmye tava ko 'trātivismayaḥ / tad asmin kānane svecchaṃ sadāpuṣpaphale vasa // 12.5.187 iti siddhavacaḥ śrutvā nirvṛtas tatra kānane / tapasyansaha patnībhyāṃ vinītamatirāsta saḥ // 12.5.188 ekadā ca dadarśārācchilātalagato 'tra saḥ / udbandhanena puruṣaṃ kam apy ātmavadhodyatam // 12.5.189 drutaṃ gatvā priyair vākyair anunīya nivārya ca / maraṇātkāraṇaṃ tatra puruṣaṃ taṃ sa pṛṣṭavān // 12.5.190 tataḥ sa puruṣo 'vādīdāmūlaṃ śṛṇu vacmi te / nāgaśūrasuto nāmnā somaśūro 'smi somakaḥ // 12.5.191 so 'haṃ jātakanirdiṣṭacauryastacchāstravedibhiḥ / tadbhītyādhyāpitaḥ pitrā dharmaśāstraṃ prayatnataḥ // 12.5.192 tadadhītyāpi caurye 'haṃ pravṛtto duṣṭasaṃgateḥ / kasya prākkarma keneha śakyate kartumanyathā // 12.5.193 athaikadā cauramadhyādgṛhītvā purarakṣibhiḥ / śūlādhiropaṇasthānaṃ vadhāya prāpito 'bhavam // 12.5.194 tatkṣaṇaṃ rājasaṃbandhī bhagnālāno mahādvipaḥ / matto vyapādayañjantūṃstadeva sthānamāgamat // 12.5.195 tattrāsān māṃ parityajya kvāpi te vadhakā gatāḥ / ahaṃ ca tumule tasmin palāyyaiva tato gataḥ // 12.5.196 vadhāya nīyamānaṃ māṃ śrutvaivotkrāntajīvitam / pitaraṃ lokato 'śrauṣaṃ mātrā me 'nugataṃ tataḥ // 12.5.197 atha śokāturo bhrāmyan khinno dehavyayonmukhaḥ / kramādidam ahaṃ prāpto vijano kānanaṃ mahat // 12.5.198 iha praviṣṭamātraṃ māmakasmāddattadarśanā / upetya kāpi divyā strī kṛtāśvāsābhyabhāṣata // 12.5.199 tvaṃ vinītamateḥ putra rājarṣerimamāśramam / prāpto gataṃ ca te pāpaṃ jñānaṃ tasmāc ca lapsyase // 12.5.200 idamuktvā tiro 'bhūtsā bhrāmyaṃścāhamanāpnuvan / rājarṣiṃ taṃ śucātmānaṃ tyaktumicchaṃstvayekṣitaḥ // 12.5.201 ity uktavanta nītvā taṃ somaśūraṃ nijoṭajam / āvedyātmānamatithiṃ sa rājarṣirapūjayat // 12.5.202 kṛtāhāraś ca taṃ prahvaṃ nānādharmakathāntare / nivārayiṣyann ajñānāt sa rājamunir abravīt // 12.5.203 ajñānaṃ vatsa hātavyaṃ viparyastadhiyāṃ hi tat / lokadvaye 'pi doṣāya śṛṇu cātrāgamaśrutim // 12.5.204 pāñcāleṣu purā devabhūtināmābhavaddvijaḥ / tasyābhūdbhogavatyākhyā bhāryā vedavataḥ satī // 12.5.205 sā snānāya gate tasmiñ śākārthaṃ śākavāṭikām / praviṣṭā dhāvakakharaṃ khādantaṃ śākamaikṣata // 12.5.206 gṛhītalaguḍā taṃ ca sābhyadhāvatkharaś ca saḥ / palāyamānaḥ patitaḥ śvabhre bhagnakhuro 'bhavat // 12.5.207 tadbuddhvā so 'tra tatsvāmī krodhādāgatya dhāvakaḥ / laguḍaiḥ pādaghātaiś ca brāhmaṇīṃ tāmatāḍayat // 12.5.208 tena sākāṇḍavibhraṣṭagarbhābhūdgarbhiṇī satī / tataḥ sa kharamādāya dhāvakaḥ svagṛhaṃ yayau // 12.5.209 snātvāgato 'tha tadbhartā tadbuddhvā vīkṣya tāṃ ca saḥ / bhāryāṃ vipraḥ purādhyakṣaṃ gatvodvigno vyajijñapat // 12.5.210 sa balāsuranāmānaṃ tadaivānīya dhāvakam / śrutvā tayor dvayor vādaṃ mūrkho vivṛtavānidam // 12.5.211 khurabhaṅgātkharasyāsya dhāvakasya vahatvayam / kharabhāraṃ dvijo yāvat prakṛtistho bhavetkharaḥ // 12.5.212 dhāvako 'py ayametasya bhāryāyāmagrajanmanaḥ / garbhaṃ prajanayatvanyaṃ tasyāṃ tadgarbhapātanāt // 12.5.213 eṣo 'nayor dvayor daṇḍa ity ukte tena sa dvijaḥ / saṃtāpādbhakṣitaviṣaḥ sabhāryo 'pi jahāvasūn // 12.5.214 tadbuddhvā tatra nihato rājñā durabadhārakaḥ / brahmahā sa purādhyakṣastiryagyoniṃ gataściram // 12.5.215 ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ / apuraskṛtasacchāstradīpā bhraśyanti niścitam // 12.5.216 evam uktvā sa rājarṣirupadeśārthinaṃ punaḥ / somaśūraṃ vinetuṃ taṃ vinītamatirabhyadhāt // 12.5.217 vatsa pāramitārthaṃ te vacmi tāvatkramācchṛṇu / pūrvaṃ rājā kurukṣetre malayaprabha ityabhūt // 12.5.218 taṃ kadācitprajābhyo 'rthaṃ durbhikṣe dadataṃ nṛpam / mantribhir vāritaṃ lobhājjagādenduprabhaḥ sutaḥ // 12.5.219 upekṣase prajāstāta kathaṃ durmantriṇāṃ girā / tvaṃ hi kalpadrumastāsāṃ tāś ca te kāmadhenavaḥ // 12.5.220 nirbandhāditi jalpantaṃ putraṃ mantrivaśo nṛpaḥ / khedāttaṃ so 'bravīdvatsa kiṃ me 'sti dhanamakṣayam // 12.5.221 vinā tena prajākalpapādapaścedbhavāmy aham / tattvam eva kimetāsāṃ na dhatse kalpavṛkṣatām // 12.5.222 etac chrutvā pituścakre pratijñāṃ sa nṛpātmajaḥ / martavyaṃ kalpavṛkṣatvaṃ sādhyaṃ vā tapasā mayā // 12.5.223 iti niścitya sa prāyānmahāsattvastapovanam / ārūḍha eva tasmiṃś ca sa durbhikṣo nyavartata // 12.5.224 tato 'rthitavarastīvratapastuṣṭānmahendrataḥ / svasminneva sa saṃjajñe nagare kalpapādapaḥ // 12.5.225 ākarṣanniva dūrasthānāhvayanniva cārthinaḥ / prasāritābhiḥ śākhābhir dikṣu śabdaiś ca pakṣiṇām // 12.5.226 dadau ca kāmānarthibhyo duṣprāpān api so 'nvaham / cakre ca tā nirākāṅkṣāḥ prajāḥ svargasthitā iva // 12.5.227 kālena ca mahendrastamāgatyovāca lobhayan / pūrṇaḥ paropakāras te svargāyāgamyatāmiti // 12.5.228 tataḥ kalpadrumībhūtastaṃ sa rājasuto 'bhyadhāt / yatra puṣpaiḥ phalai ramyair apyanyataravo 'py amī // 12.5.229 pārārthyam eva satataṃ bhajanti svārthaniḥspṛhāḥ / tatra kalpatarurbhūtvā svasukhāya kathaṃ divam // 12.5.230 iyato 'sya janasyāśācchedaṃ kṛtvā vrajāmy aham / ity udāraṃ vacas tasya śrutvā śakro 'bravītpunaḥ // 12.5.231 tarhi prajāpi te kṛtsnā svargamāyātvasāviti / tatas tamavadadrājasūnuḥ kalpadrumo 'pi saḥ // 12.5.232 tuṣṭo 'si cennaya svargaṃ prajā nārtho 'sti tena me / ahaṃ paropakāraikasiddhyai tapsye tapo mahat // 12.5.233 ity uktavantaṃ stutvā taṃ sugatāśaṃ tatheti saḥ / ādāya ca prajāstuṣṭaḥ surendrastridivaṃ yayau // 12.5.234 so 'pi tāṃ tarutāṃ tyaktvā rājaputraḥ svarūpabhṛt / tapasenduprabhaḥ prāpa vanastho bodhisattvatām // 12.5.235 evaṃ syāddānasaktānāṃ siddhiratyuditā mayā / dānapāramitaiṣā te śīlapāramitāṃ śṛṇu // 12.5.236 purā śukānāṃ rājābhūdvindhyādrau sugatāṃśajaḥ / prāgjanmābhyastaśīlāḍhyo nāmnā hemaprabho vaśī // 12.5.237 tasya jātismarasyāsīdapi dharmopadeśinaḥ / rāgimūrkhaḥ pratīhāro nāmnā cārumatiḥ śukaḥ // 12.5.238 sa jātu pāśinā bhāryāṃ vyādhena nihatāṃ śukīm / śocannavasthāṃ karuṇāṃ tadviyogāturo yayau // 12.5.239 tataḥ sa śukarājastaṃ yuktyā śokaṃ nivārayan / hemaprabho hitāyaivam uvāca matimānmṛṣā // 12.5.240 na sā tava mṛtā bhāryā pāśācchākunikasya sā / gatā palāyya dṛṣṭā hi jīvantyeva mayādhunā // 12.5.241 darśayāmyehi tubhyaṃ tāmity uktvā sa nināya tam / rājā cārumatiṃ vyomamārgeṇaikaṃ jalāśayam // 12.5.242 tatra saṃdarśya tasyaiva pratibimbaṃ jalāntare / tam abravīdiyaṃ sā te bhāryāṃ paśyeha tiṣṭhati // 12.5.243 tac chrutvā vīkṣya cātrātmapratibimbaṃ sa mūḍhadhīḥ / hṛṣṭaḥ praviśya toye tāmāliliṅga cucumba ca // 12.5.244 aprāpnuvan priyāsparśam aśṛṇvaṃs tadvacaś ca saḥ / sparśālāpau priyā kiṃ me na dadātīty acintayat // 12.5.245 kopāśaṅkī tato gatvaivānīyāmalakaṃ tataḥ / cāṭvarthaṃ dayitābuddhyā nyadhāstve pratibimbake // 12.5.246 tanmagnotpatitaṃ kāntāpratikṣiptamavetya ca / gatvā sakhedo rājānaṃ taṃ hemaprabham abhyadhāt // 12.5.247 deva bhāryā na sā sparśamālāpaṃ vā dadāti me / kiṃ caitayā pratikṣiptaṃ dattamāmalakaṃ mayā // 12.5.248 etac chrutvā sa rājā taṃ śanaiḥ kṛcchrād ivābravīt / na yuktam etad vaktuṃ me vacmi snehāt tathāpi te // 12.5.249 anyānuraktā hy adyaiṣā tvayi prītiṃ kathaṃ bhajet / darśayāmi ca te sākṣādehyatraiva jalāntare // 12.5.250 ity uktvā tatra nītvā taṃ svaṃ tadīyaṃ ca vāriṇi / pratibimbe ubhe rājā tasmai śliṣṭe adarśayat // 12.5.251 te dṛṣṭvaiva sa tāṃ bhāryāṃ mūrkho mastvānyasaṃgatām / saṃnivṛtya viraktastaṃ svaṃ rājānaṃ vyajijñapat // 12.5.252 deva tvadupadeśo yan mayā mūḍhena na śrutaḥ / tasyaiṣa pākas tan me 'tra kartavyamadhunādiśa // 12.5.253 iti taṃ kṛtavijñaptiṃ rājā hemaprabho 'tha saḥ / labdhopadeśāvasaraḥ pratīhāram abhāṣata // 12.5.254 varaṃ hālāhalaṃ bhuktamahirbaddho varaṃ gale / na punaḥ strīṣu viśvāso maṇimantrādyagocaraḥ // 12.5.255 kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam / vātyā ivāticapalāḥ striyo bhūrirajobhṛtaḥ // 12.5.256 tattāsu na prasaktavyaṃ dhīrasattvaiḥ sabuddhibhiḥ / śīlamabhyasanīyaṃ tu vītarāgapadāptaye // 12.5.257 iti tenānuśiṣṭaḥ sa rājñā cārumatiḥ striyaḥ / parihṛtya babhūvordhvaretā buddhasamaḥ kramāt // 12.5.258 ityanyānapi śīlāḍhyāstārayantīti te mayā / śīlapāramitā proktā kṣamāpāramitāṃ śṛṇu // 12.5.259 āsīcchubhanayo nāma kedārādrau mahāmuniḥ / sadā mandākinītoyasnāyī dāntastapaḥ kṛśaḥ // 12.5.260 niśi tatraikadā pūrvanikhātaṃ bhuvi kāñcanam / anveṣṭum āyayuś caurā na ca prāpuḥ kuto'pi tat // 12.5.261 tato 'tra vijane matvā tena tanmuninā hṛtam / praviśya maṭhikāṃ tasya caurāste bruvate smatam // 12.5.262 are dambhamune muñca nītaṃ naḥ kāñcanaṃ kṣiteḥ / caurāṇām apy aho caurastvamasmākam upasthitaḥ // 12.5.263 ityākṣiptaḥ sa taiḥ pāpair ahṛtārtho mṛṣā muniḥ / na nītaṃtanmayā kiṃcinna dṛṣṭaṃ cetyabhāṣata // 12.5.264 tatas tair laguḍair duṣṭais tāḍito 'pi sa dasyubhiḥ / yadā tad eva vakti sma satyavāṅmunisattamaḥ // 12.5.265 tadā te cicchidus tasya krūro 'yamiti taskarāḥ / kramāddhastau ca pādau ca nayane codapāṭayan // 12.5.266 tathāpyananyavacanaṃ nirvikāramavetya tam / matvānyaluptaṃ svarṇaṃ te jagmuścaurā yathāgatam // 12.5.267 prāptaś ca śekharajyotir nāma rājātra taṃ munim / paśyati sma tathābhūtaṃ śiṣyastaddarśanāgataḥ // 12.5.268 tataḥ sa guruśokārtastaṃ dṛṣṭvā tadavetya ca / anviṣyānāyayaccaurāṃstāṃstatraiva tadā prabhuḥ // 12.5.269 teṣāṃ vadhe pravṛttaṃ ca nṛpaṃ taṃ so 'bravīnmuniḥ / rājanyadi nihaṃsyetāṃstadātmānaṃ nihanmy aham // 12.5.270 śastreṇedaṃ kṛtaṃ cenme tadeṣāṃ kāparādhitā / tasya vā prerakā hyete tarhyeteṣām apikrudhaḥ // 12.5.271 tāsām api svarṇanāśas tasya matpūrvaduṣkṛtam / tasyāpi svaṃ mamājñānaṃtasmāttadapakāri me // 12.5.272 tatas tadeva me ghātyaṃ kiṃ ca yadyapakārataḥ / vadhyā ete kathaṃ nātra rakṣyāḥ syurupakārataḥ // 12.5.273 naite kuryuridaṃ cenme kṣamāṃ mokṣaphalāmaham / kasya kuryāṃ tadetair me pūrṇaivopakṛtiḥ kṛtā // 12.5.274 ityādibhiḥ sa bahubhir vākyaiḥ kṣāntiparo muniḥ / prabodhya taṃ nṛpaṃ caurānnigrahāttānamocayat // 12.5.275 tapasaścāsya māhātmyāttatkṣaṇaṃ prāgvadakṣatam / śarīramabhavattasya siddhiścāvirabhūttadā // 12.5.276 evaṃ taranti kṣamiṇaḥ saṃsāramiti varṇitā / kṣamāpāramitā tubhyaṃ dhair yapāramitāṃ śṛṇu // 12.5.277 āsīnmālādharo nāma pūrvaṃ brāhmaṇaputrakaḥ / so 'paśyadekadā siddhakumāraṃ vyomagāminam // 12.5.278 tatspardhayā tṛṇamayān pakṣān ābadhya pārśvayoḥ / utplutyoplutya gagane gatyabhyāsam aśikṣata // 12.5.279 pratyahaṃ ca tathā kurvan pariśramam apārthakam / dadṛśe sa kumāreṇa kadācid vyomacāriṇā // 12.5.280 dhair yamuktaḥ pariśrāmyanduṣprāpe 'rthe 'pi sodyamaḥ / bālo 'yamanukampyo me mama hyeṣa parigrahaḥ // 12.5.281 iti saṃcintya tuṣṭena nītvā tena svaśaktitaḥ / skandena dvijamukhyo 'sāvātmano 'nucaraḥ kṛtaḥ // 12.5.282 itthaṃ dhair yeṇa tuṣyanti devatā api te mayā / dhair yapāramitā proktā dhyānapāramitāṃ śṛṇu // 12.5.283 āsīdvijayamālīti karṇāṭeṣu purā vaṇik / abhūnmalayamālīti maharddhes tasya cātmajaḥ // 12.5.284 sa tena pitrā sahito jātu rājakulaṃ gataḥ / rājñas tasya yuvāpaśyadindukesariṇā sutām // 12.5.285 sā tasyenduyaśā nāma māravalliva mohinī / vaṇikputrasya dṛṣṭvaiva viveśa hṛdi kanyakā // 12.5.286 tataḥ sa gṛhamāgatya vinidro niśi pāṇḍuraḥ / divā saṃkucitastasthāvālambya kumudavratam // 12.5.287 tām eva cānvahaṃ dhyāyannāhārādiparāṅmukhaḥ / pṛṣṭo 'pi svajanair naiva mūkavatkiṃcidabhyadhāt // 12.5.288 athaikānte tathārūpaṃ tamāpto virahāturam / suhṛnmantharako nāma rājacitrakaro 'bravīt // 12.5.289 sakhe kiṃ bhittisaktastvaṃ tiṣṭhasyālikhito yathā / rūpaikasāro 'nāśvāsī na śṛṇoṣi na paśyasi // 12.5.290 iti nirbandhatastasmai pṛcchate sa vaṇiksutaḥ / sakhye malayamālī svamabhiprāyaṃ śaśaṃsa tam // 12.5.291 yuktā na te vaṇikputra rājaputrīṃ prati spṛhā / haṃso vāñchatu nāmānyasarombujasukhaśriyam // 12.5.292 harinābhīhradāmbhojabhogalakṣmyāḥ sa kaḥ punaḥ / iti bruvansa ca yadā citrakṛnna śaśāka tam // 12.5.293 pratiṣeddhuṃ tadā tasmai tāmutkaṇṭhāvinodinīm / kālātivāhāyālikhya rājaputrīṃ paṭe dadau // 12.5.294 so 'pi citrasthitāṃ prāpya paśyannanunayanspṛśan / āsīnmalayamālī tāṃ bhūṣayaṃś ca vaṇiksutaḥ // 12.5.295 seyaminduyaśā rājaputrītyevaṃ sa bhāvayan / kramāttanmayatāṃ prāpya tayā vṛttyākarotkriyāḥ // 12.5.296 śanaiś ca tām ālapantīṃ cumbanādi ca kurvatīm / tadbhāvanābhāvitaḥ sannapaśyallikhitāmapi // 12.5.297 tataḥ sa bhāvanāsiddhakāntāsaṃbhogasusthitaḥ / tasthau citrapaṭasthaikakṛtsnasaṃsāranirvṛtaḥ // 12.5.298 ekadādāya taṃ citrapaṭaṃ candrodaye 'tha saḥ / nirgatyodyānamagamadvihartuṃ priyayā saha // 12.5.299 tatraikasya tarormūle taṃ niveśya paṭaṃ ca saḥ / viprakṛṣṭaṃ yayau puṣpāṇyavacetuṃ priyākṛte // 12.5.300 tatkālaṃ vinayajyotirnāmāmbaratalānmuniḥ / dṛṣṭvā taṃ kṛpayā mohāduddhariṣyannavātarat // 12.5.301 so 'tra citrapaṭasyaikadeśe tasya svaśaktitaḥ / sajīvaṃ sarpamālikhya kṛṣṇaṃ tasthāvalakṣitaḥ // 12.5.302 tāvan malayamālī ca puṣpāṇyuccitya tatra saḥ / āgatya kṛṣṇasarpaṃ taṃ paṭe dṛṣṭvā vyacintayat // 12.5.303 sarpaḥ kuto 'dhunātraiṣo vidhinā kiṃ nu nirmitaḥ / nidhānabhūtāṃ rūpasya rakṣituṃ sundarīmimām // 12.5.304 iti saṃcintya puṣpaistāmalaṃkṛtya priyāṃ paṭe / bhāvanopanatāṃ yāvadāliṅgyaitatsa pṛcchati // 12.5.305 tāvaddadarśa tasyātra munermāyāprabhāvataḥ / etāṃ kṛṣṇāhinā tena daṣṭāṃ vigatajīvitām // 12.5.306 tataḥ sa vismṛtapaṭo hāhety uktvaiva mohitaḥ / papāta paṭasaṃsiddhavidyādhara iva kṣitau // 12.5.307 kṣaṇāc ca saṃjñāṃ saṃprāpya vilapanmaraṇonmukhaḥ / utthāyāruhya vṛkṣāgrāttuṅgādātmānamakṣipat // 12.5.308 patantam eva tasmāc ca pāṇibhyāṃ sa tamagrahīt / munīndraḥ prakaṭībhūya samāśvāsya jagāda ca // 12.5.309 mūḍha vetsi na kiṃ yatsā rājaputrī svamandire / sthitā citrapaṭe caiṣā nirjīvā citraputrikā // 12.5.310 tadāliṅgasi kāṃ kā vā tava daṣṭā mahāhinā / rāgiṇas te svasaṃkalpabhāvanābhrama eṣa kaḥ // 12.5.311 etāvaddhyānadārḍhyena tattvaṃ jijñāsase na kim / yenedṛśānāṃ duḥkhānāṃ na punaryāsi pātratām // 12.5.312 ity uktastena muninā jātamohaniśākṣayaḥ / prabuddhaḥ sa vaṇikputraḥ praṇipatya jagāda tam // 12.5.313 tvatprasādena bhagavannetāṃ tīrṇo 'hamāpadam / yathā tareyaṃ saṃsāraṃ prasādaṃ me tathā kuru // 12.5.314 evaṃ so 'bhyarthito bodhisattvo malayamālinā / munistasmai svavijñānam upadiśya tirodadhe // 12.5.315 tato malayamālī sa vanaṃ gatvā tapobalāt / sahetuheyopādeyatattvajño 'rhattvam āptavān // 12.5.316 āgatya ca kṛpālustamindukesariṇaṃ nṛpam / cakre jñānopadeśena sapauraṃ muktibhāginam // 12.5.317 ityasatyam apidhyānabalināmeti satyatām / dhyānapāramitaiṣoktā prajñāpāramitāṃ śṛṇu // 12.5.318 cauraḥ prāksiṃhaladvīpe siṃhavikrama ityabhūt / ājanmapoṣitatanuḥ parasvaiḥ sarvato hṛtaiḥ // 12.5.319 vṛddhībhūtaḥ sa kālena viramyaitadacintayat / paratra ko 'bhyupāyo me kaṃ tatra śaraṇaṃ śraye // 12.5.320 yadi vrajāmi śaraṇaṃ śaṃbhuṃ śaurimathātra tam / ko 'haṃ tayor yayor devā munayo 'nye ca sevakāḥ // 12.5.321 tadyo likhati jantūnām ekaḥ sukṛtaduṣkṛte / taṃ citraguptaṃ seve 'haṃ sa rakṣenmāṃ svayuktitaḥ // 12.5.322 kāyastho hi karotyeko vyāpāraṃ brahmarudrayoḥ / likhatyutpuṃsayati ca kṣaṇādviśvaṃ karasthitam // 12.5.323 iti saṃcintya tasyaiva bhaktimārabhate sma saḥ / tam evānarca tatprītyai viprānnityamabhojayat // 12.5.324 evamācaratas tasya cittaṃ caurasya vīkṣitum / citragupto gṛhānāgādekadāstithirūpabhṛt // 12.5.325 so 'tha caurastamabhyarcya bhojitaṃ dattadakṣiṇam / uvāca citraguptas te prīto 'stvity ucyatāmiti // 12.5.326 tataḥ sa citraguptastamavocadbrāhmaṇākṛtiḥ / muktvā hariharādīṃste citraguptena kiṃ vada // 12.5.327 tac chrutvā so 'py avādīttaṃ taskaraḥ siṃhavikramaḥ / kiṃ tavānena nārtho me tadanyair daivatair iti // 12.5.328 atha sa dvijarūpī taṃ citragupto 'bravītpunaḥ / tarhi me yadi bhāryāṃ svāṃ dadāsyevaṃ vadāmi tat // 12.5.329 śrutvaivaitat sa hṛṣṭas tam avādīt siṃhavikramaḥ / abhīṣṭadaivataprītyai bhāryā dattaiva te mayā // 12.5.330 citragupto 'tha tac chrutvā pradarśyātmānam abravīt / saiṣa tuṣṭo 'smi tatkiṃ te karavai kathyatāmiti // 12.5.331 tato hṛṣṭo 'bhyadhāttaṃ sa viśeṣātsiṃhavikramaḥ / bhagavanna yathā mṛtyurbhavenmama tathā kuru // 12.5.332 tato 'bravīc citragupto mṛtyuḥ śakyo na rakṣitum / tathāpi tāvad yuktiṃ te kariṣye tāṃ ca me śṛṇu // 12.5.333 tataḥ prabhṛti nirdagdhaḥ kālaḥ śvetanimittataḥ / kupiteneśvareṇeha punaḥ kāryāc ca nirmitaḥ // 12.5.334 tataḥ prabhṛti yatraiva śveto vasati tatra saḥ / na jantūn bādhate 'pyānapyājñayā yantritaḥ prabhoḥ // 12.5.335 sa cādhunā śvetamuniḥ pāre pūrvāmbudheḥ sthitaḥ / taraṅgiṇīṃ nāma nadīṃ samuttīrya tapovane // 12.5.336 tatra mṛtyoranākramye nītvā tvāṃ sthāpayāmy aham / taraṅgiṇyā idaṃ pāramāgantavyaṃ ca na tvayā // 12.5.337 āgataṃ vā pramādāttvāṃ mṛtyur bādhiṣyate yadi / tadupāyaṃ kariṣyāmi paralokāgatasya te // 12.5.338 ity uktvā citraguptastaṃ prahṛṣṭaḥ siṃhavikramam / nītvā śvetāśrame tasminnidhāyādarśanaṃ yayau // 12.5.339 tataḥ kālena tatrasthaṃ netuṃ taṃ siṃhavikramam / kālastasyāstaraṅgiṇyā idaṃ pāram upāyayau // 12.5.340 tatra sthito dadarśānyam upāyaṃ na yadā tadā / sa tasmai prāhiṇoddivyāṃ striyaṃ nirmāya māyayā // 12.5.341 sā gatvopetya taṃ yuktyā vaśīcakre vilāsinī / mohayitvā svalāvaṇyasaṃpadā siṃhavikramam // 12.5.342 gateṣv ahaḥ su sā bandhudidṛkṣāvyapadeśataḥ / sataraṅgāṃ tarītuṃ tāṃ praviveśa taraṅgiṇīm // 12.5.343 vīkṣamāṇe 'nvagāyāte tīrasthe siṃhavikrame / madhyenadi ca sā cakre pariskhalitamātmanaḥ // 12.5.344 oghena hriyamāṇeva tāraṃ cakranda tatra sā / vīkṣase mriyamāṇāṃ māmāryaputra na rakṣasi // 12.5.345 sṛgālavikramaḥ kiṃ tvaṃ na punaḥ siṃhavikramaḥ / tac chrutvaivāvatīrṇo 'bhūtsa nadyāṃ siṃhavikramaḥ // 12.5.346 sāpi strī vārivegena nīyamāneva tatra tam / trātuṃ tamanugacchantaṃ tatpāramanayatkṣaṇāt // 12.5.347 tatra prāptaṃ galakṣiptapāśaḥ kālastam abravīt / apāyo mastakastho hi viṣayagrastacetasām // 12.5.348 tato yamasabhāṃ nītaṃ kālenaitaṃ pramādinam / citragupto 'bravīddṛṣṭvā prākprasanno janāntikam // 12.5.349 pūrvaṃ kiṃ narakaṃ bhuṅkṣe kiṃ vā svargamitīha cet / pṛcchyase prārthayethāstatsvargavāsaṃ tvamagrataḥ // 12.5.350 svarge vasaṃś ca kurvīthāḥ puṇyaṃ taddārḍhyasiddhaye / tataḥ kuryāstapas tatra kṛtsnapāpāpanuttaye // 12.5.351 ity uktaścitraguptena sa svair aṃ siṃhavikramaḥ / vilakṣo 'dhomukho bhītaḥ pratipede tatheti tat // 12.5.352 kṣaṇāc ca dharmarājo 'tra citraguptam abhāṣata / kaccitko 'py asya puṇyāṃśaścaurasyāstyatra kiṃ na vā // 12.5.353 citraguptastato 'vādīdastyasāvatithipriyaḥ / prādāddārānapi sveṣṭadevatāprītaye 'rthine // 12.5.354 tato 'sya divasaṃ divyamasti svargagatiḥ prabho / śrutvaitaddharmarājastamapaśyatsiṃhavikramam // 12.5.355 re śubhāśubhayoḥ pūrvaṃ bhuṅkṣe kiṃ kathyatām iti / tataḥ prārthitavān pūrvaṃ sa śubhaṃ siṃhavikramaḥ // 12.5.356 tenājñayā dharmarājasyāgataṃ sa vimānakam / āruhya tridivaṃ prāyāccitraguptavacaḥ smaran // 12.5.357 tatra vyomasaritsnānajapavrataparāyaṇaḥ / dvitīyaṃ divasaṃ prāpa sa svarge bhoganiḥspṛhaḥ // 12.5.358 evaṃ krameṇa cāsādya svargaṃ tīvratapobalāt / ārādhya śaṃkaraṃ prāpa jñānaṃ nirdagdhakilbiṣaḥ // 12.5.359 tato 'sya nārakā dūtā na śekurmukhamīkṣitum / citragupto mamārjāghaṃ bhūrje tūṣṇīmabhūdyamaḥ // 12.5.360 itthaṃ cauro 'pi satprajñābalātsiddhimavāpa saḥ / siṃhavikrama ityeṣā prajñāpāramitoditā // 12.5.361 evaṃ cāruhya nautulyāṃ tarantyeva bhavāmbudhim / vatsa buddhoktadānādiṣaṭkapāramitāṃ budhāḥ // 12.5.362 iti tasminvane somaśūraṃ tasyānuśāsataḥ / bodhisattvapadasthasya vinītamatibhūpateḥ // 12.5.363 bhāskarastā niśamyaiva praśāmyandharmadeśanāḥ / saṃdhyārāgāttakāṣāyo viveśāstādrikaṃdaram // 12.5.364 tataḥ saṃdhyām upasthāya yathāvattatra tāṃ niśām / sa vinītamatī rājā somaśūraś ca ninyatuḥ // 12.5.365 anyedyuś ca kramāttasmai somaśūrāya śāsanam / sa vinītamatirbauddhaṃ sarahasyam upādiśat // 12.5.366 tataḥ sa somaśūrastam upāsīno guruṃ vane / tasthau samādhiniṣṭho 'tra vṛkṣamūle kṛtoṭajaḥ // 12.5.367 kramāc ca tau samaṃ tatra guruśiṣyāvubhāvapi / labdhayogamahāsiddhī parāṃ bodhimavāpatuḥ // 12.5.368 atrāntare sa kanakakalaśo matsarānnṛpaḥ / tenendukalaśenaitya tatkhaḍgāśvaprabhāvataḥ // 12.5.369 bhrātrā nirvāsitastasmādapyahicchattrarājyataḥ / yadvinītamatistasmai tadutkhātāya dattavān // 12.5.370 sa rājyavicyuto bhrāmyandvitrasvasacivānvitaḥ / tadvinītamateḥ prāpa daivādāśramakāsnanam // 12.5.371 tatra yāvat sa durvārakṣuttṛṣṇārto 'bhivāñchati / phalamūlāmbu tāvattanmāyayendreṇa kānanam // 12.5.372 dagdhvā mārūkṛtaṃ prāgvattaṃ vañcayitumicchatā / vinītamatimetādṛgadhvagātithyalobhataḥ // 12.5.373 so 'py akasmānmarūbhūtamātmāśramamavekṣya tam / vinītamatirudbhrānto babhrāmetas tataḥ kṣaṇam // 12.5.374 dadarśa taṃ ca kanakakalaśaṃ bhrāntamāgatam / kṣudhā kaṇṭhagataprāṇamatithiṃ sānugaṃ tataḥ // 12.5.375 upetya tādṛśaṃ taṃ ca vṛttāntaṃ paripṛcchya ca / ātitheyaḥ kṛtapraśno bodhisattvo jagāda saḥ // 12.5.376 araṇye 'sminnirātithye marubhūmitvamāgate / jīvitopāyam apy etaṃ kṣudhitāsnāṃ vadāmi vaḥ // 12.5.377 ito 'rdhakrośamātre 'tra patitvā khātake mṛtaḥ / mṛgas tiṣṭhati tanmāṃsaiḥ prāṇān rakṣata gacchata // 12.5.378 tathetyārte 'tithau tatra sānuge gantumudyate / sa vinītamatirbodhisattvaḥ pūrvaṃ tato yayau // 12.5.379 prāpya tatkhātakaṃ kṛtvā mṛgarūpaṃ ca yogataḥ / nikṣipya tatra cātmānaṃ so 'rthihetorjahāvasūn // 12.5.380 tataḥ śanaiste kanakakalaśādyāḥ sam āyayuḥ / khātaṃ taddadṛśuścātra taṃ vipannasthitaṃ mṛgam // 12.5.381 uddhṛtya tamathotpādya jvalanaṃ tṛṇakaṇṭakaiḥ / bhṛṣṭvā ca tasya māṃsāni te niḥśeṣāṇyabhakṣayan // 12.5.382 tāvac ca tasya bhārye dve bodhisattvasya vihvale / paśyantyāvāśramadhvaṃsamapaśyantau ca taṃ patim // 12.5.383 gatvā nāgasutārājasute tasmai tadūcatuḥ / somaśūrāya nibiḍāccalitāya samādhitaḥ // 12.5.384 so 'pi tatpraṇidhānena vijñāya guruceṣṭitam / śaśaṃsa gurupatnībhyāsṃ tābhyāṃ duḥkhapradāyyapi // 12.5.385 tābhyām eva samaṃ cāśu tatkhātanikaṭaṃ yayau / yatrātithibhyas tenātmā datto 'sya guruṇā tathā // 12.5.386 tatra te nāgatanayārājaputryau mṛgākṛtim / śṛṅgāsthimātraśeṣaṃ taṃ patiṃ dṛṣṭvānvaśocatām // 12.5.387 tacchṛṅgāsthīni cādāya svāśramāddārusaṃcayam / ānīyāgnipraveśaṃ te kurutaḥ sma pativrate // 12.5.388 tatas tatra sthitaḥ so 'pi jñātavṛttāntaduḥkhitaḥ / agnipraveśaṃ kanakakalaśaḥ sānugo vyadhāst // 12.5.389 evaṃgate somaśūro guruduḥkhāsaho 'tra saḥ / darbhasaṃstaramadhyāsta prāṇotkrāntividhitsayā // 12.5.390 tatkṣaṇaṃ ca tamāgatya sākṣādindro 'bhyabhāṣata / maivaṃ kṛthā mayā hyeṣa gurustava parīkṣataḥ // 12.5.391 asthibhasmāvaśeṣo 'pi jīvannutthāpito hy asau / siktvaivāmṛtavarṣeṇa sabhāryaḥ sātithirmayā // 12.5.392 itīndravacanaṃ śrutva taṃ praṇamyotthito mudā / gatvā sa vīkṣate somaśūro yāvat sa tadguruḥ // 12.5.393 bodhisattvaḥ punarjīvanvinītamatirutthitaḥ / bhāryābhyāṃ taiś ca kanakakalaśapramukhaiḥ saha // 12.5.394 tataḥ sa taṃ sapatnīkaṃ paralokāgataṃ gurum / mūrdhnāvandata vākpuṣpair ārcayaccakṣuṣā papau // 12.5.395 bhaktiprahveṣu kanakakalaśādiṣu teṣu ca / brahmaviṣṇumukhā devāḥ sarve tatrāyayus tataḥ // 12.5.396 sattvāttuṣṭāś ca te tasmai vinītamataye varān / divyānubhāvān pārārthyavṛtān dattvā tirodadhuḥ // 12.5.397 so 'pi tair uktavṛttāntair vinītamatiranvitaḥ / somaśūrādibhiḥ prāyāddivyamanyattapovanam // 12.5.398 evaṃ milantīha punarbhasmībhāvaṃ gatā api / kiṃ punastāta jīvantaḥ svacchandagatayo narāḥ // 12.5.399 tadalaṃ dehamutsṛjya vatsa vīro hy asi vraja / bhāvī mṛgāṅkadattena tavāvaśyaṃ samāgamaḥ // 12.5.400 ity etāṃ vṛddhatāpasyā mukhāc chrutvā kathām aham / jātāsthaḥ khaḍgahastas tāṃ natvā prasthitavāṃs tataḥ // 12.5.401 kramātprāpto 'ṭavīmetāmebhir labdho 'smi daivataḥ / upahāraṃ vicinvadbhiḥ śabaraiścaṇḍikākṛte // 12.5.402 vaṣṭabhya caitair ānītaḥ prayuddhe 'haṃ vraṇārditaḥ / śabarādhipaterasya pārśvaṃ māyābaṭoriha // 12.5.403 atra labdho mayā dvitramantriyukto bhavān prabho / tvatprasādāc ca jātā me nirvṛtiḥ svagṛhe yathā // 12.5.404 iti tena guṇākareṇa sakhyā nijavṛttāntamudīritaṃ niśamya / śabareśagṛhasthitaḥ sa bheje paritoṣaṃ paramaṃ mṛgāṅkadattaḥ // 12.5.405 samavekṣya ca tasya saṃgare tāṃ vraṇitasyocitapathyadehacaryām / ahani valati so 'parair vayasyaiḥ samam utthāya nijāhnikaṃ cakāra // 12.5.406 āsīc ca tatrātha guṇākaraṃ tam ullāghayan saṃprati tāny ahāni / śeṣān sakhīn prāptum asau śaśāṅkavatyāptaye cojjayinīṃ yiyāsuḥ // 12.5.407 atha rūḍhavraṇe svasthe jāte tasmin guṇākare / śubhe 'hani tam āpṛcchya suhṛdaṃ śabarādhipam // 12.6.1 sudūramanvagāyātaṃ kāryāya kṛtasaṃvidam / sakhyā durgapiśācena mātaṅgapatinā yutam // 12.6.2 māyābaṭuṃ sānucaraṃ sa śaśāṅkavatīkṛte / mṛgāṅkadattas tatpallyāḥ prāyādujjayinīṃ prati // 12.6.3 gacchaṃś ca sa śrutadhinā tadā vimalabuddhinā / guṇākareṇa ca samaṃ sahabhīmaparākramaḥ // 12.6.4 cinvannanyānsakhīṃstasyāṃ vindhyāṭavyāmathaikadā / sāmātyaḥ pathi suṣvāpa rātrau kvāpi tarostale // 12.6.5 akasmāc ca prabuddhaḥ sanyāvadutthāya vīkṣate / tāvattatra dadarśaikaṃ suptasthaṃ mānuṣaṃ param // 12.6.6 vivṛṇoti mukhaṃ yāvat tasya tāvat svamantriṇam / pratyabhijñātavān prāptaṃ vicitrakathasaṃjñakam // 12.6.7 so 'pi prabuddho dṛṣṭvaiva taṃ vicitrakathaḥ prabhum / mṛgāṅkadattaṃ sānandaṃ sādhurjagrāha pādayoḥ // 12.6.8 tenāpyāliṅgito 'kāṇḍadarśanotphullacakṣuṣā / tanmantribhiś ca taiḥ sarvaiḥ prabuddhair abhyanandyata // 12.6.9 athoktasvasvavṛttāntaiḥ pṛṣṭastair akhilaiḥ kramāt / sa vicitrakatho vaktuṃ svavṛttāntaṃ pracakrame // 12.6.10 tadā pārāvatākhyasya śāpād yuṣmāsv itas tataḥ / vibhraṣṭeṣv aham ekāki mohāt tatrābhramaṃ ciram // 12.6.11 dūrabhrānto 'paredyuś ca naṣṭasaṃjño 'hamāptavān / akasmādaṭavīprānte klānto divyaṃ mahatpuram // 12.6.12 tatra divyaḥ pumāneko divyanārīdvayānvitaḥ / māmāśvāsitavāndṛṣṭvā snapitaṃ śītalair jalaiḥ // 12.6.13 praveśya cāntaḥ prādānme yatnāddivyaṃ sa bhojanam / tato 'bhuṅkta svayaṃ nāryāvabhuñjātāṃ tato 'pi te // 12.6.14 bhukttottaraṃ ca tam ahaṃ viśrānto 'tra vyajijñapam / ko bhavān kiṃ ca mām evaṃ mumūrṣuṃ trātavān asi // 12.6.15 mayā hy avaśyaṃ tyaktavyaṃ śarīraṃ svaprabhuṃ vinā / ity uktvā varṇitas tasmai svavṛttānto 'khilo mayā // 12.6.16 tataś ca sa mahātmā māṃ prītimānevam abravīt / yakṣo 'hamete madbhārye tvaṃ ca prāpto 'dya me 'tithiḥ // 12.6.17 yathāśaktyatitheḥ pūjā dharmo hi gṛhamedhinām / mayārcito 'syataḥ kiṃ ca prāṇān kasmān mumukṣasi // 12.6.18 viyogo nāgaśāpena kaṃcitkālamayaṃ hi vaḥ / avaśyaṃ kṣīṇaśāpānāṃ yuṣmākaṃ syātsamāgamaḥ // 12.6.19 nirduḥkho nāma kaścātra saṃsāre bhadra jāyate / yakṣeṇāpi mayā duḥkhaṃ yaddṛṣṭaṃ vacmi tacchṛṇu // 12.6.20 astyasyā vasudhāvadhvā maulimaṇḍanamālikā / trigartā nāma nagarī sumanoguṇagumphitā // 12.6.21 tasyāṃ dvijayuvā ko'pi pavitradhara ityabhūt / dhanair daridraḥ svajanair adaridraḥ kulādibhiḥ // 12.6.22 sa vasañ śrīmatāṃ madhye dvijo mānī vyacintayat / eṣām arthavatāṃ madhye vṛtthastho 'pi na bhāmy aham // 12.6.23 ekaḥ satkāvyaśabdānām iva śabdo nirarthakaḥ / manasvī ca na śaknomi sevāṃ nāpi pratigraham // 12.6.24 tadgatvā kva cidekānte yakṣiṇīṃ sādhayāmy aham / asti mantropadeśo hi tatra me guruvakrataḥ // 12.6.25 iti saṃkalpya vidhivadgatvāraṇyāya yakṣiṇīm / bhāryātve sādhayām āsa sa pavitradharo dvijaḥ // 12.6.26 siddhayā ca tayā yuktaḥ saudāminyabhidhānayā / tasthau ghorahimottīrṇo viṭapīva madhuśriyā // 12.6.27 ekadā taṃ sutotpattiṃ vinā duḥkhitacetasam / dṛṣṭvā sā yakṣiṇī bhāryā pavitradharam abravīt // 12.6.28 māryaputra kṛthāścintāṃ sūnurūtpadyate hi nau / imaṃ ca śṛṇu vṛttāntamatrāhaṃ kathayāmi te // 12.6.29 asti dakṣiṇadikprānte prāvṛṣo janmabhūriva / pihitārkā ghanaśyāmā tamālavanavīthikā // 12.6.30 tasyāṃ pṛthūdaro nāma yakṣo vasati viśrutaḥ / tasyāhamiyamekaiva nāmnā saudāminī sutā // 12.6.31 sā snehāttena pitrāhaṃ nīyamānā kulādriṣu / teṣu teṣu sadākrīḍaṃ divyopavanabhūmiṣu // 12.6.32 ekadā ca samaṃ sakhyā krīḍantī kapiśabhruvā / adrākṣamaṭṭahāsākhyaṃ kailāse yakṣaputrakam // 12.6.33 so 'pi māṃ sakhimadhyastho dṛṣṭavānatha tatkṣaṇam / jātāvāvāṃ kilānyonyarūpākṛṣṭavilocanau // 12.6.34 taddṛṣṭvā tulyasaṃyogamavetyāhūya cātra tam / sadyo 'ṣṭahāsaṃ tātena vivāho nau viniścitaḥ // 12.6.35 sthāpite lagnadivase tāte māmanayadgṛham / aṭṭahāso 'pi muditaḥ samitraḥ svagṛhānagāt // 12.6.36 anyedyuś ca viṣaṇṇeva kapiśabhrūḥ sakhī mama / āgātsamīpaṃ pṛṣṭā ca kṛcchrādevam abhāṣata // 12.6.37 anākhyeyamapīdaṃ te kathayāmyapriyaṃ sakhi / adyāyāntyā mayā dṛṣṭaḥ so 'ṭṭahāso varastava // 12.6.38 citrasthalākhye himavatsānūdyāne tvadutsukaḥ / vinodayadbhiḥ sakhibhiḥ krīḍayā yakṣarāṭ kṛtaḥ // 12.6.39 bhrātā dīptaśikhas tasya tatputr onaḍakūbaraḥ / kalpitastaiḥ svayaṃ te ca tasya sācivyamāśrayan // 12.6.40 evaṃ kṛtavinodaṃ taṃ vayasyais tvatpriyaṃ tadā / vyomnā yadṛcchayās gacchann apaśyan naḍakūbaraḥ // 12.6.41 sa tamāhūya saṃkruddho dhanādhipasuto 'śapat / bhṛtyo bhūtvā prabhorlīlāmabhivāñchasi yattataḥ // 12.6.42 durmate bhava martyastvamūrdhvamicchannadho vraja / ity uktastena vignastaṃ so 'ṭṭahāso vyajijñapat // 12.6.43 autsukyaṃ nudatā deva mūrkheṇedaṃ mayā kṛtam / nādhikārābhimānena tatkṣamāṃ kuru me prabho // 12.6.44 ityārtaṃ tadvacaḥ śrutvā praṇidhānāttathaiva tat / buddhvā śāpāntahetostaṃ so 'bravīnnaḍakūbaraḥ // 12.6.45 yasyāṃ tvamutsukastasyāṃ yakṣiṇyāṃ mānuṣo bhavan / janayitvānujaṃ dīptaśikhamevaitamātmajam // 12.6.46 śāpādvimuktaḥ svapadaṃ tayā patnyā sahāpsyasi / bhrātā tu te suto bhūtvā kṛtvā rājyamasau bhuvi // 12.6.47 śāponmokṣyata ity ukte tena vitteśasūnunā / so 'ṭṭahāsastirobhūtaḥ kvāpi śāpaprabhāvataḥ // 12.6.48 taddṛṣṭvāhamihāyātā pārśvaṃ te sakhi duḥkhitā / ity uktāhaṃ tayā sakhyā duḥkhātkām apy agāṃ daśām // 12.6.49 ātmānamanuśocyātha gatvā pitrornivedya tat / anaiṣaṃ tamahaṃ kālaṃ punaḥ saṃgamavāñchayā // 12.6.50 so 'ṭṭahāsastvamutpannaḥ sā cāhaṃ militāvubhau / adyehāvāṃ tad evaṃ nau janitaivācirātsutaḥ // 12.6.51 evaṃ tayokte jñāninyā saudāminyā praharṣavān / abhūdutpannaputrāsthaḥ sa pavitradharo dvijaḥ // 12.6.52 kālena tasya yakṣiṇyāṃ tasyāṃ sūnurajāyata / gṛhaṃ cittaṃ ca jātena tayor yena prakāśitam // 12.6.53 dṛṣṭvā ca tasya putrasya sa pavitradharo mukham / saṃpede so 'ṭṭahāso 'tra yakṣo divyākṛtiḥ kṣaṇāt // 12.6.54 uvāca yakṣiṇīṃ caitā priye śāpo gataḥ sa nau / jātaḥ saiṣo 'ṭṭahāso 'hamehi yāvo nijāṃ gatim // 12.6.55 ity uktavantaṃ taṃ bhāryā sāvādīcchiśureva te / bhrātā śāpātsutībhūtā kathaṃ syāditi cintyatām // 12.6.56 tac chrutvā dhyānato 'vekṣya so 'ṭṭahāso jagāda tām / devadarśana ityasti brāhmaṇo 'syāṃ puri priye // 12.6.57 pañcāgnes tasya cānyau dvāvadhikaṃ jvalataḥ kṣudhā / jaṭharāgnī sabhāryasya daridrasya prajādhanaiḥ // 12.6.58 dhanaputrārthinaṃ taṃ ca tapasi sthitamekadā / ārādhayantaṃ bhagavānagniḥ svapne samādiśat // 12.6.59 auraso nāsti putras te kṛtrimastu bhaviṣyati / tadvaśādeva ca brahmandāridryaṃ te nivartsyati // 12.6.60 ityagnyādeśato viprastatpratīkṣo 'dya saṃsthitaḥ / tasmai śiśurayaṃ deyo bhavitavyamidaṃ hi tat // 12.6.61 ity uktvā tāṃ priyāṃ svarṇapūrṇakumbhopari sthitam / kṛtvā ca taṃ galābaddhadivyaratnasrajaṃ śiśum // 12.6.62 kṣiptvā tasya gṛhe rātrau prasuptasya dvijanmanaḥ / sabhāryaya sabhāryaḥ svāṃ so 'ṭṭahāso yayau gatim // 12.6.63 so 'pi prabudhya vipro 'tra visphuradratnatārakam / apaśyadbālacandraṃ taṃ sabhāryo devadarśanaḥ // 12.6.64 kimetaditi vismitya hemakumbhaṃ vilokya tam / sa svapnādeśamāgneyaṃ sasmāra ca nananda ca // 12.6.65 jagrāha bālakaṃ taṃ ca putraṃ vidhisamarpitam / dhanaṃ ca tatprabhāte ca vidadhe sa mahotsavam // 12.6.66 ekādaśe ca divase taya putrasya tatra saḥ / bālasya svocitaṃ nāma śrīdarśana iti vyadhāt // 12.6.67 tato mahādhano bhūtvā tasthau kratvādikāḥ kriyāḥ / kurvan bhogāṃś ca bhuñjānaḥ sa vipro devadarśanaḥ // 12.6.68 so 'pi śrīdarśanas tatra vṛddhiṃ prāptaḥ pitur gṛhe / prakarṣaṃ vedavidyāsu prāpāstreṣu ca vīryavān // 12.6.69 kālena yauvanasthasya sa pitā devadarśanaḥ / tīrthayātrāgatas tasya prayāge praśamaṃ yayau // 12.6.70 tadbuddhvā tasya māstāpi praviṣṭāgniṃ tataś ca saḥ / vyadhācchrīdarśanaḥ śocaṃstayoḥ śāstroditāḥ kriyāḥ // 12.6.71 śanaiś ca sa tanūbhūtaśoko 'kṛtaparigrahaḥ / dyūtakrīḍāprasakto 'bhūddaivātprājño 'py abāndhavaḥ // 12.6.72 acireṇa ca kālena tasya kṣīṇārthasaṃpadaḥ / tena durvyasanenāsīdbhojane 'pi kadarthanā // 12.6.73 ekadā dyūtaśālāyāṃ nirāhārasthitaṃ try aham / aśaknuvantaṃ nirgantuṃ lajjayānucitāmbaram // 12.6.74 anyair dattamabhuñjānaṃ duḥkhitaṃ kitavaḥ sakhā / kaścinmukharako nāma taṃ śrīdarśanam abhyadhāt // 12.6.75 kiṃ muhyasīd dṛg evedaṃ dyūtavyasanapātakam / aśrīkaṭākṣapātāḥ kimakṣā na viditāstava // 12.6.76 bāhū prāvaraṇaṃ śayyā pāṃsavaścatvaraṃ gṛham / bhāryā vidhvastatā dhātrā kitavasya hi nirmitam // 12.6.77 kiṃ tan na bhuṅkṣe vidvān apy ātmānaṃ kim upekṣase / jīvan hi dhīro 'bhimataṃ kiṃ nāma na yadāpnuyāt // 12.6.78 tathā ca citrām atraitāṃ bhūnandanakathāṃ śṛṇu / astīhābharaṇaṃ bhūmeḥ kaśmīrā iti maṇḍalam // 12.6.79 dṛśyabhogaṃ vidhāyaikaṃ tridivaṃ sukṛtāṃ kṛte / bhogyabhogaṃ vidhātā yaddvitīyam iva nirmame // 12.6.80 ahamatrādhikā nāhamityanyonyamiverṣyayā / praviṣṭābhyāṃ śritaṃ dvābhyāṃ sarasvatyā śriyā ca yat // 12.6.81 dharmadruhaḥ praveśo tra kalermā bhūditīva yat / svadehapariveṣeṇa rakṣyate tuhinādriṇā // 12.6.82 devatīrthamayāddūramito yāhīti kalmaṣam / vīcihastair nudantyeva bhūṣitaṃ yadvitastayā // 12.6.83 yasminsitasudhādhautāstuṅgāḥ prāsādapaṅktayaḥ / kurvantyāsannahimavatpādaśailāvalībhramam // 12.6.84 tasmin varṇāśramaguruḥ prajānandanacandramāḥ / abhūd vidyāgamabudho nāmnās bhūnandano nṛpaḥ // 12.6.85 nakharājiniyukteṣu vireje yasya vikramaḥ / kāminīkucayugmeṣu maṇḍaleṣu ca vidviṣām // 12.6.86 yasya nītimato 'py āsan prajāḥ śaśvadanītayaḥ / kṛṣṇaikāsaktacittasyāpy akṛṣṇataramānasāḥ // 12.6.87 sa jātu rājā dvādaśyāṃ vidhivatpūjitācyutaḥ / svapne kām apy upāyātāmapaśyaddaityakanyakām // 12.6.88 tayā saṃprāpya saṃyogaṃ prabuddho na dadarśa tām / vyaktaṃ dadarśa saṃbhogacihnamaṅge tu vismitaḥ // 12.6.89 nāyaṃ svapnaḥ sphuṭo hyeṣa saṃbhogastarkayāmy aham / vipralabdhastayā nūnaṃ nāryā kim apidivyayā // 12.6.90 ityavetya ca taccittas tathābhūdvirahāturaḥ / yathā sa rājakāryāṇi jahau sarvāṇy api kramāt // 12.6.91 apaśyan prāptyupāyaṃ ca tasyāḥ so 'cintayan nṛpaḥ / hareḥ prasādāt so 'bhūn me tathā tatsaṃgamakṣaṇaḥ // 12.6.92 ārādhayāmi tatprāptyai gatvaikānte tam eva tat / rājyapāśaṃ vimucyemaṃ hā tadvirahanīrasam // 12.6.93 iti saṃkalpya saṃbodhya sacivānanujāya saḥ / sunandanābhidhānāya rājyaṃ bhūnandano dadau // 12.6.94 tyaktarājyaś ca sa yayau pādanyāsodbhavaṃ hareḥ / tīrthaṃ kramasaro nāma trivikramakṛtaṃ purā // 12.6.95 yadadhyāsitam abhyarṇaparvatāgraniveśibhiḥ / śṛṅgākārais tribhir devair brahmaviṣṇumaheśvaraiḥ // 12.6.96 yena viṣṇupadenānyā kāśmīreṣu surāpagā / sṛṣṭā viṣuvatī nāma vitastā matsarādiva // 12.6.97 tatrāsītsa tapaḥ kurvanrājānyarasaniḥspṛhaḥ / klāmyannavyarasākāṅkṣī nidāgha iva cātakaḥ // 12.6.98 vyatītadvādaśābde ca tasmiṃs tatra tapaḥsthite / agāttena pathā ko'pi tapasvī jñānināṃ varaḥ // 12.6.99 piṅgalāgrajaṭaścīravāsāḥ śiṣyagaṇānvitaḥ / tattīrthaśailaśikharādavatīrṇa iveśvaraḥ // 12.6.100 sa taṃ dṛṣṭvaiva rājānaṃ jātaprītirupetya ca / prahvaḥ pṛṣṭvā ca vṛttāntaṃ dhyātvā kṣaṇamivābravīt // 12.6.101 rājansā daityakanyā te priyā pāstālavāsinī / tadāśvasihi tasyāstvāmantikaṃ prāpayāmy aham // 12.6.102 ahaṃ hi dākṣiṇātyasya yajñasaṃjñasya yajvanaḥ / putro bhūtivasur nāma brāhmaṇo yogināṃ guruḥ // 12.6.103 so 'haṃ saṃkramitajñānaḥ pitrā pātālaśāstrataḥ / śikṣitvā haṭakeśānamantratantravidhikramam // 12.6.104 gatvā śrīparvate 'kārṣaṃ tryambakārādhanaṃ tapaḥ / tena tuṣṭo 'tha māṃ tatra sākṣādityādiśacchivaḥ // 12.6.105 gaccha daityāṅganāyukto bhuktvā bhogānrasātale / mām upaiṣyasyupāyaṃ ca tatprāptau śṛṇu vacmi te // 12.6.106 santi bhūyāṃsi pātālavivarāṇyatra bhūtale / prakāśaṃ tv asti kaśmīreṣv ekaṃ mayakṛtaṃ mahat // 12.6.107 yena praveśya guptāsu dānavodyānabhūmiṣu / uṣā bāṇasutā kāsntamaniruddhaṃ vyanodayat // 12.6.108 pradyumnaś ca tadā putraṃ rakṣituṃ taṃ vyadhatta yat / prakaṭaṃ giriśṛṅgeṇa prakalpya dvāramekataḥ // 12.6.109 taddvārarakṣāhetoś ca yatra durgāṃ nyaveśayat / ārādhya sa stutiśataḥ śārikānām adhāriṇīm // 12.6.110 yena pradyumnaśikharaṃ śārikākūṭamityapi / nāmadvayena tattatra sthānamadyābhidhīyate // 12.6.111 gaccha tena bilāgreṇa praviśyānucaraiḥ saha / pātālaṃ matprasādāc ca siddhiste 'tra bhaviṣyati // 12.6.112 ity uktvāntarhite deve tatprasādaprabhāvataḥ / utpannākhilavijñānaḥ kaśmīrānāgato 'smyamūn // 12.6.113 tad asmābhiḥ samaṃ rājañ śārikākūṭam ehi tat / yāvad iṣṭāṅganāpārśvaṃ pātālaṃ tvāṃ nayāmy aham // 12.6.114 evam uktavatā tena tathesi sa tapasvinā / samaṃ tacchārikākūṭaṃ yayau bhūnandano nṛpaḥ // 12.6.115 tatra snātvā vitastāyāmarcayitvā vināyakam / saṃpūjya śārikāṃ devīṃ digbandhādipuraḥ saram // 12.6.116 vidhivatsarṣapakṣepāddharānugrahaśālinā / mahātapasvinā tena vivare prakaṭīkṛte // 12.6.117 praviśya tenaiva samaṃ saśiṣyeṇa sa bhūpatiḥ / jagāma pātālapathaṃ pañcāhāni divāniśam // 12.6.118 ṣaṣṭhe 'hni sarve 'pyuttīrya gaṅgāṃ pātālavāhinīm / bhūmau rajatamayyāṃ te divyamaikṣanta kānanam // 12.6.119 sthalapraphullasauvarṇakamalāmodavāsitam / udyatpravālakarpūracandanāgurupādapam // 12.6.120 tanmadhye sumahābhogaṃ ratnasopānasundaram / sauvarṇabhitti māṇikyastambhasaṃbhārabhāsuram // 12.6.121 candrakāntaśilābaddhaviśālāmalasārakam / prahṛṣṭā dadṛśuḥ prāṃśu śaivamāyatanaṃ ca te // 12.6.122 tataś ca sa tapasvī tānsvaśiṣyāṃstaṃ ca bhūpatim / bhūnandanaṃ jñānivaro jātāścaryānabhāṣata // 12.6.123 ayaṃ sa devaḥ pātālanilayo hāṭakeśvaraḥ / gīyate triṣu lokeṣu tadasau pūjyatāmiti // 12.6.124 tataḥ sarve 'pi te taistaiḥ puṣpaiḥ pātālasaṃbhavaiḥ / tadgaṅgāmbhaḥplutāḥ śaṃbhuṃ pūjayāmāsuratra tam // 12.6.125 tatpūjākṣaṇaviśrāntā gatvā prāpustataś ca te / patatpakvaphalaṃ divyam ekaṃ jambumahādrumam // 12.6.126 taṃ prekṣya sa tapasvī tānavocanna phalāni vaḥ / bhakṣyāṇyetasya vighnaṃ hi bhuktānyetāni kurvate // 12.6.127 tac chrutvāpi cakhādaikastacchiṣyastatphalaṃ kṣudhā / khāditvaiva ca saṃpede niśceṣṭaḥ sthāvarākṛtiḥ // 12.6.128 tatas taddarśanatrāsaparityaktaphalaspṛhaiḥ / sa tapasvī sahānyaistaiḥ śiṣyair bhūnandanānvitaḥ // 12.6.129 krośamātramatikramya hemaprākāramucchritam / sadratnaracitadvāramatrāvasthitamaikṣata // 12.6.130 taddvārapārśvayor lohamayāṅgāvubhayor ubhau / praveśarodhinau meṣau dṛṣṭvā śṛṅgaprahāriṇau // 12.6.131 hatvā sapadi daṇḍena nyastamanttreṇa mūrdhani / vidrāvayām āsa sa tau kvāpi vajrahatāviva // 12.6.132 tataḥ sa tena dvāreṇas tacchiṣyāś ca nṛpaś ca saḥ / praviśya dadṛśur divyān hemaratnamayān gṛhān // 12.6.133 dvāri dvāri ca teṣāṃ te dantadaṣṭādharotkaṭān / gṛhītalohamusalānapaśyandvārarakṣiṇaḥ // 12.6.134 tataś copāviśan sarve tatraikasya varos tale / sa tapasvī tu duṣṭaghnīm abadhnād yogadhāraṇām // 12.6.135 taddhāraṇāprabhāveṇa raudrās te dvārarakṣakāḥ / sarve 'pi sarvadvārebhyaḥ palāyyādarśanaṃ yayuḥ // 12.6.136 kṣaṇāc ca tebhyo dvārebhyo divyābharaṇavāsasaḥ / daityakanyāparīvāravāranāryo viniryayuḥ // 12.6.137 tāḥ pṛthakpṛthagabhyetya tānsarvānā tapasvinaḥ / praveśāyārthayāmāsuryathāsvaṃ svāminīgirā // 12.6.138 antaḥpraviṣṭair yuṣmābhir nollaṅghyaṃ svapriyāvacaḥ / iti tānaparānuktvā sa tapasvī kṛtī tataḥ // 12.6.139 katibhiś ca samaṃ tābhiḥ praviśya varamandiram / ekāṃ prāpottamāṃ daityakanyāṃ bhogāṃś ca vāñchitān // 12.6.140 anye 'py ekaikaśo 'nyābhis tābhis te divyaveśmasu / praveśitā yayur daityasutāsaṃbhogapātratām // 12.6.141 rājā bhūnandanaḥ so 'pi nīto 'bhūdekayā tadā / praśrayānatayā tatra bahirmaṇimayaṃ gṛham // 12.6.142 parīvāravarastrīṇāṃ pratibimbaiḥ samantataḥ / sajīvacitravinyāsam iva yadratnabhittiṣu // 12.6.143 yatsuślakṣṇamahānīlamayabhūbhaganirmitam / divaḥ pṛṣṭhamivārūḍhaṃ vimānavijigīṣayā // 12.6.144 madākulalasadrāmaṃ hṛdyapradyumnavibhramam / yadacyutaprabhāvāḍhyaṃ vṛṣṇīnām iva ketanam // 12.6.145 bālātapasahaṃ puṣpam apiyatra na yoṣitām / vapuṣaḥ sukumāratve prāpnuyādupamānatām // 12.6.146 tatra praviṣṭaḥ so 'paśyaddivyasaṃgītanādini / rājā prāksvamadṛṣṭāṃ tāṃ kāntāmasurakanyakām // 12.6.147 yasyāsḥ prakāśite kāntyā pātāle 'rkādivarjite / ratnādyālokanirmāṇaṃ punaruktaṃ prajāpateḥ // 12.6.148 tāṃ sa paśyannanirvācyarūpāṃ harṣāśruṇā nṛpaḥ / anyāvalokanamalaṃ cakṣuṣordhautavāniva // 12.6.149 sāpi taṃ vīkṣya rājendraṃ khyāpyamānāligītibhiḥ / bālā kumudinī nāma kam apipramadaṃ dadhau // 12.6.150 utthāya pāṇāvādāya kleśito 'si mayeti ca / bruvatī sādarā sā tam upāveśayadāsane // 12.6.151 kaṇamātraṃ ca viśrāntaṃ snātaṃ vastrādyalaṃkṛtam / sā nināya tamudyānamāpānāyāsurāṅganā // 12.6.152 tatra tīratarūllambiśavaraktavasāsavaiḥ / pūrṇāyāḥ sā taṭe vāpyāstena sākam upāviśat // 12.6.153 tadvasāsavapūrṇaṃ ca pātraṃ tasmai nṛpāya sā / dadau pānāya sa ca tan na jagrāha jugupsitam // 12.6.154 na te kṣemaṃ bhavedetadasmatpānaṃ niṣedhataḥ / iti nirbandhatastāṃ ca bruvāṇāṃ so 'bravīnnṛpaḥ // 12.6.155 apeyaṃ niścitaṃ naiva pāsyāmyetadyadastviti / tataḥ sā tasya tanmūrdhni pātraṃ kṣiptvānyato yayau // 12.6.156 sa ca kūṇitanetrāsyo rājānyasyāṃ jalāntare / tacceṭikābhir ādāya dīrghikāyāṃ nicikṣipe // 12.6.157 kṣipta eva ca tatkālaṃ tasmin pūrvatapovane / tīrthe kramasarasy eva prāptam ātmānam aikṣata // 12.6.158 paśyaṃś ca sa himaṃ tatra hasantam iva taṃ nagam / viṣaṇṇavismitodbhrānto vañcitaḥ sa vyacintayat // 12.6.159 kva taddaityasutodyānaṃ kvāyaṃ kramasaro giriḥ / aho kim idamāścaryaṃ kiṃ māyā kiṃ matibhramaḥ // 12.6.160 kimanyadvā dhruvaṃ tasya yanmayollaṅghitaṃ vacaḥ / tapasvivākyaṃ śrutvāpi tasyedaṃ me vijṛmbhitam // 12.6.161 na ca tanninditaṃ pānaṃ sā mamaiva parīkṣiṇī / mūrdhni cyutena yattena divyamāyāti saurabham // 12.6.162 tatsarvathā hy abhavyānāṃ kṛtaḥ kleśo mahānapi / na phalāya vidhisteṣu tathā vāmo hi vartate // 12.6.163 ityevaṃ cintayannetya bhṛṅgair bhūnandano 'tra saḥ / aveṣṭyatāsurasutāpānasiktāṅgagandhataḥ // 12.6.164 kaṣṭamiṣṭaphalo mā bhūjjāto 'niṣṭaphalastu me / parikleśo 'lpasattvasya vetālotthāpanaṃ yathā // 12.6.165 iti tair daśyamānaś ca bhṛṅgaiḥ sa vimṛśaṃstadā / jātodvego matiṃ cakre dehatyāgāya bhūpatiḥ // 12.6.166 tāvac ca tena mārgeṇa ko'pi daivātsamāgataḥ / muniputraḥ kṣitipatiṃ tathābhūtaṃ dadarśa tam // 12.6.167 so 'bhyupetya nivāryāśu bhramarān karuṇārdradhīḥ / ṛṣiḥ pṛṣṭvā ca vṛttāntaṃ nṛpam etam abhāṣata // 12.6.168 rājanyāvadayaṃ dehastāvadduḥkhakṣayaḥ kutaḥ / tadanudvegataḥ sādhyaḥ puruṣārthaḥ sadā budhaiḥ // 12.6.169 yāvac ca nācyuteśānaviriñciṣvekatāmatiḥ / bhedopāsanajāstāvadbhaṅgurā eva siddhayaḥ // 12.6.170 tadabhedadhiyā dhyāyan brahmaviṣṇumaheśvarān / dhair yeṇa dvādaśānyāni varṣāṇīha tapaḥ kuru // 12.6.171 tataḥ prāpsyasi kāntāṃ tāmante siddhiṃ ca śāsvatīm / dehas tu tāvat siddhas te paśyāyaṃ divyasaurabhaḥ // 12.6.172 samattraṃ ca gṛhāṇedaṃ mama kṛṣṇamṛgājinam / kṛtāvaguṇṭhano yena bhramarairnahi bādhyase // 12.6.173 ity uktvājinamantrau sa tasmai dattvā muniryayau / tathetyāttadhṛtiḥ so 'pi tīrthe tatrāvasannṛpaḥ // 12.6.174 dvādaśābdoṣitaṃ taṃ ca tapasārādhiteśvaram / bhūpaṃ kumudinī daityakanyā sā svayamabhyagāt // 12.6.175 tayā sākaṃ sa pātālaṃ gatvā dayitayā ciram / rājā bhūnandano bhogān bhuñjānaḥ siddhim āptavān // 12.6.176 ityanudvegaśīlā ye bhavyā dhairyāvalambinaḥ / dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te // 12.6.177 tvaṃ ceha bhāvikalyāṇaḥ śrīdarśana sulakṣaṇaḥ / tadāhāraṃ vinātmānaṃ kimudvegādupekṣase // 12.6.178 ityukto dyūtaśālāntaḥ sakhyā mukharakeṇa saḥ / tena śrīdarśano rātrau nirāhāro jagāda tam // 12.6.179 yathāttha tvaṃ kulīnaḥ san kiṃ tv asyāṃ puri lajjayā / nirgantuṃ na bahiḥ śaknomīdṛśo dyūtadurgataḥ // 12.6.180 tadasyāmeva cedrātrau videśe gamanaṃ kvacit / na niṣedhasi me miśra tadāhāraṃ karomyaham // 12.6.181 tacchrutvaiva tathetyuktvā tasmai mukharako 'tha saḥ / ānīya bhojanaṃ prādātso 'pi tadbubhuje tadā // 12.6.182 bhuktvaiva ca sa tenaiva saha śrīdarśanastataḥ / prāyātsnehānuyātena sakhyā deśāntaraṃ prati // 12.6.183 gacchantaṃ cātra taṃ mārge yakṣau daivādapaśyatām / yadṛcchayāgatau vyomnā jananījanakau niśi // 12.6.184 saudāminyaṭṭahāsau tau yābhyāṃ viprasya veśmani / sa devadarśanasyātra jātamātro nyadhīyata // 12.6.185 tau vijñāya tamāpannaṃ dyūtavyasananirdhanam / videśaprasthitaṃ snehādadṛśyāvūcaturdivaḥ // 12.6.186 bhoḥ śrīdarśana mātrā te devadarśanabhāryayā / bhūmāvābharaṇānyantaḥ sthāpitāni svavāsake // 12.6.187 tāni gatvā gṛhītvā tvaṃ niścintaṃ mālavaṃ vraja / ūrjitaśrīrhi tatrāsti śrīsena iti bhūpatiḥ // 12.6.188 sa ca dyūtavipatkliṣṭaḥ kumāratve bhṛśaṃ yataḥ / atastena kṛtaḥ sphītaḥ kitavānāṃ mahāmaṭhaḥ // 12.6.189 labhante kitavāstatra vasanto 'bhīṣṭabhojanam / tadvatsa tatra gaccha tvaṃ bhadraṃ tava bhaviṣyati // 12.6.190 iti vācaṃ divaḥ śrutvā gatvā śrīdarśano gṛham / bhuvaḥ khātātsamiśrastānyādattābharaṇāni saḥ // 12.6.191 tato hṛṣṭaḥ samaṃ tena sakhyā mukharakeṇa saḥ / devatānugrahaṃ matvā pratasthe mālavaṃ prati // 12.6.192 gatvā sudūramadhvānaṃ tayā rātryā dinena ca / sāyaṃ sa bahusasyākhyaṃ grāmaṃ tena sahāptavān // 12.6.193 śrāntaśca tasya grāmasya nātidūre suhṛtsakhaḥ / upāviśatta āgasya tīre vimalapāthasaḥ // 12.6.194 tatra tasmin kṣaṇaṃ dhautapāde pītāmbhasi sthite / kāpy ananyasamā rūpe kanyā toyārtham āyayau // 12.6.195 nīlotpalasavarṇāṅgalekhā ratirivaikikā / haradagdhasya kāmasya dhūmena śyāmalīkṛtā // 12.6.196 sā taṃ śrīdarśanaṃ dṛṣṭvā premanirbharayā dṛśā / upetya darśanaprītaṃ savayasyamabhāṣata // 12.6.197 kutrāgatau mahābhāgau yuvāmiha vipattaye / kimajñānājjvalatyagnau patitau sthaḥ pataṅgavat // 12.6.198 etacchrutvā sa saṃbhrāntaḥ kanyāṃ mukharako 'tra tām / papraccha kā tvaṃ kiṃ caitattvayoktaṃ kathyatām iti // 12.6.199 tato 'bravītsā saṃkṣepādvacmyetacchṛṇutaṃ yuvām / astyagrahāraḥ sumahānsughoṣo nāma viśrutaḥ // 12.6.200 tatrābhūtpadmagarbhākhyo brāhmaṇo vedavittamaḥ / tasyottamakulā bhāryā nāmnā śaśikalābhavat // 12.6.201 tasyāṃ ca tasyāpatye dve jāte āstāṃ sujanmanaḥ / suto mukharako nāma padmiṣṭheti sutāpy aham // 12.6.202 sa me mukharako bhrātā dyūtavyasanaviplutaḥ / bālye 'pi nirgatya gṛhātkvāpi deśāntaraṃ gataḥ // 12.6.203 tena śokena paścatvaṃ gatāyāṃ mama mātari / matpitobhayaduḥkhārtastyaktavānsa gṛhasthitim // 12.6.204 ekākī ca gṛhītvā māṃ taṃ gaveṣayituṃ sutam / bhrāmyagnitastataḥ prāpadimaṃ grāmaṃ vidhervaśāt // 12.6.205 iha cāsti mahān grāme cauraś cauracamūpatiḥ / vasubhūtir iti khyāto brāhmaṇo nāmamātrataḥ // 12.6.206 teneha prāpya pāpena sabhṛtyena piturmama / tasya prāṇāḥ suvarṇaṃ ca śarīrāntargataṃ hṛtam // 12.6.207 ahaṃ ca tena nītvaiva gṛhaṃ bandīkṛtā satī / subhūtināmne putrāya pradātuṃ parikalpitā // 12.6.208 sa cāsya putro muṣituṃ sārthaṃ kvāpi gataḥ sthitaḥ / nāyātyadyāpi matpuṇyaiḥ pramāṇaṃ me 'dhunā vidhiḥ // 12.6.209 tadeṣa cauro dṛṣṭvā vāṃ kuryādatyāhitaṃ dhruvam / vimucyethe yathaitasmādupāyaṃ kurutaṃ tathā // 12.6.210 evam uktavatīṃ jātapratyabhijñastadaiva tām / kanyāṃ kaṇṭhe samālambya rudanmukharako 'bravīt // 12.6.211 hā padmiṣṭhe sa eṣo 'haṃ bhrātā mukharakastava / bandhudrohī bhaginike mandabhāgyo hato 'smi hā // 12.6.212 tac chrutvā sāpi padmiṣṭhā vignā dṛṣṭe 'graje tathā / kṛpayevākhilair duḥkhaiḥ parivavre javādyathā // 12.6.213 tatas tau pitarāvārtyā śocantau bhrātarāvubhau / śrīdarśanaḥ samāśvāsya kālocitam abhāṣata // 12.6.214 śokasyāvasaro nāyaṃ rakṣyo hy ātmaiva sāṃpratam / tyaktvāpyarthaṃ tataḥ kāryā caurasyāsya pratikriyā // 12.6.215 evaṃ śrīdarśanenokte duḥkhaṃ saṃhṛtya dhair yataḥ / kartavyasaṃvidaṃ cakruste trayo 'pi parasparam // 12.6.216 tataḥ śrīdarśano māndyaṃ vidhāyāsīnnipatya saḥ / tīre tasya taḍāgasya kṛśaḥ pūrvair abhojanaiḥ // 12.6.217 pādau tasya gṛhītvā ca tasthau mukharako rudan / padmiṣṭhā ca yayau tasya pārśvaṃ caurapaterdrutam // 12.6.218 abravīc ca taḍāgānte mandaḥ ko 'pyāgataḥ sthitaḥ / pānthas tasya dvitīyaś ca tatrāste paricārakaḥ // 12.6.219 tac chrutvaiva sa cauro 'tra bhṛtyāṃścaurānvisṛṣṭavān / te gatvā tau tathārūpau dṛṣṭvā mukharakaṃ tayoḥ // 12.6.220 apṛcchannasya kiṃ bhadra kṛte rodiṣi yadbhṛśam / etac chrutvā kṛtārtistāṃścaurānmukharako 'bravīt // 12.6.221 agrajo brāhmaṇo 'yaṃ me tīrthayātrāpravāsataḥ / rogākrāntaḥ śanair bhrāmyanniha prāpto 'dya matsakhaḥ // 12.6.222 prāpta eva ca niśceṣṭībhūto māmayamuktavān / uttiṣṭha vatsa me darbhasaṃstaraṃ kuru satvaram // 12.6.223 brāhmaṇaṃ kaṃcidasmāc ca grāmādguṇinamānaya / tasmai dadāmi sarvasvaṃ nādya jīvāmyahaṃ niśi // 12.6.224 ity ukto 'hamaneneha videśe 'staṃ gate ravau / kartavyamūḍho duḥkhārto rodanaṃ śaraṇaṃ śritaḥ // 12.6.225 tadyūyaṃ brāhmaṇaṃ kaṃcidasyānayata jīvataḥ / yāvaddadātyayaṃ tasmai svahastena yadasti nau // 12.6.226 eṣa hy adya dhruvaṃ rātrau nabhaviṣyatyahaṃ ca tat / duḥkhaṃ soḍhuṃ na śaknomi śvaḥ pravekṣyāmi pāvakam // 12.6.227 tadasmadarthanāmetāṃ kurudhvaṃ yatkṛpālavaḥ / militā yūyamasmākamihākāraṇabāndhavāḥ // 12.6.228 tac chrutvā jātakaruṇāścaurā gatvā tathaiva tat / uktvā taṃ vasubhūtiṃ te svāminaṃ punarabruvan // 12.6.229 tadāgaccha gṛhāṇa tvaṃ svayaṃ tasmātprayacchataḥ / pratigraheṇa viprāttaddhanaṃ grāhyaṃ nipātya yat // 12.6.230 ity ukto vasubhūtistair avādīdeṣa kaḥ kramaḥ / anipātya dhanādānamasmākamanayaḥ paraḥ // 12.6.231 kurvīta niścayaṃ doṣaṃ hṛtasvo hy anipātitaḥ / ity uktavantaṃ taṃ pāpaṃ bhṛtyāḥ pratyūcuratra te // 12.6.232 keyaṃ śaṅkā kva haraṇaṃ kva mumūrṣoḥ pratigrahaḥ / prātarvā tau haniṣyāmo dvijau jīviṣyato yadi // 12.6.233 anyathā tu vṛthā brahmahatyāpāpena kiṃ phalam / śrutvaitatpratipede sa vasubhūtis tatheti tat // 12.6.234 āgātpratigrahārthaṃ ca naktaṃ śrīdarśanāntikam / śrīdarśano 'py avacchādya kiṃcitkiṃciddadau śvasan // 12.6.235 mātrābharaṇam asmai tat kṛtvā grastākṣarāṃ giram / tataḥ kṛtārthaś cauro 'sau sānugo 'pi gṛhān yayau // 12.6.236 atha supteṣu caureṣu rātrau śrīdarśanasya sā / padmiṣṭhopāyayau tasya pārśvaṃ mukharakasya ca // 12.6.237 tatastrayo 'pi te tūrṇaṃ mantrayitvā yayus tataḥ / pathā cauravihīnena mālavaṃ prati taṃ punaḥ // 12.6.238 tayā rātryā ca dūraṃ te gatvā prāpurmahāṭavīm / nityaṃ kaṇṭakitāṃ bhrāmyatkṛṣṇasāramṛgekṣaṇām // 12.6.239 śuṣyattanulatāṃ tāracīracītkārarodinīm / unnadadvyāghrasiṃhādiprāṇibhyo bibhyatīmiva // 12.6.240 tasyāṃ ca gacchatāṃ teṣāṃ kleśaṃ dṛṣṭvākhilaṃ dinam / kṛpayevopasaṃhṛtya bhāsamastaṃ yayau raviḥ // 12.6.241 tataḥ śrāntāḥ kṣudhārtāste vṛkṣamūlam upāśritāḥ / pradoṣe 'gneriva jvālāṃ dadṛśus tatra dūrataḥ // 12.6.242 grāmo 'yamatra jātu syāttadgatvālokayāmy aham / ity uktvānusarañjvālāṃ so 'tha śrīdarśano yayau // 12.6.243 prāpto 'tra vīkṣate yāvattāvadratnamayaṃ gṛham / sa dadarśa mahattāṃ ca tasya jvālām iva prabhām // 12.6.244 tadantardivyarūpāṃ ca yakṣiṇīṃ bahubhir vṛtām / viparītāṅghribhir yakṣair ākekaravilocanaiḥ // 12.6.245 vividhaṃ cānnapānaṃ tair āhṛtaṃ tatra vīkṣya saḥ / upetyātithibhāgaṃ tāṃ vīro 'yācata yakṣiṇīm // 12.6.246 sattvatuṣṭā ca sā tasmai yathārthitamadāpayat / annamātmatṛtīyasya saṃtṛptyai tasya vāri ca // 12.6.247 tadgṛhītvā tadādiṣṭayakṣaskandhādhiropitam / āyayau sa tayoḥ pārśvaṃ padmiṣṭhāsvavayasyayoḥ // 12.6.248 visṛjya yakṣaṃ bubhuje tābhyāṃ saha ca tatra saḥ / tadannaṃ v ividhaṃ divyaṃ papau śītācchamambu ca // 12.6.249 tataḥ sattvaprabhāvāḍhyāṃ devāṃśaṃ tamavetya saḥ / ātmano dhanyatāṃ vāñchaṃstuṣṭo mukharako 'bravīt // 12.6.250 tvaṃ tāvat ko'pi devāṃśaḥ padmiṣṭheyaṃ ca matsvasā / lokaikasundarī tatte dattaiṣādya mayocitā // 12.6.251 tac chrutvā suhṛdaṃ taṃ sānandaḥ śrīdarśano 'bhyadhāt / mayābhinanditamidaṃ tvadvākyaṃ pūrvakāṅkṣitam // 12.6.252 etāṃ tu pariṇeṣyāmi sthānaṃ prāpya yathāvidhi / ityūcivān sa tau cobhau hṛṣṭāstāmanayanniśām // 12.6.253 prātaś ca prasthitāḥ sarve tataḥ prāpuḥ krameṇa te / nagaraṃ mālavendrasya tasya śrīsenabhūpateḥ // 12.6.254 tatra praviviśuste 'tha sadyaḥ śrāntāgatā gṛham / viśrāntihetoḥ kasyāścidvṛddhāyā dvijayoṣitaḥ // 12.6.255 tatra taiś ca prasaṅgoktanijavṛttāntanāmabhiḥ / vigneva dṛṣṭā pṛṣṭā sā vṛddhayoṣiduvāca tān // 12.6.256 ahaṃ yaśasvatī nāma rājasevopajīvinaḥ / bhāryā satyavratākhyasya viprasyehāmalānvayā // 12.6.257 mṛte bhartaryaputrāyāstasyā me vṛttaye 'munā / tajjīvanacaturbhāgo datto rājñā dayālunā // 12.6.258 adya caiṣa mamāpuṇyair viśvāpyāyakaro 'pi san / gṛhīto rājaśaśabhṛdvaidyāsādhyena yakṣmaṇā // 12.6.259 mantrāś cauṣadhayaś cāsmin kramante naiva tadvidām / ekena tu pratijñātam asyāgre mantravādinā // 12.6.260 yadi vīraḥ sahāyo me tādṛgbhavati ko'pi tat / vetālasādhanenāhaṃ rujaṃ hanyāmimāmiti // 12.6.261 tato hate 'pi paṭahe yadā prāpto na tādṛśaḥ / vīraḥ ko'pi tadā rājā sacivānevamādiśat // 12.6.262 kitavānāṃ kṛte yo 'yamiha khyāto mahāmaṭhaḥ / āgantuko 'tra kitavo vīraścintyaḥ sa kaścana // 12.6.263 kitavā nirapekṣā hi dārabandhudhanojjhitāḥ / nirbhayā vṛkṣamūlādiśāyino yogino yathā // 12.6.264 iti rājñā samādiṣṭair mantribhistanmaṭhādhipaḥ / tathaivokto vicinute vīramāgantukaṃ sadā // 12.6.265 yūyaṃ ca kitavās tvaṃ ca tasmin karmaṇi cet kṣamaḥ / tan nayāmy aham evādya tvāṃ śrīdarśana taṃ maṭham // 12.6.266 satkāraṃ prāpnuyāstvaṃ ca rājato mama ca tvayā / kṛtā bhavedupakṛtirduḥkhaṃ prāṇāntakṛddhi me // 12.6.267 evam uktavatīṃ tāṃ ca vṛddhāṃ śrīdarśano 'bravīt / bāḍhaṃ śakto 'smi tatkāryaṃ kartuṃ tan naya māṃ maṭham // 12.6.268 etac chrutvā sapadmiṣṭhaṃ sā taṃ mukharakānvitam / nītvā vṛddhā maṭhe tatra maṭhādhipatim abhyadhāt // 12.6.269 brāhmaṇo dyūtakāro 'yaṃ rājārthe mantravādinaḥ / tasya sāhāyake śakto vīro deśāntarāgataḥ // 12.6.270 tac chrutvā maṭhapaḥ pṛṣṭvā taṃ tathetyeva vādinam / śrīdarśanaṃ sa satkṛtya nināyāśu nṛpāntikam // 12.6.271 tatra cāveditastena rājānaṃ sa dadarśa tam / śrīdarśanaḥ pāṇḍukṛśaṃ śaśāṅkam iva pārvaṇam // 12.6.272 rājāpi praṇataṃ bhavyam upaviṣṭaṃ vilokya tam / ākāratuṣṭaḥ śrīseno jātāśvāso jagāda saḥ // 12.6.273 tvadyatnādeṣa me rogo nāśameṣyatyasaṃśayam / etattvaddarśanadhvastapīḍā vakti hi me tanuḥ // 12.6.274 tatkuruṣvārya sāhāyyamity ukte tena bhūbhṛtā / deva kiṃ nāma vastvetaditi śrīdarśano 'bravīt // 12.6.275 athānāyya sa rājā taṃ mantravādinamabhyadhāt / ayaṃ vīraḥ sahāyaste yattvayoktaṃ kuruṣva tat // 12.6.276 tacchrutvā mantravādī taṃ śrīdarśanamuvāca saḥ / vetālāhvānasāhāyye samartho bhadra cedasi // 12.6.277 tattvaṃ kṛṣṇacaturdaśyāmadyaivāsyāṃ niśāgame / iha śmaśānamāgaccherantikaṃ mama siddhaye // 12.6.278 ityuktvā sa tato 'yāsīttapasvī mantrasādhakaḥ / srīdarśano 'py agacchattaṃ maṭhamāmantrya bhūpatim // 12.6.279 tatra padmiṣṭhayā sākaṃ bhuktvā mukharakeṇa ca / ekaḥ kṛpāṇabhṛdrātrau śmaśānaṃ tajjagāma saḥ // 12.6.280 bhūribhūtākulaṃ śūnyamaśivaṃ ninadacchivam / gāḍhāndhakāramālokaṃ kam apy upacitaṃ dadhat // 12.6.281 tatrāspade viruddhānāṃ vīro bhrāntvā dadarśa saḥ / śrīdarśano madhyabhāgasthitaṃ taṃ mantrasādhakam // 12.6.282 bhasmānuliptasarvāṅgaṃ dhṛtakeśopavītakam / pretavastrakṛtoṣṇīṣaṃ saṃvītāsitavāsasam // 12.6.283 upetyāveditātmā ca sa taṃ śrīdarśanas tataḥ / ābaddhakakṣyaḥ papraccha brūhi kiṃ karavāṇi te // 12.6.284 gacchārdhakrośamātre 'sti paścimāyāmito diśi / citāgnitāpanirdagdhapallapaḥ śiṃśapātaruḥ // 12.6.285 tasya sthitaḥ śavo mūle tamakṣatamihānaya / iti so 'pi tamāha sma sādhako hṛṣṭamānasaḥ // 12.6.286 tatas tatheti sa gatas tatra śrīdarśano drutam / anyena nīyamānaṃ taṃ kenāpi śavamaikṣata // 12.6.287 dhāvitvā tasya ca skandhāccakarṣa tamamuñcataḥ / muñca dāhyaṃ kva me mittraṃ nayasy etam iti bruvan // 12.6.288 tataḥ so 'pi dvitīyo 'tra taṃ śrīdarśanam abravīt / na mokṣyāmi mama hy eṣa mittraṃ ko 'sya bhavān iti // 12.6.289 evaṃ tayor ubhayataḥ skandhayoḥ karṣatoḥ śavaḥ / vetālānupraviṣṭaḥ sannamuñcadbhair avaṃ ravam // 12.6.290 tena trasto dvitīyaḥ sa hṛtsphoṭena vyapadyata / śrīdarśanaś cacālātha sa gṛhītvaiva taṃ śavam // 12.6.291 tāvac cātra dvitīyaḥ sa mṛto 'pyutthāya pūruṣaḥ / vetālādhiṣṭhito rundhaṃstaṃ śrīdarśanamuktavān // 12.6.292 tiṣṭha skandhārpitaṃ kṛtvā mittraṃ me mā sma gā iti / tataḥ sa bhūtāviṣṭaṃ taṃ matvā śrīdarśano 'bhyadhāt // 12.6.293 kiṃ pramāṇaṃ tavaitasya mittratve mittrameṣa me / tac chrutvā so 'paro 'vādītpramāṇamayam eva nau // 12.6.294 śrīdarśanastato 'vocanmittraṃ svaṃ tarhi vaktyasau / tatas tatskandhavartī sa savetālaḥ śavo 'bravīt // 12.6.295 ahamevaṃ bruve mahyamāhāraṃ yaḥ prayaṃcchati / kṣudhitāya sa me mittraṃ svecchaṃ nayatu māṃ ca saḥ // 12.6.296 etac chrutvā sa vetālo dvitīyaḥ so 'vadacchavaḥ / mama nāstyasya cedasti tadāhāraṃ dadātu te // 12.6.297 tac chrutvāhaṃ dadāmīti vadanyāvattam eva saḥ / srīdarśano nijāṃsasthavetālāhārasiddhaye // 12.6.298 hanti khaḍgena tāvat sa hanyamānaḥ svasiddhitaḥ / antardadhe dvitīyo 'tra savetālaḥ śavastadā // 12.6.299 atha śrīdarśanaṃ taṃ sa vetālo 'ṃsasthito 'bravīt / pratipannamidānīṃ me bhojanaṃ dīyatāmiti // 12.6.300 tato yadā na lebhe 'nyanmāṃsaṃ śrīdarśano 'tra saḥ / bhojanāya tatas tasmai svamutkṛtyāsinā dadau // 12.6.301 tena tuṣṭaḥ sa vetālas tam evam avadat tadā / prīto 'smi te mahāsattva dehas te 'stv ayam akṣataḥ // 12.6.302 naya mām adhunā kāryaṃ tavaivedaṃ hi setsyati / sa sādhakas tapasvī tu svalpasattvo vinaṅkṣyati // 12.6.303 ity uktas tena bhūtvaiva sa svasthāṅgas tadaiva tam / nītvā śrīdarśanas tasmai sādhakāya samarpayat // 12.6.304 sa cābhinandya saṃpūjya raktamālyānulepanaiḥ / narāsthicūrṇalikhite koṇanyastāsrakumbhake // 12.6.305 mahātailajvaladdīpe maṇḍale vipulāntare / vetālaṃ taṃ tadottānamāttapretatanuṃ vyadhāst // 12.6.306 vakṣasthalopaviṣṭaś ca tasyāsyakuhare 'tha saḥ / narāsthisruksruvakaro homaṃ kartuṃ pracakrame // 12.6.307 kṣaṇāc ca tasya vetālasyāsyājjvālodabhūttadā / yathā sa sādhakastrāsādutthāyāpāsarattataḥ // 12.6.308 sattvacyutaṃ ca taṃ srastasruksruvaṃ paridhāvya saḥ / vetālo vyāttavadanaḥ sāṅgopāṅgaṃ nigīrṇavān // 12.6.309 taddṛṣṭvā khaḍgamudyamya yāvac chrīdarśanaḥ sa tam / abhidhāvati tāvat sa vetālastam abhāṣata // 12.6.310 bhoḥ śrīdarśana dhairyeṇa tuṣṭo 'smy evaṃvidhena te / tatsarṣapān gṛhāṇa tvam imān manmukhasaṃbhavān // 12.6.311 ebhiḥ śironibaddhaiś ca pāṇisthaiścaiṣa bhūpatiḥ / nivṛttayakṣmadoṣārtiḥ sadya eva bhaviṣyati // 12.6.312 tvaṃ cācireṇa sarvasyāḥ pṛthvyā rājā bhaviṣyasi / iti tadvacanaṃ śrutvā taṃ sa śrīdarśano 'bhyadhāt // 12.6.313 sādhakena vinaitena tatra yāsyāmyahaṃ katham / anena sa hataḥ svārthalobhāditi vadennṛpaḥ // 12.6.314 evaṃ śrīdarśanenokte vetālaḥ sa jagāda tam / vacmi te pratyayaṃ yena śuddhistava bhaviṣyati // 12.6.315 imaṃ mṛtaṃ mannigīrṇamihāsyaiva śavasya hi / udaraṃ pāṭayitvā tvamantasthaṃ darśayiṣyasi // 12.6.316 ity uktvā sa yayau kvāpi vetālo 'rpitasarṣapaḥ / nirgatyaivā śavāttasmācchavaḥ so 'py apatadbhuvi // 12.6.317 svīkṛtya sarṣapānso 'pi gatvā śrīdarśanas tataḥ / sahāyādhyuṣite tasminmaṭhe rātriṃ nināya tām // 12.6.318 prage rājño 'ntikaṃ gatvā rātrivṛttaṃ nivedya tat / mantribhyo 'darśayannītvā sādhakaṃ taṃ śavodarāt // 12.6.319 tato babandha rājñas tān pāṇau mūrdhni ca sarṣapān / tena so 'bhūn nṛpo naṣṭaniḥśeṣavyādhinirvṛtaḥ // 12.6.320 atha tuṣṭaḥ sa nṛpatiḥ śrīsenaḥ prāṇadāyinam / anapatyaḥ sutatvena taṃ śrīdarśanamagrahīt // 12.6.321 abhyaṣiñcac ca taṃ vīraṃ yauvarājye tadaiva saḥ / uptaṃ sukṛtabījaṃ hi sukṣetreṣu mahāphalam // 12.6.322 tataḥ śrīdarśanaḥ śrīmānupayeme sa tatra tām / padmiṣṭhāṃ pūrvasevārthaṃ lakṣmīm iva sahāgatām // 12.6.323 tayā samaṃ sa bhuñjāno bhogānmukharakeṇa ca / tadbhrātrā so 'tha tatrāsīt pṛthvīṃ vīro 'nupālayan // 12.6.324 ekadā jaladhestīrātprāpya ratnavināyakam / upendraśaktirānīya dadau tasmai mahāvaṇik // 12.6.325 tamanarghaṃ samālokya yuvarājaḥ sa bhaktitaḥ / tatra pratiṣṭhāpitavānvibhavenātibhūyasā // 12.6.326 dādau grāmasahasraṃ ca nityabhogāya tatra saḥ / yātrotsavaṃ ca vidadhe militākhilamānavam // 12.6.327 nṛttavāditragītaiś ca tatra sātiśayair niśi / parituṣṭo gaṇānevamādideśa gaṇādhipaḥ // 12.6.328 matprasādādayaṃ bhāvī samrāṭ śrīdarśano bhuvi / tadihāstyaparāmbhodhau haṃsadvīpamiti śrutam // 12.6.329 dvīpaṃ tatrāsti ca kṣmābhṛdanaṅgodayasaṃjñakaḥ / anaṅgamañjarīty asti strīratnaṃ tasya cātmajā // 12.6.330 madbhaktā sā ca kanyā mām arcitvā yācate sadā / sarvapṛthvīśvaraṃ dehi patiṃ me bhagavann iti // 12.6.331 ataḥ śrīdarśanenaitāṃ patyā saṃyojayāmy aham / ubhayor etayor evaṃ dattaṃ bhaktiphalaṃ bhavet // 12.6.332 tasmāc chrīdarśanas tatra nītvā yuṣmābhir etayoḥ / anyonyadarśanaṃ yuktyā saṃpādyānīyatāṃ drutam // 12.6.333 saṃyogastu śanaiḥ samyakkrameṇa bhavitānayoḥ / adyaiva tu sa nāstyeva bhavitavyaṃ hi tat tathā // 12.6.334 kiṃ caiva vaṇijo 'py asya pratimāprāpakasya me / upendraśakter asty eva vihitā kāpy upakriyā // 12.6.335 evaṃ gaṇeśenādiṣṭā gaṇā rātrau tadaiva tam / suptaṃ śrīdarśanaṃ ninyurhaṃsadvīpaṃ svasiddhitaḥ // 12.6.336 tatra cānaṅgamañjaryāstaṃ praveśyaiva vāsake / suptāyāḥ śayane tasyā rājaputryā nyaveśayan // 12.6.337 prabuddhaḥ sa kṣaṇāttatra jvaladratnapradīpake / dyotamānavitānādinānānarghamahāmaṇau // 12.6.338 rājāvartopalaśyāmatale sadvāsaveśmani / paryaṅkaśayane dhautasitapaṭṭottaracchade // 12.6.339 śayānām amṛtasyandasundaraprasaraddyutim / sarvataḥ prasphurattāratārāvalimanorame // 12.6.340 gagane dhavalāmbhodaśakalotsaṅgavartinīm / śaracchaśabhṛto murtimivānandakarīṃ dṛśoḥ // 12.6.341 śrīdarśanastāṃ sahasā dadarśānaṅgamañjarīm / hṛṣṭavismitavibhrāntaścintayām āsa ca kṣaṇam // 12.6.342 kva suptaḥ kva prabuddho 'smi kimidaṃ keyamaṅganā / svapno dhruvamasau so 'pi varamastvayamīdṛśaḥ // 12.6.343 prabodhya tadimāṃ tāvat paśyāmīti vivicya saḥ / nudati sma śanair aṃse pāṇinānaṅgamañjarīm // 12.6.344 sāpi tasya karasparśādindoriva kumudvatī / vyālolanetrabhramarā prabodhaṃ prāpa tatkṣaṇam // 12.6.345 dṛṣṭā ca taṃ kṣaṇaṃ dadhyau ko 'yaṃ divyākṛtirbhavet / duṣpraveśe praviṣṭo 'tra devo nūnamasāviti // 12.6.346 utthāya caitaṃ papraccha saṃbhramapraśrayākulā / kastvaṃ kasmātkathaṃ ceha praviṣṭo 'syucyatāmiti // 12.6.347 tataḥ śrīdarśanenokte svodante sāpy avocata / tatpṛṣṭā sundarī cāsmai deśanāmānvayānnijān // 12.6.348 sotkāvanyonyasaṃtyaktasvapnabhrāntī tataś ca tau / bhūṣaṇānāṃ vinimayaṃ cakraturniścayāptaye // 12.6.349 athobhāvapi gāndharvavivāhotsukamānasau / te gaṇā mohayitvā tau ninyurnidrāvaśaṃ tadā // 12.6.350 jātinidraṃ gṛhītvā ca taṃ tu śrīdarśanaṃ tataḥ / svagṛhaṃ prāpayāmāsustadaivāprāptavāñchitam // 12.6.351 tatrāpagatanidraś ca dhāmni śrīdarśano nije / sthitaḥ stryābharaṇair yuktaṃ dṛṣṭvātmānaṃ vyacintayat // 12.6.352 aho kimetatkva nu sā haṃsadvīpeśvarātmajā / kva tadvāsagṛhaṃ divyaṃ kvāhaṃ punarihaiva ca // 12.6.353 na ca svapnaḥ sa yattāni tadīyābharaṇāni me / tiṣṭhantyetāni tannūnaṃ vilāsaḥ ko 'py ayaṃ vidheḥ // 12.6.354 ityādi cintayan patnyā pṛṣṭaḥ suptaprabuddhayā / padmiṣṭhayā dhīryamāṇaḥ sādhvyā tāṃ so 'nayan niśām // 12.6.355 prātaś ca sarvaṃ rājñe 'pi śrīsenāsya tadabravīt / anaṅgamañjarīnāmacihnitābharaṇānvitaḥ // 12.6.356 rājāpi tatpriyaiṣī sa haṃsadvīpaṃ gaveṣayan / mārgaṃ dattvāpi paṭahaṃ nopalebhe kutaścana // 12.6.357 tataḥ śrīdarśanas tatra sa vinānaṅgamañjarīm / āsītsmarajvarākrāntaḥ sarvabhogaparāṅmukhaḥ // 12.6.358 nāhāraṃ śraddadhe paśyannā hāraṃ tadalaṃkṛtīḥ / svāpaṃ jahāvapaśyaṃstu svāpaṃ tanmukhapaṅkajam // 12.6.359 atrāntare ca sā tatra haṃsadvīpe nṛpātmajā / tūryaśabdaiḥ prabubudhe prabhāte 'naṅgamañjarī // 12.6.360 smṛtvā tadrātrivṛttaṃ sā dṛṣṭvā cālaṃkṛtā tanum / śrīdarśanālaṃkaraṇaiścintāsmautsukyato yayau // 12.6.361 svapnabhrāntiharair dattapremabhir dulabhe jane / ebhir ābharaṇair nītāsmyahaṃ jīvitasaṃśayam // 12.6.362 ityādi cintayantīṃ tāṃ puruṣābharaṇair yutām / pitānaṅgodayo 'kasmātpraviśyātra vyalokayat // 12.6.363 vāsasācchāditāṅgīṃ ca lajjayāvanatāṃ tataḥ / papracchotsaṅgamāropya sa tāṃ rājātivatsalaḥ // 12.6.364 kimayaṃ putri puṃveṣaḥ kiṃ trapā cedṛśī vada / mā kṛthā mayyaviśvāsaṃ baddhāḥ pāṇā hi me tvayi // 12.6.365 ityādibhiḥ priyālāpaistena mandīkṛtatrapā / pitrā śanaistaṃ vṛttāntaṃ kṛtsnaṃ tasmai śaśaṃsa sā // 12.6.366 tataḥ so 'syā pitā rājā tadamānuṣagocaram / indrajālamivāvaitya yayau kartavyasaṃśayam // 12.6.367 gatvaiva tac ca papraccha suprītaṃ siddhayoginam / mahāvratadharaṃ brahmasomaṃ nāma svadeśajam // 12.6.368 sa vīkṣya praṇidhānena nṛpaṃ taṃ tāpaso 'bhyadhāt / mālavātsatyamāninye gaṇaiḥ śrīdarśano nṛpaḥ // 12.6.369 gaṇeśvaraḥ prasanno hi tvatputryās tasya cobhayoḥ / tatprasādāc ca rājā sa sārvabhaumo bhaviṣyati // 12.6.370 tacchlāghanīyo duhitustava bhartā sa tādṛśaḥ / ity ukte jñāninā tena prahvo rājā jagāda tam // 12.6.371 kva mālavaḥ kva bhagavan haṃsadvīpo mahānayam / panthā durgaś ca kāryaṃ ca nedaṃ kālāntarakṣamam // 12.6.372 tatprasādaparo nityaṃ tvamevātra gatirmama / iti rājñā sa vijñaptastapasvī bhaktavatsalaḥ // 12.6.373 eṣo 'haṃ sādhayāmyetadity uktvāntardadhe tataḥ / kṣaṇāc ca mālavaṃ prāpa puraṃ śrīsenabhūbhṛtaḥ // 12.6.374 tatra tasmin praviśyaiva śrīdarśanavinirmite / devāgāre gaṇādhīśaṃ praṇamyopaviveśa saḥ // 12.6.375 namo 'stu tubhyaṃ nakṣatramālāmaṇḍitamūrdhane / sumeruśikharābhāya kalyāṇamayamūrtaye // 12.6.376 naumi nṛttotsavotkṣiptasaralābhraṃlihaṃ tava / karaṃ tribhuvanāgāradhāraṇastambhasaṃnibham // 12.6.377 nidhānaṃ sarvasiddhīnāṃ vighnāntaka namāmy aham / pṛthulodarakumbhaṃ te pannagābharaṇaṃ vapuḥ // 12.6.378 iti tatra sa yāvac ca gaṇeśaṃ stauti tāpasaḥ / tāvattatpratimānetuḥ putras tasya vaṇikpateḥ // 12.6.379 upendraśakter uddāmacironmādaviśṛṅkhalaḥ / bhrāmyanmahendraśaktyākhyo viveśātraiva daivataḥ // 12.6.380 abhyadhāvadgrahītuṃ ca tam eva sa tapasvinam / tataḥ sa pāṇinā tatra tapasvī tamatāḍayat // 12.6.381 sa tena nyastamantreṇa pāṇinā tasya tāḍitaḥ / śāntonmādas tathaivābhūtsvasthabuddhirvaṇikstutaḥ // 12.6.382 jātalajjaś ca sa tato nirgatyaiva digambaraḥ / hastācchāditakaupīno jagāma svagṛhaṃ prati // 12.6.383 tatkālaṃ lokato buddhvā sametyānandanirbharaḥ / upendraśaktiḥ svapitā tamanaiṣīnnijaṃ gṛham // 12.6.384 tatra taṃ snapayitvā ca kṛtvā vastrādyalaṃkṛtam / tadyuktastāpasaṃ taṃ sa brahmasomam upāsyayau // 12.6.385 upānayac ca bahvasmai dhanaṃ putrapradāyine / sa tu tannaiva jagrāha tāpaso divyasiddhibhṛt // 12.6.386 atrāntare ca tadbuddhvā tam upāgāttapasvinam / śrīdarśanānvito bhaktyā śrīsenanṛpatiḥ svayam // 12.6.387 praṇipatya stutiṃ kṛtvā taṃ sa rājā vyajijñapat / saṃpannā vaṇijastāvat putrasvāsthyādupakriyā // 12.6.388 yuṣmadāgamanādasya tanmamāpi tathā kuru / yathā śrīdarśanasyāsya matsūnoḥ kuśalaṃ bhavet // 12.6.389 iti tenārthito rājñā tāpasaḥ so 'bravīd dhasan / rājan kimasya caurasya karomy aham abhīpsitam // 12.6.390 yo rājaputryā hṛdayaṃ muṣitvābharaṇāni ca / rātrāvanaṅgamañjaryā haṃsadvīpādihāgataḥ // 12.6.391 tathāpi tvadvacaḥ kāryaṃ mayety uktvā prakoṣṭhataḥ / śrīdarśanaṃ tamādāya tāpaso 'ntardadhe 'tha saḥ // 12.6.392 sa prāpya haṃsadvīpaṃ ca rājño 'naṅgodayasya tam / prāveśayad rājadhānīṃ tatsutābharaṇair yutam // 12.6.393 so 'py abhyanandat taṃ rājā prāptaṃ śrīdarśanaṃ tadā / hṛṣṭaḥ pūrvaṃ tam abhyarcya pādanamras tapasvinam // 12.6.394 dadau ca tāṃ sutāṃ tasmai puṇyāhe 'naṅgamañjarīm / śrīdarśanāya ratnaughamālinīṃ vasudhāmiva // 12.6.395 tayā baddhvā sametaṃ ca taṃ sa jāmātaraṃ punaḥ / mālavaṃ prāpayām āsa śaktyā tasya tapasvinaḥ // 12.6.396 tatra prāptaś ca sa tataḥ kāsntādvitayasaṃgataḥ / śrīdarśanaḥ sukhaṃ tasthau hṛṣṭarājābhinanditaḥ // 12.6.397 kālena tasmiñ śrīsene rājñi lokāntaraṃ gate / tadrājyaṃ prāpya pṛthivīṃ kṛtsnāṃ vīro jigāya saḥ // 12.6.398 samāsāditasāmrājyaḥ sa tayor bhāryayor dvayoḥ / padmiṣṭhānaṅgamañjaryostanayau dvāvajījanat // 12.6.399 ekaṃ tayoḥ padmasenaṃ nāmnā sa kṛtavānnṛpaḥ / anaṅgasenamaparaṃ vṛddhiṃ tau cātra nītavān // 12.6.400 yāti kāle ca devībhyāṃ saha so 'bhyantare sthitaḥ / śrīdarśano 'śṛṇodrājā viprasyākranditaṃ bahiḥ // 12.6.401 praveśya taṃ ca papraccha vipramākrandakāraṇam / tataḥ sa darśitodvego viprastam idam abravīt // 12.6.402 yo 'bhūddīptaśikho 'gnirme so 'ṭṭahāsamucādhunā / sajyotidhūmalekho 'pi kālameghena nāśitaḥ // 12.6.403 ity uktvā dṛṣṭanaṣṭo 'bhūdbrāhmaṇaḥ so 'tra tatkṣaṇam / kimetaduktametena kva gataśceti vismayāt // 12.6.404 yāvat sa rājā brūte ca tāvaddevyāvaśaṅkitam / dhārāśruṇā rudantyau te tasya pañcatvamāpatuḥ // 12.6.405 taddṛṣṭvāśanipātograṃ sahasā sa mahīpatiḥ / hā hā kim idamityārto vilapannapadadbhuvi // 12.6.406 patitaṃ ca tamādāya pārśvagā ninyuranyataḥ / devyoś ca vahnisaṃskāraṃ nītvā mukharako vyadhāt // 12.6.407 labdhasaṃjño 'nuśocyātha bhārye te suciraṃ nṛpaḥ / tayor nirvartayām āsa sa snehādaurdhvadaihikam // 12.6.408 bāṣpadurdinabaddhāndhakāraṃ nītvā ca vatsaram / dvābhyāṃ vibhajya putrābhyāṃ pṛthvīrājyaṃ dadau dvidhā // 12.6.409 tato nirgatya nagarātprakṛtīranuyāyinīḥ / nirvatya jātavair āgyaḥ śiśriye tapase vanam // 12.6.410 phalamūlāśanas tatra vasañjātu yadṛcchayā / bhramanso 'ntikamekasya prāpa nyagrodhaśākhinaḥ // 12.6.411 tatra prāptamakasmāttaṃ nirgatyaiva taros tataḥ / ūcaturdivyarūpe dve phalamūlakare striyau // 12.6.412 rājannehi gṛhāṇaitānyadya mūlaphalāni nau / tac chrutvā so 'bravīdbrūtaṃ tāvanme ke yuvāmiti // 12.6.413 tatas te divyanāryau tamūcatustarhi nau gṛham / ehi praviśya tatraitadvakṣyāmas te yathātatham // 12.6.414 tac chrutvā sa tathety uktvā tābhyāṃ śrīdarśanaḥ saha / praviṣṭo 'tra dadarśāntardivyaṃ hemamayaṃ puram // 12.6.415 viśrāntas tatra divyāni bhuktavāṃś ca phalāni saḥ / nārībhyāṃ jagade tābhyāmidānīṃ nṛpate śṛṇu // 12.6.416 āsītkamalagarbhākhyaḥ pratiṣṭhāne purā dvijaḥ / tasyābhūtāṃ ca bhārye dve ekā pathyā balāparā // 12.6.417 jarākrāntāś ca kālena te bhāryāpatayastrayaḥ / paryante viviśurvahniṃ sahānyonyānurāgiṇaḥ // 12.6.418 bhāryāpatitvaṃ sarvasmin bhūyājjanmani naḥ prabho / iti prārthyata tasmiṃś ca kāle tair analādvaraḥ // 12.6.419 tataḥ kamalagarbho 'sau yakṣayonāvajāyata / pradīptākṣasya yakṣasya putr odīptaśikhābhidhaḥ // 12.6.420 kanīyānaṭṭahāsasya bhrātā tīvratapobalāt / tadbhārye api te pathyābale yakṣapateḥ sute // 12.6.421 dhūmaketvabhidhānasya jajñāte yakṣakanyake / jyotirlekhābhidhānaikā dhūmalekheti cāparā // 12.6.422 kālena ca bhaginyau te kanyake prāptayauvane / bhartrarthaṃ tapasā gatvāraṇye 'toṣayatāṃ haram // 12.6.423 sa tuṣṭo darśanaṃ dattvā devas te dve samādiśat / samam eva praviśyāgniṃ yuvābhyāṃ pūrvajanmani // 12.6.424 yena sākaṃ vṛtaṃ bhāryāpatitvaṃ sarvajanmasu / sa vāṃ yakṣo 'ṭṭahāsasya bhrātā dīptaśikhābhidhaḥ // 12.6.425 jātaḥ sa svāmiśāpena punarmartyatvamāgataḥ / jātaḥ śrīdarśano nāma tadyuvām apigacchatam // 12.6.426 bhavetāṃ martyaloke 'sya bhārye śāpakṣaye punaḥ / yūyaṃ ca bhāryāpatayo yakṣāḥ sarve bhaviṣyatha // 12.6.427 iti gaurīpatervākyādubhe te yakṣakanyake / padmiṣṭhānaṅgamañjaryāvajāyetāṃ bhuvastale // 12.6.428 śrīdarśanasya bhāryātvaṃ prāpte satyau ca te 'cirāt / etya tenāṭṭahāsena yuktyā brāhmaṇarūpiṇā // 12.6.429 śliṣṭoktyā smārite daivājjātiṃ nāmānyudīrya yat / tena te tāṃ tanuṃ tyaktvā yakṣaṇītvam upāgate // 12.6.430 te cāvāṃ tvamime viddhi bahvāndīptaśikhaś ca saḥ / ity ukta eva tābhyāṃ tāṃ jātiṃ śrīdarśano 'smarat // 12.6.431 saṃpannaś ca tataḥ sadyo yakṣo dīptaśikho 'tra saḥ / prāptaś ca tābhyāṃ bhāryābhyāṃ saṃyogaṃ vidhivatpunaḥ // 12.6.432 tam imaṃ viddhi māṃ yakṣaṃ vicitrakatha te ime / jyotirlekhāṃ tathā dhūmalekhāṃ jānīhi me priye // 12.6.433 tadevaṃ mādṛśāṃ devavaṃśajānāmapīdṛśam / sukhaduḥkhaṃ bhavetkāmaṃ mānuṣāṇāṃ kathaiva kā // 12.6.434 yuṣmākaṃ cācirādvatsa bhaviṣyati samāgamaḥ / bhartrā mṛgāṅkadattena mā viṣādamataḥ kṛthāḥ // 12.6.435 ahaṃ ceha tavātithyahetor āsthām idaṃ hi me / bhaumaṃ dhāma tadāssveha kariṣye 'bhimataṃ tava // 12.6.436 tato yāsyāmi kailāsaṃ svaṃ dhāmeti nijāṃ kathām / uktvā sa yakṣo māṃ tatra kaṃcitkālam upācarat // 12.6.437 adya yuṣmāniha prāptāñjñātvā rātrau sa sanmatiḥ / suptānāṃ bhavatāṃ madhye suptamānīya māṃ nyadhāt // 12.6.438 tato dṛṣṭo 'smi yuṣmābhir yūyaṃ dṛṣṭā mayāpi ca / ity eṣa yuṣmadviśleṣe vṛttānto deva māmakaḥ // 12.6.439 iti nijasacivān niśamya tasmān niśi sa vicitrakathādyathārthanāmnaḥ / sukhamabhajadatīva rājaputraḥ samamaparaiḥ sacivair mṛgāṅkadattaḥ // 12.6.440 nītvātra rātrimaṭavībhuvi nāgaśāpa viśleṣitān militaśeṣasakhīnvicinvan / abhyujjayinyudacalac ca śaśāṅkavatyā lābhāya so 'rpitamatiḥ saha tair vayasyaiḥ // 12.6.441 tatas taiḥ sacivair yuktaḥ kramāc chrutadhipañcamaiḥ / mṛgāṅkadattas tasyāṃ sa gacchan vindhyāṭavībhuvi // 12.7.1 saṃprāpa saphalasnigdhatarucchāyamanoramam / ekaṃ kānanamacchācchasvāduśītajalāśayam // 12.7.2 tatra snātaḥ sasacivo bhuktanānāphalaś ca saḥ / ekadeśe latācchanne samālāpamivāśṛṇot // 12.7.3 gatvā dadāti yāvac ca dṛṣṭiṃ tatra latāntare / tāvaddadarśa tatrāntarmahāntaṃ varavāraṇam // 12.7.4 āśvāsayantaṃ puruṣaṃ pathi śrāntamacakṣuṣam / kareṇopāhṛtaistoyaiḥ phalaiḥ karṇānilais tathā // 12.7.5 kaccitkiṃcitsamāśvasto bhavāniti ca taṃ muhuḥ / sādhumānuṣavatprītyā vadantaṃ vyaktayā girā // 12.7.6 taṃ dṛṣṭvā sa sakhīnāha rājaputraḥ savismayaḥ / paśyata kva gajo vanyaḥ kvācāro mānuṣocitaḥ // 12.7.7 avaśyaṃ ko 'py ayaṃ hetoḥ kuto 'pyevamiha sthitaḥ / ayaṃ pracaṇḍaśakteś ca sakhyuḥ susadṛśaḥ pumān // 12.7.8 kiṃ tvandha eṣa tatkṣipraṃ paśyāma iti tānsakhīn / uktvā mṛgāṅkadatto 'tra tasthau śṛṇvannalakṣitaḥ // 12.7.9 tāvat sa taṃ samāśvastam andhaṃ papraccha vāraṇaḥ / kas tvaṃ katham ihāyāto 'syandhaḥ san kathyatām iti // 12.7.10 tataḥ so 'pi jagādaitaṃ pumānandho gajottamam / astīhāmaradattākhyo rājāyodhyāpurīpatiḥ // 12.7.11 mṛgāṅkadatta ityasti tasyottamaguṇaḥ sutaḥ / tasya pracaṇḍaśaktyākhyo bhṛtyo 'haṃ śubhajanmanaḥ // 12.7.12 sa rājaputraḥ kenāpi kāraṇena svadeśataḥ / pitrā nirvāsito 'smābhiḥ sahāyair daśabhir vṛtaḥ // 12.7.13 te śaśāṅkavatīhetorvayamujjayinīṃ tataḥ / prasthitā nāgaśāpena sarve 'ṭavyāṃ viyojitāḥ // 12.7.14 ahaṃ cāndhatvamāyātastacchāpena paribhraman / iha prāpto yathālabdhaphalamūlajalāśanaḥ // 12.7.15 śvabhrādipātānaśanair mṛtyuriṣṭatamo 'pi me / anubhāvayatā kleśaṃ na datto bata vedhasā // 12.7.16 jāne tvadya yathā śāntaṃ kṣudduḥkhaṃ tvatprasādataḥ / tathāndhyam apime śāmyetkim apitvaṃ hi daivatam // 12.7.17 ity ukte tena saṃjātaniścayo harṣaśokayoḥ / mṛgāṅkadatto madhyasthaḥ sacivāṃstānabhāṣata // 12.7.18 pracaṇḍaśaktirevāyaṃ kaṣṭametāṃ daśāṃ gataḥ / na caiṣa saṃbhāvayituṃ yukto nastvarayādhunā // 12.7.19 netropakāramasyaiṣa dvipaḥ kurvīta jātucit / asmāndṛṣṭvā tvasau naśyeddraṣṭavyo 'ntastad atra naḥ // 12.7.20 ity uktvā sānugaḥ śṛṇvaṃstasthau rājasuto 'tra saḥ / pracaṇḍaśaktiś ca tatas taṃ sa papraccha vāraṇam // 12.7.21 idānīṃ brūhi vṛttāntaṃ mahātman mama ko bhavān / kaiṣā te gajatā vāk ca samadasyāpi nirmadā // 12.7.22 tadākarṇya sa niḥśvasya gajendrastam abhāṣata / śṛṇvimaṃ nijavṛttāntamāmūlātkathayāmi te // 12.7.23 nagaryāmekalavyāyāṃ purā śrutadharābhidhaḥ / rājābhūttasya cābhūtāṃ sutau dvau bhāryayor dvayoḥ // 12.7.24 tayoḥ śīladharaṃ nāma jyeṣṭhaṃ tasmindivaṃ gate / rājyātsatyadharo nāma kanīyānniravāsayat // 12.7.25 so 'tha śīladharo gatvā tenāmarṣeṇa śaṃkaram / ārādhya tapasā tuṣṭāttasmādvaramayācata // 12.7.26 bhūyāsaṃ deva gandharvo yenāmbaracaro bhavan / taṃ satyadharadāyādaṃ hanyāmevāvahelayā // 12.7.27 tac chrutvā bhagavānevaṃ śaṃbhurādiśati sma tam / etatte bhāvi kiṃ tvadya sa śatruste mṛtaḥ svayam // 12.7.28 janiṣyate ca rāḍhāyāṃ punarugrabhaṭasya saḥ / nṛpasya putraḥ samarabhaṭo nāma pitṛpriyaḥ // 12.7.29 tvaṃ ca bhīmabhaṭo nāma tasya dvaimāturo 'grajaḥ / bhrātā janiṣyate taṃ ca hatvā rājyaṃ kariṣyasi // 12.7.30 sāmarṣeṇa tvayā caitadyatastaptaṃ tapas tataḥ / muniśāpātpadabhraṣṭo vanyo hastī bhaviṣyasi // 12.7.31 jātismaro vyaktavān kva bhavān āśvāsayiṣyati / yadāvasannam atithiṃ svavṛttāntaṃ ca vakṣyati // 12.7.32 tadā gajatvān nirmukto gandharvas tvaṃ bhaviṣyasi / upakāraś ca tasyāpi bhaviṣyaty atithes tadā // 12.7.33 ityādiśya tirobhūte bharge śīladharo 'tra saḥ / dṛṣṭvā ciratapaḥkṣīṇāṃ gaṅgāyāṃ tanumakṣipat // 12.7.34 atrāntare kathāsaṃdhau pūrvoddiṣṭasya bhūpateḥ / tasyograbhaṭasaṃjñasya rāḍhāyāṃ puri tulyayā // 12.7.35 manoramākhyayā devyā samaṃ nivasataḥ sukham / pārśvaṃ deśāntarādāgāllāsako nāma nartakaḥ // 12.7.36 sa ca nāṭyaprayogaṃ taṃ rājñe tasmāyadarśayat / daityānāṃ hariṇā yatra hṛtaṃ strīrūpiṇāmṛtam // 12.7.37 tatra cāmṛtikābhūmau nṛtyantīṃ nartakasya saḥ / dadarśa tanayāṃ tasya nāmnā lāsyavatīṃ nṛpaḥ // 12.7.38 tasyāḥ sa rūpaṃ dṛṣṭvaiva viśvakṣobhitadānavam / satyāmṛtāyā iva tadrājā kāmavaśaṃ yayau // 12.7.39 nṛttānte ca dhanaṃ bhūri tatpitre pravitīrya saḥ / prāveśayattāṃ tatkālaṃ kanyāmantaḥpuraṃ svakam // 12.7.40 tatas tayā sa nartakyā vihitodvāhayā saha / lāsyavatyā nṛpastasthau tanmukhāsaktalocanaḥ // 12.7.41 ekadā sa yajuḥsvāmisaṃjñaṃ prāha purohitam / putro nāstīha me tattvaṃ putreṣṭiṃ mama kurviti // 12.7.42 tatas tatheti vidhivattāmiṣṭiṃ tasya bhūpateḥ / purohitaḥ sa vidadhe vidvadbhir brāhmaṇaiḥ saha // 12.7.43 prāśayanmantrapūtaṃ ca taddevīṃ tāṃ manoramām / bhāgamagryaṃ carorjyeṣṭhāṃ sa pūrvārādhitastayā // 12.7.44 śeṣaṃ tasyai dvitīyasyai lāsyavatyai dadau ca saḥ / tataś ca tau tayoḥ śīladharasatyadharāvubhau // 12.7.45 ubhayor udare rājñyoḥ pūrvoktau saṃbabhūvatuḥ / prāpte ca samaye cātra devī tasya mahīpateḥ // 12.7.46 manoramā prasūte sma putraṃ kalyāṇalakṣaṇam / eṣa bhīmabhaṭo nāma jātaḥ khyātayaśā nṛpaḥ // 12.7.47 ity uccacāra tatkālaṃ suspaṣṭā bhāratī divaḥ / tato 'nyedyuḥ prasuṣuve sāpi lāsyavatī sutam // 12.7.48 pitā cataṃ sa samarabhaṭaṃ nāmnākaronnṛpaḥ / atha tau kṛtasaṃskārāvavardhetāṃ śanaiḥ śiśū // 12.7.49 jyeṣṭho bhīmabhaṭastaṃ tu kaniṣṭhamajayadguṇaiḥ / tatsaṃgharṣeṇa cānyonyaṃ tayor vairamavardhata // 12.7.50 ekadā bāhunā bāhuyuddhakelau samatsaraḥ / hanti sma kaṇṭhe samarabhaṭo bhīmabhaṭaṃ haṭhāt // 12.7.51 tato bhīmabhaṭaḥ krodhādbhujābhyāṃ pariveṣṭya tam / nyadhādutkṣipya samarabhaṭaṃ caṭaditi kṣitau // 12.7.52 sa tenābhihato gāḍhaṃ sarvadvārair asṛgvaman / samutthāpyāntikaṃ māturnīto 'bhūnnijasevakaiḥ // 12.7.53 sā taṃ dṛṣṭvā ca buddhvā ca vṛttāntaṃ snehakātarā / tasya mūrdhani mūrdhānamāsajya prārudadbhṛśam // 12.7.54 tāvadrājñā praviṣṭena taddṛṣṭvākulacetasā / kimetaditi pṛṣṭā sā lāsyavatyevam abravīt // 12.7.55 iyaṃ bhīmabhaṭenāsya kṛtāvasthā sutasya me / sadā cābhibhavatyenaṃ na cāhaṃ deva vacmi te // 12.7.56 idaṃ dṛṣṭvā tu jāne 'haṃ tavaiva syācchivaṃ katham / tasminnevaṃvidhe putre vicārayatu vā bhavān // 12.7.57 evaṃ tayoktaḥ priyayā sa tamugrabhaṭo nṛpaḥ / kruddho bhīmabhaṭaṃ svātmasaṃnikarṣānnyavārayat // 12.7.58 hṛtavṛttiṃ ca kṛtvainaṃ rājaputraśataṃ vyadhāt / rakṣārthaṃ tasya samarabhaṭasya saparicchadam // 12.7.59 svādhīnaṃ cākarottasya bhāṇḍāgāraṃ kanīyasaḥ / taṃ tu bhīmabhaṭaṃ jyeṣṭhaṃ sarvākāramapākarot // 12.7.60 tato mātā tamāhūya sā vakti sma manoramā / nartakīrāgiṇā tāvat pitrā tvaṃ parivarjitaḥ // 12.7.61 tanmātāmahaśālāṃ tvaṃ gaccha pāṭaliputrakam / tatra mātāmahaḥ svaṃ te rājyaṃ dāsyatyaputrakaḥ // 12.7.62 iha tvāṃ caiṣa samarabhaṭo hanyādripurbalī / iti māturvacaḥ śrutvā tāṃ sa bhīmabhaṭo 'bravīt // 12.7.63 kṣatriyaḥ sanna deśaṃ svaṃ tyakṣyāmi klībavadbhayāt / dhīrā bhavāmba kaḥ śakto varāko māṃ prabādhitum // 12.7.64 ity uktavantaṃ taṃ mātā sābravīt tarhi bhūyasaḥ / sahāyān kuru rakṣārthaṃ madīyais tvaṃ dhanair iti // 12.7.65 tato bhīmabhaṭo 'vādīd etad amba na śobhate / evaṃ hi satyaṃ tātasya prātipakṣyaṃ kṛtaṃ bhavet // 12.7.66 tanme tvadāśiṣaiva syātkalyāṇaṃ nirvṛtā bhava / ityāśvāsya sa tāṃ bhīmabhaṭo niragamattataḥ // 12.7.67 tāvac ca tatra buddhvā tatpaurāḥ sarve vyacintayan / anaucityaṃ paraṃ rājñā kṛtaṃ bhīmabhaṭasya tu // 12.7.68 naivāsya rājyaṃ samarabhaṭo hartuṃ pragalbhate / tadeṣa pūrvasevāyāḥ kālo bhīmabhaṭasya naḥ // 12.7.69 iti niścitya guptaṃ te paurā bhīmabhaṭaṃ dhanaiḥ / tathāpuṣyanyathā so 'tra tasthau bhṛtyaiḥ samaṃ sukham // 12.7.70 kaniṣṭhaḥ sa tu tasyāsīdvadham eva nirūpayan / pituḥ paricchadakṛtaḥ parikalpya tadāśayam // 12.7.71 tāvac ca śaṅkadattākhyo vipraḥ śūro yuvā dhanī / dvayor vayasyaḥ samarabhaṭam etya tam abravīt // 12.7.72 bhrātrā vairaṃ na yuktaṃ te naiṣa dharmo na ca tvayā / jyāyānsa bādhituṃ śakyaḥ syādakīrtiḥ paraṃ tava // 12.7.73 iti bruvannadhikṣipya sa tena nirabhartsyata / hitopadeśo mūrkhasya kopāyaiva na śāntaye // 12.7.74 tatas tatkopato gatvā dhīrastadvijigīṣayā / śaṅkhadatto vyadhādekasakhyaṃ bhīmabhaṭena saḥ // 12.7.75 athātra maṇidattākhyaḥ ko'pi deśāntarāgataḥ / ānītavān aśvaratnam ekam atyuttamaṃ vaṇik // 12.7.76 śaśāṅkadhavalaṃ śuddhaśaṅkhādiśravyaniḥsvanam / dugdhābdheriva kallolajālamucchritamutthitam // 12.7.77 rocamānaiḥ samāyuktacūḍāmaṇyaṅgadādibhiḥ / gandharvakulasaṃbhūtisaṃsiddhair iva bhūṣitam // 12.7.78 ākhyātaṃ śaṅkhadattena taṃ ca gatvā hayottamam / krīṇāti sma dhanair bhīmabhaṭastasmādvaṇigvarāt // 12.7.79 tatkṣaṇaṃ cātra samarabhaṭo buddhvā tadaitya saḥ / mūlyena dviguṇenāśvaṃ vaṇijo mārgati sma tam // 12.7.80 paratantrīkṛtaṃ taṃ ca tasmai nādādvaṇigyadā / tadā so 'śvaṃ balānnetuṃ taṃ prāvartata matsarāt // 12.7.81 tenobhayostayo rājaputrayoḥ śastrapāṇiṣu / bhṛtyeṣu dhāviteṣv atra samabhūdyuddhamuddhatam // 12.7.82 tatra bhīmabhaṭoccaṇḍadordaṇḍanihatānugaḥ / tyaktvā hayaṃ sa samarabhaṭo 'bhajyata tadbhayāt // 12.7.83 bhajyamānaṃ ca dhāvitvā keśeṣvākṛṣya pṛṣṭhataḥ / nihanti śaṅkhadattas taṃ yāvan manyubharākulaḥ // 12.7.84 tāvadbhīmabhaṭaḥ paścādupetyainaṃ nyavārayat / āstāṃ saṃprati tātasya duḥkhamevaṃ bhavediti // 12.7.85 tataḥ sa śaṅkhadattena mukto raktaṃ vraṇair vaman / trastaḥ palāyya samarabhaṭaḥ pārśvamagātpituḥ // 12.7.86 tato 'tra svīkṛtāṃśvaṃ taṃ vīraṃ bhīmabhaṭaṃ kṣaṇāt / upetya brāhmaṇaḥ kaścinnītvā vijanam abravīt // 12.7.87 mātā manoramā devī yajuḥsvāmī purohitaḥ / pitṛmantrī sa sumatistvāmidaṃ bruvate 'dhunā // 12.7.88 jānāsi yādṛśo vatsa rājā tvayi viśeṣataḥ / asminvyatikare vṛtte śatrutām eva te gataḥ // 12.7.89 tadātmānaṃ ca dharmaṃ ca yaśaś ca yadi rakṣasi / āyatiṃ yadi jānāsi yadyasmānmanyase hitān // 12.7.90 tadarko 'staṃ gato yāvaditastāvadalakṣitaḥ / nirgatya sāṃprataṃ siddhyai mātāmahagṛhaṃ vraja // 12.7.91 iti saṃdiṣṭavadbhiś ca sadratnasvarṇapūritam / tair idaṃ preṣitaṃ bhāṇḍaṃ maddhastena ca gṛhyatām // 12.7.92 etattasmāddvijāc chrutvā sa tathetyabhinandya ca / sudhīstatsvarṇasadratnabhāṇḍaṃ bhīmabhaṭo 'grahīt // 12.7.93 dattvā ca pratisaṃdeśamanurūpaṃ visṛjya tam / dvijaṃ kṛpāṇapāṇistamārūḍho 'bhūtturaṅgamam // 12.7.94 gṛhītahemaratnena dvitīyāśvādhirohiṇā / sahitaḥ śaṅkhadattena so 'tha prasthitavāṃs tataḥ // 12.7.95 dūraṃ vyatītya cādhvānaṃ niśīthe sa nṛpātmajaḥ / prāpadbhīmabhaṭo mārgamadhye śaravaṇaṃ mahāt // 12.7.96 tatrānavarataṃ tasya savayasyasya gacchataḥ / patadvājikhurakṣuṇṇaśaraśabdaprabodhitam // 12.7.97 utthāya siṃhamitunamudgarjatpotakaiḥ saha / apāṭayattu turagau nakhair udarayor adhaḥ // 12.7.98 sadvitīyaś ca tānsarvānsiṃhāvīraḥ sa tatkṣaṇam / khaḍgaprahāralūnāṅgānakarodgatajīvitān // 12.7.99 samittro 'py avaruhyātha turagau yāvadīkṣate / tāvadvigalitāntrau tau bhūmāv apatatāmubhau // 12.7.100 taddṛṣṭvā sa viṣaṇṇastaṃ śaṅkhadattam abhāṣata / sakhe viruddhātsvajanādvayaṃ yatnātpalāyitāḥ // 12.7.101 brūhi yatnaśatenāpi kva palāyāmahe vidheḥ / yenehāpi hatāḥ smo 'dya vāhamātrāsahiṣṇunā // 12.7.102 yatkṛte vihito deśatyāgaḥ so 'pi hayo mṛtaḥ / tadasmābhiḥ kathaṃ padbhyāṃ gamyeyamaṭavī niśi // 12.7.103 ity uktastena sa suhṛcchaṅkhadattastam abravīt / naitan navaṃ jayati yatpauruṣaṃ vidhuro vidhiḥ // 12.7.104 nisarga evaṃ tasyāyaṃ dhairyeṇa tu sa jīyate / vāto 'drer iva kiṃ kuryād dhīrasyākampitasya saḥ // 12.7.105 tadehyārūḍhadhair yāśvau vrajāvo 'treti vādinā / śaṅkhadattena sa samaṃ prāyādbhīmabhaṭas tataḥ // 12.7.106 vyatikrāntasya śanakaiḥ kāntāramatha tasya tat / śarapāṭitapādasya śarvarī paryahīyata // 12.7.107 udite 'tha jagaddīpe bhānau naiśatamomuṣi / mārgābjinīsarojeṣu madhurakvaṇitāliṣu // 12.7.108 diṣṭyā siṃhādisaṃkīrṇā tīrṇo 'yamaṭavīmimām / jalpatsvivotphullamukheṣv anyonyamavalokya tam // 12.7.109 krameṇa gacchann uṭajaiḥ samakīrṇaṃ tapasvinām / pulinaṃ jahnukanyāyāḥ prāpat sa savayasyakaḥ // 12.7.110 tatra śārvaśirovāsalagnacandrāmṛtair iva / tajjalaiḥ svādubhiḥ śītaiḥ snāto viśrāmyati sma saḥ // 12.7.111 vyādhānmārgāgatātkrītair bhṛṣṭaiś ca hariṇāmiṣaiḥ / śaṅkhadattopanītaiś ca dehavṛttiṃ vyadhatta saḥ // 12.7.112 uttarītum aśakyāṃ ca pūrṇām ālokya jāhnvavīm / taraṅgahastair asakṛd vārayantīm ivocchritaiḥ // 12.7.113 tasyāḥ kūlena sa tato gatvā brāhmaṇaputrakam / svādhyāyāsaktamadrākṣīdvijanasthoṭajāṅgaṇe // 12.7.114 upetya tamapṛcchac ca kastvaṃ kimiha nirjane / ekākyeva karoṣīti tataḥ so 'pyenam abhyadhāt // 12.7.115 ahaṃ vārāṇasīvāsī śrīkaṇṭhākhyadvijātmajaḥ / nīlakaṇṭhābhidhaḥ pitrā kṛtasaṃskārapaddhatiḥ // 12.7.116 so 'haṃ gurukulādhītavidyo bālye nijaṃ gṛham / upaimi yāvat tāvan me vinaṣṭāḥ sarvabāndhavāḥ // 12.7.117 tenānātho 'rthahīnaś ca gārhasthyāsiddhiduḥsthitaḥ / nirviṇṇo 'hamihāgatya tapastīvramaśiśriyam // 12.7.118 tataḥ svapne 'bravīddevī gaṅgā dattvā phalāni me / etāni khādaṃs tiṣṭheha yāvat prāpsyasi vāñchitam // 12.7.119 etac chrutvā prabuddhyaiva gatvā snātvā niśākṣaye / prāpaṃ phalāni gaṅgāyāmāgatāni jalāntare // 12.7.120 tānyānīyāmṛtasvādūnyuṭaje 'haṃ ca bhuktavān / evaṃ tānyanvahaṃ prāptānyāśnannahamiha sthitaḥ // 12.7.121 iti tenodite śaṅkhadattaṃ bhīmabhaṭo 'bravīt / asmai gārhasthyaparyāptaṃ dadāmi guṇine dhanam // 12.7.122 tac chrutvā śraddhitavacāstena rājasuto 'tha saḥ / mātrā nisṛṣṭaṃ taddravyamadāttasmai dvijanmane // 12.7.123 aluptasattvakoṣāṇāṃ mahattvaṃ mahatāṃ hi kim / ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam // 12.7.124 kṛtārthīkṛtya taṃ vipraṃ tato gatvā sa sarvataḥ / cinvannuttaraṇopāyaṃ gaṅgāyāṃ nāptavānyadā // 12.7.125 tadā bhīmabhaṭo mūrdhanibaddhāsivibhūṣaṇaḥ / śaṅkhadattayuto dorbhyāṃ tarītuṃ tāmavātarat // 12.7.126 madhyabhāge ca vāryoghadūrīkṛtavayasyakaḥ / kathaṃcit tīrṇavān pāraṃ hriyamāṇaḥ sa vīcibhiḥ // 12.7.127 pāraṃ prāptasya mittraṃ taṃ śaṅkhadattamapaśyataḥ / anviṣyataścānutaṭaṃ tasyāstamagamadraviḥ // 12.7.128 tato nirāśo hā mittretyākrandannatiduḥkhitaḥ / gaṅgāyāṃ kṣeptumātmānamudyato 'bhūnniśāgame // 12.7.129 jīvitaṃ me sahā devi jāhnavyapahṛtastvayā / tacchūnyaṃ deham apy etaṃ tvaṃ gṛhāṇādhunā mama // 12.7.130 ity uktvā yāvadātmānaṃ kṣeptumicchati tatra saḥ / tāvadāvirabhūtsākṣādgaṅgā tasyāmbumadhyataḥ // 12.7.131 abravīttīvrasaṃvegatuṣṭā sā taṃ ca tatkṣaṇam / mā putra sāhasaṃ kārṣīḥ sa te jīvansakhā sthitaḥ // 12.7.132 acireṇa ca saṃyogastava tena bhaviṣyati / pratilomānulomākhyāṃ vidyāṃ caitāṃ gṛhāṇa me // 12.7.133 adṛśyaḥ syāt parasyaitām anulomāṃ paṭhan naraḥ / pratilomāṃ paṭhan kuryād iṣṭarūpaprakāśanam // 12.7.134 etatprabhāvā vidyeyaṃ yat sā saptākṣarobhitā / etatprabhāvāt tvaṃ cāsyāṃ pṛthvyāṃ rājā bhaviṣyasi // 12.7.135 ity uktvā dattavidyā sā tiro 'bhūttasya jāhnavī / jātāsthaḥ sakhilābhādau maraṇātso 'py upāramat // 12.7.136 mittraprāptyutsuko nītvā kṛcchrāt padma iva kṣapām / prātar bhīmabhaṭas taṃ sa cinvan prasthitavāṃs tataḥ // 12.7.137 athānveṣṭuṃ kramādetaṃ śaṅkhadattaṃ paribhraman / deśaṃ sa lāṭaviṣayaṃ kadācitprāpadekakaḥ // 12.7.138 yatrāsaṃkīrṇavarṇo 'pi janaścitrojjvalasthitiḥ / nilayo 'pi kalānāṃ yo na doṣākaraśabdabhāk // 12.7.139 tatrāntarnagare devakulāvāsānvilokayan / bhrāntvā sa dyūtakārāṇāmekāṃ śālāmavāptavān // 12.7.140 tatra praviśya cāpaśyatkitavānakṣadevinaḥ / kaṭikarpaṭamātraikavasanānapi peśalaiḥ // 12.7.141 vibhaktaiḥ pīvaraiścāṅgair bhogavyāyāmasūcakaiḥ / śaṃsato gūḍham aiśvaryam arthārthāśritatatkalam // 12.7.142 kṛtālāpaiś ca taiḥ sākaṃ dyūtamārabhate sma saḥ / ayaṃ sābharaṇo 'smākaṃ bhakṣya ityāttabuddhibhiḥ // 12.7.143 tatastena hṛtaṃ teṣāṃ jitvākṣair akhilaṃ dhanam / dhūrtair yadvañcayitvānyāṃstair abhūtsam upārjitam // 12.7.144 hāritārthāṃś ca kitavān svagṛhān gantum udyatān / dvārārpitabhujo ruddhvā sa tān bhīmabhaṭo 'bravīt // 12.7.145 kva gacchathedaṃ gṛhṇīta dhanaṃ kimamunā mama / mayaitaddeyamiṣṭebhyo yūyaṃ ceṣṭā na kiṃ mama // 12.7.146 bhavadbhiḥ sadṛśān iṣṭān sakhīn prāpnomy ahaṃ kutaḥ / iti tasmin vadaty eva teṣv agṛhṇatsu ca hriyā // 12.7.147 akṣakṣapaṇako nāma tatraikaḥ kitavo 'bravīt / taddyūtaparibhāṣaiṣā hāritaṃ yanna dīyate // 12.7.148 tathāpyeṣa suhṛdbhūtvā yadyasmabhyaṃ prayacchati / svecchayā jitam apy arthaṃ tadgṛhṇīmo vayaṃ na kim // 12.7.149 tac chrutvā te 'bruvannanye sakhyaṃ cedeṣa śāśvatam / tādṛśaṃ kurute 'smābhistadaitadupapadyate // 12.7.150 evam uktavatastānsa matvā vīrāṃs tatheti taiḥ / vyadhādbhīmabhaṭaḥ sakhyamadāttebhyaś ca taddhanam // 12.7.151 tadarthitaś ca taiḥ sākamudyāne sakuṭumbakaiḥ / gatvā bhojanapānādyair vyaharattadupāhṛtaiḥ // 12.7.152 tato 'kṣakṣapaṇādyais taiḥ pṛṣṭas tebhyo 'bravīn nijam / sa vaṃśanāmavṛttāntam apṛchac ca tathaiva tān // 12.7.153 athaivamakṣakṣapaṇastasmai svodantam abhyadhāt / śivadattābhidhāno 'bhūdbrāhmaṇo hastināpure // 12.7.154 tasyāhaṃ vasudattākhyo mahādhanavataḥ sutaḥ / bālye mayā śastravidyā vedavidyāś ca śikṣitāḥ // 12.7.155 tato vivāhaḥ pitrā me vihitaḥ sadṛśātkulāt / mātā tu me mahāraudrā durārādhyātikopanā // 12.7.156 tayā codvejito 'py arthaṃ dṛṣṭvā māṃ saparigraham / pitā me svagṛhaṃ tyaktvā sa gataḥ kvāpy atarkitaḥ // 12.7.157 tad dṛṣṭvā sabhayo 'mbāyāś cittagrahavidhāvaham / yatnān niyuktavān bhāryāṃ sāpi bhītā tathākarot // 12.7.158 ambā tu tasyā nātuṣyatkathaṃcitkalahodyatā / tūṣṇīṃsthānamavajñānaṃ dainyālāpaṃ ca kaitavam // 12.7.159 pratyāyanaṃ vivādaṃ ca manyamānā durāśayā / ko hi tyājayituṃ śakto vahneḥ svāṃ dahanātmatām // 12.7.160 tatas tasyā viruddhaistaiśceṣṭitaiḥ sā mamācirāt / khinnā bhāryāpi nirgatya na jāne kva gatā gṛhāt // 12.7.161 athodvigno gṛhaṃ tyaktumanā api balādaham / militvā bandhubhiḥ pāpair vivāhaṃ kārito 'param // 12.7.162 sāpi bhāryā mama tayā tathā saṃtāpitāmbhayā / udbadhya pāśenātmānaṃ vyāpāditavatī yathā // 12.7.163 tato 'haṃ nitarāṃ khinno videśaṃ gantumudyataḥ / nivārayadbhyo bandhubhyo 'varṇayaṃ mātṛduṣṭatām // 12.7.164 pitṛpravāsanādau me kāraṇāntaravādinām / teṣāṃ yatpratyayo nābhūttadyuktyā dāruputrikā // 12.7.165 kārayitvā mayaikānte pariṇītā mṛṣā punaḥ / ānīya sthāpitā cāntargṛhe 'nyatrārpitārgale // 12.7.166 rakṣikaikā kṛtā cāsyā nārī karmakarīnibhā / mayaiṣā nūtanā bhāryā sthāpitaiva pṛthaggṛhe // 12.7.167 tvaṃ cāhaṃ cādhunātraiva svagṛhe pṛthagāsvahe / na gantavyaṃ tvayā tatra nāgantavyamitastayā // 12.7.168 ārādhanaṃ tavāprauḍhā na sā vetti hi saṃprati / ityambām abravaṃ cāhamanvamanyata sāpi tat // 12.7.169 tato dineṣu yāteṣu yadā tāṃ kapaṭasnuṣām / na kathaṃcidapi prāpatsārgale 'ntargṛhe sthitām // 12.7.170 tadāśmanā sā mūrdhānamāhatya svayamekadā / tāramākrandati smāmbā raktāktā svagṛhāṅgaṇe // 12.7.171 śrutvākrandaṃ praviṣṭena mayā sarvaiś ca bāndhavaiḥ / dṛṣṭvā kim etad brūhīti pṛṣṭā sāsūyam abhyadhāt // 12.7.172 īdṛśī snuṣayāgatya vināhetuḥ kṛtā mama / avasthā tadidānīṃ me maraṇenaiva niṣkṛtiḥ // 12.7.173 tac chrutvaiva sakopāste tāṃ sahādāya bāndhavāḥ / tatrāgacchanmayā sākaṃ yatra sā dāruputrikā // 12.7.174 apāsyārgalamuddhāṭya dvāraṃ yāvaddiśanti te / tāvatkāṣṭhamayīṃ nārīmapaśyaṃs tatra kevalām // 12.7.175 tato viḍambitātmānaṃ hasanto 'mbāṃ vilakṣitām / utpannapratyayā yātā bāndhavāste yathāgatam // 12.7.176 ahaṃ ca tyaktataddeśo bhrāmyannimamavāptavān / pradeśamiha ca dyūtaśālāṃ daivātkilāviśam // 12.7.177 atraitānahamadrākṣaṃ pañcākṣair dīvyato janān / imaṃ caṇḍabhujaṃgākhyametaṃ pāṃsupaṭaṃ tathā // 12.7.178 amuṃ śmaśānavetālamimaṃ kālavarāṭakam / śāriprastarametaṃ ca śūrāṃstulyaparākramān // 12.7.179 etaiḥ samaṃ ca dyūtena tatra krīḍitavānaham / dāsaḥ syādvijito jeturiti baddhvā mithaḥ paṇam // 12.7.180 tato dyūtena vijitā mama dāsyamime gatāḥ / ahaṃ guṇair jitastveṣāṃ dāsatāmāgataḥ svayam // 12.7.181 ebhiḥ samaṃ ca vasataḥ svaduḥkhaṃ vismṛtaṃ mama / nāmnāvasthocitenātra viddhyakṣakṣapaṇaṃ ca mām // 12.7.182 ityahaṃ satkulotpannair ihaivaṃ gūhitātmabhiḥ / etaiḥ saha sthitaḥ puṇyaistvaṃ cādya milito 'tra naḥ // 12.7.183 tadidānīṃ tvamasmākaṃ prabhuḥ prāgeva caitayā / buddhyā tavāttamasmābhistaddhanaṃ guṇarāgibhiḥ // 12.7.184 ityakṣakṣapaṇenokte svavṛttānte krameṇa te / sarve bhīmabhaṭāyānye 'pyudantānsvānavarṇayan // 12.7.185 tato 'rthārtham upāttābhiḥ kalābhiś chāditātmanaḥ / pravīrāṃstānsakhīnmatvā kṛtvānyā vividhāḥ kathāḥ // 12.7.186 nītvā vihāreṇa dinaṃ dṛṣṭvā pauraṃdarīṃ diśam / udbhāsamānaśītāṃśutilakālaṃkṛtānanām // 12.7.187 agād bhīmabhaṭas tasmād udyānāt sa nṛpātmajaḥ / akṣakṣapaṇakādyais taiḥ ṣaḍbhiḥ saha tadāspadam // 12.7.188 taiḥ samaṃ tiṣṭhataścātra tasya prāvṛḍupāgamat / śaṃsantīva suhṛtprāptiṃ pravṛṣṭaghanagarjitaiḥ // 12.7.189 tadā cātra vipāśākhyā nadī mattā samudragā / pratīpavāhinī jātā sāgaraugheṇa pūritā // 12.7.190 samāpūrya mahāvāripūreṇa pulinaṃ ca sā / oghapraśāntāv ambhodhisaṃmukhīva jagāma sā // 12.7.191 tasmin kāle 'tra cānīya kṣiptas tenaughavāriṇā / mahāmatsyo garīyas tvād vyāsakto 'bhūn nadītaṭe // 12.7.192 dṛṣṭvā ca taṃ pradhāvyaiva nihantuṃ vividhāyudhaiḥ / tatratyāḥ pāṭayāmāsurjanāstasyodaraṃ timeḥ // 12.7.193 pāṭitānniragāccātra tasmājjīvanyuvā dvijaḥ / taddarśanādbhutāttatra lokaḥ kolāhalaṃ vyadhāt // 12.7.194 tac chrutvā saha mittraistair gato bhīmabhaṭo 'tra saḥ / apaśyacchaṅkhadattaṃ taṃ mittraṃ matsyādvinirgatān // 12.7.195 samāśliṣac ca dhāvitvā siñcandhārāśrubhiḥ sa tam / mīnodaradarīvāsavisraṃ prakṣālayanniva // 12.7.196 so 'pi tadvipaduttīrṇaḥ prāpya taṃ parirabhya ca / suhṛdaṃ śaṅkhadatto 'gādutsavādutsavaṃ tadā // 12.7.197 tato bhīmabhaṭenātra tena pṛṣṭaḥ sa kautukāt / śaṅkhadattaḥ svavṛttāntaṃ saṃkṣepādevam abravīt // 12.7.198 tadā gaṅgormivegena hṛtas tvaddṛṣṭigocarāt / aśaṅkitaṃ nigīrṇo 'smi matsyenātimahīyasā // 12.7.199 tasyodaramahāveśmapraviṣṭo 'haṃ tataś ciram / atiṣṭhaṃ churikotkṛttaṃ tanmāṃsaṃ bhakṣayan kṣudhā // 12.7.200 adya so 'yamihānīya dhātrā kṣiptaḥ kathaṃcana / matsyo hato janair ebhiḥ kṛṣṭaś cāsyodarād aham // 12.7.201 dṛṣṭo mayā tvamarkaś ca prakāśaṃ me gatā diśaḥ / eṣa me mittra vṛttānto vedmi nāhamataḥ param // 12.7.202 ity uktaḥ śaṅkhadattena tena bhīmabhaṭaś ca saḥ / anye ca sarve tatrasthā vismayādevamabruvan // 12.7.203 kva gaṅgāyāṃ nigaraṇaṃ matsyenābdhau kva tadgatiḥ / kva ca tadvartmanā tasya vipāśāyāṃ niveśanam // 12.7.204 kva vadhas tasya tasmāc ca jīvataḥ kvāsya nirgamaḥ / aho vidheracintyaiva gatiradbhutakarmaṇaḥ // 12.7.205 ityādi taiḥ saha vadannakṣakṣapaṇakādibhiḥ / anayacchaṅkhadattaṃ sa dhāma bhīmabhaṭo nijam // 12.7.206 tatra copācaratsnānavastrādyaistaṃ sa sotsavaḥ / tenaiva vapuṣā jātam iva matsyodarātpunaḥ // 12.7.207 tatas tena samaṃ deśe tasmin bhīmabhaṭe sthite / āgād yātrotsavas tatra nāgarājasya vāsukeḥ // 12.7.208 taddarśanāya sa prāyādrājaputraḥ suhṛdvṛtaḥ / milanmahājanaṃ tasya nāgamukhyasya ketanam // 12.7.209 tatra praṇamya tanmūrtiṃ prāsāde mālyadāmabhiḥ / bhṛte bhogigaṇākāraiḥ pāstālodakasaṃnibhe // 12.7.210 gatvā dakṣiṇato 'paśyanmahāntaṃ tasya sa hradam / phaṇāratnaprabhāpuñjair iva raktāmbujaiścitam // 12.7.211 viṣāgnidhūmapaṭalair iva nīlotpalair bhṛtam / vṛtaṃ vātapatatpuṣpair arcadbhir iva pādapaiḥ // 12.7.212 svalpaḥ samudro 'mudrasya puro 'sya pratibhāti me / ananyahāriśrīkasya hṛtaśrīkaḥ sa śauriṇā // 12.7.213 iti yāvac ca taṃ dṛṣṭvā sa cintayati vismitaḥ / tāvat snānārthamāyātāmadrākṣīttatra kanyakām // 12.7.214 rājño lāṭeśvarasyātra candrādityasya putrikām / jātāṃ kuvalayāvalyāṃ nāmnā haṃsāvalīṃ śubhām // 12.7.215 aṅgair apahnuto 'py anyair yasyā divyānukāribhiḥ / cakṣuṣā capalenokto martyabhāvo nimeṣataḥ // 12.7.216 sā puṣpapelavavapuṣkoṭiprāptasphuradguṇā / muṣṭigrāhyeṇa madhyena mānmathīva dhanurlatā // 12.7.217 dṛṣṭvaiva tiryag valitair api locanasāyakaiḥ / amohayadbhīmabhaṭaṃ hṛdi nirbhidya taṃ tadā // 12.7.218 so 'pi tasyāḥ praviśyaiva tiryaṅ nayanavartmanā / hṛtkoṣamaharaddhair yaṃ jagatsaundaryataskaraḥ // 12.7.219 tato guptavisṛṣṭāptadakṣaceṭīmukhena sā / anviṣyati sma mittrebhyas tasya nāmāspadādikam // 12.7.220 athāgātsā parijanair nīyamānā svamandiram / snātā vivartitamukhī muhustadgatayā dṛśā // 12.7.221 tato bhīmabhaṭaḥ so 'pi svāvāsaṃ sakhibhiḥ saha / pratyāgāttatpriyāpremapāśabandhaskhaladgatiḥ // 12.7.222 tatra tasmai kṣaṇāddūtīṃ tāṃ ceṭīṃ rājakanyakā / haṃsāvalī sā vyasṛjaddattvā saṃdeśamīpsitam // 12.7.223 sābhupetya tamāha sma ceṭī bhīmabhaṭaṃ rahaḥ / deva haṃsāvalī rājasutā tvāmanunāthati // 12.7.224 hriyamāṇaṃ smaraugheṇā dṛṣṭvā praṇayinaṃ janam / imaṃ drutamanādṛtya na yuktā te taṭasthatā // 12.7.225 iti saṃprāpya dūtīto dayitāvacanāmṛtam / labdhajīvitahṛṣṭastāṃ so 'tha bhīmabhaṭo 'bravīt // 12.7.226 oghastho na taṭastho 'hamiti vetti na kiṃ priyā / tadvacastu kariṣyāmi kāmaṃ labdhāvalambanaḥ // 12.7.227 etya saṃbhāvayiṣyāmi naktamantaḥpure 'dya tām / vidyācchannaṃ viśantaṃ ca nahi drakṣyati ko'pi mām // 12.7.228 ity uktā tena ceṭī sā tuṣṭā gatvā śaśaṃsa tat / haṃsāvalyai tataḥ sāpi tasthau tatsaṃgamonmukhī // 12.7.229 so 'pi pradoṣasamaye divyābharaṇabhūṣitaḥ / gaṅgāvitīrṇavidyāyā ānulomyena pāṭhataḥ // 12.7.230 adṛśyībhūya gatvā tattasyā antaḥpurottamam / samāviśadbhīmabhaṭaḥ prāgviviktīkṛtaṃ tayā // 12.7.231 ratiprītikare tatra kālāgurusugandhini / daśārdhavarṇavinyastapuṣpaprakaraśobhite // 12.7.232 kāmodyānanibhe kāntāṃ tāṃ vahaddivyasaurabhām / so 'paśyadgāṅgasadvidyāvallīprasavasaṃnibhām // 12.7.233 prātilomyena vidyāṃ ca tāṃ paṭhitvā sa dṛśyatām / sahasā subhagastasyā rājaputryā gato 'bhavat // 12.7.234 sā taṃ dṛṣṭvaiva sānandapulakotkampasādhvasā / raṇatsvābharaṇātodyeṣv anṛtyadiva tatkṣaṇam // 12.7.235 āsīc ca kanyakābhāvalajjayā vinatānanā / kartavyam iva pṛcchantī hṛdayaṃ tatpravṛttikṛt // 12.7.236 mugdhe prakāśitasyāpi hriyā kiṃ cetaso 'dhunā / nigūhate na tadvastu kathameṣa tu gūhyate // 12.7.237 pulako 'ṅgeṣu kiṃ caitadvidalatsaṃdhi kañcukam / ityādibhir vacobhistāmanyaiś ca praṇayakramaiḥ // 12.7.238 vidhāya sumukhīṃ muktalajjāṃ bhīmabhaṭo 'tha tām / gāndharvodvāhavidhinā bhāryāṃ haṃsāvalīṃ vyadhāt // 12.7.239 nītvā tayā samaṃ rātriṃ tanmukhābjālilīlayā / kṛcchrāttāṃ naktameṣyāmītyāmantryāgātsvamāspadam // 12.7.240 tāṃ ca haṃsāvalīṃ tatra praviṣṭāḥ svamahattarāḥ / prātarantaḥpure 'drākṣuryuktāṃ saṃbhogalakṣaṇaiḥ // 12.7.241 lulitālakakeśāntāmārdradantanakhakṣatām / sākṣātsmaraśaraśreṇivraṇavyākulitāmiva // 12.7.242 gatvā carājñe tatpitre te śaśaṃsus tathaiva tat / so 'pi tatra vyadhādguptaṃ naktaṃ cārānavekṣitum // 12.7.243 so 'tha bhīmabhaṭo mittraiḥ sahitaś ca sukhaṃ dinam / nītvā pradoṣe bhūyastatpriyāntaḥ puramāgamat // 12.7.244 alakṣitapraviṣṭaṃ taṃ tatra vidyāprabhāvataḥ / dṛṣṭvā saṃbhāvya siddhaṃ ca cārāste niryayus tataḥ // 12.7.245 gatvā carājñe jagaduḥ so 'pi tānevamādiśat / adṛśyo yaḥ praviṣṭo 'tra sugupte na sa mānuṣaḥ // 12.7.246 tattamānayatehaiva yāvat paśyāmi kiṃ tvidam / brūta cāparuṣaṃ yūyam eva madvacanena tam // 12.7.247 prakaṭaṃ prārthitā mattaḥ kiṃ na mattanayā tvayā / rahasyaṃ kiṃ kṛtaṃ tvādṛgguṇavān hi varaḥ kutaḥ // 12.7.248 ity uktvā preṣitā rājñā gatvā cārās tathaiva te / dvārasthā eva tadvākyamāhurbhīmabhaṭāya tat // 12.7.249 so 'pi jñāto 'smi rājñeti buddhvāpy abhyantarasthitaḥ / sudhīro rājaputras tān prasahya pratyabhāṣata // 12.7.250 madvākyādbrūta rājānaṃ prātarāsthānametya te / tattvamāvedayiṣyāmi rātrirandhā hi saṃprati // 12.7.251 tac chrutvā tair gatais tadvaduktas tūṣṇīm abhūn nṛpaḥ / prātar bhīmabhaṭaḥ so 'tha tato 'yāsīt sakhīn prati // 12.7.252 taiś ca sākaṃ kṛtoddāmaveṣo vīraiḥ sa saptabhiḥ / āsthānamagamattasya candrādityasya bhūpateḥ // 12.7.253 tattejovairyasaundaryadarśinā tena satkṛte / nijocitāsanāsīne tasmin bhīmabhaṭe dvijaḥ // 12.7.254 sa tatsakhā śaṅkhadatto rājānaṃ tam abhāṣata / rājannugrabhaṭasyāyaṃ rājño rāḍhāpateḥ sutaḥ // 12.7.255 atarkyavidyāmāhātmyād duratikramavikramaḥ / nāmnā bhīmabhaṭo yuṣmatsutāhetor ihāgataḥ // 12.7.256 tac chrutvā rātrivṛttāntaṃ smaranyogyamavekṣya tam / hanta dhanyāḥ sma ity uktvā rājā śraddhitavāṃs tataḥ // 12.7.257 prādāc ca racitodvāhavibhavaprakriyo 'tha tām / sutāṃ haṃsāvalīṃ bhīmabhaṭāya vibhavottaram // 12.7.258 tato bhīmabhaṭo bhūrihastyaśvagrāmalābhavān / haṃsāvalyā ca lakṣmyā ca sahāsīttatra nirvṛtaḥ // 12.7.259 dinaiś ca tasmai śvaśuro lāṭarājyaṃ samarpya tat / candrādityaḥ sa vṛddhaḥ sannaputraḥ prāvrajadvanam // 12.7.260 atha bhīmabhaṭaḥ prāpya tadrājyamaśiṣatkṛtī / samyaktaiḥ saptabhir vīraiḥ śaṅkhadattādibhiḥ saha // 12.7.261 gateṣv atha dineṣv atra cārebhyo jātu so 'śṛṇot / prayāgametya pitaraṃ mṛtamugrabhaṭaṃ nṛpam // 12.7.262 abhiṣiktaṃ ca tena sve rāḍhārājye mumūrṣatā / putraṃ kaniṣṭhaṃ samarabhaṭaṃ taṃ nartakīsutam // 12.7.263 tato 'nuśocya pitaraṃ kṛtvā tasyaurdhvadaihikam / tasmai sa dūtaṃ samarabhaṭāya prāhiṇon nṛpaḥ // 12.7.264 tātasiṃhāsane mūrkha nartakīputra kā tava / yogyatā mama tat svaṃ hi lāṭarājye 'tra saty api // 12.7.265 atastvayādhiroḍhavyaṃ na tasminniti tasya ca / saṃdiṣṭavān sa lekhena dāyādasyāpakāriṇaḥ // 12.7.266 sa ca dūto drutaṃ gatvā lekhaṃ tasmai samarpayat / āveditātmā samarabhaṭāyāsthānavartine // 12.7.267 so 'pi taṃ tādṛśaṃ bhīmabhaṭanāmāṅkamuddhatam / vācayitvaiva samarabhaṭaḥ kruddho 'bhyabhāṣata // 12.7.268 ayogya iti pitrā yo deśānnirvāsitaḥ purā / tasyaiṣā durvinītasya yuktā mithyābhimānitā // 12.7.269 siṃhāyate sṛgālo 'pi svaguhāgṛhasaṃsthitaḥ / siṃhasya darśanaṃ prāpto jñāyate sa tu tādṛśaḥ // 12.7.270 ityādyudgarjya lekhena saṃdiśya ca tathaiva tat / so 'pi bhīmabhaṭāya svaṃ pratidūtaṃ visṛṣṭavān // 12.7.271 pratidūto 'pi gatvā sa lāṭadeśeśvarāya tam / tasmai bhīmabhaṭāyādāllekhaṃ kṣattṛniveditaḥ // 12.7.272 so 'tha bhīmabhaṭastasmiṃllekhe tatrānuvācite / muktāṭṭahāso dāyādapratidūtaṃ tam abhyadhāt // 12.7.273 gaccha re dūta madvākyādbrūhi taṃ nartakīsutam / aśvagrahe śaṅkhadattādrakṣito 'si mayā tadā // 12.7.274 bālastātapriyaśceti kṣamiṣye na punaḥ punaḥ / niścitaṃ tvāṃ praheṣyāmi vatsalasyāntikaṃ pituḥ // 12.7.275 sajjo bhava dinair eva jānīhi prāptamatra mām / ity uktvā preṣya dūtaṃ taṃ yātrāṃ bhīmabhaṭo vyadhat // 12.7.276 tasmin gajādrim ārūḍhe rājendāv udayojjvale / kṣubhyann udacalad baddhanādaḥ sainyamahāmbudhiḥ // 12.7.277 samāpūryanta cāsaṃkhyair upasaṃkhyām upasthitaiḥ / sāmantai rājaputraiś ca prasthitaiḥ sabalair diśaḥ // 12.7.278 sākampā saṃpatad bhūrigajavājijavākulā / barādvidalanatrāsādiva rauti sma medinī // 12.7.279 evaṃ bhīmabhaṭo gatvā sa rāḍhābhyarṇamāptavān / kurvansenārajorājimuṣitārkaprabhaṃ nabhaḥ // 12.7.280 tāvac ca so 'pi samarabhaṭo buddhvā nṛpo 'kṣamī / saṃnahya senayā tasya niragādyoddhumagrataḥ // 12.7.281 milataḥ sma ca tau sainyajaladhī pūrvapaścimau / prāvartata ca śūrāṇāmāhavapralayo mahān // 12.7.282 saśabdakhaḍgasaṃpātajanmā tatrānalo nabhaḥ / kupyatkṛtāntadantāgradalanottha ivāvṛṇot // 12.7.283 vahanti sma ca nārācāstīkṣṇāgrāyatapakṣmalāḥ / vīrāvalokinākastrīlocanāpātavibhramāḥ // 12.7.284 tato reṇuvitānā sā sainyanirghoṣavāditā / nṛtyatkabandhā vyarucat saṅgrāmāṅgaṇaraṅgabhūḥ // 12.7.285 karaṅkavāhinī cātra pramattā muṇḍamālinī / aharatkālarātrīva jantucakramasṛṅnadī // 12.7.286 kṣaṇāc ca śaṅkhadattena tenākṣakṣapaṇena ca / taiś ca caṇḍabhujaṃgādyair bāhuyuddhaviśāradaiḥ // 12.7.287 samaṃ mahābalaiḥ śūrair durmadair dviradair iva / sa tadbhīmabhaṭo 'bhāṅkṣītparasainyaṃ dhanurdharaḥ // 12.7.288 bhagne ca sainye samarabhaṭaḥ so 'tha rathasthitaḥ / pradhāvyārabhata kruddho raṇābdhau mandarāyitam // 12.7.289 tato bhīmabhaṭas tasya vāraṇastho 'bhipatya saḥ / dhanuśchittvāvadhīdbāṇaiścaturo 'pi rathe hayān // 12.7.290 viratho 'py atha dhāvitvā tomareṇa gajottamam / hanti sma kumbhe samarabhaṭo bhīmabhaṭasya saḥ // 12.7.291 sa ca tattomarahato gajastasyāpatadbhuvi / tatas tau virathau dvāvapyabhūtāṃ pādacāriṇau // 12.7.292 gṛhītacarmakhaḍgau ca padātī eva tau tadā / dvandvayuddhena nṛpatī ayudhyetāmamarṣaṇau // 12.7.293 vidyāvaśādadṛśyatvaṃ kṛtvā śakto 'pi tadvadhe / dharmāpekṣī na taṃ śatruṃ tathā bhīmabhaṭo 'vadhīt // 12.7.294 prasahya yudhyamānastu tasya mūrdhānamacchinat / khaḍgena khaḍgayuddhajño nartakītanayasya saḥ // 12.7.295 hate ca tasminsamarabhaṭe samyaksasainike / pradatte sādhuvāde ca gaganātsiddhacāraṇaiḥ // 12.7.296 gate samāptiṃ saṅgrāme bandimāgadhasaṃstutaḥ / rāḍhāpurīṃ bhīmabhaṭaḥ prāviśatsakhibhiḥ saha // 12.7.297 cirapravāsopayāto hatāris tatra mātaram / sa rāma iva kauśalyāṃ darśanotkāmanandayat // 12.7.298 paurābhinanditaścātha kṛtī siṃhāsane pituḥ / upāviśattatsacivaiḥ pūjyamāno guṇapriyaiḥ // 12.7.299 saṃmānya prakṛtīḥ kṛtsnāstataś ca vihitotsavaḥ / śubhe 'hni śaṅkhadattāya lāṭarājyaṃ sa dattavān // 12.7.300 taṃ preṣya lāṭaviṣayaṃ taddeśajabalānvitam / tebhyo 'kṣakṣapaṇādibhyo dadau grāmānvasūni ca // 12.7.301 tair yukto 'tha sa tatrāsīt praśāsan paitṛkaṃ padam / lāṭendrasutayā devyā haṃsāvalyā tayā saha // 12.7.302 kramāc ca jitvā pṛthivīmāhṛtya nṛpakanyakāḥ / tatsaṃbhogaikasakto 'bhūtso 'tha bhīmabhaṭo nṛpaḥ // 12.7.303 mantriṣu nyastabhāraś ca krīḍannantaḥpuraiḥ saha / abhyantarānna niragātpānādivyasanena saḥ // 12.7.304 athaikadā munirdraṣṭuṃ tamuttaṅko yadṛcchayā / pūrvaśarvasamādeśapākakāla ivāgamat // 12.7.305 dvāraṃ prāpte munau cāsmindvāḥstheṣvāvedayatsu ca / rājā rāgamadaiśvaryadarpāndho na kilāśṛṇot // 12.7.306 tataḥ kruddho muniḥ so 'smai rājñe śāpamadādimam / madāndha rājyād bhraṣṭas tvaṃ vanyo hastī bhaviṣyasi // 12.7.307 tac chrutvā sa bhayādbhraṣṭamado nirgatya bhūpatiḥ / dīnaiḥ prāsādayadvākyair muniṃ taṃ caraṇānataḥ // 12.7.308 tataḥ sa śāntakopaḥ sanmaharṣistam abhāṣata / bhaviṣyasi dvipastāvadrājanna syāttadanyathā // 12.7.309 kiṃ tu pracaṇḍaśaktyākhyaṃ nāgaśāpāvasāditam / mṛgāṅkadattasacivaṃ cakṣurvaikalyamāgatam // 12.7.310 samāśvāsyātithībhūtaṃ yadā tasmai pravakṣyasi / svavṛttāntaṃ tadaitasmānmokṣaṃ prāpsyasi śāpataḥ // 12.7.311 tac ca prāggiriśādiṣṭaṃ gandharvatvamavāpsyasi / sa cātithiste cakṣuṣmāneva saṃpadyate tadā // 12.7.312 ity uktvaiva muniḥ prāyāduttaṅkaḥ sa yathāgatam / so 'pi bhīmabhaṭo hastī saṃpanno rājyavicyutaḥ // 12.7.313 tam imaṃ māṃ gajībhūtaṃ viddhi bhīmabhaṭaṃ sakhe / sa ca pracaṇaśaktistvaṃ jāne śāpānta eṣa me // 12.7.314 evam uktvā gajākāraṃ tyaktvā bhīmabhaṭo 'tra saḥ / tatkṣaṇaṃ divyavibhavo gandharvaḥ samapadyata // 12.7.315 pracaṇḍaśaktiś cotpannalocanālokanotsavaḥ / tatkālam eva saṃjajñe paśyan gandharvam atra tam // 12.7.316 tāvac ca vallījālāntaḥ sthitaḥ śrutvā tayoḥ kathām / sahito 'nyaiḥ sa sacivaiḥ sudṛḍhotpannaniścayaḥ // 12.7.317 mṛgāṅkadattaḥ kālajñaḥ pradhāvya rabhasāddrutam / pracaṇḍaśaktiṃ jagrāha kaṇṭhe taṃ nijamantriṇam // 12.7.318 so 'py akāṇasudhāvarṣasiktāṅga iva vīkṣya tam / pracaṇḍaśaktiḥ sahasā pādayor agrahītprabhum // 12.7.319 tatas tau ciraviśliṣṭasaṃśliṣṭau bhṛśaduḥkhitau / sa bhīmabhaṭagandharvo rudantau paryasāntvayat // 12.7.320 mṛgāṅkadatto 'pi sa taṃ gandharvaṃ praṇato 'bravīt / yadasmābhir ayaṃ labdhaḥ sakhā yaccāmunā punaḥ // 12.7.321 cakṣuṣmattvamavāptaṃ tattvanmāhātmyānnamo 'stu te / śrutvaitatso 'pi gandharvo rājaputram uvāca tam // 12.7.322 acirāt sacivāñ śeṣāṃl labdhvā kṛtsnān avāpsyasi / tāṃ śaśāṅkavatīṃ bhāryāṃ sāmrājyaṃ ca mahītale // 12.7.323 tadadhair yaṃ na kāryaṃ te kalyāṇinsādhayāmy aham / tadā ca saṃnidhāsye te yadā tvaṃ māṃ smariṣyasi // 12.7.324 iti sa vigataśāpaḥ prāptakalyāṇatoṣaḥ prakaṭitasakhibhāvo rājaputraṃ tamuktvā / prasabhamudapataddyāṃ cārukeyūrahārakvaṇitamukharitāśo 'nanyagandharvadhuryaḥ // 12.7.325 so 'pi pracaṇḍaśaktiṃ prāpya vane tatra mantribhiḥ sahitaḥ / anayan mṛgāṅkadatto jātavṛtir nṛpasutas tadahaḥ // 12.7.326 jitaṃ vighnajitā yasya puṣpavṛṣṭir ivāmbarāt / tārāvalī karāghātacyutā patati nṛtyataḥ // 12.8.1 tato 'tivāhya rātriṃ tāṃ prabhāte kānanāt tataḥ / pracaṇḍaśaktipramukhaiḥ prasthitaḥ sacivaiḥ saha // 12.8.2 sa śaśāṅkavatīhetoḥ punar ujjayinīṃ prati / mṛgāṅkadattaḥ prayayau cinvañ śeṣān svamantrinaḥ // 12.8.3 gacchatā dadṛśe tena mārge vikramakesarī / mantrī puṃsātivikṛtenohyamāno nabhastale // 12.8.4 darśyate cānyamantribhyo yāvat tena sa saṃbhramāt / tāvat sa mantrī gaganāt tatsamīpe 'vatīrṇavān // 12.8.5 avaruhya ca tasyāśu puṃsaḥ skandhād upetya saḥ / mṛgāṅkadattaṃ jagrāha pādayoḥ sāśrulocanaḥ // 12.8.6 tenāśliṣṭaś ca hṛṣṭena tathā tanmantribhiḥ kramāt / visasarja pumāṃsaṃ taṃ smṛto 'bhyeṣyasi mām iti // 12.8.7 tato mṛgāṅkadattena kautukād upaviśya saḥ / pṛṣṭaḥ svodantam ācakhyau vane vikramakesarī // 12.8.8 tadā bhavadbhyo vibhraṣṭo nāgaśāpāt paribhraman / bahūny ahāni cinvāno yuṣmān aham acintayam // 12.8.9 gacchāmy ujjayinīṃ tatra gantavyaṃ tair dhruvaṃ yataḥ / evaṃ niścitya ca prāyām ahaṃ tāṃ nagarīṃ prati // 12.8.10 kramāt tannikaṭaṃ prāpya grāmaṃ brahmasthalābhidham / vāpītaṭe 'ham ekasmin vṛkṣamūla upāviśam // 12.8.11 tatraitya sarpadaṃśārto vṛddho māṃ brāhmaṇo 'bravīt / ita uttiṣṭha mā putra madīyāṃ gatim āpsyasi // 12.8.12 ihāsti hi mahāsarpo yena daṣṭo rujārditaḥ / udyato 'syāṃ mahāvāpyām eṣo 'haṃ deham ujjhitam // 12.8.13 ity uktavantaṃ kṛpayā dehatyāgān nivārya tam / tatrākārṣam ahaṃ vipraṃ nirviṣaṃ viṣavidyayā // 12.8.14 tataḥ sa vipraḥ sākūtam udantaṃ kṛtsnam ādarāt / pṛṣṭvā māṃ prītimān evaṃ viditārtho 'bhyabhāṣata // 12.8.15 prāṇās tvayā mama prattā tat pravīra gṛhāṇa me / vetālasādhanaṃ mantram imaṃ prāptaṃ mayā pituḥ // 12.8.16 tvādṛśām upayukto 'yaṃ siddhikṛt sattvaśālinām / mādṛśāḥ punar ete na klībāḥ kiṃ nāma kurvate // 12.8.17 ity uktas tena tam ahaṃ pratyavocaṃ dvijottamam / mṛgāṅkadattaviyuto vetālaiḥ kiṃ karomy aham // 12.8.18 tac chrutvā sa vihasyaivaṃ vipro māṃ punar abravīt / kiṃ na jānāsy abhīṣṭaṃ yad vetālāt sarvam āpyate // 12.8.19 api vidyādharaiśvaryaṃ vetālasya prasādataḥ / kiṃ trivikramasenena na prāptaṃ bhūbhujā purā // 12.8.20 tathā ca kathayāmy etāṃ tadīyāṃ te kathāṃ śṛṇu pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // 12.8.21 tatra vikramasenasya putraḥ śakraparākramaḥ / prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // 12.8.22 tasya pratyaham āsthānagatasyopetya bhūpateḥ / sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // 12.8.23 so 'pi rājā tad ādāya phalam āsannavartinaḥ / haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // 12.8.24 itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā / dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // 12.8.25 sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ / krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // 12.8.26 sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ / vibhinnamadhyān niragād anarghaṃ ratnam uttamam // 12.8.27 tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ / bhikṣūpanītāni mayā yāni nityaṃ phalāni te // 12.8.28 haste dattāni tāni kva sthāpitāni sadā tvayā / tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // 12.8.29 kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ / yady ādiśasi tad deva tam udghāṭya gaveṣaye // 12.8.30 ity ūcivān anumato rājñā gatvā kṣaṇena saḥ / koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // 12.8.31 śīrṇāni nātra paśyāmi koṣe tāni phalāny aham / ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // 12.8.32 tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe / rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // 12.8.33 bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham / nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // 12.8.34 ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt / vīrasācivyasāpekṣaṃ mantrasādhanam asti me // 12.8.35 tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye / tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // 12.8.36 tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam / tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // 12.8.37 ito mahāśmaśānāntarvaṭasyādhaḥ sthitasya me / āgantavyaṃ tvayā deva pratipālayato 'ntikam // 12.8.38 bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā / sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // 12.8.39 atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm / prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // 12.8.40 pradoṣe nīlavasanas tamālakṛtaśekharaḥ / niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // 12.8.41 yayau ca ghoranibiḍadhvāntavrātamalīmasam / citānalogranayanajvālādāruṇadarśanam // 12.8.42 asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam / hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // 12.8.43 bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam / sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ // 12.8.44 vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ / kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // 12.8.45 eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te / tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // 12.8.46 rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham / gatvā vidūram ekākī vidyate śiṃśapātaruḥ // 12.8.47 tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ / tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // 12.8.48 tac chrutvaiva tathety uktvā sa rājā satyasaṃgaraḥ / dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // 12.8.49 āttadīptacitālātalakṣitena pathātra saḥ / gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // 12.8.50 tasya skandhe citādhūmadagdhasya kravyagandhinaḥ / so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // 12.8.51 āruhya cātra bhūmau taṃ chinna rajjum apātayat / patitaś cātra so 'kasmāc cakranda vyathito yathā // 12.8.52 tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat / rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // 12.8.53 tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā / kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // 12.8.54 vakti tāvan na bhūmau savetālaṃ śavam aikṣata / aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // 12.8.55 tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ / vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // 12.8.56 āropya ca savetālaṃ skandhe maunena taṃ śavam / sa trivikramaseno 'tha rājā gantuṃ pracakrame // 12.8.57 yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt / rājann adhvavinodāya kathām ākhyāmi te śṛṇu // 12.8.58 asti vārāṇasī nāma purārivasatiḥ purī / sthalīva kailāsagirer yā puṇyajanasevitā // 12.8.59 bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī / hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // 12.8.60 pratāpānalanirdagdhavipakṣakulakānanaḥ / tasyāṃ pratāpamukuṭo nāma rājābhavat purā // 12.8.61 tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ / kurvāṇo darpadalanaṃ smarasyārijanasya ca // 12.8.62 rājaputrasya tasyātra mantriputro mahāmatiḥ / āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // 12.8.63 tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ / jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // 12.8.64 śauryaśrīcāmarāṇīva siṃhānāṃ mastakāni saḥ / chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // 12.8.65 tatrāsthāne smarasyeva paṭhat kokilabandini / dattopakāre tarubhir mañjarīcalacāmaraiḥ // 12.8.66 so 'nvito mantriputreṇa tenāpaśyat sarovaram / vicitrakamalotpattidhāmāmbudhim ivāparam // 12.8.67 tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā / tena divyākṛtiḥ kanyā dadṛśe saparicchadā // 12.8.68 pūrayantīva lāvaṇyanirjhareṇa sarovaram / dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // 12.8.69 pratyādiśantīva mukhenāmbujāni jitendunā / sā jahāra manas tasya rājaputrasya tatkṣaṇam // 12.8.70 so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane / yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // 12.8.71 yūni paśyati tasmin sā keyaṃ syād iti sānuge / saṃjñāṃ svadeśādyākhyātuṃ vilāsacchadmanākarot // 12.8.72 karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt / ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // 12.8.73 padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam / rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // 12.8.74 mantriputras tu bubudhe sa sakhā tasya buddhimān / kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // 12.8.75 prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā / cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // 12.8.76 so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā / gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // 12.8.77 sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ / śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // 12.8.78 yasyā na nāma na grāmo nānvayo vāvabudhyate / sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // 12.8.79 ity ukto rājaputreṇa mantriputras tam abhyadhāt / kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // 12.8.80 nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam / karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // 12.8.81 kṛtā yad dantaracanā tenaitat kathitaṃ tayā / tatra jānīhi māṃ dantaghāṭakasya sutām iti // 12.8.82 padmāvatīti nāmoktaṃ tayottaṃsitapadmayā / tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // 12.8.83 kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ / tasya prasādavitto 'sti mahān yo dantaghāṭakaḥ // 12.8.84 saṅgrāmavardhanākhyasya tasyāpy asti jagattraye / ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // 12.8.85 etac ca lokato deva yathāvad viditaṃ mama / ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // 12.8.86 ity ukto mantriputrena tena rājasuto 'tha saḥ / tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // 12.8.87 saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt / priyārthī mṛgayāvyājāt punas tām agamad diśam // 12.8.88 ardhamārge ca vātāśvavegavañcitasainikaḥ / taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // 12.8.89 tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ / anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // 12.8.90 tad adūre ca vāsārtham ekasyā vṛddhayoṣitaḥ / gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // 12.8.91 dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ / rājaputre sthite vṛddhāṃ mantriputro jagāda tām // 12.8.92 kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam / tac chrutvā sā jaradyoṣit saśraddhā tam abhāṣata // 12.8.93 vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā / padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // 12.8.94 kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā / kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // 12.8.95 evam uktavatīṃ prītaḥ svottarīyādidānataḥ / saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // 12.8.96 mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ / dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // 12.8.97 so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā / tena ceha tad ākhyātuṃ preṣitā praṇayād aham // 12.8.98 tac chrutvā sā tathety uktvā vṛddhā dānavaśīkṛtā / gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // 12.8.99 pṛṣṭā jagāda tau rājasutamantrisutau ca sā / yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // 12.8.100 tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā / dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // 12.8.101 tataḥ paribhavodvignā rudaty aham ihāgatā / etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // 12.8.102 evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam / jagāda sa mahāprājño mantriputro janāntikam // 12.8.103 mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā / karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // 12.8.104 tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ / rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // 12.8.105 ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ / vikrīya guptaṃ hastasthaṃ kāñcanaṃ kiṃcid āpaṇe // 12.8.106 vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā / tatas tau bubhujāte dvau tat tayā saha vṛddhayā // 12.8.107 evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām / padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // 12.8.108 sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ / gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // 12.8.109 ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā / yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // 12.8.110 sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā / urasy asminn athaiṣāham ihāyātā tad antikāt // 12.8.111 tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt / mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // 12.8.112 sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ / rajasvalā niśās tisraḥ sthitāham iti sūcitam // 12.8.113 evam uktvā nṛpasutaṃ mantriputras tryahe gate / padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // 12.8.114 sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā / prītyā pānādilīlābhir dinaṃ cātra vinoditā // 12.8.115 sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati / udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // 12.8.116 hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati / mattahastīti lokasya tatrākrando 'tha śuśruve // 12.8.117 tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata / spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // 12.8.118 tat pīṭhikāṃ samāropya baddhālambanarajjukām / bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // 12.8.119 gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca / prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // 12.8.120 ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām / vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // 12.8.121 sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat / yathāvad rājaputrāya tasmai mantrisutāya ca // 12.8.122 tataḥ sa mantriputras taṃ rājaputram abhāṣata / siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // 12.8.123 tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate / etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // 12.8.124 ity uktas tena tadyukto rājaputro yayau sa tat / udyānaṃ vṛddhayoktena tena prākāravartmanā // 12.8.125 tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām / mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // 12.8.126 ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ / rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // 12.8.127 tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam / rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // 12.8.128 pūrṇāmṛtāṃśuvadanāṃ prasaratkānticandrakām / kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // 12.8.129 sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ / kaṇṭhagrahādibhis tais tair upacārair amānayat // 12.8.130 tatas tayā sa gāndharvavidhinodūḍhayā saha / guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // 12.8.131 sthitvā cāhāni katicid rātrau tām avadat priyām / sakhā mama sahāyāto mantriputra iti sthitaḥ // 12.8.132 sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe / gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // 12.8.133 tac chrutvā tam avocat sā dhūrtā padmāvatī priyam / hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // 12.8.134 jñātā kiṃ kim uvā tena sakhyā mantrisutena te / evam uktavatīm etāṃ rājaputro jagāda saḥ // 12.8.135 na jñātaṃ tan mayā kiṃcij jñātvā sarvaṃ ca tena me / ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // 12.8.136 etac chrutvā vicintyaiva bhāminī sā jagāda tam / tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // 12.8.137 sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā / tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // 12.8.138 ity uktavatyānumatas tayā pūrvapathena saḥ / rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // 12.8.139 śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam / saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // 12.8.140 mantriputras tu so 'yuktam iti na śraddadhe 'sya tat / tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // 12.8.141 athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ / āgāt pakvānnatāmbūlahastā padmāvatīsakhī // 12.8.142 sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā / niṣeddhuṃ rājaputrasya bhojanaṃ tatra yuktitaḥ // 12.8.143 kathāntare svāminīṃ svāṃ bhojanādau tadāgamam / pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // 12.8.144 tatas taṃ mantriputraḥ sa rājaputram abhāṣata / kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // 12.8.145 ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ / sārameyāya sa ca tat khāditvaiva vyapadyata // 12.8.146 tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ / papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // 12.8.147 saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā / tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // 12.8.148 nāsmin sati madekāgro rājaputro bhaved ayam / etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // 12.8.149 tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ / kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // 12.8.150 ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ / satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // 12.8.151 aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ / hā dhig rājñaḥ suto bālo vipanna iti śuśruve // 12.8.152 tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam / jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // 12.8.153 tatra tāṃ pāyayes tāvad yāvat pānamadena sā / niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // 12.8.154 tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe / dattvāgnitaptenādāya tadābharaṇasaṃcayam // 12.8.155 āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ / tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // 12.8.156 ity uktvā kārayitvā ca kroḍavālanibhāśrikam / mantriputro dadau tasmai triśūlaṃ rājasūnave // 12.8.157 rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam / kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // 12.8.158 tatheti pūrvavad rātrāv agāt padmāvatīgṛham / avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // 12.8.159 tatra tāṃ madyaniśceṣṭāṃ śūlena jaghane 'ṅkitām / hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // 12.8.160 darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam / tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // 12.8.161 prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt / svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // 12.8.162 abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām / muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // 12.8.163 bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane / gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko'pi vilokayet // 12.8.164 guruṇā mama vikretum iyaṃ dattety anākulaḥ / brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // 12.8.165 iti sa preṣitas tena gatvā rājasutas tadā / atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // 12.8.166 tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ / dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // 12.8.167 ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt / sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // 12.8.168 kuto muktāvalīyaṃ te bhagavann iha hāritā / dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // 12.8.169 tac chrutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ / guruṇā mama datteyam etyāsau pṛcchyatām iti // 12.8.170 tataś copetya taṃ natvā papraccha nagarādhipaḥ / muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // 12.8.171 śrutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata / ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // 12.8.172 so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi / apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // 12.8.173 tanmadhye caikayānīya yoginyā rājaputrakaḥ / udghāṭitahṛdambhojo bhairavāya niveditaḥ // 12.8.174 pānamattā ca sā hartuṃ japato me 'kṣamālikām / prāvartata mahāmāyā vikārān kurvatī mukhe // 12.8.175 atipravṛttā ca mayā kruddhena jaghanasthale / aṅkitā sā triśūlena mantraprajvālitāśriṇā // 12.8.176 hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā / saiṣādya tāpasānarhā vikreyā mama vartate // 12.8.177 etac chrutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat / bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // 12.8.178 prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt / śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // 12.8.179 grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ / svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // 12.8.180 pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā / pitṛbhyāṃ śocyamānāyāḥ purān nirvāsanaṃ vyadhāt // 12.8.181 nirvāsitāṭavīsthā sā vignāpi na jahau tanum / upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // 12.8.182 dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ / tyaktatāpasaveṣau tau mantriputranṛpātmajau // 12.8.183 āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām / tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // 12.8.184 dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām / matvā vyapādi śokena bhāryā cānujagāma tam // 12.8.185 ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt / tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // 12.8.186 mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā / padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // 12.8.187 jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi / tad eṣa śatadhā mūrdhā niścitaṃ te sphuṭiṣyati // 12.8.188 ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ / sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // 12.8.189 yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam / trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // 12.8.190 vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ / kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // 12.8.191 rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te / mantrisūnor hi tat tāvat prabhukāryam apātakam // 12.8.192 padmāvatīrājaputrau tau hi kāmaśarāgninā / saṃtaptāv avicārārhāv adoṣau svārtham udyatau // 12.8.193 karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ / caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // 12.8.194 ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ / tathā tan nirvicāraṃ yac cakre tena sa pāpabhāk // 12.8.195 ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam / vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niścayam // 12.8.196 tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ / sa trivikramasenas tac chiṃśapāpādapāntikam // 12.9.1 prāpto 'tra vīkṣate yāvac citālokavaśān niśi / tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // 12.9.2 atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ / āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // 12.9.3 tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt / rājan mahaty anucite kleśe 'smin patito bhavān // 12.9.4 atas tava vinodāya khatayāmi khatāṃ śṛṇu / asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // 12.9.5 agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ / tasyātirūpā mandāravatīty ajani kanyakā // 12.9.6 yāṃ nirmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ / svargastrīpūrvanirmāṇaṃ nijam evājugupsata // 12.9.7 tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ / samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // 12.9.8 teṣāṃ cātmārtham ekaikas tatpitus tām ayācata / anicchan dānam anyasmai tasyāḥ prānavyayād api // 12.9.9 tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau / bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // 12.9.10 te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ / cakoravratam ālambya tatraivāsan divāniśam // 12.9.11 athākasmātsamutpanna dāhajvaravaśena sā / jagāma mandāravatī kumārī kila pañcatām // 12.9.12 tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ / kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // 12.9.13 ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ / kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // 12.9.14 dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau / tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // 12.9.15 sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham / tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // 12.9.16 tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame / tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // 12.9.17 sa sāntvyamāno 'pi yadā na vyaraṃsīt tadā krudhā / bāhāv ādāya gṛhiṇī jvalaty agnau tam akṣipat // 12.9.18 kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān / tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // 12.9.19 hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani / tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // 12.9.20 evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me / śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // 12.9.21 ity uktvādāya tan mantrapustikām anuvācya ca / tatra bhasmani cikṣepa sa dhūlim abhimantritām // 12.9.22 tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ / tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // 12.9.23 gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām / bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // 12.9.24 supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ / sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // 12.9.25 gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan / kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // 12.9.26 dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam / yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // 12.9.27 tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam / nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // 12.9.28 maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām / jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // 12.9.29 iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ / udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // 12.9.30 abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat / udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // 12.9.31 vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti / tadā babhāra sā kanyā kañcaneneva nirmitam // 12.9.32 tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ / prāptukāmās trayo 'py evam anyonaṃ kalahaṃ vyadhuḥ // 12.9.33 eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā / tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // 12.9.34 rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat / tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // 12.9.35 vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate / niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // 12.9.36 vidaliṣyati mūrdhā te yadi jānan na vakṣyasi / iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // 12.9.37 yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat / pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // 12.9.38 yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ / yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // 12.9.39 śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate / kṛtaṃ tadanurūpaṃ hi tena gāḍhānurāgiṇa // 12.9.40 evaṃ nṛpāt trivikramasenāc chrutvaiva muktamaunāt saḥ / tasya skandhād agamad vetālo 'tarkitaḥ svapadam // 12.9.41 rājātha bhikṣvarthasamudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha / prāṇātyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīrasattvāḥ // 12.9.42 atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ / sa trivikramasenas tam upāgāc chiṃśapātarum // 12.10.1 tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ / skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // 12.10.2 prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ / citraṃ nodvijase rājan niśi kurvan gamāgamam // 12.10.3 tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu / asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // 12.10.4 tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī / guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // 12.10.5 tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ / vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // 12.10.6 tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ / māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // 12.10.7 tasyā api tathābhūtā sarvavijñānaśālinī / śārikā somikā nāma rājaputryāḥ kilābhavat // 12.10.8 te caikapañjarasthe dve tatrāstāṃ śukaśārike / sevamāne svaviñjānair daṃpatī tau nijaprabhū // 12.10.9 ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ / ekaśayyāsanāhāraṃ subhage bhaja mām iti // 12.10.10 nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ / duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // 12.10.11 na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ / iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // 12.10.12 kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ / niścayāyātha sabhyaṃ taṃ rājaputram upeyatuḥ // 12.10.13 sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ / kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // 12.10.14 tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye / puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // 12.10.15 asti kāmandikā nāma yā mahānagarī bhuvi / arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // 12.10.16 dhanadattābhidhānaś ca putras tasyodapadyata / pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // 12.10.17 dyūtādisaṅge dūrtāś ca militvā tam apātayan / kāmaṃ vyasanavṛkṣasya mūlaṃ durjanasaṃgatiḥ // 12.10.18 acirād vyasanakṣīṇadhano daurgatyalajjayā / so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // 12.10.19 gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ / viveśa bhojanārthī sann ekasya vaṇijo gṛham // 12.10.20 sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam / jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // 12.10.21 dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām / tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // 12.10.22 dineṣv eva ca yāteṣu sukhavismṛtadurgatiḥ / svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // 12.10.23 tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ / taṃ duhitrekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // 12.10.24 bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā / sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // 12.10.25 kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam / gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // 12.10.26 dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām / hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // 12.10.27 so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api / hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // 12.10.28 kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata / tad bhāryā tu latāgulmavignayā na vyapādi sā // 12.10.29 uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ / ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // 12.10.30 āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade / yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // 12.10.31 tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam / mātrā pitrā ca rudatī sādhvī saivam abhāṣata // 12.10.32 muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ / vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // 12.10.33 athāgatena kenāpi pathikena kṛpālunā / uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // 12.10.34 evam uktavatī mātrā pitrā cāśvāsitā tataḥ / bhartṛcittaiva sā tasthau tatra ratnāvalī satī // 12.10.35 yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ / dyūtakṣapitatadvitto danadatto vyacintayat // 12.10.36 ānayāmi punar gatvā mārgitvā śvaśurād dhanam / gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // 12.10.37 evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat / prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // 12.10.38 dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ / duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // 12.10.39 bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat / yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // 12.10.40 tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe / praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // 12.10.41 diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ / tena tacchvaśureṇātha cakre militabandhunā // 12.10.42 tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam / ratnāvalyā tayā sākam āsīt patnyā yathāsukham // 12.10.43 ekadā tatra rātrau ca sa nṛśaṃsaś cakāra yat / kathoparodhataḥ śāntam avācyam api kathyate // 12.10.44 hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam / apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // 12.10.45 īdṛśāḥ puruṣāḥ pāpā iti śārikayodite / tvam idānīṃ vadety āha rājaputras tadā śukam // 12.10.46 tato jagāda sa śuko deva duḥsahasāhasāḥ / striyo duścaritāḥ pāpās tathā ca śrūyatāṃ kathā // 12.10.47 asti harṣavatī nāma nagarī tatra cābhavat / agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // 12.10.48 vasudattābhidhānā ca rūpe 'nanyasamā sutā / babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // 12.10.49 sā ca tena samānāya rūpayauvanaśāline / dattā varāṅganānetracakorāmṛtaraśmaye // 12.10.50 nāmnā samudradattāya vaṇikputrāya sādhave / nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // 12.10.51 kadācit sā svadeśasthe patyau svasya pitur gṛhe / sthitā vaṇiksutā dūrāt kaṃcit puruṣam aikṣata // 12.10.52 taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā / guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // 12.10.53 tataḥprabhṛti tenaiva saha tatra sadā rahaḥ / rātrau rātrāv araṃstāsau tadekāsaktamānasā // 12.10.54 ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ / ājagāmātra tatpitroḥ pramoda iva mūrtimān // 12.10.55 sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā / mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // 12.10.56 prārthitā tena cālīkasuptaṃ cakre 'nyamānasā / pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // 12.10.57 tataś ca supte sarvasmin bhuktapīte jane śanaiḥ / saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // 12.10.58 tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā / svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // 12.10.59 tadālokya sa cauro 'tra vighniteccho vyacintayat / yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // 12.10.60 niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati / ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // 12.10.61 vasudattām anu yayau dattadṛṣṭir alakṣitaḥ / sāpi puṣpādihastaikasasaṃketasakhīyutā // 12.10.62 gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam / tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // 12.10.63 saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ / ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // 12.10.64 tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī / papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // 12.10.65 avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam / upaveśyāṅgarāgeṇa puṣpaiś cālaṃcakāra sā // 12.10.66 samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā / unnamayya mukhaṃ yāvat tasyārtā paricumbati // 12.10.67 tāvat sa tasyāḥ sahasā nirjīvaḥ parapūruṣaḥ / vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // 12.10.68 tena sā vihvalā tasmāt savyathāpasṛtāpy aho / kiṃ svij jīved iti hatā puna etya tam aikṣata // 12.10.69 dṛṣṭvā ca vītavetālaṃ niśceṣṭaṃ mṛtam eva tam / sā bhītā paribhūtā ca cacāla rudatī śanaiḥ // 12.10.70 tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat / acintayac ca kim idaṃ pāpayā kṛtam etayā // 12.10.71 aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ / andhakūpa ivāgādhaḥ pātāya gahanaḥ param // 12.10.72 tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ / kautukād dūrataś cauro bhūyo 'py anusasāra tām // 12.10.73 sāpi gatvā praviśyaiva tat suptasthitabhartṛkam / gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // 12.10.74 paritrāyadhvam etena duṣṭena mama nāsikā / chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // 12.10.75 śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam / udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // 12.10.76 etyātha tatpitā dṛṣṭvā tām ārdracchinnanāsikām / kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // 12.10.77 sa tu naivābravīt kiṃcid badhyamāno 'pi mūkavat / viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // 12.10.78 tato jñatvaiva tac caure tasminn apasṛte laghu / kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // 12.10.79 sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ / rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // 12.10.80 rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti / tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // 12.10.81 tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam / upāgamya sa cauro 'tra babhāṣe rājapūruṣān // 12.10.82 niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham / māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // 12.10.83 ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ / ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // 12.10.84 abravīc ca na ced deva madvāci pratyayas tava / tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // 12.10.85 tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat / sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // 12.10.86 tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān / tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // 12.10.87 cauraṃ ca taṃ purādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ / evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // 12.10.88 ity uktavān eva śuko bhūtvā citrarathābhidhaḥ / kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // 12.10.89 śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā / tathaiva kṣīṇatacchāpā jagāma sahasā divam // 12.10.90 vivādaś cāpy anirṇītaḥ sabhāyāṃ so 'bhavat tayoḥ / ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // 12.10.91 tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ / ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // 12.10.92 etan niśamya vacanaṃ vetālasyāṃsavartinas tasya / sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // 12.10.93 puruṣaḥ ko'pi hi tādṛk kvāpi kadācid bhaved durācāraḥ / prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // 12.10.94 ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ / naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // 12.10.95 tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ / sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // 12.11.1 labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam / niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // 12.11.2 calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ / rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // 12.11.3 āyāse niṣphale 'muṣmin viveko bata nāsti te / tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // 12.11.4 asti śobhāvatī nāma satyākhyā nagarī bhuvi / tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // 12.11.5 yasya jajvāla jayinaḥ pratāpajvalano niśam / bandīkṛtārilalanādhūtacāmaramārutaiḥ // 12.11.6 aluptadharmacaraṇasphītā manthe vasuṃdharā / rājñi yasmin visasmāra rāmādīn api bhūpatīn // 12.11.7 taṃ kadācin mahīpālaṃ priyaśūram upāyayau / sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // 12.11.8 yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ / kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // 12.11.9 sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā / kare karatalaikatra cāru carma paratra ca // 12.11.10 tāvanmātraparīvāro dīnāraśatapañcakam / pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // 12.11.11 rājāpi sa tam ākārasūcitodārapauruṣam / vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // 12.11.12 alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ / kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // 12.11.13 ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ / pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // 12.11.14 sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam / sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // 12.11.15 gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe / bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // 12.11.16 vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca / śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // 12.11.17 viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam / evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // 12.11.18 tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi / siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // 12.11.19 etāṃ satatacaryāṃ ca tasya vīravarasya saḥ / rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // 12.11.20 nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān / mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // 12.11.21 atha yāteṣu divaseṣv avahelāvalaṅghite / grīṣme vīravareṇātra supracaṇḍārkatejasi // 12.11.22 tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat / dhārāprahārī ninadann ājagāma ghanāgamaḥ // 12.11.23 tadā ca ghora meghaughe pravarṣati divāniśam / siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // 12.11.24 taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ / niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // 12.11.25 jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ / tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // 12.11.26 aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi / tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // 12.11.27 iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ / śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // 12.11.28 anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati / pradoṣe guptabhavane kāle tamasi jṛmbhite // 12.11.29 punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam / siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // 12.11.30 ahaṃ sthita iti prokte punar vīravareṇa ca / yāvad vismayate so 'tra rājā taddhairyadarśanāt // 12.11.31 tāvad vidūre śuśrāva sahasā rudatīṃ striyam / viṣādavikalām ekāṃ pralāpakaruṇasvanam // 12.11.32 na me rāṣṭre parābhūto na daridro na duḥkhitaḥ / kaś cid asti tad eṣā kā rodity ekākinī niśi // 12.11.33 iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ / ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // 12.11.34 bho vīravara śṛṇv eṣā dūre strī kāpi roditi / kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // 12.11.35 tac chrutvā sa tathety uktvā gantuṃ vīravaras tataḥ / prāvartata nibaddhāsidhenuḥ karatalākaraḥ // 12.11.36 na ca meghāndhakāraṃ taj jvaladvidyudvilocanam / sthūladhārāśilāvārṣi rakṣorūpam ajīgaṇat // 12.11.37 prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam / karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // 12.11.38 āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ / so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // 12.11.39 sa ca vīravaro gatvā ruditānusṛtikriyaḥ / bahirnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // 12.11.40 hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham / vatsyāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // 12.11.41 kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ / papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // 12.11.42 bho vīravara jānīhi vatsa māṃ pṛthivīm imām / tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // 12.11.43 tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati / tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // 12.11.44 atas tam anuśocāmi duḥkhitātmānam eva ca / etac chrutvā sa tāṃ trasta iva vīravaro 'bravīt // 12.11.45 he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ / yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // 12.11.46 iti tad vacanaṃ śrutvā sā jagāda vasuṃdharā / eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // 12.11.47 tato vīravaro 'vādīt tarhi devi vada drutam / yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // 12.11.48 tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ / svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // 12.11.49 rājñā kṛtapratiṣṭāsti yaiṣā rājakulāntike / uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // 12.11.50 tasyai sattvavaraṃ putram upahārīkaroṣi cet / tan naiṣa rājā mriyate jīvaty anyat samāśatam // 12.11.51 adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam / anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // 12.11.52 ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā / yāmi devi karomy etad adhunaivety abhāṣata // 12.11.53 tato bhadraṃ tavety uktvā vasudhā sā tirodadhe / tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // 12.11.54 tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati / śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // 12.11.55 tatra putropahāro 'sya rājārthe dharayā yathā / uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // 12.11.56 tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ / tatprabodhya sutasyāsya śiśor vaktu bhavān iti // 12.11.57 tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam / ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // 12.11.58 tat putra caṇḍikādevyā upahārīkṛte tvayi / rājā jīvaty asau no cet tṛtīye 'hni vipadyate // 12.11.59 etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan / aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // 12.11.60 kṛtārtho 'haṃ mama prāṇai rājā cet tāta jīvati / bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // 12.11.61 tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā / upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // 12.11.62 iti sattvavareṇokte tena vīravaro 'tra saḥ / sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // 12.11.63 etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ / aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // 12.11.64 tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam / bharyā dharmavatī cāsya kanyāṃ vīravatīm api // 12.11.65 ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham / rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // 12.11.66 tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ / devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // 12.11.67 mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ / anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // 12.11.68 evam uktavatas tasya sādhu sādhv ity udīrya saḥ / sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // 12.11.69 chittvā śiraś caṇḍikāyai devyai vīravaro dadau / matputreṇopahāreṇa rājā jīvatv iti bruvan // 12.11.70 sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā / yenaivam ekasatputraprāṇavyayavidhāyinā // 12.11.71 datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ / ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // 12.11.72 tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati / kanyā vīravatī sā tu bālā vīravarātmajā // 12.11.73 upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam / vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // 12.11.74 tato vīravaraṃ bhāryā dharmavaty evam abravīt / rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // 12.11.75 nirjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā / naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // 12.11.76 prāg eva rājñaḥ śreyorthaṃ mūḍhayā svaśiro mayā / devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // 12.11.77 praviṣamy analaṃ tāvad āttāpatyakalevarā / ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // 12.11.78 evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ / apatyaduḥkhaikamaye jīvitavye manasvini // 12.11.79 kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā / dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // 12.11.80 tat pratīkṣasva yāvat te citām atra karomy aham / amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaiḥ // 12.11.81 ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām / dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // 12.11.82 tato dharmavatī patnī patitvā sāsya pādayoḥ / praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // 12.11.83 janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama / etat prabhos tu rājño 'stu maddehenāmunā śivam // 12.11.84 ity udīryaiva sā sādhvī tasminn ambhovahelayā / jvālākalāpajaṭile nipapāta citānale // 12.11.85 tataś ca cintayāmāsa vīro vīravaro 'tra saḥ / niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // 12.11.86 bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ / tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // 12.11.87 bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam / jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // 12.11.88 tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām / ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // 12.11.89 jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare / jaya vibudhotsavakāriṇi dhāriṇi bhuvanatrayasya mātṛvare // 12.11.90 jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām / jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // 12.11.91 jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu / śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // 12.11.92 ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ / sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // 12.11.93 tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ / sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // 12.11.94 aho kim apy anenaitad anyatrādṛṣṭam aśrutam / sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // 12.11.95 vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ / akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // 12.11.96 etasya copakārosya na kuryāṃ sadṛśaṃ yadi / tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // 12.11.97 iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ / upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // 12.11.98 satatānuprapannasya bhagavaty adhunāmunā / mama mūrdhopahāreṇa suprītā kurv anugraham // 12.11.99 ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ / madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // 12.11.100 ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ / yāvat pravartate tāvad udabhūd bhāratī divaḥ // 12.11.101 mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham / pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // 12.11.102 ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ / sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // 12.11.103 tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ / paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // 12.11.104 so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam / putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // 12.11.105 papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān / bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // 12.11.106 mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam / kiṃ vibhramo 'yam āho svit suspaṣṭo devyanugrahaḥ // 12.11.107 evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ / devyanugraha evāyaṃ jīvāmo yad amī iti // 12.11.108 tataḥ sa tat tathā matvā natvā vīravaro 'mbakām / ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // 12.11.109 tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām / siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // 12.11.110 rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ / gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // 12.11.111 vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ / tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // 12.11.112 devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati / rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // 12.11.113 etac chrutvā vacas tasya rājā vīravarasya saḥ / sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // 12.11.114 aho samudragambhīradhīracittā manasvinaḥ / kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // 12.11.115 ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ / praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // 12.11.116 prātaś cāsthānasamaye darśanopagatasthite / tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // 12.11.117 tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat / yathā babhūvur āścaryamohitā iva te 'khilāḥ // 12.11.118 dadau tasmai saputrāya prītyā vīravarāya ca / lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // 12.11.119 tato 'tra tulyavibhavāv anyonyasyopakāriṇau / āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // 12.11.120 ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā / taṃ trivikramasenaṃ sa rājānam avadat punaḥ // 12.11.121 tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ / pūrva eva sa śāpas te yadi jānan na vakṣyasi // 12.11.122 etac chrutvā sa bhūpālo vetālaṃ pratyuvāca tam / eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // 12.11.123 tato 'bravīt sa vetālo rājan vīravaro na kim / so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // 12.11.124 tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata / tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // 12.11.125 sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham / bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // 12.11.126 tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam / ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // 12.11.127 maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ / tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // 12.11.128 tatpatnī sāpi kulajā sādvī patyekadevatā / bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // 12.11.129 tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ / yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // 12.11.130 yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate / teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // 12.11.131 ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā / rājāpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // 12.11.132 tatas tasya punar gatvā śiṃśapāśākhino 'ntikam / tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // 12.12.1 vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam / sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // 12.12.2 āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi / rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // 12.12.3 rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca / tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // 12.12.4 ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ / anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // 12.12.5 tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ / guṇavān sadṛśaḥ putro devasvāmīty ajāyata // 12.12.6 tadvac cānanya sāmānya rūpalāvaṇya viśrutā / kanyā somaprabhā nāma tasyānvarthodapadyata // 12.12.7 sā pradeyā satī kanyā rūpotkarṣābhimāninī / mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // 12.12.8 śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā / anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // 12.12.9 tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam / tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // 12.12.10 tāvad vyasarjī rajñā sa puṇyasenena dūtyayā / saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // 12.12.11 kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām / yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // 12.12.12 vijñānino jñānino vā śūrād vā nāparaṃ patim / matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // 12.12.13 ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ / ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // 12.12.14 tarhi tad darśayasveti puna uktaś ca tena saḥ / vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // 12.12.15 māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt / āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // 12.12.16 ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ / dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // 12.12.17 tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām / vijñānine vivāhaṃ ca niścikāyāhni saptame // 12.12.18 tatkālam ujjayinyām apy anyenaitya dvijanmanā / devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // 12.12.19 jñānivijñāniśūrebhyo nānyam icchati sā patim / iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // 12.12.20 tato darśitaśastrāstraśriye tasmai dvijo 'nujām / devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // 12.12.21 saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ / tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // 12.12.22 tanmātāpi harisvāmibhāryā tatkalam eva sā / kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // 12.12.23 jñānī śūro 'tha vijñānī bhartāsmad duhitur mataḥ / ity uktaś ca tayā mātar ahaṃ jñānīti so 'bhyadhāt // 12.12.24 pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām / pratijajñe pradātuṃ sāpy ahni tatraiva saptame // 12.12.25 anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam / patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // 12.12.26 tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam avocatām / so 'pi tenākulo jajñe varatrayanimantraṇāt // 12.12.27 athodvāhadine tasmin harisvāmigṛhe varāḥ / āyayur jñānivijñāniśūrās tatra trayo 'pi te // 12.12.28 tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ / aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // 12.12.29 tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ / jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // 12.12.30 tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā / nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // 12.12.31 ity ukto jñāninā bhīto harisvāmī jagāda saḥ / hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // 12.12.32 śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ / tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // 12.12.33 ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam / tatrāropya harisvāmijñāniśūrān khagāmini // 12.12.34 tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi / jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // 12.12.35 tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam / śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // 12.12.36 tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ / citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // 12.12.37 kṣaṇena ca sa saṅgrāmadurmadasyāpi rakṣasaḥ / ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // 12.12.38 hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt / ādāya vijñānirathenājagmus te tato 'khilāḥ // 12.12.39 harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite / jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // 12.12.40 jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham / prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // 12.12.41 vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham / gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // 12.12.42 kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha / tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // 12.12.43 śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe / tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // 12.12.44 tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu / harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // 12.12.45 tat kasmai sātra deyeti rājan vadatu me bhavān / na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // 12.12.46 iti vetālatas tasmāc chrutvā maunaṃ vihāya ca / sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // 12.12.47 śūrāya sā pradātavyā yena prāṇapaṇodyamāt / arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // 12.12.48 jñānivijñāninau tv asya dhātrā karmakarau kṛtau / sadā gaṇakatakṣāṇau paropakaraṇe na kim // 12.12.49 ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma / vetālo nijapadam eva so 'pi rājānudvegaḥ punar api taṃ prati pratasthe // 12.12.50 tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ / vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // 12.13.1 sa trivikramaseno 'tra yāvad āgacchati drutam / tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // 12.13.2 rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me / ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // 12.13.3 āsīd rājā yaśaḥketur iti khyāto mahītale / tasya śobhāvatī nāma rājadhāny abhavat purī // 12.13.4 tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam / tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // 12.13.5 tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram / yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // 12.13.6 ekadā ca tithau tasyāṃ snātum atrāyayau yuvā / rajako dhavalo nāma grāmād brahmasthalābhidhāt // 12.13.7 so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām / kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // 12.13.8 indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ / anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // 12.13.9 tatrānavasthitas tiṣṭhan nirāhāras tayā vinā / pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manogatam // 12.13.10 sā gatvā vimalākhyāya tat svabhartre nyavedayat / so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // 12.13.11 kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite / sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // 12.13.12 anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā / taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // 12.13.13 ity āśvāsya sa taṃ putram āhārādau pravartya ca / tadyukto vimalo 'nyedyur yayau śuddhapaṭāspadam // 12.13.14 yayāce cātra putrasya tasyārthe dhavalasya saḥ / kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // 12.13.15 lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām / dhavalāya dadau tasmai tulyāṃ madanasundarīm // 12.13.16 kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā / bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // 12.13.17 sukhasthitasya tasyātha kadācic chvaśurātmajaḥ / tasyā madanasundaryā bhrātā tatrāgato 'bhavat // 12.13.18 sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ / saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // 12.13.19 ahaṃ madanasundaryā jāmātuś ca nimantraṇe / tātena preṣito yasmād devīpūjotsavo 'sti naḥ // 12.13.20 śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ / te saṃbandhyādayaḥ sarve tad ahas tam upācaran // 12.13.21 prātar madanasundaryā svaśuryeṇa ca tena saḥ / sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // 12.13.22 prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ / dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // 12.13.23 nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ / etam etāṃ bhagavatīṃ paśyāmo devatām iha // 12.13.24 tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata / iyanto riktahastāḥ kiṃ paśyāmo devatām iti // 12.13.25 ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam / ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // 12.13.26 praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca / tām aṣṭādaśadordaṇḍakhaṇḍitoccaṇḍadānavām // 12.13.27 pādapadmatalākṣiptamahiṣāsuramardinīm / sa vidhipreraṇotpannabuddhir evam acintayat // 12.13.28 jīvopahārair vividhair imāṃ devīṃ jano 'rcati / ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // 12.13.29 iti dhyātvaiva tadgarbhagṛhād ādāya nirjanāt / khaḍgaṃ sāṃyātrikaiḥ kaiścid devyāḥ prāk prābhṛtīkṛtam // 12.13.30 baddhvā śiroruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram / cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // 12.13.31 ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum / tatraiva devībhavane tacchvaśuryo viveśa saḥ // 12.13.32 so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim / vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // 12.13.33 so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā / taddevībhavanaṃ sāpi yayau madanasundarī // 12.13.34 praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau / hā kim etad dhatāsmīti vilapanty apatad bhuvi // 12.13.35 kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau / kiṃ mamāpy adhunānena jīvitenety acintayat // 12.13.36 vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī / devi saubhāgyacāritravidhānaikādhidevate // 12.13.37 adhyāsitaśarīrārdhe bhartur māraripor api / aśeṣalalanālokaśaraṇye duḥkhahāriṇi // 12.13.38 hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā / na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // 12.13.39 tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ / etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // 12.13.40 janiṣye devi bhūyas tu yatra kutrāpi janmani / tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // 12.13.41 iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ / pāśaṃ viracayāmāsa latayāśokapādape // 12.13.42 tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā / tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // 12.13.43 mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā / sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // 12.13.44 saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ / uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // 12.13.45 etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā / avibhāvyātirabhasād bhrāntā madanasundarī // 12.13.46 bālā bhartṛśiro bhrātṛdehena samayojayat / bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // 12.13.47 tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau / śirovinimayāj jātasaṃkarau kāyayor mithaḥ // 12.13.48 athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ / praṇamya devīṃ śarvānīṃ yatheṣṭaṃ te yayus trayaḥ // 12.13.49 yāntī ca dṛṣṭvā svakṛtaṃ śirovinimayaṃ tayoḥ / vignā kiṃkāryatāmūḍhā sābhūn madanasundarī // 12.13.50 tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ / purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // 12.13.51 ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ / sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // 12.13.52 yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ / pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // 12.13.53 ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau / vetālaḥ sa ca rājā jagāma bhūyas tam ānetum // 12.13.54 tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ / sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // 12.14.1 gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi / rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // 12.14.2 astīha tāmraliptīti purī pūrvāmbudhes taṭe / caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // 12.14.3 parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu / hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // 12.14.4 tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ / āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // 12.14.5 tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati / kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // 12.14.6 tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ / tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // 12.14.7 yadi rājānvaye janma nirdhanatvaṃ kim īdṛśam / nirdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // 12.14.8 ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam / ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // 12.14.9 iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ / tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // 12.14.10 tasmin kārpaṭike dhāvaty agre laguḍavāhini / jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // 12.14.11 kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram / anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // 12.14.12 tatra parṇatṛṇacchannamārge hāritasūkaraḥ / śrānto mahāvane so 'tha rājā diṅmoham āyayau // 12.14.13 ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam / prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // 12.14.14 taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ / sasneham avadat kaccid vetsi mārgaṃ yathāgatam // 12.14.15 tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt / vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // 12.14.16 dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati / dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // 12.14.17 etac chrutvā sa rājā taṃ soparodham abhāṣata / tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // 12.14.18 tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum / nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // 12.14.19 tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam / dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // 12.14.20 kṛtasnānāya rājñe ca pronmucya vasanāñcalāt / prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // 12.14.21 etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim / evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // 12.14.22 etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ / carāmy ārādhayan devam anekāntamunivratam // 12.14.23 tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate / ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // 12.14.24 dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate / dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // 12.14.25 iti saṃcintya jagrāha sa rājāmalakadvayam / hastāt kārpaṭikasyātha kathaṃcid anubadhnataḥ // 12.14.26 bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam / jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // 12.14.27 tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ / āruhyāgresare tasminn eva mārgapradarśini // 12.14.28 paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam / yayau sa rājā svapuriṃ pathi prāptātmasainikaḥ // 12.14.29 tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam / apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // 12.14.30 tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ / muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // 12.14.31 ekadā tena rājñā ca sa siṃhalapateḥ sutām / yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // 12.14.32 tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ / āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // 12.14.33 gate tasmin pravahaṇe madhyabhāgam aśaṅkitam / uttasthau jaladhes tasmād dhvajo janitavismayaḥ // 12.14.34 abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ / vicitravarṇavicaladvaijayantīvirājitaḥ // 12.14.35 tatkālaṃ cātra sahasā samunnamya ghanāvalī / bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // 12.14.36 tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva / āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // 12.14.37 tāvac ca sa dhvajas tasmin vāridhau vīciviplute / vahanena samaṃ tena prāvartata nimajjitum // 12.14.38 tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim / uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // 12.14.39 tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam / sa sattvaśīlo nistriṃśahasto baddhottarīyakaḥ // 12.14.40 ātmānam akṣipat tatra nirapekṣo mahodadhau / udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // 12.14.41 magne ca tasmin vātormidūrotkṣiptam abhajyata / vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // 12.14.42 sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate / yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // 12.14.43 tasmin maṇimayasthambhair bhāsvare hemamandire / sadratnabaddhasopānavāpīkodyānaśobhini // 12.14.44 nānāmaṇiśilābhittiratnacitrocchritadhvajam / kātyāyanīdevagṛhaṃ merupronnatam aikṣata // 12.14.45 tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ / indrajālaṃ kim etat syād ity āścaryād upāviśat // 12.14.46 tāvac ca devyagragataprabhāmaṇḍalakāntarāt / akasmān niragāt kanyā divyodghāṭya kavāṭakam // 12.14.47 indī varākṣī phullābjavadanā kusumasmitā / mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // 12.14.48 strīsahasraparīvārā devīgarbhagṛhaṃ ca sā / viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // 12.14.49 niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ / na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // 12.14.50 prāviśat sā ca tatraiva prabhāmaṇḍalakāntare / sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // 12.14.51 praviśya ca dadarśāntar anyad evottamaṃ puram / saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // 12.14.52 tatrāntarmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ / kanyām upetya tatpārśve sattvaśīla upāviśat // 12.14.53 āsīc ca tanmukhāsaktalocano likhito yathā / aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // 12.14.54 dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham / adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // 12.14.55 atithis tvam iha prāptas tad asmatsvāminīkṛtam / bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // 12.14.56 tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ / yayau pradarśitāṃ tābhir ekām udyānavāpikām // 12.14.57 tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt / caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // 12.14.58 tatra prāptam akasmāc ca vikṣyātmānam acintayat / aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // 12.14.59 tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam / kva cānantaram evedaṃ tadviśleṣamahāviṣam // 12.14.60 svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me / dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // 12.14.61 iti dhyāyan vinā tāṃ sa kanyām unmādavān iva / udyāne tatra babhrāma kāmārto vilalāpa ca // 12.14.62 tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ / vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // 12.14.63 udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam / vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // 12.14.64 sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe / kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // 12.14.65 tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam / sattvaśīlo nṛpataye so 'py athaivam acintayat // 12.14.66 hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ / ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // 12.14.67 ity antaś cintayitvā sa vīro rājā jagāda tam / tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // 12.14.68 nītvā tenaiva mārgeṇa priyām asurakanyakām / iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // 12.14.69 anyedyur mantrivinyastarājyas tena samaṃ ca saḥ / prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // 12.14.70 prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam / sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // 12.14.71 so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ / mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // 12.14.72 ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ / mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // 12.14.73 tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ / anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // 12.14.74 tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām / pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // 12.14.75 tāvac ca niragāt tatra sā sakhījanasaṃgatā / rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // 12.14.76 iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ / dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // 12.14.77 sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam / puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // 12.14.78 viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ / jagāmodyānam ādāya sattvaśīlam avajñayā // 12.14.79 kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā / yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // 12.14.80 nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām / yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // 12.14.81 ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā / iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // 12.14.82 evaṃ sakhī tayoktā sā vicityodyānavartine / svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // 12.14.83 tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām / eṣaivātithyam asmākam anyat kim upayujyate // 12.14.84 etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā / mene mānyam udāraṃ taṃ sarvathā daityakanyakā // 12.14.85 tataś cākṛṣyamāneva dhairyapāśena tena sā / nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // 12.14.86 patyarthaṃ pārvatīsevāparipākasamarpitam / matvā tat svayam udyānaṃ viveśāsuraputrikā // 12.14.87 vicitraśakunālāpair vātāñcitalatābhujaiḥ / vikīrṇakusumair ārān nandyamāneva pādapaiḥ // 12.14.88 upagamya ca sā tatra yathāvat praśrayānatā / ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // 12.14.89 tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ / anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // 12.14.90 gaurīṃ dhvajapathaprāpyaparamādbhutaketanām / sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // 12.14.91 tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum / āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // 12.14.92 evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt / tad apy anenaivoktaṃ me yatra sā snānavāpikā // 12.14.93 tataḥ sā kanyakāvādīd deva mā smaivam ādiśa / na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // 12.14.94 ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kiṃkarīkṛtā / tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // 12.14.95 etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat / prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // 12.14.96 apāvṛtakavāṭe ca tasminn antas tathaiva saḥ / praveśito dadarśāsyās tad divyam aparaṃ puram // 12.14.97 nitya saṃnaddhasarvartu sadāpuṣpaphaladrumam / merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // 12.14.98 ratnāsane mahārhe taṃ rājānam upaveśya sā / yathocitopanītārghyā daityarājasutābravīt // 12.14.99 kanyāham asurendrasya kālanemer mahātmanaḥ / cakrāyudhena ca sa me svargatiṃ prāpitaḥ pitā // 12.14.100 viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam / na jarātra na mṛtyuś ca bādhate sarvakāmade // 12.14.101 idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava / ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // 12.14.102 yady evaṃ tat sute hy asmai mayā dattāsy anindite / sattvaśīlāya vīrāya suhṛde bāndhavāya ca // 12.14.103 evaṃ devīprasādena mūrteneva nṛpeṇa sā / uktā guṇajñā vinatā tat tathety anvamanyata // 12.14.104 tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ / dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // 12.14.105 buktayor āmalakayos tayor ekaṃ mayā tava / saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // 12.14.106 iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām / mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // 12.14.107 tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā / ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // 12.14.108 tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ / utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // 12.14.109 sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ / tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // 12.14.110 iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ / sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // 12.14.111 etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ / sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // 12.14.112 rājā tu tattvaṃ vijñāya viveśāmbhodhim āsthayā / daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // 12.14.113 iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt / sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // 12.14.114 rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt / prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // 12.14.115 gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ / taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // 12.15.1 prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt / śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // 12.15.2 aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ / viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // 12.15.3 tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ / babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // 12.15.4 te pitrā preṣitās tena kūrmahetoḥ kadācana / prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // 12.15.5 prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata / gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // 12.15.6 aham etaṃ na śaknomi grahītuṃ visrapicchalam / ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // 12.15.7 tavātra vicikitsā cen nāvayor api sā katham / tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // 12.15.8 pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā / tato narakapātaḥ syād yuvayos tasya ca dhruvam // 12.15.9 ity uktāv anujau tena tau vihasya tam ūcatuḥ / dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // 12.15.10 tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām / ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // 12.15.11 etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt / ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // 12.15.12 madhyamenaivam ukte tu jyāyān puna uvāca saḥ / kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // 12.15.13 tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau / he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // 12.15.14 evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ / nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // 12.15.15 rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam / nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // 12.15.16 tatra pratīhāramukhenāvedyāntaḥ praviśya ca / nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // 12.15.17 tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham / ity uktas tena rājñā ca tasthus tatra tatheti te // 12.15.18 svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ / rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // 12.15.19 bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ / vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // 12.15.20 kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api / iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // 12.15.21 śavadhūmadurāmodaḥ śālibhakte 'tra vidyate / tena nāham idaṃ bhoktum utsahe svādv api prabho // 12.15.22 ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā / ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // 12.15.23 sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ / tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // 12.15.24 tāvan niyogijanatas tad annaṃ bubudhe tathā / grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // 12.15.25 tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata / satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // 12.15.26 kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān / visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // 12.15.27 tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām / viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // 12.15.28 sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau / rākāniśeva purṇendumukhī kaṃdarpadīpinī // 12.15.29 praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani / utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // 12.15.30 nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti / na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // 12.15.31 ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ / rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // 12.15.32 rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam / yeyaṃ śrīkhaṇḍakarpūrakālāgurumadottamaiḥ // 12.15.33 kṛtaprasādhanā dikṣu prasaraccārusaurabhā / tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // 12.15.34 ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat / pratipede tadā rājā vicārapatito 'bhavat // 12.15.35 pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām / tanmukhād eva bālatve mātṛdhātrīviyogataḥ // 12.15.36 tato 'tivismitas tasya nārīcaṅgasya caṅgatām / praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // 12.15.37 tadrasāt tūlikācaṅgāyāśu śayyām adāpayat / paryaṅkopari vinyastasaptasaṃkhyākatūlikām // 12.15.38 tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani / suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // 12.15.39 yāmārdha eva ca gate sa rātrau śayanāt tataḥ / uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // 12.15.40 dadṛśe tasya pārśve ca tatratyai rājapūruṣaiḥ / gāḍhalagnasya bālasya mudreva kuṭilāruṇā // 12.15.41 gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān / tūlikānāṃ tale kiṃcin mā syāt tad vīkṣyatām iti // 12.15.42 gatvekṣante ca te yāvad ekaikaṃ tūlikātalam / tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // 12.15.43 nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat / tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // 12.15.44 saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam / iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // 12.15.45 prātaś cādbhutavaidagdhyasaukumāryā amī iti / tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // 12.15.46 tatas te sukhitās tatra tasthur vismṛtakacchapāḥ / pitur vighnitayajñārthaphalopārjitapātakāḥ // 12.15.47 ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ / papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // 12.15.48 rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām / bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // 12.15.49 tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ / aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // 12.15.50 yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam / itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // 12.15.51 iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat / so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // 12.15.52 tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ / sa trivikramasenas taṃ skandhe vetālam agrahīt // 12.16.1 prasthitaś ca tatas tena vetālenābhyadhāyi saḥ / rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // 12.16.2 kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam / citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // 12.16.3 kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ / tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // 12.16.4 avantiṣv asti nagarī yugādau devanirmitā / śaivī tanur ivoddāmabhogibhūtivibhūṣitā // 12.16.5 padmāvatī bhogavatī yā hiraṇyavatīti ca / kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // 12.16.6 tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ / tasya padmaratir nāma mahādevī babhūva ca // 12.16.7 so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe / haram ārādhayāmāsa tapasā putrakāmyayā // 12.16.8 ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām / kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // 12.16.9 rājann utpatsyate putraḥ śūras tava kulodbhavaḥ / kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // 12.16.10 śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ / vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // 12.16.11 tatrāsya śūradevākhye jāte prathamam ātmaje / tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // 12.16.12 anaṅgasyāpi rūpeṇa ratim utpādayed iyam / ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // 12.16.13 vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam / prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // 12.16.14 teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata / tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // 12.16.15 ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam / tat kuruṣva nṛpān sarvān melayitvā svayaṃvaram // 12.16.16 etat pitṛvacaḥ śrutvā rājaputrī jagāda sā / tāta svayaṃvaraṃ kartuṃ hrepaṇān nāham utsahe // 12.16.17 kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā / tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // 12.16.18 ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ / tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // 12.16.19 tāvat tallokato buddhvā catvāras tam upāyayuḥ / vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // 12.16.20 te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ / śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // 12.16.21 eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ / pañcāgryavastrayugmāni karomy eko 'ham anvaham // 12.16.22 tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane / ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // 12.16.23 ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me / ekaṃ vikrīya cāhārapānādi vidadhāmy aham // 12.16.24 evaṃ vijñānine 'naṅgaratir me dīyatām iti / ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // 12.16.25 bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām / rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // 12.16.26 evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ / ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // 12.16.27 na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau / tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // 12.16.28 ity ukte tu tṛtīyena caturtha idam abhyadhāt / vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // 12.16.29 jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ / tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // 12.16.30 evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ / vīradevaḥ sutāyukto dolārūḍha ivābhavat // 12.16.31 ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam / sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // 12.16.32 tad bhavān vaktu tāvan me kasmai deyā viśāmpate / teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // 12.16.33 etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata / maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // 12.16.34 anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām / śūdrāya hi kuvindāya kṣatriyā dīyate katham // 12.16.35 vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam / mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // 12.16.36 yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim / svakarmapracyutenendrajālinā vīramāninā // 12.16.37 tasmāt tasmai kṣatriyāya caturthāya samāya sā / deyā khaḍgadharāyaiva svavidyāvīryaśāline // 12.16.38 etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat / bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // 12.16.39 sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ / rājā jagrāha vetālaṃ punar aṃse cacāla ca // 12.17.1 prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ / śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // 12.17.2 abhūt sakalabhūpālamastakanyastaśāsanaḥ / vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // 12.17.3 tasyānaṅgapuraṃ nāma babhūva nagarottamam / tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // 12.17.4 tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī / sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // 12.17.5 tām ekadā nijodyāne krīḍantīṃ sasakhījanām / dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // 12.17.6 sa tām ālokya lāvaṇyarasanirbharanirjharām / ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // 12.17.7 yauvanadviradasyeva krīḍāmajjanavāpikām / sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // 12.17.8 aho dhārādhirūḍhena rūpeṇa dyotitāmunā / iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // 12.17.9 ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram / tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // 12.17.10 tato madanasenā sā viveśa svagṛhāntaram / cittaṃ ca dharmadattasya tadanālokanavyathā // 12.17.11 tadadarśanaduḥkhāgnisaṃtāpeneva ca jvalan / lohito nipapātāśu bhāsvān apy aparāmbudhau // 12.17.12 tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām / udiyāya śanaiś candras tanmukhābjavinirjitaḥ // 12.17.13 tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan / tasthau nipatya śayane candrapādāhato luṭhan // 12.17.14 yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā / na kiṃcit kathayām āsa smaragrahavimohitaḥ // 12.17.15 niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām / paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // 12.17.16 prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ / sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // 12.17.17 upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ / tām upacchandayāmāsa vacobhiś caraṇānataḥ // 12.17.18 kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam / pitrā samudradattāya dattāhaṃ vaṇije yataḥ // 12.17.19 dinaiḥ katipayair eva vivāho bhavitā ca me / tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // 12.17.20 ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām / yad astu me na jīveyaṃ vinā hi bhavatīm aham // 12.17.21 tac chrutvā sā vaṇikkanyā balātkārabhayākulā / tam uvāca vivāho me tāvat saṃpadyatām iha // 12.17.22 kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam / tato 'haṃ tvām upaiṣyāmi niścitaṃ praṇayārjitā // 12.17.23 śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā / parabhukte hi kamale kim aler jāyate ratiḥ // 12.17.24 ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham / pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // 12.17.25 evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā / vaṇikputre saśapathaṃ satyavācaṃ babandha sā // 12.17.26 tatas tenojjhatā vignā sā viveśa svamandiram / prāpte ca lagnadivase nirvṛttodvāhamaṅgalā // 12.17.27 gatvā patigṛhaṃ nītvā sotsavena ca taddinam / sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // 12.17.28 tatra śayyāniṣaṇṇāpi na tasya pratyapadyata / patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // 12.17.29 tenānunīyamānāpi yad udaśrur babhūva sā / tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // 12.17.30 jagāda cānabhimato yady ahaṃ tava sundari / tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // 12.17.31 tac chrutvā sā natamukhī śanair evam uvāca tam / tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // 12.17.32 anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam / kuruṣva śapathaṃ yāvad āryaputra vadāmi te // 12.17.33 evam uktavatī kṛcchrāt tathā tena kṛte punaḥ / salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // 12.17.34 ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā / aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // 12.17.35 rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ / mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // 12.17.36 pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam / tan me satyavacaḥ pālyam anumanyasva tat prabho // 12.17.37 yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam / na hi śaknomy atikrāntuṃ satyam ābālya sevitam // 12.17.38 iti tasyā vacovajrapātena sahasā hataḥ / samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // 12.17.39 aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā / tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // 12.17.40 ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ / sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // 12.17.41 tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ / āruroha karākrāntahasatpūrvadigaṅganaḥ // 12.17.42 tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ / sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // 12.17.43 yāntī madanasenā sā mārge dṛṣṭvaikakā niśi / caureṇādhāvya kenāpi rurudhe vasanāñcale // 12.17.44 kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā / uvāca kiṃ tavānena muñca kāryam ihāsti me // 12.17.45 tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham / tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // 12.17.46 atha cauro 'bhyadhān mugdhe kim ebhir upalair mama / candrakāntānanāṃ tārkṣyaratnāsitaśiroruhām // 12.17.47 vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm / jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // 12.17.48 ity uktā tena caureṇa vivaśā sā vaṇiksutā / ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // 12.17.49 kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam / ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // 12.17.50 nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram / śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // 12.17.51 tasthau pratīkṣamānaś ca tatraiva sa tadāgamam / sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // 12.17.52 sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām / dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // 12.17.53 satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā / yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // 12.17.54 iti tena parityaktā sā tathety āyayau tataḥ / caurasya nikaṭaṃ tasya pratipālayataḥ pathi // 12.17.55 brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate / tasmai sā tena vaṇijā yathā muktā tathābravīt // 12.17.56 tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi / vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // 12.17.57 evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā / aluptaśīlā muditā patyur evāyayau gṛham // 12.17.58 tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī / dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // 12.17.59 so 'py aluptamukhacchāyāṃ tām asaṃbhogalakṣaṇām / saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // 12.17.60 adṛṣṭamanasaṃ bhāryām abhinandya kulocitam / tasthau samudradatto 'tha tayā saha yathāsukham // 12.17.61 iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ / vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // 12.17.62 tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī / jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // 12.17.63 tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam / eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // 12.17.64 yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhyāpi / kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // 12.17.65 yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ / viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // 12.17.66 cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam / strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // 12.17.67 etac chrutvaivāṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ / rājā bhūyo 'py atra saṃprāptum etat prāyād evākhaṇḍitoddāmadhairyaḥ // 12.17.68 tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ / sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // 12.18.1 āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam / rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // 12.18.2 ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ / tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // 12.18.3 ekā tāsv indulekheti tārāvaly aparā tathā / nāmnā mṛgāṅkavaty anyā niḥsāmānyavapurguṇāḥ // 12.18.4 tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha / āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // 12.18.5 ekadā tatra saṃprāpte vasantasamayotsave / priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // 12.18.6 tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ / cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // 12.18.7 śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram / sambhogaikarasasyājñām iva mānasajanmanaḥ // 12.18.8 siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ / pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // 12.18.9 tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca / priyāpītāvaśeṣāṇi piban reme madhūni saḥ // 12.18.10 tatra tasyendulekhāyā rājñaḥ kelikacagrahāt / tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // 12.18.11 tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje / abhijātā mahādevī hā hety uktvā mumūrccha sā // 12.18.12 tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca / samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // 12.18.13 tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ / priyām upācarad divyair āmuktavraṇapaṭṭikām // 12.18.14 rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā / tārāvalyā sahārohac candraprāsādam īśvaraḥ // 12.18.15 tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ / karā jālapathaiḥ petur aṅge calitavāsasi // 12.18.16 tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī / śayanāt sahasottasthau tadaṅgaparimarśinī // 12.18.17 kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ / utthāya rājā visphoṭān aṅge tasyā vinirgatān // 12.18.18 pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā / nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // 12.18.19 ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ / tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // 12.18.20 tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ / śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // 12.18.21 tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā / tatpārśvam āgantumanā niryayau nijamandirāt // 12.18.22 nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam / niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // 12.18.23 śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau / upāviśad vyathākrāntā mārge sā mṛgalocanā // 12.18.24 tataḥ pratinivṛtyaiva nītvā parijanena sā / svam evāntaḥpuraṃ bālā rudatī śayane 'patat // 12.18.25 dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ / ālīnabhramarau padmāv iva hastau kiṇāṅkitau // 12.18.26 gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ / kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // 12.18.27 sāpi pradarśya hastau tam ity uvāca rujānvitā / śrute musalaśabde me jatāv etau kiṇāṅkitau // 12.18.28 tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ / tasyāś candanalepādi rājādbhutaviṣādavān // 12.18.29 ekasyā utpalenāpi patatā kṣatam āhitam / dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // 12.18.30 ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ / kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // 12.18.31 aho yugapad etāsāṃ preyasīnāṃ mamādhunā / guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // 12.18.32 iti cintayatas tasya bhramato 'ntaḥpureṣu ca / triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // 12.18.33 prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt / tathā yathābhūd acirāt svasthāntaḥpuranirvṛtaḥ // 12.18.34 evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā / sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // 12.18.35 abhijātataraitāsu rājan rājñīṣu kā vada / pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // 12.18.36 tac chrutvā so 'bravīd rājā sukumāratarātra sā / aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // 12.18.37 utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ / saṃjātā vraṇavisphoṭās tena tasyā na te same // 12.18.38 iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam / vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // 12.18.39 sa trivikramaseno 'tha punas taṃ śiṃśapātarum / gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // 12.19.1 pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat / tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // 12.19.2 rājann evam anudvignaḥ paryāptam asi me priyaḥ / tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // 12.19.3 aṅgadeśe yaśaḥketur iti rājābhavat purā / kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // 12.19.4 bāhuvīryajitāśeṣavairivargasya tasya ca / dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // 12.19.5 tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam / śanaiḥ sukhaikasakto 'bhūd vayorūpamadān nṛpaḥ // 12.19.6 tasthāv antaḥpure śaśvan nāsthāne pramadāspade / śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // 12.19.7 rajyati sma ca niścinto jālavātāyaneṣu saḥ / na punā rājakāryeṣu bahucchidreṣu jātv api // 12.19.8 dīrghadarśī tu tad rājyacintābhāraṃ samudvahan / atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // 12.19.9 nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam / mantrī rājñaḥ śriyaṃ bhuṅkte dīrghadarśīha sāmpratam // 12.19.10 ity utpanne mahaty atra janavāde 'tha gehinīm / svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // 12.19.11 priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me / rājyaṃ bhakṣitam etenety utpannam ayaśo jane // 12.19.12 lokavādaś ca mithyāpi mahatām iha doṣakṛt / tatyāja kiṃ na rāmo 'pi janavādena jānakīm // 12.19.13 tad atra kiṃ mayā kāryam ity ukte tena mantriṇā / bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // 12.19.14 tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim / kaṃcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // 12.19.15 evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati / tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // 12.19.16 tataś cāsya śanair etad vyasanaṃ hānimeṣyati / āgatasyātra nirgarhā bhavitrī mantritā ca te // 12.19.17 ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ / kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // 12.19.18 anujānīhi māṃ rājan divasān kāṃścid apy aham / vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // 12.19.19 tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ / dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // 12.19.20 athāvocat sa mantrī tam arthaśuddhyādi mṛgyate / dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // 12.19.21 yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā / aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // 12.19.22 iti tasmin vadaty eva rājñi caivaṃ niṣedhati / praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // 12.19.23 deva vyomasaromadhyam aṃśumālī vigāhate / tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // 12.19.24 śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ / yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // 12.19.25 tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām / sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // 12.19.26 ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan / sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniścayaḥ // 12.19.27 tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ / ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // 12.19.28 tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram / dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // 12.19.29 sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam / saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // 12.19.30 tatra cāpūjayat snānabhojanādyais tam uttamaiḥ / kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // 12.19.31 dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ / tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // 12.19.32 tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik / suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // 12.19.33 tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ / tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // 12.19.34 tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim / tvayaiva saha yāsyāmi sārthavāha yathāsukham // 12.19.35 evam astv iti tenokte sādhunā so 'tha tadgṛhe / cirād avāptaśayano niśāṃ mantrī nināya tām // 12.19.36 anyedyur atha tenaiva vaṇijā saha vāridhim / gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // 12.19.37 tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam / vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // 12.19.38 kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ / ayaśobhīravaḥ kiṃ na kurvate bata sādhavaḥ // 12.19.39 tatra dvīpe samaṃ tena kaṃcit kālam uvāsa saḥ / vaṇijā nidhidattena kurvatā krayavikrayau // 12.19.40 āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ / kalpavṛkṣaṃ dadarśābdhāv ūrmeḥ paścāt samutthitam // 12.19.41 pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ / phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // 12.19.42 tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm / kanyām atyadbhutākārakamanīyām avaikṣata // 12.19.43 aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam / tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // 12.19.44 yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte / pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // 12.19.45 ity udgāya kṣaṇāt tasminn ambhodhau divyakanyakā / sakalpadrumaparyaṅkaśayyātraiva mamajja sā // 12.19.46 kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam / kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // 12.19.47 yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām / lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // 12.19.48 iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam / vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // 12.19.49 evam eṣā sadaiveha dṛśyate varakanyakā / nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // 12.19.50 ity uktas taiḥ samaṃ tena nidhidattena sa kramāt / mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // 12.19.51 tatrottāritabhāṇḍena tenaiva vaṇijā saha / jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // 12.19.52 sthitvā nāticiraṃ tatra nidhidattam uvāca tam / sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // 12.19.53 idānīṃ gantum icchāmi svadeśaṃ bhadram astu te / ity uktvā tam anicchantam apy āmantrya vaṇikpatim // 12.19.54 dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ / kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // 12.19.55 tatra taṃ dadṛśuś cārā bahir nagaram āgatam / ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // 12.19.56 taiś ca gatvā sa vijñaptaś cārai rājā tam abhyagāt / svayaṃ nirgatya nagarāt tadviśleṣasuduḥkhitaḥ // 12.19.57 upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ / nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // 12.19.58 tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam / yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // 12.19.59 kiṃ vā bhagavato vetti bhavitavyasya ko gatim / yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // 12.19.60 tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam / iti tatra ca taṃ rājā sa jagāda svamantriṇam // 12.19.61 tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt / abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // 12.19.62 gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām / yathāvat kathayāmāsa dīrghadarśī mahībhṛte // 12.19.63 sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat / yathā tayā vinā mene niṣphale rājyajīvite // 12.19.64 jagāda ca tam ekānte nītvā svasacivaṃ tadā / draṣṭavyāsau mayāvaśyaṃ jīvitaṃ nāsti me 'nyathā // 12.19.65 yāmi tvaduktena pathā praṇamya bhavitavyatām / nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // 12.19.66 guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā / madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // 12.19.67 ity uktvā tatprativaco nirasya visasarja tam / mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // 12.19.68 tatrānalpotsave 'py āsīd dīrghadarśī sudurmanāḥ / svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // 12.19.69 anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ / yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // 12.19.70 gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ / so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // 12.19.71 lakṣmīdattena vaṇijā saha potena vāridhau / gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja nirākulaḥ // 12.19.72 iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ / gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // 12.19.73 sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ / vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // 12.19.74 tattīre vaṇijā tena muniproktena saṃgatiḥ / lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // 12.19.75 tenaiva saha cakrāṅkapādamudrādi darśanāt / prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // 12.19.76 madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ / udagāt kalpaviṭapiskandhasthā sātra kanyakā // 12.19.77 yāvat paśyati tāṃ rājā cakora iva candrikām / tāvat sā gāyati smaivaṃ vallakīvādyasundaram // 12.19.78 yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte / pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // 12.19.79 tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena / tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // 12.19.80 iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan / niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // 12.19.81 ratnākara namaḥ satyam agādhahṛdayāya te / yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // 12.19.82 tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam / śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // 12.19.83 evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ / tāvat sā kanyakā tatra nimamajja sapādapā // 12.19.84 tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat / vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // 12.19.85 tad vīkṣyāśaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ / lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // 12.19.86 mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam / eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // 12.19.87 etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca / etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // 12.19.88 ity athāśvāsito vācā tatkālaṃ gaganotthayā / sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // 12.19.89 sa rājāpi yaśaḥketur nimagno 'nto mahodadhau / akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // 12.19.90 bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ / virājamānaṃ prāsādair muktājālagavākṣakaiḥ // 12.19.91 nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ / kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // 12.19.92 samṛddhe 'pi pure tatra nirjane 'tha gṛhaṃ gṛham / anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // 12.19.93 tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram / āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // 12.19.94 praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam / vastrācchāditasarvāṅgaṃ śayānaṃ kaṃcid aikṣata // 12.19.95 kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham / yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // 12.19.96 srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam / jyotsnāvadātāṃ pātālagatām iva divā niśām // 12.19.97 taddarśanena cāsyābhūd avasthā kāpi sā tadā / grīṣmartau marupānthasya saritsaṃdarśanena yā // 12.19.98 sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam / vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // 12.19.99 kṛtātithyā natamukhī pūjayantīva pādayoḥ / phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // 12.19.100 ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam / rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // 12.19.101 ity ādiśa mahābhāga prasādo yadi te mayi / evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // 12.19.102 aṅgarājo yaśaḥketur iti nāmnāsmi sundari / āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // 12.19.103 tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca / āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // 12.19.104 tan me kathaya kāsi tvam ity ukte tena cātha sā / salajjā sānurāgā ca sānandā caivam abhyadhāt // 12.19.105 mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ / māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // 12.19.106 sa mām asmin svanagare vimucyaikākinīṃ pitā / na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // 12.19.107 tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ / yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // 12.19.108 evam uktavatī tena smaratā tan muner vacaḥ / tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // 12.19.109 yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam / aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // 12.19.110 śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te / pratimāsam anāyattā caturo divasān aham // 12.19.111 yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā / praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // 12.19.112 evaṃ tām uktasamayāṃ sa rājā divyakanyakām / tathety uktvaiva gāndharvavidhinā pariṇītavān // 12.19.113 bheje tataś ca saṃbhogasukhaṃ tatra tayā saha / yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // 12.19.114 keśeṣu srastamālyeṣu kacagrahanakhāvalī / bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // 12.19.115 kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ / luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // 12.19.116 iti taddivyasaṃbhogasukhāvasthitam atra tam / sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // 12.19.117 tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham / adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // 12.19.118 iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham / mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // 12.19.119 ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ / rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // 12.19.120 tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ / sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // 12.19.121 sa rākṣaso nipatyaiva muktaghoraravas tadā / tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // 12.19.122 tad dṛṣṭvaivātikopena sahasā sa jvalann iva / nirmokamuktabhujagaśyāmalena mahāsinā // 12.19.123 koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ / ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // 12.19.124 rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā / krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // 12.19.125 tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe / akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // 12.19.126 tasyoddyotitadikcakrā candramūrtir ivāmalā / sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // 12.19.127 tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam / ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // 12.19.128 priye kim etat svapno 'yam uta māyeti tena sā / pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // 12.19.129 śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ / vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // 12.19.130 bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha / mayā vinātivātsalyān nāhāram akarot sadā // 12.19.131 ahaṃ ca sarvadā śarvapūjāsakteha nirjane / caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // 12.19.132 ekadā ca caturdaśyām ihāgatya rasān mama / ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // 12.19.133 tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā / nābhuṅkta nāpibat kiṃcid āsīt kruddhas tu māṃ prati // 12.19.134 tato rātrāv upetāṃ māṃ sāparādhām adhomukhīm / bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // 12.19.135 yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā / māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // 12.19.136 harārcanarasād yantīm atraiva tvāṃ bahiḥ pure / nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // 12.19.137 bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi / na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // 12.19.138 sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ / so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // 12.19.139 bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā / rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // 12.19.140 tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya nirgatā / saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // 12.19.141 ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha / niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // 12.19.142 ahaṃ tathā carantī ca śāpamohād ihāvasam / kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // 12.19.143 tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham / śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // 12.19.144 tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te / evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // 12.19.145 saptāhāni na gantavyaṃ prasīda sumukhi tvayā / kṣipāva tāvad autsukyam udyāne krīḍanair iha // 12.19.146 tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam / etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // 12.19.147 tato 'tra reme sa tayā sahodyāneṣu kāntayā / sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // 12.19.148 mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva / utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // 12.19.149 saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe / bhūlokaprāpiṇī yatra sā yantradvāravāpikā // 12.19.150 tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ / uttasthau svapurodyānavāpīmadhyāt tayā saha // 12.19.151 tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ / hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // 12.19.152 so 'py etya pādapatitas tam ānītepsitāṅganam / dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // 12.19.153 aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā / vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // 12.19.154 yad yasya likhitaṃ dhātrā lalāṭākṣarapaṅktiṣu / tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // 12.19.155 ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca / divyastrīprāptisāścaryaṃ rājāgamanasotsave // 12.19.156 sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam / iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // 12.19.157 nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā / tataḥ sā muṣitevātra viṣādam agamat param // 12.19.158 kim akasmād viṣaṇṇeva dṛśyase vada me priye / ity uktā tena rājñā sā vidhyādary evam abravīt // 12.19.159 sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram / tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // 12.19.160 tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ / rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // 12.19.161 tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi / śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // 12.19.162 tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam / yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // 12.19.163 ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ / avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // 12.19.164 tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye / hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // 12.19.165 divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam / kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // 12.19.166 etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan / dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // 12.19.167 śrutveti tu trivikramaseno rājā jagāda vetālam / naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // 12.19.168 kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam / tasyādhunā tu divyastrīraktasyātra kā vārtā // 12.19.169 tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ / iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // 12.19.170 ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma / rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // 12.19.171 atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ / sa trivikramasenas taṃ skandhe vetālam ādade // 12.20.1 āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt / rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // 12.20.2 asti vārāṇasī nāma purī haranivāsabhūḥ / devasvāmīti tatrāsīn mānyo narapater dvijaḥ // 12.20.3 mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ / tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // 12.20.4 tilottamādinākastrīnirmāṇe prāptakauśalaḥ / anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // 12.20.5 tayā sa kāntayā sākaṃ harisvāmī kadācana / ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // 12.20.6 tat kālaṃ tena mārgeṇa kāmacārī vihāyasā / āgān madanavegākhyo vidyādharakumārakaḥ // 12.20.7 sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām / suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // 12.20.8 tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam / suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // 12.20.9 kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ / prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // 12.20.10 aho kim etat kva gatā kupitā sā nu kiṃ mayi / channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // 12.20.11 ity anekavikalpaughavyākulas tām itas tataḥ / harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // 12.20.12 agṛhodyānataś cinvan yan na prāpa kuto 'pi tām / tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // 12.20.13 hā candrabimbavadane hā jyotsnāgauri hā priye / rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // 12.20.14 tvayā kāntyā jito bibhyad iva candanaśītalaiḥ / karair asukhayad yo māṃ so 'yam indus tvayā vinā // 12.20.15 labdhāntara ivedānīṃ tair eva tudati priye / prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // 12.20.16 ity ādi krandatas tasya sā harisvāminas tadā / kṛcchrād vyatīyāya niśā na punar virahavyathā // 12.20.17 prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ / bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // 12.20.18 vilabdha iva cakrāhvais tasya tīrṇaniśais tadā / bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // 12.20.19 svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ / na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // 12.20.20 iha sthitam iha snātaṃ kṛtam atra prasādhanam / vihṛtaṃ ca tayātreti yayau tv ita ito rudan // 12.20.21 mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā / avaśyaṃ tām avāptāsi jīvañ jātu kutaścana // 12.20.22 tad dhairyam avalambasva tāṃ gaveṣaya ca priyām / aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // 12.20.23 iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ / dinaiḥ kaiścid dharisvāmī babandha dhṛtim āsthayā // 12.20.24 acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham / bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // 12.20.25 pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām / ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // 12.20.26 anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām / cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // 12.20.27 brāhmaṇyamātravittasya nirgatyaiva svadeśataḥ / priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // 12.20.28 bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī / pracaṇḍādityavadano dīptatadraśmikesaraḥ // 12.20.29 priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ / nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // 12.20.30 śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva / jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // 12.20.31 cīrīcītkāramukharās tāpamlānadalādharāḥ / madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // 12.20.32 tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā / nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // 12.20.33 bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman / padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // 12.20.34 tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn / dvāraśākhāṃ samālambya tasthau niḥśabdaniścalaḥ // 12.20.35 tathāsthitaṃ tam ālokya sattriṇas tasya gehinī / padmanābhasya saṃjātadayā sādhvī vyacintayat // 12.20.36 aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam / yad evam ayam annārthī ko 'py āste dvāry adhomukhaḥ // 12.20.37 dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā / tad eṣaś cānnadānasya pātram ity avadhārya sā // 12.20.38 paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram / pātram utkṣipya pāṇibhyām ānīya praśritā dadau // 12.20.39 jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit / idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // 12.20.40 tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ / gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // 12.20.41 prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ / yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // 12.20.42 tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca / śyenaḥ kutaścid āgatya tarau tasminn upāviśat // 12.20.43 tena tasyohyamānasya sarpasyākramya pakṣiṇā / utkrāntajīvitasyāsyād viṣalālā viniryayau // 12.20.44 sā tatrādhaḥsthite tasminn annapātre 'patat tadā / tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // 12.20.45 kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat / kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // 12.20.46 aho vidhau viparyaste na viparyasyatīha kim / yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // 12.20.47 iti jalpan viṣārtaḥ sa harisvāmī pariskhalan / gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // 12.20.48 tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam / kaṃcin mamānaya kṣipraṃ brahmahatyānyathāsti te // 12.20.49 ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām / harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // 12.20.50 tataḥ sā tena nirdoṣāpy ātitheyy api sattriṇā / bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // 12.20.51 sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ / jātāvamānā tapase sādhvī tīrtham aśiśriyat // 12.20.52 kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti / tad abhūd dharmarājāgre vādo nāsīt tu nirṇayaḥ // 12.20.53 tat trivikramasena tvaṃ rajan brūhi mamādhunā / kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // 12.20.54 iti vetālato rājā śrutvā śāpaniyantritaḥ / sa trivikramasenas taṃ muktamauno 'bravīd idam // 12.20.55 tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ / vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // 12.20.56 atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā / akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // 12.20.57 daṃpatyor annadātror vā tayor ekasya vā kutaḥ / abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // 12.20.58 tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ / avicāryaiva yo brūyād eṣām ekatamasya tām // 12.20.59 ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ / nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // 12.20.60 sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ / bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // 12.21.1 prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ / rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // 12.21.2 asty ayodhyeti nagarī rājadhānī babhūva yā / rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // 12.21.3 tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ / kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // 12.21.4 tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik / ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // 12.21.5 nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata / sutā ratnavatī nāma devatārādhanārjitā // 12.21.6 sā ca tasya pitur veśmany avardhata manasvinī / rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // 12.21.7 yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam / mahānto vaṇijo yāvad rājāno 'pi yayācire // 12.21.8 sā tu puṃdveṣiṇī naicchad bhartāram api vāsavam / prāṇatyāgodyatā sehe na vivāhakathām api // 12.21.9 tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ / sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // 12.21.10 atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ / saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // 12.21.11 nityaṃ muṣyāmahe caurai rātrau rātrāv iha prabho / lakṣyante te ca nāsmābhis tad devo vettu yat param // 12.21.12 iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm / taskarānveṣaṇe channān ādiśad ratrirakṣakān // 12.21.13 te 'pi prāpur na yac caurān purī sāmuṣyataiva ca / tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // 12.21.14 ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ / ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // 12.21.15 niḥśabdapadavinyāsavicitragatikauśalam / saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // 12.21.16 ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm / iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // 12.21.17 tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata / cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // 12.21.18 so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt / tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // 12.21.19 tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ / yayau vanāntardharaṇīkhātāntarvarti tadgṛham // 12.21.20 aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam / navīnam iva pātālaṃ balirājānadhiṣṭhitam // 12.21.21 tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe / rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // 12.21.22 tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam / mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // 12.21.23 ekacauro hy asau pāpaṃ nirgatyātaḥ kariṣyati / dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // 12.21.24 ity uktaḥ sa tayā rājā nirgatyaiva tato drutam / gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // 12.21.25 saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat / bhūgṛhadvāravivaraṃ rasattūryākulair balaiḥ // 12.21.26 tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ / maraṇe niścitaś cauraḥ śūro yuddhāya niryayau // 12.21.27 nirgataś ca raṇe cakre parākramam amānuṣam / karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // 12.21.28 jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt / tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // 12.21.29 sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ / hastāj jahāra nistriṃśam atha tāṃ kṣurikām api // 12.21.30 aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ / cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // 12.21.31 nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām / prātaś cājñāpayat tasya śūlāropaṇanigraham // 12.21.32 nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam / dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // 12.21.33 vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā / dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // 12.21.34 vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā / tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // 12.21.35 tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase / yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // 12.21.36 sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham / ity ādi pitrā proktāpi niścayān na cacāla sā // 12.21.37 tataḥ sa tatpitā gatvā tasya caurasya satvaram / sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // 12.21.38 rājā tu taṃ na tatyāja hemakoṭiśatair api / svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // 12.21.39 tataḥ pitary upāyāte vimukhe sā vaṇiksutā / anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // 12.21.40 āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau / anvīyamānā rudatā pitrā mātrā janena ca // 12.21.41 tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ / tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // 12.21.42 janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ / hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // 12.21.43 tato 'vatāritaṃ śūlāt sā taccaurakalevaram / ādāya cārurohātra citāṃ sādhvī vaṇiksutā // 12.21.44 tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ / adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // 12.21.45 asmin svayaṃvarapatāv evaṃ bhaktyā tavānayā / tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // 12.21.46 tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā / nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // 12.21.47 yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā / iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // 12.21.48 pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca / tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // 12.21.49 tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ / taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // 12.21.50 evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ / dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // 12.21.51 ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite / uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // 12.21.52 tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik / ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // 12.21.53 prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram / labdhaputravaraś cakre svānandocitam utsavam // 12.21.54 jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ / ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // 12.21.55 cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām / ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // 12.21.56 iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam / aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // 12.21.57 rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā / caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // 12.21.58 atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena / nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // 12.21.59 āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā / mayy asminn anuraktā strīcittam aho vicitram iti // 12.21.60 ity uktavākyasya mahībhṛto 'ṃsān māyī svaśaktyaiva tadā jagāma / svaṃ dhāma vetālavaraḥ sa rājāpy etaṃ punaḥ pūrvavad anvagacchat // 12.21.61 tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ / sa trivikramasenas tam ādāyodacalat punaḥ // 12.22.1 āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ / jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // 12.22.2 abhūn nepālaviṣaye nāmnā śivapuraṃ puram / yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // 12.22.3 sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake / candraprabhākhyayā devyā sārdhaṃ bhogān asevata // 12.22.4 kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā / rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // 12.22.5 krameṇa yauvanasthā sā madhumāse kadācana / yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // 12.22.6 tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām / utkṣiptabāhulatikālakṣitaikapayodharām // 12.22.7 prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm / āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // 12.22.8 sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā / manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // 12.22.9 mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manobhuvaḥ / vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // 12.22.10 kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā / iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // 12.22.11 dṛṣṭamātre ca sā tasmin sāṅge nava iva smare / na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // 12.22.12 ity anyonanavapremasarasau yāvad atra tau / tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // 12.22.13 kim etad iti cotkṣiptakaṃdharaṃ paśyatos tayoḥ / āyād atropalabdhānyagajagandhotthayā ruṣā // 12.22.14 bhagnālāno vinirgatya matto mārgadrumān rujan / patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // 12.22.15 tataḥ parijane trastavidrute tāṃ sasaṃbhramam / rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // 12.22.16 aṅgaiḥ kiṃcit kṛtāśleṣāṃ bhayaprematrapākulām / nināya sa manaḥsvāmī sudūraṃ gajagocarāt // 12.22.17 athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam / muhur vivṛtya paśyantī sā ninye nijamandiram // 12.22.18 tatra tasthau tam evārtā smarantī prāṇadāyinam / smarāgnipuṭapākena pacyamānā divāniśam // 12.22.19 so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan / svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // 12.22.20 naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe / tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // 12.22.21 iti saṃcintya katham apy asminn avasite dine / prato yayau guros tasya mūladevasya so 'ntikam // 12.22.22 dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam / siddhamāyādbhutapathaṃ saśarīram ivāmbaram // 12.22.23 nyavedayac ca tat tasmai praṇamya svamanīṣitam / so 'pi sādhayituṃ tasya pratipede vihasya tat // 12.22.24 tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe / mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // 12.22.25 dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca / sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // 12.22.26 tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ / tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // 12.22.27 rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte / mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // 12.22.28 tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā / ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // 12.22.29 tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ / sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // 12.22.30 jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire / svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // 12.22.31 iti pitroktayā ninye kanyārūpas tatheti saḥ / antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // 12.22.32 yathāruci tato yāte muladeve dvijākṛtau / kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // 12.22.33 dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām / ekadā virahakṣāmāṃ śayanīyaluṭhattanum // 12.22.34 rātrau raho rājasutām āsannaśayanasthitaḥ / kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // 12.22.35 sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine / kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // 12.22.36 brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhījane / idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // 12.22.37 tac chrutvā sā viniḥśvasya śanai rājasutābravīt / kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // 12.22.38 ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam / tatrāpaśyaṃ ca subhagaṃ kaṃcid brāhmaṇaputrakam // 12.22.39 himamuktendusaśrīkaṃ darśanoddīpitasmaram / madhumāsam ivālokakrīḍālaṃkṛtakānanam // 12.22.40 cakorāyitum ete ca pravṛtte yāvad unmukhe / tanmukhendudyutisudhāpāyinī me vilocane // 12.22.41 tāvat sravanmadajalas tatrākasmān nirargalaḥ / akālakālameghābho garjann āgān mahāgajaḥ // 12.22.42 tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā / utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // 12.22.43 śrīkhaṇḍenānulipteva sikteva sudhayā tathā / ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // 12.22.44 kṣanāc ca parivāreṇa militenāvaśā tataḥ / ihānītāsmi nikṣiptā svargād iva bhuvas tale // 12.22.45 tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam / paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // 12.22.46 suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam / tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // 12.22.47 na ca prāpnomy abhavyā tannāmādyajñānamohitā / tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // 12.22.48 iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ / sānandaḥ sa manaḥsvāmī viprakanyāvapurdharaḥ // 12.22.49 kṛtārthamānī matvā taṃ kālam ātmaprakāśane / svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // 12.22.50 jagāda ca vilolākṣi so 'ham evaiṣa yas tvayā / udyāne darśanakrīto nīto nirvyājadāsatām // 12.22.51 tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham / yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // 12.22.52 tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām / ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // 12.22.53 evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā / āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // 12.22.54 athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ / premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // 12.22.55 tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt / divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // 12.22.56 gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ / mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // 12.22.57 dattā mṛgāṅkavatyākhyā mahārhavibhavottarā / dvijātaye mahāmantriprajñāsāgarasūnave // 12.22.58 tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā / vivāhe mātulagṛhaṃ taj jagāma nimantritā // 12.22.59 tayā saha yayau so 'pi kanyakāparivārayā / vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // 12.22.60 tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ / dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // 12.22.61 tato muṣitacittaḥ saṃs tayā kapaṭakanyayā / yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // 12.22.62 tatra tanmukhalāvanyadhyānāsakto jagāma saḥ / tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // 12.22.63 kim etad iti saṃbhrānte jane tatrotsavojjhite / tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // 12.22.64 tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ / pralapann iva sonmādam ujjagāra manogatam // 12.22.65 asvādhīnaṃ ca taṃ matvā tat pitary ativihvale / tasmin rājāpi tad buddhvā tatraiva samupāyayau // 12.22.66 sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam / saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // 12.22.67 kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate / tayā vinā ca niyataṃ paścimām ety asau daśām // 12.22.68 asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati / etannāśe rājyanāśas tad iha brūta kā gatiḥ // 12.22.69 ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan / rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // 12.22.70 mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ / mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // 12.22.71 pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt / tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // 12.22.72 dātavyā mantriputrāya vipranyastā kumārikā / kālāntarāgate vipre kruddhe pratividhāsyate // 12.22.73 evam uktaḥ prakṛtibhis tatheti pratyapadyata / sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // 12.22.74 ānītaś ca sa niścitya lagnaṃ rājasutāgṛhāt / kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // 12.22.75 anyenānyārtham ānītām anyasmai māṃ dadāsi cet / kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // 12.22.76 ahaṃ vivāham icchāmi samayenedṛśena tu / ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // 12.22.77 yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ / evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // 12.22.78 ity ukte samaye tena yūnā kanyāvapurbhṛtā / rājñā sa bodhitaḥ prāpa nirvṛttiṃ mantriputrakaḥ // 12.22.79 tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam / ekasmin sthāpayitvā ca vāsake te surakṣite // 12.22.80 tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām / jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // 12.22.81 sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha / mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // 12.22.82 tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi / śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // 12.22.83 kathāṃ kāṃcit tvam ākhyāhi nidrā nāsti hi me sakhi / tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // 12.22.84 yatrelākhyasya rājarṣeḥ sūryavaṃśabhuvaḥ purā / prāptasya gaurīśāpena strītvaṃ viśvaikamohanam // 12.22.85 anyonyadarśanaprītyā devodyānavanāntare / abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // 12.22.86 tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ / tad evaṃ devatādeśān mantrauṣadhavaśena vā // 12.22.87 puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet / bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // 12.22.88 śrutvaitat taruṇī mugdhā vivāhaproṣitānukā / sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // 12.22.89 śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate / hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // 12.22.90 tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām / etāni kāmacihnāni nanv apūrvāṇi te sakhi // 12.22.91 mayaitāny anubhūtāni nigūhe na hy ahaṃ tava / iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // 12.22.92 sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim / api puṃsaḥ praveśaḥ syād upāyena hi kenacit // 12.22.93 evam uktavatīm etāṃ sa ca labdhāśayas tadā / prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // 12.22.94 vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi / puruṣaḥ syāṃ tad eṣo 'dya bhavāmi tvatkṛte pumān // 12.22.95 ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt / yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // 12.22.96 tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ / kālocitarasaḥ ko'pi tayor āsīd ratotsavaḥ // 12.22.97 atha tatra tayā sākaṃ sa mantrisutabhāryayā / tasthau dvijo divā nārī rātrau ca puruṣo bhavan // 12.22.98 āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ / tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // 12.22.99 etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ / buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // 12.22.100 śaśinānugataḥ sakhyā taruṇadvijarūpiṇā / āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // 12.22.101 ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti / tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // 12.22.102 brahman na jāne kva gatā sā snuṣā te kṣamasva tat / aparādhāt sutasyārthe dadāmi svasutāṃ tava // 12.22.103 ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram / vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // 12.22.104 tatsakhye kṛtatatputravyapadeśāya tāṃ dadau / tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // 12.22.105 tataḥ sa mūladevas tau yathābhūtau vadhūvarau / ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // 12.22.106 tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān / vivādo mūladevāgre śaśinas tasya cobhayoḥ // 12.22.107 manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā / kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // 12.22.108 śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama / agnisākṣikam eṣā hi pitrā me pratipāditā // 12.22.109 evaṃ māyābalaprāptarājaputrīnimittataḥ / vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // 12.22.110 tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate / bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // 12.22.111 iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // 12.22.112 manye śaśina evāsau bhāryā nyāyyā nṛpātmajā / yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // 12.22.113 manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ / caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // 12.22.114 iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva / sahasaiva tad aṃsataḥ svadhāma kṣitipaḥ so 'pi tam anviyāya tūrṇam // 12.22.115 atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt / sa trivikramasenas tam ādāyodacalat tataḥ // 12.23.1 āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ / rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // 12.23.2 astīha himavān nāma nagendraḥ sarvaratnabhūḥ / yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // 12.23.3 śūrāsaṃspṛṣṭapṛṣṭhaś ca yo madhye kulabhūbhṛtām / abhimānonnataḥ satyaṃ gīyate bhuvanatraye // 12.23.4 tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram / nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // 12.23.5 jīmūtaketur ity āsīt tasmin puravare purā / vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // 12.23.6 tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ / yathārthanāmā prathito yo manorathadāyakaḥ // 12.23.7 taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ / prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // 12.23.8 dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam / guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // 12.23.9 saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān / tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // 12.23.10 yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ / hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // 12.23.11 deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ / adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // 12.23.12 nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ / etac chrutvā sa jīmūtavāhano 'ntaracintayat // 12.23.13 aho batedṛśam imaṃ saṃprāpyāmarapādapam / nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // 12.23.14 kevalaṃ kaiścid apy arthair arthitaiḥ kṛpaṇocitaiḥ / ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // 12.23.15 tad ahaṃ sādhayīṣyāmi kāmam asmān manogatam / iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // 12.23.16 tatra saṃvihitāśeṣaśuśrūṣāparitoṣitam / sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // 12.23.17 tata tvam eva jānāsi yad etasmin bhavāmbudhau / āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // 12.23.18 viśeṣenācirasthāyiprakāśapravilāyinī / saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // 12.23.19 ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ / yo dharmayaśasī sūte yugāntaśatasākṣiṇī // 12.23.20 tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ / eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // 12.23.21 yair vā mama mamety evam āgrahenaiṣa rakṣitaḥ / pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣa ko 'sya vā // 12.23.22 tasmāt paropakāraikaphalasiddhyai tvadājñayā / tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // 12.23.23 evam astv iti pitrā ca dattānujño 'tha tena saḥ / jīmūtavāhano gatvā kalpadrumam uvāca tam // 12.23.24 abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā / tan mamaikam imaṃ kāmam ananyaṃ paripūraya // 12.23.25 adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru / bhadraṃ te vraja datto 'si lokāyārthārthine mayā // 12.23.26 ity uktavati jīmūtavāhane racitāñjalau / tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // 12.23.27 kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu / vavarṣa bhuvi naivāsīt ko 'py asyāṃ durgato yathā // 12.23.28 tatas tasya tayā tīvrasarvasattvānukampayā / jīmūtavāhanasyātra trailokye paprathe yaśaḥ // 12.23.29 tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ / taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // 12.23.30 jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ / yuddhāya samanahyanta tad rājyāpajihīrṣayā // 12.23.31 tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ / tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // 12.23.32 kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ / hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // 12.23.33 tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam / dharmam eva cariṣyāmo lokadvayasukhāvaham // 12.23.34 modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ / ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // 12.23.35 ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet / taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // 12.23.36 evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ / malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // 12.23.37 tatra candanasaṃchannavahan nirjharakandare / śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // 12.23.38 mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ / viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // 12.23.39 ekadā cātra sa bhrāmyan viveśopavanasthitam / draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // 12.23.40 tatropavīṇayantīṃ ca dadarśa varakanyakām / sakhījanānvitāṃ śailatanayārādhanodyatām // 12.23.41 ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ / dṛṣṭalocanalāvanyalajjitair iva niścalaiḥ // 12.23.42 dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā / pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // 12.23.43 paraḥparavimardena mukhendor iva darśanam / atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // 12.23.44 dhātur ghaṭayato muṣṭigraheṇeva nipīḍite / valīmagnāṅgulīmudre madhye kṣāmamanoramām // 12.23.45 dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ / tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // 12.23.46 sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam / kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // 12.23.47 tathānurāgavivaśā bheje kanyā vihastatām / yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // 12.23.48 tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ / kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // 12.23.49 tac chrutvā sā sakhī prāha nāmnā malayavaty asau / mitrāvasusvasā siddharājaviśvāvasoḥ sutā // 12.23.50 evam uktvā sahṛdayā sā taṃ jīmūtavāhanam / nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // 12.23.51 tāṃ bravīti sma malayavatīṃ smitamitākṣaram / sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // 12.23.52 jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā / sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // 12.23.53 lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī / ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // 12.23.54 sa cādāyaiva jīmūtavāhanaḥ premanirbharaḥ / kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // 12.23.55 sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā / nīlotpalamayīṃ mālām iva tasmin nyaveśayat // 12.23.56 ity anyonakṛtāśabdasvayaṃvaraviśeṣayoḥ / tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // 12.23.57 jananī rājaputri tvāṃ smaraty āgaccha māciram / tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // 12.23.58 sotkāṃ priyamukhād dṛṣṭiṃ kathaṃcit sā yayau gṛham / jīmūtavāhano 'py āgāt tan natātmā svamāśramam // 12.23.59 sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā / gatvā malayavaty āśu papāta śayanīyake // 12.23.60 athāntargatakāmāgnidhūmenevāvilekṣaṇā / aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // 12.23.61 sakhībhiś candanair liptā vījitā cābjinīdalaiḥ / ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // 12.23.62 gate 'tha vāsare kvāpi raktayā saha saṃdhyayā / hasatprācīmukhaṃ candre samākramya ca cumbati // 12.23.63 smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā / lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // 12.23.64 nināya ca niśām induviṣamām abjinīva tām / baddhamohālipaṭale hṛdi saṃkocam etya sā // 12.23.65 tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ / śayanastho 'pi patito haste kusumadhanvanaḥ // 12.23.66 nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍuracchaviḥ / hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // 12.23.67 prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau / yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // 12.23.68 tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ / āgatyāśvāsyate yāvan madanānalavihvalaḥ // 12.23.69 tāvat tatraiva sāpy āgān nirgatyaikaiva nirjane / guptaṃ malayavaty ātmatyāgāya virahāsahā // 12.23.70 alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā / udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // 12.23.71 tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama / jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // 12.23.72 ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam / aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // 12.23.73 hā nātha viśvavikhyātakaruṇenāpi na tvayā / katham asmi paritrātā deva jīmūtavāhana // 12.23.74 evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati / uccacāra divas tāvad bhāratī devyudīritā // 12.23.75 putri mā sāhasaṃ kārṣīś cakravartī patis tava / vidyādharendro jīmūtavāhano hi bhaviṣyati // 12.23.76 ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ / jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // 12.23.77 saiṣa devyā varaḥ paśya vitīrṇaḥ satya eva te / iti jalpati bālāṃ tāṃ tanmitre muniputrake // 12.23.78 jīmūtavāhanas tat tad bruvan praṇayapeśalam / svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // 12.23.79 tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ / bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // 12.23.80 cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām / sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // 12.23.81 adyaiva hi mahārājas tava viśvāvasuḥ pitā / kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // 12.23.82 ihāgato jaganmānyas tāta kalpatarupradaḥ / vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // 12.23.83 atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ / tasmān malayavatyāsau kanyāratnena pūjyatām // 12.23.84 tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te / tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // 12.23.85 jāne sadyaś ca bhāvī te vivāhas tat svamandiram / āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // 12.23.86 ity uktā sā tayā sakhyā rājaputrī śanais tataḥ / yayuḥ saharṣā sotkā ca muhur valitakaṃdharā // 12.23.87 jīmūtavāhano 'py āśu gatvā svāśramam āgatāt / mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // 12.23.88 jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ / yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // 12.23.89 tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ / āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // 12.23.90 nināya ca tadaiva svān gṛhāñ jīmūtavāhanam / cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // 12.23.91 tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ / svasur malayavatyāś ca vivāhaṃ samapādayan // 12.23.92 tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ / tasthau malayavatyā sa tatra siddhamanorathaḥ // 12.23.93 ekadā kautukāc cātra sa mitrāvasunā saha / malayādrau bhramann abdher velāvanam upeyivān // 12.23.94 tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam / keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // 12.23.95 tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt / śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // 12.23.96 nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram / nināya kila dāsatvaṃ savyājapaṇanirjitām // 12.23.97 tena vaireṇa garuḍas tām unmocyāpi mātaram / balī bhakṣayituṃ nāgān kadrūputrān pracakrame // 12.23.98 sadā praviśya pātālaṃ so 'tha kāṃścij jaghāsa tān / kāṃścin mamarda kecit tu svayaṃ trāsād vipedire // 12.23.99 tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ / vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // 12.23.100 ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te / pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // 12.23.101 tvayā tu na praveṣṭavyaṃ pātāle 'smin kathaṃcana / ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // 12.23.102 ity ukte nāgarājena samayaṃ pratyapadyata / svārthadarśī tathety eva garuḍo guruvikramaḥ // 12.23.103 tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine / vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // 12.23.104 atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ / ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // 12.23.105 iti mitrāvasor vaktrāt sāntarduḥkho niśamya saḥ / nijagāda dayādhairyanidhir jīmūtavāhanaḥ // 12.23.106 śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe / upahārīkaroti svāḥ prajāḥ klībo dine dine // 12.23.107 dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ / mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // 12.23.108 kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam / tārkṣyaṃ nāgāṅganākrandanityākarṇananirghṛṇaḥ // 12.23.109 tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ / īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // 12.23.110 ity uktvā sa mahāsattvo hṛdi cakre manoratham / apy asāreṇa dehena sāram atrāpnuyām aham // 12.23.111 ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam / abāndhavasya bhītasya dattvātmānaṃ garutmate // 12.23.112 iti saṃcintayaty eva tasmiñ jīmūtavāhane / mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // 12.23.113 vraja tvam aham eṣyāmi paścād iti tataś ca tam / mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // 12.23.114 gate tasmin sa cātraiko vāñchitārthonmukho bhraman / kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // 12.23.115 gatvā dadarśa cottuṅgaśilātalasamīpagam / yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // 12.23.116 puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam / nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // 12.23.117 ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati / karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // 12.23.118 tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā / prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // 12.23.119 hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin / kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // 12.23.120 vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava / sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // 12.23.121 athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava / kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // 12.23.122 vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca / labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // 12.23.123 iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt / duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // 12.23.124 nivartasva gṛhān eṣa praṇāmaḥ paścimas tava / ihāgamanavelā hi bhavej jātu garutmataḥ // 12.23.125 tac chrutvā hā hatāsmīha ko me pāsyati putrakam / ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // 12.23.126 tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ / śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // 12.23.127 hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata / āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // 12.23.128 iyaṃ caitasya jananī snehenehānvag āgatā / etadekasutā vṛddhā duḥkhadīnapralāpinī // 12.23.129 tad enam ekam ārtaṃ ced dehenaikāntanāśinā / rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // 12.23.130 ity ālocyopagamyaiva mudā jīmūtavāhanaḥ / vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // 12.23.131 tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī / saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // 12.23.132 śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ / kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // 12.23.133 ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ / vidyādharo 'ham āyāto rākṣituṃ sutam amba te // 12.23.134 dāsyāmi hi śarīraṃ svaṃ vastracchannaṃ garutmate / kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // 12.23.135 tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama / putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // 12.23.136 etac chrutvā sa jīmūtavāhanaḥ punar abravīt / na me manorathasyāsya bhaṅgaṃ kartum ihārhatha // 12.23.137 grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam / darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // 12.23.138 na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam / ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // 12.23.139 mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ / anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // 12.23.140 na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci / kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // 12.23.141 iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram / jagādāmba nivartasva kāntārād durgamād itaḥ // 12.23.142 na paśyasi kim atraitan nāgāsṛkkardamokṣitam / kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // 12.23.143 ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram / āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // 12.23.144 ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram / sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // 12.23.145 asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ / parārtha iti jīmūtavāhano 'py akarod dhṛdi // 12.23.146 tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn / vilokyātra sa mā meti nivāraṇaparān iva // 12.23.147 matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ / parārthaprāṇado vadhyaśilām adhyāruroha tām // 12.23.148 pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā / taṃ sattvātiśayaṃ tasya paśyatīva savismayam // 12.23.149 āgatyācchāditanabhā nipatyaitacchilātalāt / cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // 12.23.150 srutāsṛgdhāram utkhātaśiroratnaṃ ca taṃ javāt / nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // 12.23.151 evam eva parārthāya dehaḥ syāt pratijanma me / mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // 12.23.152 iti tārkṣyādyamānasya tasyānudhyāyatas tadā / vidyādharendor apatat puṣpavṛṣṭir nabhotalāt // 12.23.153 atrāntare sa tad raktadhārāsravaśiromaṇiḥ / tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // 12.23.154 sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā / antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // 12.23.155 tau ca jāyāpatī sūnoḥ śiroratnaṃ vilokya tam / kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // 12.23.156 tataḥ svavidyānudhyānād yathāvṛttam avetya tat / rājā jīmūtaketuḥ sā rājñī kanakavaty api // 12.23.157 vadhvā malayavatyā tau prāvartetāṃ saha drutam / gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // 12.23.158 tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // 12.23.159 hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā / ātmā garutmate datto matkṛte sukṛpālunā // 12.23.160 tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā / majjeyaṃ nāyaśaḥpaṅke jīvantaṃ cet tam āpnuyām // 12.23.161 ity udaśrur vadan so 'tha sādhur dṛṣṭvā nirantarām / patitāṃ bhuvi tadraktadhārām anusaran yayau // 12.23.162 atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam / hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // 12.23.163 aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā / prahṛṣyati mahāsattvo na tu prāṇair viyujyate // 12.23.164 bibharti luptaśeṣe ca gātre romāñcakañcukam / kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // 12.23.165 tan naiṣa nāgaḥ ko'py eṣa sādhuḥ pṛcchāmi nādmy amum / iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // 12.23.166 pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam / dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // 12.23.167 etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ / nāgo naivāsi tad brūhi mahātman ko bhavān iti // 12.23.168 nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara / prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // 12.23.169 evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane / prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // 12.23.170 mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja / ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // 12.23.171 ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ / dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // 12.23.172 kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi / vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // 12.23.173 śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau / jīmūtavāhanasyātra sarve satvaram āyayuḥ // 12.23.174 viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam / cakrandatus tau hā putra hā hā jīmūtavāhana // 12.23.175 hā kāruṇika hā vatsa parārthaprattajīvita / hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // 12.23.176 etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat / hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // 12.23.177 jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ / yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // 12.23.178 tan me mṛte 'smin pāpasya prāptam agnipraveśanam / adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // 12.23.179 iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ / vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // 12.23.180 tato vilapatos tatra tatpitroḥ śokadīnayoḥ / utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // 12.23.181 bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam / pūrvaprasannāṃ varadām ity upālabhatāmbikām // 12.23.182 vidyādharādhipo bhāvicakravartī patis tava / bhavitety aham ādiṣṭā devi gaurī tadā tvayā // 12.23.183 tan mithyāvādinī jātā tvam apy asi kathaṃ mayi / ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // 12.23.184 na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ / amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // 12.23.185 tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ / jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // 12.23.186 utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā / uvāca devī tuṣṭāsmi dehadānena te 'munā // 12.23.187 tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā / vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // 12.23.188 evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ / tam abhyaṣiñcac charvānī pūjitā ca tirodadhe // 12.23.189 nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ / nadanti sma ca sānandaṃ devadundubhayo divi // 12.23.190 athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam / cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // 12.23.191 apūrvodāramatinā trijagatkautukāvaham / brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // 12.23.192 tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam / ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // 12.23.193 na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā / te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // 12.23.194 evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param / prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // 12.23.195 tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ / te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // 12.23.196 surair nagair muniganaiḥ sānandair militair atha / sa lokatritayābhikhyām uvāha malayācalaḥ // 12.23.197 tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam / gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // 12.23.198 āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam / taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // 12.23.199 tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca / nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // 12.23.200 lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram / abhajata ratnopacitāṃ vidyādharacakravartidhuram // 12.23.201 ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ / puna eva taṃ trivikramasenaṃ papraccha rājānam // 12.23.202 tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ / sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // 12.23.203 ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt / tam uvāca sa trivikramaseno nṛpatir nirudvegaḥ // 12.23.204 bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat / ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // 12.23.205 anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya / paścād dhāvan gatvā svaṃ deham upānayat prasabham // 12.23.206 etan niśamyaiva nṛpasya tasya vākyaṃ sa vetālavaro jagāma / punaḥ svadhāmaiva tadaṃsapṛṣṭhān nṛpo 'pi taṃ so 'nuyayau tathaiva // 12.23.207 tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ / taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // 12.24.1 prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt / rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // 12.24.2 akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam / kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // 12.24.3 tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ / rarakṣa viplavāmbhodher yo velādrir iva kṣitim // 12.24.4 jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ / vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // 12.24.5 maurkhyaṃ paraparīvāde na śāstrārthe daridratā / doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // 12.24.6 pāpabhīrur yaśolubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu / yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // 12.24.7 tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik / unmādinīti khyātā ca kanyā tasyābhavat sutā // 12.24.8 yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā / unmādyati sma madanasyāpi mohanaśaktayā // 12.24.9 tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik / yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // 12.24.10 trailokyaratnabhūtā me pradeyāsti sutā prabho / tām anāvedya devasya nānyasmai dātum utsahe // 12.24.11 devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale / tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // 12.24.12 ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān / sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // 12.24.13 te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm / sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // 12.24.14 imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati / etanmohitacitto hi kiṃ sa rājyam avekṣate // 12.24.15 tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ / ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // 12.24.16 kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā / tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // 12.24.17 tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā / vaṇig baladharākhyāya tat senāpataye dadau // 12.24.18 atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham / kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // 12.24.19 yāti kāle ca jātv atra hatvā hemantahastinam / phullakundalatādantaṃ mathitāmbujinīvanam // 12.24.20 ājagāma lasatpuṣpamañjarīkesarāvaliḥ / cūtāṅkuranakhaḥ krīdan kānane madhukesarī // 12.24.21 tat kālaṃ cātra nagare taṃ vasantamahotsavam / sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // 12.24.22 tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ / apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // 12.24.23 sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ / ātmānaṃ darśayāmāsa parityāgāvamānataḥ // 12.24.24 sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām / saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // 12.24.25 nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manobhuvaḥ / gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // 12.24.26 bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ / pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // 12.24.27 tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ / viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // 12.24.28 aho jaḍātmā nirlajjaś candro nityam udeti yat / jagannetrotsave tasyā niḥkalaṅke mukhe sati // 12.24.29 kaṭhorau hemakalaśau gajakumbhau ca karkaśau / labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // 12.24.30 kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam / kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // 12.24.31 iti tāṃ cintayann antaḥ kṣīyate sma dine dine / kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // 12.24.32 hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ / kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // 12.24.33 alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām / ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // 12.24.34 tato baladharo buddhvā sa senāpatir etya tam / prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // 12.24.35 dāsastrī tava dāsy eva sā deva na parāṅganā / svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // 12.24.36 athavā tāṃ tyajāmīha deva devakule tataḥ / na doṣo grahaṇe tasyās tava devakulastriyaḥ // 12.24.37 iti svasenāpatinā nirbandhena sa pārthivaḥ / tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // 12.24.38 rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam / mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // 12.24.39 bhakto 'pi ca bhavān pāpe niyojayati māṃ katham / paralokamahāduḥkhahetau kṣaṇasukhāvahe // 12.24.40 na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi / sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // 12.24.41 tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam / tyajanty uttamasattvā hi prāṇān api na satpatham // 12.24.42 tathaivārthayamānāṃś ca paurajānapadān api / militān sa nirācakre rājā sudṛḍhaniścayaḥ // 12.24.43 tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā / prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // 12.24.44 senāpatiś cāsahiṣṇus taṃ tathā pramayaṃ prabhoḥ / so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // 12.24.45 ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā / sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // 12.24.46 tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ / sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // 12.24.47 iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ / pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // 12.24.48 tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata / senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // 12.24.49 yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām / sucirajñātatadbhogasukhāsvādo 'py upānayat // 12.24.50 ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate / anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // 12.24.51 vetālenaivam uktas tu vihasya sa nṛpo 'bravīt / yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // 12.24.52 senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot / prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // 12.24.53 rājānas tu madādhmātā gajā iva niraṅkuśāḥ / chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // 12.24.54 teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam / viveko vigalaty oghenohyamāna ivākhilaḥ // 12.24.55 kṣipyanta iva coddhūya calaccāmaramārutaiḥ / vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // 12.24.56 ātapatreṇa satyaṃ ca sūryāloko nivāryate / vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // 12.24.57 te te ca vipadaṃ prāptā māramohitacetasaḥ / jagadvijayino 'pīha rājāno nahuṣādayaḥ // 12.24.58 eṣo rājā punaḥ pṛthvyām ekacchatro 'pi yat tayā / unmadinyā capalayā lakṣmyeva na vimohitaḥ // 12.24.59 prāṇān api sa dharmātmā tatyāja na punaḥ padam / amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // 12.24.60 ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād vetālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau / rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // 12.24.61 tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte / jvālāvilolarasanair bhūtair iva citāgnibhiḥ // 12.25.1 gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum / sa trivikramasenas tam āsasāda punar nṛpaḥ // 12.25.2 tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn / ullambamānān subahūn pretakāyān aśaṅkitam // 12.25.3 aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam / vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // 12.25.4 asiddhārthasya ced rātrir iyaṃ mama gamiṣyati / tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // 12.25.5 iti cintayatas tasya rājño vijñāya niścayam / sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // 12.25.6 tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare / avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // 12.25.7 prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata / rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // 12.25.8 asti gaurītapaḥkleśavṛtena tripurāriṇā / asāmānyaguṇotkarṣalubdheneva svayaṃvṛtā // 12.25.9 bhogavatyamarāvatyos tṛtīyojjayinī purī / udārasukṛtaprāpyanānābhogopabṛṃhitā // 12.25.10 yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām / tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // 12.25.11 tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu / mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // 12.25.12 tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ / devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // 12.25.13 tasya kālena tanayaś candrasvāmīty ajāyata / so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // 12.25.14 ekadā ca dvijasutaś candrasvāmī sa kāṃcana / dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // 12.25.15 āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum / vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // 12.25.16 kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ / itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // 12.25.17 tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha / vastrādi hārayitvāpi dhanam anyad ahārayat // 12.25.18 mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi / tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // 12.25.19 laguḍāhatasarvāṅgaḥ pāṣāṇam iva niścalam / kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // 12.25.20 tathaiva divasān dvitrāṃs tatra tasminn avasthite / kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // 12.25.21 śritānenāśmatā tāvat tad etaṃ kṣipata kvacit / nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // 12.25.22 ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ / araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // 12.25.23 tatraiko vṛddhakitavas tān anyān evam abhyadhāt / mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // 12.25.24 tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam / iti te tadvacaḥ sarve tatheti pratipedire // 12.25.25 tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ / candrasvāmī viveśātra śūnyam ekaṃ śivālayam // 12.25.26 tatra kiṃcit samāśvasya cintayāmāsa duḥkhitaḥ / viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // 12.25.27 tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ / pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // 12.25.28 tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye / paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // 12.25.29 ity ālocayatas tasya klāntasyānambarasya ca / mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // 12.25.30 tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ / mahāvratī jaṭāśūladharo hara ivāparaḥ // 12.25.31 sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca / srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // 12.25.32 tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ / tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // 12.25.33 ity ukto vratinā so 'tha candrasvāmī jagāda tam / vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // 12.25.34 tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām / iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // 12.25.35 saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm / amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // 12.25.36 tathety ukte tayā tatra sodyānaṃ sāṅganājanam / puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // 12.25.37 vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt / ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // 12.25.38 ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca / tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // 12.25.39 tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā / sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // 12.25.40 tayā sa sotkayotthāya svāsanārdhopaveśitaḥ / bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // 12.25.41 bhuktapakvaphalasvādutāmbūlaḥ svarasena ca / paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // 12.25.42 prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam / nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // 12.25.43 tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam / pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // 12.25.44 tatprasādād ahaṃ rātrāv uṣito bhagavan sukham / kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // 12.25.45 tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt / ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // 12.25.46 ity ukte vratinā tena tadyuktyaiva pratikṣapam / candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // 12.25.47 buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ / ekadā tāpasendraṃ taṃ sa prasādyānvayācata // 12.25.48 satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate / tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // 12.25.49 iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ / asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // 12.25.50 tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat / māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // 12.25.51 sa hi tatra punar jātaṃ bālam ātmānam īkṣate / tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // 12.25.52 suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati / na ca smarati janmedaṃ na vidyāsādhane kriyām // 12.25.53 yas tu triraṣṭavarṣaḥ san guruvidyāprabodhitaḥ / janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // 12.25.54 tadvaśo 'py atra kurute tathaivāgnipraveśanam / paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // 12.25.55 anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati / asthānārpaṇato yāvad guror api vinaśyati // 12.25.56 matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava / matsiddhihānyā mā jātu tavaitad api naṅkṣyati // 12.25.57 evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ / śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // 12.25.58 tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ / batāśritānurodhena kiṃ na kurvanti sādhavaḥ // 12.25.59 tato nītvā nadītīraṃ sa taṃ smāha mahāvratī / vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // 12.25.60 māyāgnim eva praviśer vidhyayā bodhito mayā / ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // 12.25.61 ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ / sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // 12.25.62 tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam / candrasvāmī sa rabhasān nadīm avatatāra tām // 12.25.63 tasyām antarjale vidyāṃ tāṃ japan sahasaiva saḥ / tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // 12.25.64 vīkṣate yāvad anyasyām utpannaḥ svātmanā puri / putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // 12.25.65 kṛtopanayano 'dhītavidyo dārān avāpya ca / tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // 12.25.66 tataś cātra sutasnehasvīkṛtas tat tad ācarat / sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // 12.25.67 evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ / kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // 12.25.68 sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ / smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // 12.25.69 udyato 'gnipraveśāya divyāsādhyaphalāptaye / paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // 12.25.70 bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ / sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // 12.25.71 dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām / krandanti bālāpatyāni so 'tha mohād acintayat // 12.25.72 kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam / na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // 12.25.73 tat kiṃ nu praviśāmy agnim uta na praviśāmi kim / athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // 12.25.74 tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ / agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // 12.25.75 anubhūtahimasparśo vahneś ca sa savismayaḥ / śāntamāyo nadītīrād utthāyopayayau taṭam // 12.25.76 tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ / pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // 12.25.77 tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā / apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // 12.25.78 adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ / etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // 12.25.79 nāpacāro mayā kaścid vihito bhagavann iti / tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // 12.25.80 na ca sāvirabhūt tasya na tacchiṣyasya tasya vā / naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // 12.25.81 ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ / pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // 12.25.82 rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena / vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // 12.25.83 etat sa vetālavaco niśamya taṃ pratyavocan manujendravīraḥ / jāne bhavān me kṣipatīha kālaṃ yogeśvaraivaṃ tad api bravīmi // 12.25.84 na duṣkareṇāpi hi karmaṇaiva śuddhena siddhiḥ puruṣasya labhyā / yāvan na niṣkramya vikalpaśuddhaṃ dhīraṃ mano nirmalasattvavṛtti // 12.25.85 tasyātra mandasya tu viprayūnaś cittaṃ prabudhyāpi vikalpate sma / vidyā na sā tena gatāsya siddhir asthānadānāc ca guror vinaṣṭā // 12.25.86 iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ / nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ ca tathaiva so 'nvayāsīt // 12.25.87 atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt / sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // 12.26.1 āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata / rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // 12.26.2 asti vakrolakaṃ nāma puraṃ surapuropamam / tasmin sūryaprabhākhyo 'bhūd rājā jambhārisaṃnibhaḥ // 12.26.3 saukaryodyatayā mūrtyā dattānando vasuṃdharām / imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // 12.26.4 dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ / dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // 12.26.5 sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ / nodapadyata yat putro bahuṣv antaḥpureṣv api // 12.26.6 etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri / babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // 12.26.7 tasya cājāyataikaiva nāmnā dhanavatī sutā / vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // 12.26.8 tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau / taddhanaṃ rājasānāthyād ākrāntam atha gotrajaiḥ // 12.26.9 tato hiraṇyavatyākhyā vaṇijas tasya gehinī / ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // 12.26.10 dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe / palāyya dāyādabhayād gṛhād guptaṃ viniryayau // 12.26.11 dhvāntena bahir antaś ca sā duḥkhenāndhakāritā / kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // 12.26.12 tatra saṃtamase yāntī vidhiyogād alakṣitam / aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // 12.26.13 sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ / āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // 12.26.14 tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ / pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // 12.26.15 śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ / tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // 12.26.16 tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā / tāvat tilakitaṃ prācyā mukham udbhāsitendunā // 12.26.17 tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām / dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // 12.26.18 śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te / dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // 12.26.19 kim etayā tavety ukto hasantyātha tayātra saḥ / punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // 12.26.20 na cāputro 'śnate lokāṃs tad eṣā yaṃ madājñayā / kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // 12.26.21 ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam / tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // 12.26.22 ānīya ca kuto 'py ambu pāṇau caurasya tasya sā / eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // 12.26.23 so 'pi tadduhitur dattayathoktājño jagāda tām / gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // 12.26.24 gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca / asthīni tīrthe sasutā gaccher vakrolakaṃ puram // 12.26.25 tatra sūryaprabhe rājñi saurājyasukhite jane / nirupadravaniścintā sthāsyasi tvaṃ yathecchasi // 12.26.26 ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam / śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // 12.26.27 tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt / gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // 12.26.28 tatra sthitvā ca yuktyā tad dāhayitvā kalevaram / caurasya tasya tīrthe 'sthikṣepādikam akārayat // 12.26.29 anyedyuś cāttaguptārthā tato nirgatya sātmajā / prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // 12.26.30 tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt / tasminn uvāsa sutayā dhanavatyā tayā saha // 12.26.31 tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure / manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // 12.26.32 vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ / tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // 12.26.33 sā ca sauvarṇadīnāraśatapañcakam agrahīt / bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // 12.26.34 ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā / kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // 12.26.35 tadrūpahṛtacittā ca bhartuś caurasya tasya sā / smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // 12.26.36 amba viprasutasyāsya paśyaite rūpayauvane / kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // 12.26.37 etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca / tan mātā sā vaṇigbhāryā manasy evam acintayat // 12.26.38 madduhitrānayā tāvad varaṇīyaḥ sutāptaye / kaścid bhartrājñayā tasmād eṣa evārthyate na kim // 12.26.39 ity ākalayya vyasṛjat tat saṃdiśya manīṣitam / rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // 12.26.40 sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat / sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // 12.26.41 yadi haṃsāvalīhetor dīnāraśatapañcakam / sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // 12.26.42 iti tenoktayā ceṭyā tayā gatvā tathaiva sā / uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // 12.26.43 tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau / tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // 12.26.44 tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām / sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // 12.26.45 tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā / nirgatya sa tato guptaṃ yayau prātar yathāgatam // 12.26.46 sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā / kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // 12.26.47 parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām / ādideśa haraḥ svapne darśitasvavapur niśi // 12.26.48 yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum / sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // 12.26.49 evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā / tanmātā ca prabudhyaitaṃ svapnann anyonam ūcatuḥ // 12.26.50 nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum / rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // 12.26.51 tāvac ca tam api svapne sutacintāturaṃ sadā / tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // 12.26.52 uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ / kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // 12.26.53 ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ / dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // 12.26.54 dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram / rekhācchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // 12.26.55 datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan / svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // 12.26.56 cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu / daridraśabdasyaikasya yāvad āsīn nirarthatā // 12.26.57 nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam / putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // 12.26.58 vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt / vapuṣeva guṇaughenāpy āśritānandadāyinā // 12.26.59 śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ / āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // 12.26.60 tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā / rājye 'bhiṣicyaiva kṛtī vṛddho vārāṇasīṃ yayau // 12.26.61 pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina / sa rājā tatra tatyāja caraṃs tīvratapas tanum // 12.26.62 buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ / so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // 12.26.63 tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ / tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // 12.26.64 nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi / gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // 12.26.65 prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram / ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // 12.26.66 na deva yujyate kartum etad rājñaḥ kathaṃcana / na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // 12.26.67 tad eṣā parahastena kāryā te pitrupakriyā / svadharmapālanād anyā tīrthayātrā ca kā tava // 12.26.68 bahvapāyaṃ kva pānthatvāṃ nityaguptāḥ kva pārthivāḥ / iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // 12.26.69 alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā / draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // 12.26.70 paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare / rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // 12.26.71 śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ / tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // 12.26.72 athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ / suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // 12.26.73 sāmantān rajaputrāṃś ca paurāñ janapadān api / nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // 12.26.74 brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ / pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // 12.26.75 vicitraveṣabhāṣādivilokanavinoditaḥ / paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // 12.26.76 dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ / tridivārohasopānapaddhatiṃ sṛjatīm iva // 12.26.77 himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām / bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // 12.26.78 rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi / cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // 12.26.79 dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca / prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // 12.26.80 yatrārcirādyadhūmādim āgrāv iva samāgatau / gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // 12.26.81 tatropoṣya kṛtasnānadānaśrāddhādisatkriyaḥ / vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // 12.26.82 eta mokṣaṃ prayāteti vadantām iva dūrataḥ / vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // 12.26.83 tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam / bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // 12.26.84 tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ / pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // 12.26.85 vikṣiptavanyakusumair arcyamāna ivānilaiḥ / nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // 12.26.86 vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam / candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // 12.26.87 gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt / samuttasthus tam ādātuṃ trayo mānuṣapāṇayaḥ // 12.26.88 tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ / kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // 12.26.89 te tam ūcur ayaṃ tāvad ekaś caurasya niścatam / hasto lohamayaḥ śaṅkur yasmin devaiṣa dṛśyate // 12.26.90 dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ / rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // 12.26.91 tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet / ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // 12.26.92 ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā / sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // 12.26.93 tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me / bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // 12.26.94 iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ / taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // 12.26.95 caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ / candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // 12.26.96 viprasya janakasyāpi sa hi putro na budhyate / vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // 12.26.97 rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ / bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // 12.26.98 śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat / nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // 12.26.99 tasmād dhastodakaprāptā tanmātā yasya yena sā / ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // 12.26.100 tasya sa kṣetrajaḥ putraś caurasyaiva mahīpatiḥ / piṇḍas tasyaiva haste ca deyas teneti me matiḥ // 12.26.101 ity uktavato nṛpates tasyāṃsāt svapadam eva vetālaḥ / prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // 12.26.102 tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ / sa trivikramasenas tam uccacāla punar nṛpaḥ // 12.27.1 maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ / rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // 12.27.2 na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram / graho vā tatra ced astu kathām ekām imāṃ śṛṇu // 12.27.3 asti svarekhānutkrāntavarṇabhedavyavasthiti / nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // 12.27.4 tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām / candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // 12.27.5 ālānaṃ śauryakariṇas tyāgasyotpattiketanam / vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // 12.27.6 satīṣu sarvasaṃpatsu yan na prāpa nijocitām / bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // 12.27.7 ekadā ca tadudvegavinodāya mahāṭavīm / jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // 12.27.8 tatra sūkaravṛndāni bhindan bāṇair nirantaraiḥ / śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // 12.27.9 śāyayañ śaraśayyāsu siṃhān samaradurmadān / mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // 12.27.10 vipakṣīkṛtya śarabhān pātayan parvatopamān / dambholikarkaśaprāsapātair jambhārivikramaḥ // 12.27.11 rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ / tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // 12.27.12 sa vājī tena ca kaśāghātenottejito bhṛśam / pārṣṇighātena viṣamaṃ samaṃ cāgaṇayan kṣaṇāt // 12.27.13 vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam / mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // 12.27.14 tatra tasmin sthite vāhe rājā diṅmoham etya saḥ / bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // 12.27.15 mārutenābhimukhyena namitonnamitair muhuḥ / ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // 12.27.16 tatra gatvā ca turagaṃ viparyāṇopavartitam / snātapītaṃ tarucchāyābaddhaṃ dattatṛṇotkaram // 12.27.17 kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ / ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // 12.27.18 ekatra cāśokataror adhastān munikanyakām / āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // 12.27.19 mugdhabaddhajaṭājūṭasaviśeṣamanoramām / sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // 12.27.20 acintayac ca puṣpeṣoḥ patitaḥ śaragocare / keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // 12.27.21 kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ / ahany astaṃgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // 12.27.22 tad etām upasṛtyeha śanair upalabhe varam / ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // 12.27.23 sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā / pūrvaprārabdhapuṣpasraksannahastā vyacintayat // 12.27.24 ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim / batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // 12.27.25 evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ / utthāya sorustambhāpi gantuṃ prāvartataiva sā // 12.27.26 athopetya sa rājā tām evaṃ nāgariko 'bravīt / āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // 12.27.27 janasya dūrāyātasya sundari svāgatādikam / ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // 12.27.28 ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā / tatropaveśya nṛpateś cakārātithyasatkriyām // 12.27.29 atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ / bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // 12.27.30 kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca / kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // 12.27.31 tāpasocitayā vṛttyā vijane 'smin kadarthyate / iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // 12.27.32 eṣā maharṣeḥ kaṇvasya duhitā vardhitāśrame / menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // 12.27.33 ihāsmin sarasi snātum āgatānujñayā pituḥ / ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // 12.27.34 ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam / yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // 12.27.35 viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ / jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // 12.27.36 tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam / tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // 12.27.37 upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ / kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // 12.27.38 vatsa candravalokaitac chṛṇu yad vacmi te hitam / jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // 12.27.39 tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān / śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // 12.27.40 tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān / hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // 12.27.41 bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira / kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // 12.27.42 hantur vadhyasya cānyasya yatra tulyā pramāditā / kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // 12.27.43 etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca / rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // 12.27.44 anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ / mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu nirbhayāḥ // 12.27.45 tac chrutvovāca sa munis tuṣṭo 'ham amunā tava / prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // 12.27.46 ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt / tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // 12.27.47 ity arthitavate so 'smai rājñe snānagatāṃ muniḥ / apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // 12.27.48 tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām / kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // 12.27.49 indīvaraprabhāṃ bhāryām ādāyāruhya vājinam / candrāvalokas tarasā pratasthe sa tato nṛpaḥ // 12.27.50 gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam / raviḥ khinna ivāstādrim astake samupāviśat // 12.27.51 dadṛśe mṛganetrā ca kramād udriktamanmathā / dhvāntanīlapaṭacchannarūpā rātryabhisārikā // 12.27.52 tasmin kāle pathi prāpa sa rājāśvatthapādapam / sajjanāśayasusvacchavāpījalataṭasthitam // 12.27.53 śākhāpattraughasaṃchannaśādvalaśyāmalasthalam / dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // 12.27.54 tato 'vatīrya turagād dattvā tasmai tṛṇodakam / viśramya puline vāpyā upayuktāmbumārutaḥ // 12.27.55 muniputrikayā sārdhaṃ tayā tasya taros tale / priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // 12.27.56 tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā / sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // 12.27.57 virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ / vītamānāvakāśāś cāśeṣā vitamaso diśaḥ // 12.27.58 atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ / aindavai ratnadīpābhais tarumūle vibhāsite // 12.27.59 so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām / navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // 12.27.60 visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva / akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // 12.27.61 racayāmāsa kucayor yauvanadvipakumbhayoḥ / karajakṣatasadratnanavanakṣatramālikām // 12.27.62 mukhaṃ kapolau nayane muhuḥ paricucumba ca / lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // 12.27.63 itthan nidhuvanakrīḍāsukhena sa tayā saha / nināya kāntayā tatra rājā kṣaṇam iva kṣapām // 12.27.64 prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ / svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // 12.27.65 tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim / bhiyevāstādrikuharapralīnaṃ dhvastatejasam // 12.27.66 hantukāma iva krodhād ātāmratararociṣi / prasāritakarotkṣiptamaṇḍalāgre vivasvati // 12.27.67 akasmād ājagāmātra vidyutpiṅgaśiroruhaḥ / kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // 12.27.68 antramālākṛtottaṃsaḥ keśayajñopavītabhṛt / khādan naraśiromāṃsaṃ kapālena pibann asṛk // 12.27.69 so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā / daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // 12.27.70 pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam / nivāsaś caiṣa me 'śvattho devair api na laṅghyate // 12.27.71 so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha / rātricaryāgatasyādya tad bhuṅkṣvāvinayāt phalam // 12.27.72 eṣo 'haṃ te durācāra kāmopahatacetasaḥ / utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // 12.27.73 tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca / trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // 12.27.74 ajānatāparāddhaṃ yan mayā te tat kṣamasva me / tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // 12.27.75 dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum / yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // 12.27.76 iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ / astu ko doṣa ity anto vicintyaivam abhāṣata // 12.27.77 yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān / tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // 12.27.78 hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā / avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // 12.27.79 tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet / svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // 12.27.80 tat te kṣamiṣye nyakkāram anyathā tu mahīpate / sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // 12.27.81 śrutvaitat sa bhayād rājā pratipede tatheti tat / tirobabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // 12.27.82 atha candrāvaloko 'sau rājā sendīvaraprabhaḥ / hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // 12.27.83 aho ahaṃ mṛgayayā madanena ca mohitaḥ / gataḥ pāṇḍur ivākāṇḍe vināśaṃ bata bāliśaḥ // 12.27.84 prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ / tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // 12.27.85 iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam / tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // 12.27.86 tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave / rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // 12.27.87 dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ / mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // 12.27.88 viṣādo deva te mā bhūd upahāraṃ hi tādṛśam / āneṣyāmy aham anviṣya bahvāścaryā hi medinī // 12.27.89 evam āśvāsya rājānaṃ sa sauvarṇīm akārayat / mantrī saptābdadeśīyabālakapratimāṃ drutam // 12.27.90 ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām / bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // 12.27.91 yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ / dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // 12.27.92 upahārāya sattvastho mātāpitror anujñayā / hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // 12.27.93 tasmai grāmaśatopetāṃ hemaratnamayīm imām / dadāti pratimāṃ rājā pitror upacikīrṣave // 12.27.94 iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ / paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // 12.27.95 tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ / ko'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // 12.27.96 pūrvābhyāsena bālye 'pi sadā parahite rataḥ / prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // 12.27.97 uvācodghoṣakān etya yuṣmadarthe dadāmy aham / ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // 12.27.98 ity ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ / gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // 12.27.99 dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram / tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // 12.27.100 ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām / hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // 12.27.101 evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati / yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // 12.27.102 ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ / kim etad bhāṣase putra vātena kṣubhito 'si kim // 12.27.103 kiṃ vā grahagṛhīto 'si pralapasy anyathā katham / ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // 12.27.104 etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ / na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // 12.27.105 avācyāśucisaṃpūrṇam utpattyaiva sugupsitam / duḥkhakṣetraṃ vināśy eva śarīram acirād idam // 12.27.106 tad etenātyasāreṇa sukṛtaṃ yad upārjyate / tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // 12.27.107 sarvabhūtopakārāc ca kim anyat sukṛtaṃ param / tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // 12.27.108 ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ / tāv aṅgīkārayāmāsa pitarau svamanīṣitam // 12.27.109 gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm / ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // 12.27.110 tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam / pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // 12.27.111 tatra candrāvalokas taṃ vīkṣyākhaṇḍitatejasam / rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // 12.27.112 āropya gajapṛṣṭaṃ ca racitasragvilepanam / nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // 12.27.113 tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ / vihitocitapūjena hute vahnau purodhasā // 12.27.114 āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan / ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // 12.27.115 jvalannetro diśaḥ kurvan dehacchāyāndhakāritāḥ / jvālāmukho mahāraudradarśano brahmarākṣasaḥ // 12.27.116 tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ / naropahāro bhagavann ānītaḥ sa mayā tava // 12.27.117 saptamo divasaś cādya pratijñātasya so 'sya te / tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // 12.27.118 iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ / sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // 12.27.119 tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat / svadehadānenānena sukṛtaṃ yan mayārjitam // 12.27.120 tena mā bhūn mama svargo mokṣo vā nirupakriyaḥ / bhūyāt tu me parārthāya deho janmani janmani // 12.27.121 iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt / vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // 12.27.122 athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ / mātā jagrāha karayoḥ pitā caraṇayos tathā // 12.27.123 tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati / tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // 12.27.124 sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ / racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // 12.27.125 iti vyākhyāya vetālo vicitrasarasāṃ kathām / taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // 12.27.126 tad brūhi rājan ko hetur yat tena hasitaṃ tadā / bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // 12.27.127 kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi / jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // 12.27.128 iti vetālataḥ śrutvā sa rājā pratyuvāca tam / śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // 12.27.129 yo nāma durbalo jantuḥ sa bhaye pratyupasthite / krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // 12.27.130 tadvyapāye ca rājānam ārtatrāṇāya nirmitam / tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // 12.27.131 tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā / pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // 12.27.132 rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ / daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // 12.27.133 adhruvasyāntavirasasyādhivyādhikṣatasya ca / dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // 12.27.134 brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ / tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // 12.27.135 etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam / siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhakaḥ // 12.27.136 ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā / rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād akṣobhyaṃ hṛdayaṃ bateha mahatām ambhonidhīnām iva // 12.27.137 atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt / sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // 12.28.1 āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam / rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // 12.28.2 asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte / divaś cyutānāṃ vihitā viśālākhyā purī bhuvi // 12.28.3 tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ / saccakranandakaḥ srīmān ākrāntabalirājakaḥ // 12.28.4 tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik / arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // 12.28.5 tasyaikā ca sutānaṅgamañjarīty udapadyata / svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // 12.28.6 dattā ca tena vaṇijā vaṇigvarasutāya sā / maṇivarmābhidhānāya tāmraliptīnivāsine // 12.28.7 ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik / bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // 12.28.8 tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ / maṇivarmā sarogasya kaṭutiktam ivauṣadham // 12.28.9 patyus tu sāsya sumukhī jīvitād apy abhūt priyā / dhanarddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // 12.28.10 ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham / utkaṇṭhādinimittena maṇivarmā jagāma saḥ // 12.28.11 tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ / proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // 12.28.12 vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva / mallikāpāṭalāmodamedurā maruto vavuḥ // 12.28.13 utpetuḥ pavanoddhūtā gagane reṇurājayaḥ / dūtyo ghanāgamāyeva prahitās taptayā bhuvā // 12.28.14 ākāṅkṣitatarucchāyāḥ kaṭhorātapatāpitāḥ / pathikā iva yānti sma cireṇa divasā api // 12.28.15 candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam / vinā hemantam agamann atidurbalatāṃ niśāḥ // 12.28.16 tatkālaṃ candanālepadhavalā sā vaṇiksutā / saṃvītatanukauśeyaśobhitānaṅgamañjarī // 12.28.17 dadarśa svagṛhottuṅgavātāyanagataikadā / āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // 12.28.18 saṃcarantaṃ ratiprāptyai navotpannam iva smaram / kamalākaranāmānaṃ putraṃ rājapurodhasaḥ // 12.28.19 so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām / kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // 12.28.20 tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā / smaragurvājñayā yūnor anyonyasyāvalokanam // 12.28.21 unmūlitahriyau tau ca dūravikṣiptacetasā / rajobhibhūtau jahrāte manmathāvegavātyayā // 12.28.22 dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ / sahasthitena nīto 'bhūt kathaṃcid bhavanaṃ nijam // 12.28.23 sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī / tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // 12.28.24 tatra saṃcintayantī ca kāntaṃ kāmajvarāturā / nāpaśyan nāśṛṇot kiṃcil luṭhantī śayanīyake // 12.28.25 gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā / asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // 12.28.26 duṣprāpapriyasaṃyoganirāsthā naktam ekadā / gavākṣapreritakareṇākṛṣṭeva himāṃśunā // 12.28.27 supte parijane svairaṃ nirgatya maraṇonmukhī / jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // 12.28.28 tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām / upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // 12.28.29 asmiñ janmani ced bhartā na mayā kamalākaraḥ / prāptas tad devi bhūyān me so 'nyasminn api janmani // 12.28.30 ity uktvā puratas tasyā devyāḥ sāśokapādape / pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // 12.28.31 tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake / tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // 12.28.32 tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale / mā mety uktvā pradhāvyaiva pāśaṃ tasyās tam acchinat // 12.28.33 sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm / anaṅgamañjarī bhūmau papātādhikaduḥkhitā // 12.28.34 āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt / duḥkhahetuṃ samākhyāya puna enām abhāṣata // 12.28.35 sakhi mālatike tan me durlabhe priyasaṃgame / gurvādiparatantrāyā na sukhaṃ maraṇāt param // 12.28.36 iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam / sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // 12.28.37 kaṣṭaṃ smarājñā durlaṅghyā yayā nītā daśām imām / anyāvinītavanitāhāsinīyaṃ sakhī mama // 12.28.38 ityādivilapantī ca tāṃ sā mālatikā sakhī / śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // 12.28.39 tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ / śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // 12.28.40 tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī / sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // 12.28.41 yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat / māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // 12.28.42 evam uktavatīṃ tāṃ sā snehān mālatikābravīt / sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // 12.28.43 ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava / tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // 12.28.44 ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī / hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // 12.28.45 gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja / iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // 12.28.46 prātaś ca sā mālatikā kenāpy anupalakṣitā / tatsakhī tasya kamalākarasya bhavanaṃ yayau // 12.28.47 cinvatī tatra codyāne tarumūle dadarśa tam / candanārdrāmburuhiṇīpattraśayyāvivartinam // 12.28.48 rahasyadhāriṇaikena kadalīdalamārutaiḥ / āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // 12.28.49 tasyā vineyam asya syāt kāmāvasthedṛśīti sā / vicintya tasthau pracchannā jñātuṃ tatra viniścayam // 12.28.50 tāvac ca suhṛdā tena sa ūce kamalākaraḥ / kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manorame // 12.28.51 vinodaya mano mitra mātra viklavatām agāḥ / tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // 12.28.52 yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam / vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // 12.28.53 smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham / tat prāpsyāmi manaścaurīṃ tāṃ yathā kuru me tathā // 12.28.54 ity ukte vipraputreṇa tenātmānaṃ pradarśya sā / hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // 12.28.55 tavāsmy anaṅgamañjaryā subhaga prahitāntikam / saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // 12.28.56 eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt / mano muṣitvā mugdhāyā gamyate sthagitātmanā // 12.28.57 citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā / manoharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // 12.28.58 niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam / jvalato hṛdi kandarpavahner dhūmodgamān iva // 12.28.59 saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ / vadanāmbhojasaugandhyalubdhā madhukarā iva // 12.28.60 tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham / ity ukto mālatikayā so 'bravīt kamalākaraḥ // 12.28.61 bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api / vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // 12.28.62 tad ekā gatir atra tvaṃ yathā vetsi tathā kuru / ityuktavākye kamalākare mālatikābravīt // 12.28.63 anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham / naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // 12.28.64 tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ / evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // 12.28.65 ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ / gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // 12.28.66 athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi / aindryā diśendutilakenānane suprasādhite // 12.28.67 tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ / hasaty uphullavadane viśade kumudākare // 12.28.68 kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ / kāmī kāntāgṛhodyānadvārabāhyam upāgamat // 12.28.69 tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm / ānināya tad udyānaṃ kṛcchrād gamitavāsarām // 12.28.70 upaveśya ca tāṃ madhye gulmake cūtaśākhinām / prāveśayat taṃ nirgatya tatraiva kamalākaram // 12.28.71 sa ca praviśya pattraughaghanapādapamadhyagām / tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // 12.28.72 upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā / kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // 12.28.73 kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam / sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // 12.28.74 papāta ca mahīpṛṣṭhe vātarugṇā lateva sā / vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // 12.28.75 tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ / hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // 12.28.76 labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām / āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // 12.28.77 tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ / yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // 12.28.78 atha tau mālatikayā śocyamānāv ubhāv api / dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // 12.28.79 prāta udyānapālebhyo jñātvā bandhujanas tayoḥ / tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // 12.28.80 āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ / kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // 12.28.81 tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat / sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // 12.28.82 sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat / bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // 12.28.83 tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api / śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // 12.28.84 tataḥ krandati tatrasthe jane kolāhalākulāḥ / āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // 12.28.85 athātrānaṅgamañjaryāḥ pitrā pūrvāvatāritā / devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // 12.28.86 tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣa te / bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // 12.28.87 etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā / śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // 12.28.88 atha sarve 'pi te suptapratibuddhā iva kṣaṇāt / tatprasādāt samuttasthur jīvanto vītamanmathāḥ // 12.28.89 tato dṛṣṭvā tad āścaryaṃ sānande sakale jane / lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // 12.28.90 arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm / sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // 12.28.91 iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ / nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // 12.28.92 rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu / so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // 12.28.93 ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ / eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // 12.28.94 itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau / anyonasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // 12.28.95 maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām / dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // 12.28.96 iti gaditavataḥ sa tasya rājño bata vetālapatiḥ punar jagāma / nijam eva padaṃ tad aṃsapīṭhād atha rājāpi tam anvagāt sa bhūyaḥ // 12.28.97 tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ / sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // 12.29.1 āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi / rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // 12.29.2 babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ / pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // 12.29.3 tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ / agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // 12.29.4 tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ / tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // 12.29.5 adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ / viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // 12.29.6 tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ / gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // 12.29.7 nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim / ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // 12.29.8 etad eva viniścitya prasthitā bhaikṣyabhojanāḥ / mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // 12.29.9 tatra mātāmahābhāvān mātulair dattasaṃśrayāḥ / bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // 12.29.10 kālakramāc ca teṣāṃ te mātulānām akiṃcanāḥ / avajñāpātratāṃ jagmur bhojanācchādanādiṣu // 12.29.11 tataḥ svajanasaṃsphūrjadavamānahatātmanām / teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // 12.29.12 bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ / na śakyaṃ puruṣasyeha kvacit kiṃcit kadācana // 12.29.13 ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane / vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // 12.29.14 acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim / dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // 12.29.15 iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam / vṛkṣāgrasaṅginā pāśenātmānam udalambayam // 12.29.16 yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ / tāvat truṭitapāśo 'tra patito 'smi mahītale // 12.29.17 labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā / āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // 12.29.18 sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase / sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // 12.29.19 duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara / kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // 12.29.20 ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān / ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // 12.29.21 tad evaṃ necchati vidhau na martum api labhyate / idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // 12.29.22 yena nirdhanatāduḥkhabhāgī na syām ahaṃ punaḥ / ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // 12.29.23 arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase / kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // 12.29.24 āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī / asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // 12.29.25 tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā / ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // 12.29.26 ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ / uvāca ko guṇas tādṛgarjanīyo bhaved iti // 12.29.27 tato vicitya sarve te vadanti sma parasparam / vicintya pṛthvīṃ vijñānaṃ kiṃcic chikṣāmahe vayam // 12.29.28 niścityaitac ca saṃketasthānam uktvā samāgame / ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // 12.29.29 yāti kāle ca militās te saṃketaniketane / kiṃ kena śikṣitam iti bhrātaro 'nyonyam abruvan // 12.29.30 athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā / yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // 12.29.31 utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt / etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // 12.29.32 ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila / jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // 12.29.33 tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham / tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // 12.29.34 caturthaś ca tato 'vādīd utpannāvayavākṛtim / tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // 12.29.35 evam uktvā mithaḥ svasvavijñānaprathanāya te / catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // 12.29.36 tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt / avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // 12.29.37 ekaś ca tat samucitais tato māṃsair ayojayat / dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // 12.29.38 tṛtīyaś cākhilair aṅgais tadyogyais tad apūrayat / caturthaś ca dadau tasya siṃhībhūtasya jīvitam // 12.29.39 udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ / sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // 12.29.40 dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ / avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // 12.29.41 evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ / duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // 12.29.42 itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye // 12.29.43 mūle hy avikṛte daive sikte prajñānavāriṇā / nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // 12.29.44 iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena / ākhyāya sa trivikramaseno rājā punar jagade // 12.29.45 rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe / yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // 12.29.46 iti vetālāc chrutvā rājā so 'cintayad vimaunasya / icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // 12.29.47 iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam / yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // 12.29.48 prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam / yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // 12.29.49 yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena / prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // 12.29.50 etat sa rājño vacanaṃ niśamya svadhāma vetālavaro jagāma / tasyāṃsatas tat puna eva māyī rājāpi taṃ so 'nusasāra bhūyaḥ // 12.29.51 tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ / sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // 12.30.1 skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam / yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // 12.30.2 rājann akārye 'py etasmin durvāro 'yaṃ grahas tava / tat te śramavinodāya kathayāmi kathāṃ śṛṇu // 12.30.3 āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī / divīva śakranagarī vasatiḥ śubhakarmaṇām // 12.30.4 yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ / pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // 12.30.5 guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ / yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // 12.30.6 ekadeśe puras tasyā nṛpeṇa pratipāditaḥ / yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // 12.30.7 tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ / mahādhano 'gnihotrī ca pūjitātithidevataḥ // 12.30.8 tasya vyatīte tāruṇye manorathaśataiḥ sutaḥ / bhāryāyām anurūpāyām eka evodapadyata // 12.30.9 vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ / kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // 12.30.10 prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ / āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // 12.30.11 tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā / yajñasenaḥ pitā śocan na dāhāya jahau ciram // 12.30.12 brahman saṃsāragandharvanagarasya na vetsi kim / parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // 12.30.13 ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu / lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // 12.30.14 śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ / vyalasann amaraṃmanyā bhūloke 'smin narādhipāḥ // 12.30.15 te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu / citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // 12.30.16 śivābhir valitopāntāḥ kālena kavalīkṛtāḥ / na roddhuṃ śakitāḥ kaiścit tatrānyeṣāṃ kathaiva kā // 12.30.17 tad etaṃ pretam āśliṣya vidvan vada karoṣi kim / ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // 12.30.18 tatas tena kathaṃcit taṃ muktam āropya tatsutam / śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // 12.30.19 bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ / śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // 12.30.20 atrāntare ca tatrāsīc chmaśāne ko'pi tāpasaḥ / vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // 12.30.21 vayasā tapasā cātibhūyasā sukṛśāṃ tanum / bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // 12.30.22 nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ / vidyutpiṅgajaṭājūṭo maheśvara ivāparaḥ // 12.30.23 sa tāpaso 'tra tat kālaṃ dattopālambhakheditam / mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahaṃkṛtam // 12.30.24 bhikṣāphalavratadharaṃ śiṣyam antikavāsinam / jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // 12.30.25 uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram / kuto 'trāśrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // 12.30.26 ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam / nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // 12.30.27 tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara / ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // 12.30.28 śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam / dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // 12.30.29 aham anyatra yāsyāmi vaha pātrīm imāṃ svayam / ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // 12.30.30 vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ / tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // 12.30.31 dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam / yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // 12.30.32 gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca / nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // 12.30.33 tato viveśa yogāt tad dvijaputrakalevaram / kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // 12.30.34 tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ / labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // 12.30.35 tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati / ity udbabhūva nādo 'tra nikhilasya janasya ca // 12.30.36 athāmokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān / vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // 12.30.37 lokāntaragatasyādya mahāpāśupatavratam / grāhyaṃ sākṣān mamābhāṣya dattaṃ śarveṇa jīvitam // 12.30.38 adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā / jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // 12.30.39 iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ / svagṛhān preṣayāmāsa harṣaśokākulān vratī // 12.30.40 svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram / āttavrato mahāyogī yuvībhūto 'nyato yayau // 12.30.41 iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi / taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // 12.30.42 rājan brūhi sa yogīndraḥ kasmāt parapure vasan / praruroda nanartātha kautukaṃ mahad atra me // 12.30.43 iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ / vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // 12.30.44 śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ / saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // 12.30.45 pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ / sa jarat tāpaso 'rodīd dehasneho hi dustyajaḥ // 12.30.46 navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam / iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // 12.30.47 etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam / rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // 12.30.48 tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām / smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // 12.31.1 ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ / sa trivikramasenas taṃ tasyā vetālam ādade // 12.31.2 skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat / tāvad bhūyaḥ sa vetālo naradevam uvāca tam // 12.31.3 bho rājann aham udvigno na punas tvaṃ gatāgataiḥ / tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // 12.31.4 āsīn māṇḍalikaḥ ko'pi nṛpatir dakṣiṇāpathe / dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // 12.31.5 tasya candravatīnāma bhāryā mālavadeśajā / abhūn mahākulotpannā varastrīmaulimālikā // 12.31.6 tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata / ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // 12.31.7 pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ / unmūlito 'bhūn militair dāyādai rāṣṭrabhedibhiḥ // 12.31.8 tataḥ palāyya niragāt sa deśād bhāryayā saha / duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // 12.31.9 mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam / vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // 12.31.10 tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ / niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // 12.31.11 ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ / mā gāś caurāṭavīm etām iti taṃ vārayann iva // 12.31.12 tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ / padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // 12.31.13 pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām / varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // 12.31.14 tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam / moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // 12.31.15 tān vilokya sutābhārye rājā dharmo jagāda saḥ / purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // 12.31.16 iti rājñoditā rajñī vanamadhyaṃ viveśa sā / lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // 12.31.17 rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ / avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // 12.31.18 tatas tenākhilā pallī patyājñaptā nipatya tam / prahārakṣatacarmāṇam avadhīn nṛpam ekakam // 12.31.19 gṛhītābharaṇe yāte dasyusainye vilokya tam / bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // 12.31.20 rājñī candravatī sātra duhitrā saha vihvalā / palāyamānā gahanaṃ dūram anvag agād vanam // 12.31.21 tatra madhyāhnatāpārtāsv iva mūlāni śākhinām / chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // 12.31.22 ekadeśe 'bjasarasas tīre 'śokataros tale / śokārtā rudatī śrāntā sasutā samupāviśat // 12.31.23 tāvat tad vanam abhyarṇanivāsī mṛgayākṛte / mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // 12.31.24 sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam / uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // 12.31.25 ete surekhe subhage anusṛtyāpnuvo yadi / strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // 12.31.26 ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ / yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // 12.31.27 sā hi svalpavayā nūnaṃ jāne samucitā mama / bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // 12.31.28 iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam / kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // 12.31.29 tādṛśe sukalatre ca gate kānyatra vāsanā / tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // 12.31.30 tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham / anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // 12.31.31 yatra ghanastanajaghanā nāste mārgāvalokinī kāntā / ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // 12.31.32 taj jīvitena me tāta śāpito 'si na tāṃ yadi / dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // 12.31.33 etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ / sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // 12.31.34 prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām / śyāmāṃ candravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // 12.31.35 lāvaṇyavatyā sutayā jyotsnayevāvadātayā / naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // 12.31.36 upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ / sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // 12.31.37 alaṃ trāsena nāmbaitau caurau saumyākṛtī imau / suveṣau kaucid ākheṭakṛte nūnam ihāgatau // 12.31.38 ity uktā sutayā rājñī yāvad dolāyate 'tra sā / tāvad aśvāvatīrṇas te caṇḍasiṃho 'bravīd ubhe // 12.31.39 kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau / tad visvasya nirātaṅke vadataṃ ke yuvām iti // 12.31.40 haranetrānalajvālādagdhamanmathaduḥsthite / ratiprītī ivāraṇyam idam evam upāgate // 12.31.41 praviṣṭe sthaḥ kathaṃ ceha bata nirmānuṣe vane / ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // 12.31.42 kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām / bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // 12.31.43 eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane / vātoddhūtā hatacchāyam āvayoḥ kurute mukham // 12.31.44 bhavatyor eṣa cāṅge 'smin nipatan puṣpapeśale / kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // 12.31.45 tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ / draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // 12.31.46 ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ / lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // 12.31.47 tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām / svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // 12.31.48 āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām / nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // 12.31.49 sāpi janmāntaragatevāvaśāṅgīcakāra tam / anāthā kṛcchrapatitā videśe strī karoti kim // 12.31.50 tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ / caṇḍasiṃhasutas tatra bhāryāṃ candravatīṃ vyadhāt // 12.31.51 tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām / bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // 12.31.52 prāg ghi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt / pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // 12.31.53 evaṃ pādaviparyāsāt te pitāputrayos tayoḥ / duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // 12.31.54 kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ / putrā duhitaraś caiva teṣām anye 'py atha kramāt // 12.31.55 itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau / tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // 12.31.56 iti vyāvarṇya vetālas tadā pathi kathāṃ niśi / sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // 12.31.57 tayor mātāduhitror ye putrapitros tayor nṛpa / sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // 12.31.58 jñātvedaṃ brūhi me teṣām anyonaṃ ke bhavanti te / pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // 12.31.59 etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ / nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // 12.31.60 tatas tadaṃsakūṭastho vetālo vihasan hṛdi / mṛtapūruṣadehānto niviṣṭaḥ samacintayat // 12.31.61 nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram / tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // 12.31.62 na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param / krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // 12.31.63 tad adya vañcayitvā taṃ durātmānam upāyataḥ / tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // 12.31.64 ity ālocya sa vetālo nṛpaṃ tam avadat tadā / rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // 12.31.65 etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko'pi te / tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // 12.31.66 śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham / idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // 12.31.67 ānītam etad bhavatā yasyārthe nṛkalevaram / kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // 12.31.68 upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ / bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // 12.31.69 tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat / iti so 'pi mahārāja vaktavyaḥ śramaṇas tvayā // 12.31.70 tato nipatya bhūtau sa praṇāmaṃ yāvad eva te / darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // 12.31.71 tato vidyādharaiśvaryasiddhir yā tasya vāñchitā / tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // 12.31.72 anyathā tu sa bhikṣus tvām upahārīkariṣyati / etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // 12.31.73 tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt / nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // 12.31.74 atha sa narapatis taṃ prītavetālavākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya / vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // 12.31.75 tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ / sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // 12.32.1 dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam / kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // 12.32.2 asṛgliptasthale gaureṇāsthicūrṇena nirmite / maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // 12.32.3 mahātailapradīpāḍhye hutapārśvasthavahnini / saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // 12.32.4 upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam / ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // 12.32.5 duḥkaro me mahārāja vihito 'nugrahas tvayā / tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // 12.32.6 niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām / evam ātmānapekṣeṇa parārtho yena sādhyate // 12.32.7 etad eva mahattvaṃ ca mahatām ucyate budhaiḥ / pratipannād acalanaṃ prāṇānām atyaye 'pi yat // 12.32.8 iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ / tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // 12.32.9 snapayitvā samālabhya baddhamālyaṃ vidhāya ca / maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // 12.32.10 bhasmoddhūlitagātraś ca keśayajñopavītabhṛt / prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // 12.32.11 tasmin mantrabalāhūtaṃ praveśya nṛkalevare / taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // 12.32.12 dadau tasmai kapālārghapātreṇārghyaṃ sunirmalaiḥ / naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // 12.32.13 dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā / samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // 12.32.14 rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ / praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // 12.32.15 yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ / śrutvaitat smṛtavetālavacā rājābravīt sa tam // 12.32.16 nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān / tatas tathaiva tad ahaṃ kariṣye bhagavann iti // 12.32.17 tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi / tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // 12.32.18 ācakarṣa ca hṛtpadmam udarād asya pāṭitam / vetālāya ca tasmai tacchirohṛtkamalaṃ dadau // 12.32.19 sādhuvāde tato datte prītair bhūtagaṇais tataḥ / tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // 12.32.20 rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam / tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // 12.32.21 kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu / ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // 12.32.22 tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ / tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // 12.32.23 ādyāḥ praśnakathā etā nānākhyānamanoramāḥ / caturviṃśatir eṣā ca pañcaviṃśī samāptigā // 12.32.24 sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale / iti tenārthito rājñā vetālo nijagāda saḥ // 12.32.25 evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale / yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // 12.32.26 kathāvalīyaṃ vetālapañcaviṃśatikākhyayā / khyātā jagati pūjyā ca śivā caiva bhaviṣyati // 12.32.27 yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ / yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // 12.32.28 yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ / na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // 12.32.29 ity uktvā sa yayau tasmān nirgatya nṛkalevarāt / yathābhirucitaṃ dhāma vetālo yogamāyayā // 12.32.30 tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ / sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // 12.32.31 sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ / vidyādharamahācakravartitāhaṭhakāmukaḥ // 12.32.32 tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā / mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // 12.32.33 adya coddāmadurvṛttadamanāya mayā punaḥ / tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // 12.32.34 ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe / vidyādharāṇam acirād adhirājo bhaviṣyasi // 12.32.35 bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān / tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // 12.32.36 aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me / yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // 12.32.37 ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte / vākpuṣpābhyarcitas tena devaḥ śaṃbhus tirodadhe // 12.32.38 atha dṛṣṭvaiva samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām / praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // 12.32.39 tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ / snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // 12.32.40 alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm / saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // 12.32.41 iti vikramakesarī sa mantrī ciramilitaḥ pathi śāpaviprayogāt / abhidhāya punar mṛgāṅkadattaṃ prakṛtārthaṃ nijagāda rājaputram // 12.32.42 evaṃ deva sa vṛddho vipro vetālapañcaviṃśatikām / etāmākhyāya kathāṃ grāme tasminnuvāca māṃ bhūyaḥ // 12.32.43 tatputra sa trivikramaseno rājā kilaivamaklībaḥ / vetālānugrahataḥ kim iva na yatprāptavāniṣṭam // 12.32.44 tasmād iha tvam api mantram imaṃ gṛhītvā mattaḥ prasādaya vimuktaviṣādavṛttiḥ / vetālamukhyam amunā prabhuṇā mṛgāṅkadattena saṃgamamavāpsyasi vīra yena // 12.32.45 nahyaprāpyaṃ kiṃcid utsāhabhājāṃ bhagnotsāho vatsa ko nāvasīdet / tat te prītyā vacmi yat tat kuruṣva tvaṃ me bandhuḥ sarpadaṃśārtihartā // 12.32.46 ity uktavatas tasmād viprād ādāya sakriyaṃ mantram / taṃ cāmantrya tato 'haṃ devojjayinīṃ gato 'bhūvam // 12.32.47 tatra śmaśāne maṭakaṃ rajanyām āhṛtya kṛtvā snapanādi tasya / āhūya mantreṇa ca tena tasmin vetālamasmyarcitavānyathāvat // 12.32.48 bhojyaṃ mahāmāṃsamadāyi tasmai tṛptyai tadā so 'pi tadāśu jagdhvā / tṛpto 'smi naivānyadupānayeti mām abhyadhānmānuṣamāṃsagṛdhruḥ // 12.32.49 kālaṃ yadā nākṣamatātra kiṃcid utkṛttya māṃsāni tadā nijāni / prādāmahaṃ prītikarāṇi tasmai yogeśvarastena sa me 'bhyatuṣyat // 12.32.50 athābravīn māṃ sa sakhe dṛḍhena sattvena tuṣṭo 'smyamunādhunā te / tatpūrvavadvīra bhavākṣatāṅgo vṛṇīṣva matto varamīpsitaṃ cā // 12.32.51 ity uktavantaṃ tam ahaṃ tadaiva pratyabravaṃ māṃ naya deva tatra / yatra prabhurme sa mṛgāṅgadatto nātaḥ paro 'nyo 'bhimato varo me // 12.32.52 etat sa vetālapatir niśamya mām abhyadhāttarhi mamāṃsapṛṣṭham / āroha yāvattarasā bhavantaṃ tasyāntikaṃ svasya vibhornayābhi // 12.32.53 ity eva tasyoktavatas tatheti skandhāgramārohamahaṃ prasahya / tatovahanmāṃ sa nabhaḥpathena prātiṣṭhata pretatanupraviṣṭaḥ // 12.32.54 ānīya cehādya vilokya yuṣmān mārge 'vatāryāmbarataś ca tena / etena vetālavareṇa deva saṃprāpito 'haṃ tava pādamūlam // 12.32.55 samāgataś ca prabhuṇāham adya gataḥ sa cāpy eṣa samāptakṛtyaḥ / ity eṣa me mānada nāgaśāpād bhavadviyuktasya mahānudantaḥ // 12.32.56 iti vikramakesariṇo nijasacivāc chrutaviyogavṛttāntaḥ / mārge mṛgāṅkadatto gacchan kāntānimittam ujjayinīm // 12.32.57 pārāvatākhyaśāpabhraṣṭakramamilitakatipayāmātyaḥ / mumude sa rājaputraḥ saṃbhāvitasakalasādhyasaṃpattiḥ // 12.32.58 namo vighnajite yasya jānudeśe vivartate / kumbhasrasteva nakṣatramālā rātriṣu nṛtyataḥ // 12.33.1 tataḥ kathāvasāne sa mārgamadhyātsamutthitaḥ / mṛgāṅkadatto muditaḥ prāptavikramakesarī // 12.33.2 guṇākareṇa sahitas tathā vimalabuddhinā / savicitrakatho bhīmaparākramasamanvitaḥ // 12.33.3 pracaṇḍaśaktiyuktaś ca śrutadhidvijasaṃgataḥ / prāptaśeṣānvicinvānaḥ śāpaviśleṣitānsakhīn // 12.33.4 śaśāṅkavatyāḥ saṃprāptyai prāgevojjayinīṃ prati / gantuṃ pravṛttaḥ punarapyuccacālātmanāṣṭamaḥ // 12.33.5 kramātprāpa ca sa grīṣmaśuṣkatoyāmapādapām / aṭavīṃ caṇḍamārtaṇḍatāpasaṃtaptavālukām // 12.33.6 tasyāṃ vrajansa sacivānrājaputro jagāda tān / paśyataiṣāṭavī kīdṛgdurgamāyatabhair avā // 12.33.7 eṣā hi vibhraṣṭapathā janatyaktā nirāśrayā / udyadduḥkhānalajvālevābhir marumarīcibhiḥ // 12.33.8 vikīrṇarūkṣakeśeva tṛṇair ucchuṣkamarmaraiḥ / siṃhavyāghrādivitrāsasaromāñceva kaṇṭakaiḥ // 12.33.9 rudatīvātapaklāntajalākāṅkṣīmṛgāravaiḥ / tadeṣā tvarayāsmābhir laṅghanīyā viśaṅkaṭā // 12.33.10 ityūcivān sa taiḥ sārdhaṃ sacivaiḥ kṣuttṛṣārditaiḥ / drutaṃ mṛgāṅkadattastāmaṭavīmudalaṅghayat // 12.33.11 dadarśa cāgre sumahatsvacchaśītajalair bhṛtam / saro 'rkatāpagalitasyāmṛtāṃśoriva dravaiḥ // 12.33.12 digantavyāpivistāraṃ pratibimbamivātmanaḥ / draṣṭuṃ trailokyalakṣmyeva vihitaṃ maṇidarpaṇam // 12.33.13 dhārtarāṣṭrakṛtakṣobhaṃ vicitrārjunavibhramam / viśrāntikṛtsvādurasaṃ bhāratānukṛtiṃ dadhat // 12.33.14 upakaṇṭhamilannīlakaṇṭhapītaviṣottamam / acyutāśritalakṣmīkaṃ manthakālābdhisaṃnibham // 12.33.15 sūryaraśmibhir aprāptagambhīraśiśirāntaram / anantapadmanilayaṃ pātālam iva bhūmigam // 12.33.16 tasya tīre ca sarasaḥ paścime sa vyalokayat / rājaputraḥ sasacivo mahāntaṃ divyapādapam // 12.33.17 vātāndolitavistāriśākhābhujakadambakam / mūrdhalagnābhrasaritaṃ nṛtyantam iva śaṃkaram // 12.33.18 atyunnatena śirasā vyomapṛṣṭhāvagāhinā / kautukānnandanodyānaśobhāṃ draṣṭumivodyatam // 12.33.19 śobhamānaṃ phalair divyarasaiḥ śākhāvalambibhiḥ / kalpadrumaṃ surānaddhaiḥ pīyūṣakalaśair iva // 12.33.20 mā māṃ yathā tathā kaś citsprākṣīditi khagāravaiḥ / vyāharantam iva preṅkhatpallavāgrakaraṃ muhuḥ // 12.33.21 yāvan mṛgāṅkadattas taṃ sa nirvarṇayati prabhuḥ / tāvat tanmantriṇas tasmin pradhāvya kṣuttṛṣārditāḥ // 12.33.22 phalāni bhoktumārūḍhās tasya dṛṣṭvaiva tāni te / phalatvaṃ ṣaḍapi prāptā mānuṣā apyaśaṅkitam // 12.33.23 tato mṛgāṅkadattastānapaśyanvihvalaḥ sakhīn / ekaikaṃ sa tarau tatra nāmagrāhamaśabdayat // 12.33.24 yadā dadurna vacanaṃ na cādṛśyanta te kva cit / tadā hā hā hato 'smīti nair āśyavidhuraṃ vadan // 12.33.25 sa rājaputro nyapatanmūrcchito 'tra mahītale / drumānārūḍhapārśvasthakevalaśrutadhidvijaḥ // 12.33.26 śrutadhiḥ sa ca viprastam uvācāśvāsya tatkṣaṇam / kṛtaprajño 'pi kiṃ deva tyaktadhair yo 'vasīdasi // 12.33.27 aśnute hi sa kalyāṇaṃ vyasane yo na muhyati / nāgaśāpaviyuktān kiṃ naitān saṃprāptavān asi // 12.33.28 tathaiva punarapyetānmantriṇo 'nyāṃś ca lapsyase / śaśāṅkavatyā saṃyogo 'py acirātte bhaviṣyati // 12.33.29 evaṃ śrutadhinoktaḥ sanrājaputro jagāda saḥ / kuta etadidaṃ dhātrā nāśāyāsūtritaṃ hi naḥ // 12.33.30 kvānyathā niśi vetālaḥ kva ca bhīmaparākramaḥ / kva śaśāṅkavatījñānaṃ tatsaṃvādaprasaṅgataḥ // 12.33.31 tāṃ ca prāptumayodhyāyāḥ kva cāsmākaṃ vinirgamaḥ / vindhyāṭavyāṃ kva cānyonyaviyogo nāgaśāpataḥ // 12.33.32 tataḥ katipayānāṃ naḥ kramaśaḥ kva ca saṃgamaḥ / kva cādhunā viyogo 'yamiṣṭatyāgaḥ punaḥ sakhe // 12.33.33 te hi vṛkṣe 'tra bhūtena grastāstaiś ca vinā mama / kā śaśāṅkavatī kiṃ ca jīvitaṃ tadalaṃ bhramaiḥ // 12.33.34 ity ūcivāñ śucā so 'tra sarasy ātmānam ujjhitum / mṛgāṅkadatta uttasthau śrutadhau vārayaty api // 12.33.35 tāvadvāgatra gaganāduccacārāśarīriṇī / mā putra sāhasaṃ kārṣīḥ sarvaṃ svantaṃ hi bhāvi te // 12.33.36 asmin gaṇapatir devaḥ svayaṃ vasati pādape / sa ca tvatsacivair etair adyājñānād vimānitaḥ // 12.33.37 te hy aśuddhā anācāntā akṣālitakarāṅghrayaḥ / kṣudhārtāstannivāse 'sminnārūḍhāḥ phalalipsavaḥ // 12.33.38 tataḥ spṛṣṭeṣu teṣv atra phalatām eva te gatāḥ / yaccittāstadgatiṃ gacchantviti vighneśaśāpataḥ // 12.33.39 anye 'pi ye tvatsacivāścatvāras te pathāmunā / āgatā evamevāsminnārūḍhāḥ phalatāṃ gatāḥ // 12.33.40 tasmādārādhayaitaṃ tvaṃ tapobhir gaṇanāyakam / etatprasādāt sarveṣṭasiddhis tava bhaviṣyati // 12.33.41 ity uktaḥ sa sudhāsārasṛjevākāśato girā / mṛgāṅkadatto jātāstho dehatyāgānnyavartata // 12.33.42 kṛtvā ca sarasi snānaṃ tarau tasmin gaṇādhipam / arcayitvojjhitāhāras tam astauṣīt kṛtāñjaliḥ // 12.33.43 jaya nijatāṇḍavaḍambaramardabharanyañcitena bhuvanena / samahīśailavanena praṇamyamāneśa gajavadana // 12.33.44 jaya sasurāsuramānuṣabhuvanatrayapūjitāṅghrikamalayuga / varavividhasiddhinirbharanidhāna kumbhopamākāra // 12.33.45 jaya yugapaduditacaṇḍadvādaśadinakṛtpradīptatejaska / haraharisurapatidurjayaditijakulākālakalpānta // 12.33.46 jaya bhaktavṛjinavāraṇa līlānīrājanolmukeneva / paraśuvareṇa virājitakaratalakalitānalajvāla // 12.33.47 abhimatasiddhyai bhartustripurāvajaye gaṇeśa gauryāpi / yaḥ pūjito 'si taṃ tvāṃ śrito 'smi śaraṇaṃ namas te 'stu // 12.33.48 iti saṃstutavighneśo nirāhāraḥ kuśāstare / mṛgāṅkadatto 'naiṣīttāṃ rātriṃ tasya tarostale // 12.33.49 tathaivaikādaśāhāni śrutadhau paricārake / vighneśārādhanaparo rājaputro nināya saḥ // 12.33.50 dvādaśe 'hni niśi svapne taṃ jagāda gaṇeśvaraḥ / vatsa tuṣṭo 'smi te muktaśāpān prāpsyasi mantriṇaḥ // 12.33.51 gatvā ca taiḥ samaṃ prāpya tāṃ śaśāṅkavatīṃ kramāt / pratyāvṛtya svanagarīṃ pṛthvīrājyaṃ kariṣyasi // 12.33.52 evaṃ gaṇeśvarādiṣṭaḥ prabuddhaḥ sa niśākṣaye / mṛgāṅkadattaḥ svapnaṃ taṃ dṛṣṭaṃ śrutadhaye 'bhyadhāt // 12.33.53 tenābhinanditaḥ prātaḥ snātvābhyarcya vināyakam / tadvāsavṛkṣaṃ taṃ yāvatkurute sa pradakṣiṇam // 12.33.54 tāvat samaṃ tarostasmādavatīrya daśāpi te / phalatvamuktāḥ sacivā nipetus tasya pādayoḥ // 12.33.55 vyāghrasenas tathā sthūlabāhurmeghabalo 'pi ca / dṛḍhamuṣṭiścaturthaś ca ṣaṭ cādau ye 'tra varṇitāḥ // 12.33.56 tataḥ sa sakalānsamaṃ sapadi mantriṇaḥ prāpya tān dṛśākulitayā girā pramadamantharārambhayā / nareśvarasuto 'dhikapraṇayam ekam ekaṃ muhur dadarśa pariṣasvaje tad anu saṃbabhāṣe kṛtī // 12.33.57 te 'pi navendukṣāmaṃ kṛtatapasaṃ vīkṣya taṃ prabhuṃ sāsrāḥ / śrutadhinigaditayathārthāḥ praśaśaṃsurnārthavantamātmānam // 12.33.58 atha tatra sa tair mṛgāṅkadattaḥ sarasi kṛtāplavanādibhiḥ sahaiva / sacivaiḥ sukhapāraṇaṃ saharṣo vidadhe labdhadhṛtiḥ svakāryasiddhyai // 12.33.59 tataḥ so 'tra sarastīre kṛtapāraṇasusthitaḥ / mṛgāṅkadattas taiḥ sākaṃ sacivaiḥ svair upāviśat // 12.34.1 tatas te tadahaḥ prāptāścatvāro nijamantriṇaḥ / tenāpṛcchyanta viśleṣakālavṛttāntamādarāt // 12.34.2 atha sa vyāghrasenākhyas teṣāṃ madhyāt tam abravīt / devāsmadīyavṛttāntaṃ śrūyatāṃ varṇayāmy aham // 12.34.3 yadā pārāvatākhyasya tasya nāgasya śāpataḥ / bhavadbhyo dūravibhraṣṭo jāto 'haṃ naṣṭacetanaḥ // 12.34.4 tadā bhrāntvāṭavīṃ rātrau labdhasaṃjño 'py ahaṃ cirāt / na diśo na ca panthānam apaśyaṃ tamasā vṛtaḥ // 12.34.5 kṛcchrāc ca duḥkhadīrghāyāṃ gatāyāṃ viratiṃ niśi / udite bhagavatyarke kramādāśāprakāśake // 12.34.6 acintayamahaṃ hā dhik kva nu yātaḥ sa naḥ prabhuḥ / asmadviyuktaś caikākī kathaṃ so 'tra bhaviṣyati // 12.34.7 kathaṃ vā tamavāpsyāmi kutrānviṣyāmi kā gatiḥ / varamujjayinīṃ yāmi tatra prāpyeta jātu saḥ // 12.34.8 sā śaśāṅkavatīhetorgantavyā tasya hi sthitā / ityāśayā śanaiḥ prāyāmahamujjayinīṃ prati // 12.34.9 gāhamāno 'tha kaṣṭāṃ tāmaṭavīṃ durdaśāmiva / dahyamāno 'rkakiraṇair agnicūrṇotkarair iva // 12.34.10 kathaṃcitprāptavānasmi saraḥ phullotpalekṣaṇam / haṃsādimadhurārāvaiḥ saṃbhāṣaṇamivācarat // 12.34.11 prayuktavīcihastāgraṃ prasannavipulāśayam / darśanādeva sarvārtiharaṃ satpuruṣaṃ yathā // 12.34.12 tatra snātvā ca bhuktvā ca bisānyāpīya vāri ca / yāvat sthito 'smi tāvat trīn etān adrākṣamāgatān // 12.34.13 dṛḍhamuṣṭimatha sthūlabāhuṃ meghabalaṃ tathā / sametya ca bhavadvārtā mitho 'smābhir apṛcchyata // 12.34.14 ajānantaś ca sarve 'pi vayaṃ te pāpaśaṅkinaḥ / akārṣma dehatyāgāya matiṃ tvadvirahāsahāḥ // 12.34.15 tāvac ca tasminsarasi snātuṃ munikumārakaḥ / āgamad dīrghatapasaḥ suto nāmnā mahātapāḥ // 12.34.16 jaṭīkṛtanijajvālo bhūyo 'gniriva khāṇḍavam / didhakṣurāśrito brāhmīṃ prajvalaṃstejasā tanum // 12.34.17 kṛṣṇājinena saṃvītaḥ savyenāttakamaṇḍaluḥ / dakṣiṇena kareṇākṣamālāvalayamudvahan // 12.34.18 sahāgatamṛgaiḥ śṛṅgaprotkhātasnānamṛttikaḥ / yuktaḥ katipayair anyaiḥ samānair muniputrakaiḥ // 12.34.19 so 'smān upāgād dṛṣṭvaiva saraḥ prapatanodyatān / karuṇārdrā hi sarvasya santo 'kāraṇabāndhavāḥ // 12.34.20 avadac ca na kāryaṃ vaḥ pāpaṃ kāpuruṣocitam / duḥkhāndhā hi patantyeva vipacchvabhreṣu kātarāḥ // 12.34.21 dhīrāstu dṛṣṭasanmārgā vivekāmalacakṣuṣaḥ / na patantyavaṭe prāpyamavaśyaṃ prāpnuvanti ca // 12.34.22 yūyaṃ ca bhavyākṛtayaḥ kalyāṇaṃ prāpsyatha dhruvam / tadbrūta kiṃ nu duḥkhaṃ vo mānasaṃ dūyate hi me // 12.34.23 evam uktavate tasmai muniputrāya tatkṣaṇam / āmūlānnijavṛttāntaṃ sarvaṃ kathitavānaham // 12.34.24 tatastena vayaṃ taistair vākyair āyatidarśibhiḥ / saṃbodhya sānugenāpi dehatyāgānnivartitā // 12.34.25 atha snātvā tato nātidūraṃ sa muniputrakaḥ / asmān anaiṣīd ātithyaṃ vidhitsuḥ pitur āśramam // 12.34.26 tatroccaśākhordhvabhujair vedikāsūtthitasthitaiḥ / prārabdhatapasīvārkaraśmipaiḥ pādapair api // 12.34.27 upaveśyaikadeśe 'smāndattārghyānsa muneḥ sutaḥ / ekaikamāśramataruṃ gatvā bhikṣāmayācata // 12.34.28 apūryata kṣaṇāttasya phalaistebhyaḥ svataścyutaiḥ / bhikṣāpātramathāgāttadgṛhītvā so 'smadantikam // 12.34.29 adāc ca divyāsvādāni tānyasmabhyaṃ phalāni saḥ / yair bhuktair amṛteneva tṛptā jātā vayaṃ tadā // 12.34.30 kṣīṇe 'hni cābdhau patite sūrye jyotirbhir ambare / tatpātocchalitair ambhaḥśīkarair iva pūrite // 12.34.31 tadvair āgyādiva prācīśailaśṛṅgatapovanam / saṃvītacandrikādhautavalkale śaśini śrite // 12.34.32 ekasthānopaviṣṭānāṃ kṛtāśeṣasvakarmaṇām / munīnāmāśrame tatra darśanāya gatā vayam // 12.34.33 praṇipatyopaviṣṭāś ca kṛtātithyaiḥ priyaṃvadaiḥ / kuto yūyamiti kṣiprātpṛṣṭāḥ smastair maharṣibhiḥ // 12.34.34 tato munikumāreṇa tena tebhyo niveditaḥ / tadāśramapraveśānto vṛttānto 'smannibandhanaḥ // 12.34.35 athāsmān atra kaṇvākhyo jñānī munir abhāṣata / kimevaṃ vīrapuruṣā api klaibyaṃ gatāḥ stha bhoḥ // 12.34.36 āpadyabhagnadhair yatvaṃ saṃpadyanabhimānitā / yadutsāhasya cātyāgastaddhi satpuruṣavratam // 12.34.37 mahāntaś ca mahānty eva kṛcchrāṇy uttīrya dhairyataḥ / mahato 'rthānsamāsādya mahacchabdamavāpnuvan // 12.34.38 iyaṃ sundarasenasya tathā ca śrūyatāṃ kathā / yathā mandāravatyarthe kleśastenānvabhūyata // 12.34.39 ity uktvā sa muniḥ kaṇvaḥ sarveṣv atra maharṣiṣu / asmāsu copaśṛṇvatsu kathāmetāmavarṇayat // 12.34.40 astyalaṃkṛtakauberīdiṅmukho niṣadhābhidhaḥ / deśastatrālakā nāma babhūva nagarīṃ purā // 12.34.41 yasyāṃ sadaiva sarvārthasamṛddhisukhito janaḥ / kevalaṃ ratnadīpānāmāsīcchaśvadanirvṛtiḥ // 12.34.42 tasyāmanvarthanāmābhūnmahāseno mahīpatiḥ / śarajanmādbhutāpyugragratāpapluṣṭaśātravaḥ // 12.34.43 tasya rājño mahāmantrī guṇapālita ityabhūt / śauryālayo mahībhāravoḍhā śeṣa ivāparaḥ // 12.34.44 tasminnyastabharasyāsya sukhinaḥ kṣapitadviṣaḥ / devyāṃ śaśiprabhākhyāyāmutpede nṛpateḥ sutaḥ // 12.34.45 nāmnā sundaraseno yaḥ śiśurevāśiśurguṇaiḥ / śauryasaundaryalakṣmībhyāṃ svayaṃvarapatirvṛtaḥ // 12.34.46 tasya rājasutasyātra śūrāstulyavayoguṇāḥ / ā bālyātsaha saṃvṛddhā babhūvuḥ pañca masntriṇaḥ // 12.34.47 caṇḍaprabho bhīmabhujas tathā vyāghraparākramaḥ / vīro vikramaśaktiś ca dṛḍhabuddhiś ca pañcamaḥ // 12.34.48 te ca sarve mahāsattvā balabuddhisamanvitāḥ / kulīnāḥ svāmibhaktāś ca rutajñā api pakṣiṇām // 12.34.49 taiḥ samaṃ sa uvāsātra rājaputraḥ pitur gṛhe / anurūpāṃ vinā bhāryāṃ taruṇo 'py aparigrahaḥ // 12.34.50 anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam / bhāryā rūpānurūpā ca puruṣasyeha pūjyate // 12.34.51 anyathā tu kimetena trayeṇāpītyacintayat / sa ca sundaraseno 'tha vīrastaiḥ sacivaiḥ saha // 12.34.52 ekadā cānvitaḥ sainyair vayasyaistaiś ca pañcabhiḥ / niryayau mṛgayāhetornagaryāḥ sa nṛpātmajaḥ // 12.34.53 niryātaṃ ca dadarśaitaṃ dūradeśāntarāgatā / kāpi kātyāyanī nāma prauḍhā pravrājikottamā // 12.34.54 arohiṇīkaś candro 'yaṃ kiṃ vāpyaratikaḥ smaraḥ / iti cāmānuṣaṃ vīkṣya tadrūpaṃ sā vyacintayat // 12.34.55 buddhvā ca rājaputraṃ taṃ pṛṣṭāttatparivārataḥ / dhātuḥ sā sargavaicitryaṃ praśaṃsantī visismiye // 12.34.56 athārāttāradīrgheṇa rājaputraṃ svareṇa tam / kumāra vijayasveti vadantī praṇanāma sā // 12.34.57 so 'pi sundarasenastadanākarṇyaiva tatkṣaṇam / yayau svasacivārabdhakathāvyagreṇa cetasā // 12.34.58 athoccaiḥ śrāvayantī taṃ sā kruddhovāca tāpasī / na śṛṇoṣyāśiṣaṃ kasmādrājaputra mamāpyaho // 12.34.59 kasyāhaṃ nārcitā pṛthvyāṃ rājño rājasutasya vā / evam eva ca darpo 'yaṃ yadi te yauvanādibhiḥ // 12.34.60 tanmandāravatīṃ kanyāṃ haṃsadvīpeśvarātmajām / jagallalāmabhūtāṃ ca bhāryātvena tvamāpsyasi // 12.34.61 tato manye mahendrāderapi śroṣyasi na dhruvam / madāvalepādvacanaṃ ke varākāstu mānuṣāḥ // 12.34.62 evam uktavatīṃ śrutvā tāmāhūya sakautukaḥ / prahvaḥ sundaraseno 'sau kṣamayām āsa tāpasīm // 12.34.63 prajighāya ca bhṛtyānāṃ has te viśramaṇāya saḥ / gṛhaṃ vikramaśaktestāṃ praṣṭukāmaḥ svamantriṇaḥ // 12.34.64 tato gatvā kṛtākheṭaḥ pratyāgatya kṛtāhnikaḥ / tāmānāyya sa papraccha kumāro bhuktabhojanām // 12.34.65 bhagavatyucyatāṃ kaiṣā tvayādya parikīrtitā / kanyā mandāravatyākhyā paraṃ kautūhalaṃ hi naḥ // 12.34.66 tac chrutvā tāpasī sā tam uvāca śṛṇu vacmyadaḥ / tīrthādihetoḥ sadvīpāṃ bhramāmi pṛthivīmimām // 12.34.67 bhramantī prāptavatyasmi haṃsadvīpaṃ prasaṅgataḥ / tatra mandāradevasya rājño dṛṣṭā mayā sutā // 12.34.68 devaputropabhogārhā dṛśyā nāpuṇyakarmabhiḥ / yā mandāravatītyākhyāṃ dhatte śrīriva nāndanī // 12.34.69 bibhratī hāriṇīṃ mūrtiṃ darśanoddīpitasmarā / dhātrā sudhāmayī sṛṣṭā yā cānyevaindavī tanuḥ // 12.34.70 tasyā rūpeṇa sadṛśo nāstyevānyatra bhūtale / jāne 'nuharati tveko bhavāṃstadrūpasaṃpadam // 12.34.71 yaiḥ sā na dṛṣṭā viphale teṣāṃ netre ca janma ca / iti śrutvā ca tāpasyā mukhādrājasuto 'bravīt // 12.34.72 tasyāstattādṛśaṃ rūpaṃ paśyāmo 'mba vayaṃ katham / etattadvacanaṃ śrutvā sāpi pravrājikābhyadhāt // 12.34.73 ahaṃ citrapaṭe tāṃ ca tatkālalikhitāṃ rasāt / vahe valgulikāntaḥsthāṃ kautukaṃ yadi dṛśyatām // 12.34.74 evam uktavatī tasmai tuṣṭāya nṛpasūnave / kṛṣṭvā valgulikātaḥ sā citrasthāṃ tāmadarśayat // 12.34.75 so 'pi sundarasenas tāṃ kanyāṃ citragatāmapi / vicitrarūpām ānandaniḥspandaṃ pravilokayan // 12.34.76 romāñcakaṇṭakacitair aṅgair āste sma tatkṣaṇam / kīlitaḥ puṣpacāpasya bāṇair iva nirantaraiḥ // 12.34.77 śanair aśṛṇvannavadannapaśyaṃścaiva kiṃcana / tanmayībhūya citrastha iva so 'py abhavacciram // 12.34.78 taddṛṣṭvā mantriṇas tasya jagadustāṃ tapasvinīm / ārye sundarasenaṃ tvaṃ devamatra paṭe likha // 12.34.79 sadṛśālekhyavijñānaṃ tāvadvīkṣāmahe tava / tac chrutvaiva lilekhaitaṃ kumāraṃ sā kṣaṇātpaṭe // 12.34.80 taṃ cātisadṛśaṃ dṛṣṭvā sarve 'py atraivamabruvan / nāstyālekhyavisaṃvādo bhagavatyā manāgiti // 12.34.81 ayaṃ kumāra eveti citre 'smiñjāyate hi dhīḥ / tanmandāravatīdevīrūpaṃ nātra visaṃvadet // 12.34.82 ity uktavatsu saciveṣvāttacitrapaṭadvayaḥ / prītaḥ sundarasenas tāṃ pūjayām āsa tāpasīm // 12.34.83 visṛjya ca yathārhaṃ tāmekasthānānivāsinīm / viveśābhyantaragṛhaṃ kāntācitrapaṭaṃ vahan // 12.34.84 kiṃ mukhaṃ kimu kāntyāsyāḥ kṣālitāṅkamalaḥ śaśī / rājyābhiṣekakalaśau smarasyaitāvuta stanau // 12.34.85 laharyo rūpajaladheḥ kimetāstrivalīlatāḥ / nitambaḥ kimayaṃ kiṃ vā vilāsaśayanaṃ rateḥ // 12.34.86 iti citragatāṃ tatra pratyaṅgaṃ tā vibhāvayan / sa mandāravatīṃ tasthau nipatya śayanīyake // 12.34.87 tathaiva cānvahaṃ tiṣṭhannāhārādiparāṅmukhaḥ / smarajvarabharākrāntaḥ so 'lpair evābhavaddinaiḥ // 12.34.88 tadbuddhvāgatya pitarau tasya papracchatuḥ sakhīn / śaśiprabhāmahāsenau svair amasvāsthyakāraṇam // 12.34.89 tadvayasyāś ca te tābhyāṃ tathā sarvaṃ tadabruvan / yathātra hetutāṃ prāptā haṃsadvīpanṛpātmajā // 12.34.90 tataḥ sundarasenaṃ taṃ mahāseno jagāda saḥ / putra kiṃ gūhyate sthāne khalvabhiṣvaṅga eṣa te // 12.34.91 kanyāratnaṃ hi mandāravatī yogyā tavaiva sā / mittraṃ mandāradevaś ca paramaṃ tatpitā mama // 12.34.92 taddūtasādhye yukte ca kasminnarthe kadarthanā / evaṃ tamuktvā saṃmantrya kanyāṃ tāṃ tasya yācitum // 12.34.93 rājño mandāradevasya haṃsadvīpaṃ visṛṣṭavān / dūtaṃ suratadevākhyaṃ sa mahāsenabhūpatiḥ // 12.34.94 dadau sundarasenaṃ taṃ tāpasyā likhitaṃ tayā / has te citrapaṭe tasya rūpotkarṣaprakāśakam // 12.34.95 sa dūtaścaturaṃ gatvā prāpyāmbudhitaṭe puram / mahendrādityanṛpateḥ śaśāṅkapurasaṃjñakam // 12.34.96 tataḥ pravahaṇārūḍho haṃsadvīpamavāpa tat / dinair mandāradevasya nṛpates tasya mandiram // 12.34.97 dvāḥsthair āveditas tatra praviśyāntarvilokya saḥ / yathāvṛttaṃ nṛpaṃ dūto dattakośaliko 'bhyadhāt // 12.34.98 saṃdiṣṭaṃ te mahārāja mahāsenena bhūbhujā / dehi sundarasenāya matputrāya nijāṃ sutām // 12.34.99 paṭe ca likhitā sā hi kātyāyanyabhidhānayā / tāpasyā kanyakāratnamityānīyeha darśitā // 12.34.100 rūpānurūpyāc cāsmābhir jātecchair likhitaṃ paṭe / rūpaṃ sundarasenasyāpyatra prahitamīkṣyatām // 12.34.101 eṣa cāsadṛśo rūpe bhāryāṃ svasadṛśīṃ vinā / necchatyudvāhamekā ca tvatsutāsyānukāriṇī // 12.34.102 iti saṃdiśya has te me paṭo rājñāyamarpitaḥ / dṛśyatāṃ yujyatāṃ devamadhunā mādhavī latā // 12.34.103 etaddūtavacaḥ śrutvā harṣādānāyayannṛpaḥ / suptāṃ sa mandāravatīṃ devīṃ tasyāś ca mātaram // 12.34.104 tābhyāṃ saha tamuddhāṭya dṛṣṭvā citrapaṭaṃ ca saḥ / tulyo madduhituḥ pṛthvyāṃ nāstītyetanmadaṃ jahau // 12.34.105 jagāda cāmunā rājaputreṇa yadi yujyate / tadasyā rūpanirmāṇaṃ sutāyāḥ saphalaṃ mama // 12.34.106 anena rahitā hyeṣā rājate nānayāpyasau / kā hy abjinī vinā haṃsaṃ kaś ca haṃso 'bjinīṃ vinā // 12.34.107 iti rājñodite rājñyāṃ śraddhāvatyāmatīva ca / sā mandāravatī jajñe sadyo madanamohitā // 12.34.108 tasthau citrapaṭanyastaṅiścalotphullalocanā / adhiṣṭhiteva supteva vinidrā likhiteva ca // 12.34.109 tato mandāradevastāṃ sutāṃ dṛṣṭvā tathāvidhām / aṅgīkṛtyaiva taddānaṃ sa taṃ dūtamapūjayat // 12.34.110 anyedyuḥ prāhiṇottaṃ ca pratidūtaṃ ca sa svakam / vipraṃ kumāradattākhyaṃ mahāsenanṛpaṃ prati // 12.34.111 jagāda cobhāvapi tau gatvā tamalakeśvaram / mama vākyānmahāsenaṃ rājānaṃ vadataṃ drutam // 12.34.112 sauhārdena mayā tāvatkanyā dattā tad ucyatām / tvatputraḥ kimihāyātu kiṃ kanyātra prahīyatām // 12.34.113 iti rājñoktasaṃdeśau tataḥ pravahaṇena tau / saha prayayaturdūtāvabdhimārgeṇa satvaram // 12.34.114 śaśāṅkapuramāsādya tataḥ sthalapathena tau / prāpatustāṃ purīmṛddhāmalakāmalakāmiva // 12.34.115 upetya rājasadmātha praviśya ca yathocitam / kṛtādaraṃ mahāsenaṃ rājānaṃ tāvapaśyatām // 12.34.116 taṃ ca mandāradevoktaṃ pratisaṃdeśamūcatuḥ / rājñe tasmai sa ca śrutvā tuṣṭastau dvāvapūjayat // 12.34.117 pṛṣṭvā ca kanyājanmarkṣaṃ tasmāt tatpitṛdūtataḥ / lagnaṃ vivāhe papraccha sūnoḥ sa gaṇakānnṛpaḥ // 12.34.118 te ca māsatraye śuklapañcamyāṃ māsi kārtike / lagnaṃ tasmai vadanti sma śubhaṃ vadhvā varasya ca // 12.34.119 tasmiṃllagne vivāhaṃ ca sūnoś ca preṣaṇaṃ tadā / tasmai mandāradevāya saṃdideśālakāpatiḥ // 12.34.120 haste kumāradattasya taddūtasyāparasya ca / candrasvāmyabhidhānasya svasya lekhe 'bhilikhya saḥ // 12.34.121 tau ca dūtau tato gatvā lekhaṃ dattvā tathaiva ca / haṃsadvīpeśvarasyāgre tasya sarvaṃ śaśaṃsatuḥ // 12.34.122 so 'pi rājā tathety uktvā candrasvāminamarcitam / vyasṛjyattaṃ mahāsenadūtaṃ svasvāmino 'ntikam // 12.34.123 pratyāgate 'lakāṃ tasminnnuktakāryaviniścaye / lagnapratīkṣās te tasthuḥ sarve 'pyubhayapakṣayoḥ // 12.34.124 tāvac ca haṃsadvīpe sā prākcitrapaṭadarśanāt / jātānurāgā mandāravatī taṃ cirabhāvinam // 12.34.125 vivāhalagnaṃ buddhvā taṃ tāvatkālakramāsahā / preyasyatyutsukā gāḍhaṃ saṃtepe madanāgninā // 12.34.126 aṅgāravarṣamaṅge ca candanair api lepanam / padminīpatraśayyāpi saṃtaptasikatāstaraḥ // 12.34.127 dīpradāvānalaśikhāḥ sudhāṃśorapi raśmayaḥ / tasyāḥ sundarasenotkacetaso vata jajñire // 12.34.128 maunasthā varjitāhārā virahavratamāśritā / ākulāptasakhīpṛṣṭā kṛcchrādevam uvāca sā // 12.34.129 sakhi dūre vivāho me na ca śaknomi taṃ vinā / varaṃ pratīkṣituṃ kālamalakādhipateḥ sutam // 12.34.130 dūro deśaś ca kālaś ca vicitrā ca gatirvidheḥ / tad atra madhye ko vetti kiṃ kasyeha bhaviṣyati // 12.34.131 tanme martavyameveti vadantī virahāturā / jagāma mandāravatī sadyaḥ sā viṣamāṃ daśām // 12.34.132 tadbuddhvā tatsakhīvaktrāttāṃ ca dṛṣṭvā tathāvidhām / sabhāryo mantrayām āsa tatpitā saha mantribhiḥ // 12.34.133 rājā sa mittramasmākaṃ mahāseno 'lakāpatiḥ / eṣā ca mandāravatī kālaṃ suḍhumihākṣamā // 12.34.134 tatkā trapā yathā cāstu tatraiva preṣyatāmiyam / kāntāntikasthā dhṛtyā hi kālakṣepaṃ sahiṣyate // 12.34.135 ityālocya samāśvāsya tāṃ mandāravatīṃ sutām / āropya ca pravahaṇe sadhanāṃ saparicchadām // 12.34.136 śubhe 'hani tato haṃsadvīpādambudhivartmanā / vivāhahetorvidhivajjananīkṛtamaṅgalām // 12.34.137 vinītamatināmānaṃ saha dattvā svamantriṇam / rājā mandāradevo 'sau visasarjālakāṃ prati // 12.34.138 tato dināni katicidyāvat pravahaṇena sā / prayāti mandāravatī rājaputrī mahodadhau // 12.34.139 akasmāttāvaduttasthau garjañjaladataskaraḥ / saśūtkāramaruddhoramuktadhārāśarotkaraḥ // 12.34.140 kṣaṇāc ca duramākṛṣya vidhineva balīyasā / vātena tasyā vahanaṃ hanyamānamabhajyata // 12.34.141 magne tasmin parīvāre vinītamatinā saha / mamajja tasyāḥ sakalaṃ bhāṇḍāgāraṃ mahodadhau // 12.34.142 sā tvabdhinā rājaputrī jīvantyevormibāhunā / utkṣipya nītvā nikaṭe kṣiptā velāvane tadā // 12.34.143 kvābdhau pātaḥ kva cātyuccenormiṇā prāpaṇaṃ vane / bhavitavyasya nāsādhyaṃ dṛśyate bata dṛśyatām // 12.34.144 tataḥ sā tādṛśī trastavihvalā vijane vane / dṛṣṭvaikākinamātmānaṃ duḥkhābdhāvapatatpunaḥ // 12.34.145 kva prasthitāsmi kva prāptā kva ca me sa paricchadaḥ / kva vinītamatirvṛttamakasmātkimidaṃ mama // 12.34.146 mandabhāgyā kva gacchāmi hā hatāsmi karomi kim / uttāritā hatavidhe kimahaṃ jaladhestvayā // 12.34.147 hā tāta hāmba hā hāryaputra putrālakāpateḥ / tvāmaprāpya vipadye 'haṃ paśya kiṃ trāyase na mām // 12.34.148 ityādi vilapantī ca sā mandāravatī bhṛśam / prarurodāśrubhiś chinnahāramuktāphalopamaiḥ // 12.34.149 tāvac ca nātidūrasthāttatrāśramapadānmuniḥ / ājagāma mataṅgākhyaḥ snātuṃ jalanidherjale // 12.34.150 sa bālabrahmacāriṇyā duhitrā yamunākhyayā / anvitastamṛṣistasyāḥ śuśrāva ruditadhvanim // 12.34.151 upetya kṛpayā tāṃ ca dadarśa tanayāyutaḥ / yuthabhraṣṭām iva mṛgīṃ dikṣu kṣiptārtalocanām // 12.34.152 kā tvaṃ vane 'tra te prāptiḥ kathaṃ kasmāc ca rodiṣi / iti tāṃ ca sa papraccha maharṣiḥ snigdhayā girā // 12.34.153 tatas taṃ sakṛpaṃ dṛṣṭvā sā mandāravatī śanaiḥ / āśvāsyākathayattasmai svavṛttāntaṃ trapānatā // 12.34.154 atha sa praṇidhāyaitāṃ mataṅgamunirabravīt / rājaputri viṣādena kṛtaṃ dhṛtimavāpnuhi // 12.34.155 śirīṣapeśalāṅgīṃ tvāṃ bādhate kleśaviplavaḥ / apekṣante hi vipadaḥ kiṃ pelavamapelavam // 12.34.156 bhavatī tvacirādeva patiṃ prāpsyatyabhīpsitam / tadāgacchāśramaṃ tāvannātidūramito mama // 12.34.157 tatrānayā matsutāyā sahāssva svagṛhe yathā / ... // 12.34.158 iti tāṃ sa samāśvāsya kṛtvā snānaṃ mahāmuniḥ / nināya mandāravatīmāśramaṃ svaṃ sutānvitaḥ // 12.34.159 tatra sā saṃyatā tasthau bhartṛsaṃgamakāṅkṣiṇī / paricaryāvinodena tasyarṣestatsutānvitā // 12.34.160 atrāntare cālakāyāṃ dināni gaṇayansadā / tasyāṃ sa mandāravatīvivāhadivasonmukhaḥ // 12.34.161 kālaṃ sundaraseno 'pi cirotkaṇṭhākṛśo nayan / āsīdāśvāsyamānaḥ svair mittraiścaṇḍaprabhādibhiḥ // 12.34.162 kramāc ca lagnadivase pratyāsanne pitā nṛpaḥ / tasya yātrāsamārambhaṃ haṃsadvīpaṃ prati vyadhāt // 12.34.163 śubhe 'hni ca tataḥ prāyātkṛtaprasthānamaṅgalaḥ / sainyaiḥ sundarasenaḥ kṣmāṃ kampayansa nṛpātmajaḥ // 12.34.164 gacchan krameṇa ca prāpa tuṣṭaḥ svasacivānvitaḥ / tīrābharaṇam ambhodhe sa śaśāṅkapuraṃ puram // 12.34.165 tatra pratyudgato rājñā praśrayāvanatena saḥ / buddhvā mahendrādityena praviveśānugaiḥ saha // 12.34.166 vātyāyamānarūpaśrīḥ paurastrīpadminīvane / samāsasāda cārūḍhavāraṇo rājamandiram // 12.34.167 tatropacaritastena mahendrādityabhūbhujā / pratipannānuyātreṇa sa viśaśrāma taddinam // 12.34.168 api vāridhimuttīrya tāmahaṃ prāpnuyāṃ priyām / navoḍhāsulabhapremalajjāsādhvasaśīlinīm // 12.34.169 āliṅgyamānāṃ mā meti lapantīṃ śṛṇuyāṃ ca tām / ityādibhir anaiṣīttāṃ yāminīṃ sa manorathaiḥ // 12.34.170 prātaścātraiva nagare sthāpayitvā svasainikam / mahendrādityasahitaḥ kūlaṃ vārinidheryayau // 12.34.171 tatra tena samaṃ rājñā svayaṃ pravahaṇaṃ mahat / ārurohaikamannāmbupūrṇaṃ svasacivair yutaḥ // 12.34.172 dvitīyasmin pravahaṇe rājaputraḥ paricchadam / avaśyaneyaṃ saṃkṣiptaṃ samāropitavāṃś ca saḥ // 12.34.173 tato mukte pravahaṇe calavātapaṭadhvaje / abhiprayayatuste dve diśaṃ dakṣiṇapaścimām // 12.34.174 dvitreṣv ahaḥ su yāteṣu gacchatoścāmbudhau tayoḥ / akasmādudabhūttatra mahānutpātamārutaḥ // 12.34.175 aho vāyurapūrvo 'yamityāścaryavaśādiva / vyāghūrṇante sma jaladhestaṭeṣu vanarājayaḥ // 12.34.176 vyatyastāś ca muhurvātādadharottaratāṃ yayuḥ / vāridhervārinicayā bhāvāḥ kālakramādiva // 12.34.177 ākrandena samaṃ datte ratnair arghe mahābdhaye / prayatnena sahāpāste karṇadhārair marutpaṭe // 12.34.178 muktāsu jivitāśābhiḥ saha sarvaiḥ sasaṃbhramaiḥ / śilāsu śṛṅkhalābaddhāsvatigurvīṣu sarvataḥ // 12.34.179 taraṅgotkṣiptavikṣipte nāgabandhair ivāmbudhau / prabhrematuḥ pravahaṇe prayuddha iva te ubhe // 12.34.180 tataḥ sundarasenastaddṛṣṭvā dhair yādivāsanāt / calitastam uvācedaṃ mahendrādityabhūpatim // 12.34.181 mamāpuṇyair akāṇḍe vaḥ pralayo 'yam upasthitaḥ / tan na śaknomyahaṃ draṣṭuṃ kṣipāmyātmānamambudhau // 12.34.182 ity uktvā svottarīyeṇa baddhvā parikaraṃ drutam / sa rājaputro jaladhau tatrātmānamapātayat // 12.34.183 taddṛṣṭvā tadvayasyāste pañca caṇḍaprabhādayaḥ / mahendrādityasahitāstatraivātmānamakṣipan // 12.34.184 bāhubhyāṃ ca tarantas te nadīnāṃ gatasaṃbhramāḥ / sarve 'pītastato jagmurvikṣiptā vīcivegataḥ // 12.34.185 kṣaṇāc ca śānte pavane niḥśabdastimito 'mbudhiḥ / dadau praśāntakopasya sajjanasya samānatām // 12.34.186 tāvac ca vātena kuto 'pyānītāṃ yānapātrikām / prāpa sundaraseno 'tra sahito dṛḍhabuddhinā // 12.34.187 tamāruroha caikena samaṃ tena svamantriṇā / sa jīvitapramayayor antardolāmivāparām // 12.34.188 tato diśamajānānaḥ payomayamivākhilam / prabhraṣṭapauruṣaḥ paśyandevatāśaraṇastadā // 12.34.189 nāvā mandānukūlena daiveneva nabhasvatā / saṃpreryamāṇayā tīraṃ prāpito 'bhūttribhir dinaiḥ // 12.34.190 tatastīravilagnāyāṃ tasyāmātmadvitīyakaḥ / sthalaṃ ca jīvitāśāṃ ca samamadhyāruroha saḥ // 12.34.191 tatrasthaś ca samāśvasya dṛḍhabuddhim abhāṣata / uttīrṇo 'py ambudherasmi pātālādapyadho gataḥ // 12.34.192 yato vikramaśaktiṃ taṃ taṃ ca vyāghraparākramam / caṇḍaprabhaṃ bhīmabhujaṃ sacivāṃstāṃs tathāvidhān // 12.34.193 mahendrādityanṛpatiṃ taṃ cākāraṇabāndhavam / vināśya sarvānadhunā kā śobhā jīvitena me // 12.34.194 ity uktavantaṃ taṃ mantrī dṛḍhabuddhirjagāda saḥ / deva dhair yaṃ gṛhāṇa tvaṃ jāne kalyāṇamasti naḥ // 12.34.195 yathā hy āvāṃ tathā te 'pi tareyurjātu vāridhim / śakyā hi kena niścetuṃ durjñānā niyatergatiḥ // 12.34.196 ityādi tat tad yāvat taṃ dṛḍhabuddhir bravīti saḥ / tāvad ājagmatus tatra snānārthaṃ tāpasāv ubhau // 12.34.197 tau vilokya viṣaṇṇaṃ taṃ rājaputram upetya ca / paripṛcchya ca vṛttāntaṃ sādhū sadayamūcatuḥ // 12.34.198 sumate nānyathābhāvaṃ balinaḥ pūrvakarmaṇaḥ / api devāḥ kṣamāḥ kartuṃ sukhaduḥkhapradāyinaḥ // 12.34.199 hātumicchannato duḥkhaṃ dhīraḥ sukṛtamācaret / sā hi pratikriyā tasya na śokaḥ śātanastanoḥ // 12.34.200 tadviṣādaṃ jahīhi tvaṃ śarīraṃ rakṣa dhair yataḥ / śarīre sati ko nāma puruṣārtho na siddhyati // 12.34.201 kalyāṇalakṣaṇaścāsi bhāvyavaśyaṃ śubhaṃ tava / ity uktvā tau samāśvāsya ninyatuḥ svāśramaṃ munī // 12.34.202 tatra kāṃścic ca divasān pratīkṣan sa nṛpātmajaḥ / tasthau sundaraseno 'tha dṛḍhabuddhisamanvitaḥ // 12.34.203 atrāntare ca tanmantrī dorbhyāṃ bhīmabhujo 'mbudhim / tīrtvā vikramaśaktiś ca dvau pṛthakprāpatustaṭam // 12.34.204 asmadvaduttarejjātu so 'pītyāśāvaśāc ca tau / mahāṭavīṃ viviśatuścinvānau duḥkhamohitau // 12.34.205 śeṣau tatsacivau caṇḍaprabhavyāghraparākramau / rājā mahendrādityaś ca tathaivottīrya vāridhim // 12.34.206 ārtāḥ sundarasenaṃ tamanviṣyaprāpya duḥkhitāḥ / alabdhabhagnavahanāstacchaśāṅkapuraṃ yayuḥ // 12.34.207 tatas tau mantriṇau tatra taca prāksthāpitaṃ balam / rudanto jñātavṛttāntā yayuḥ svāmalakāṃ purīm // 12.34.208 prāpteṣv arājatanayeṣv anuśocatsu teṣu sā / ākrandaikamayī jajñe purī praruditaprajā // 12.34.209 mahāsenanṛpaścātra sadevīko niśamya tat / sutodantaṃ na yatprāṇair jahe tadbalamāyuṣaḥ // 12.34.210 dehatyāgodyataṃ taṃ ca sadevīkaṃ nyavārayan / sacivā vacanaistastair darśitāśopapattibhiḥ // 12.34.211 tataḥ sa nagarībāhye svayaṃbhvāyatane nṛpaḥ / sūnoḥ pravṛttiṃ cinvānastapasyannāsta sānugaḥ // 12.34.212 tāvanmandāradevo 'pi haṃsadvīpe sa bhūpatiḥ / jāmāturduhituścābdhipātodantamabudhyata // 12.34.213 śuśrāva cālakaprāptaṃ jāmātṛsacivadvayam / mahāsenanṛpaṃ cāsthādhṛtaprāṇaṃ tapaḥ sthitam // 12.34.214 tataḥ so 'pi sutāśokakātaro maraṇodyamāt / vārito mantribhistaistaisteṣu nyastabharo nṛpaḥ // 12.34.215 mahāsenanṛpasyāgātpārśvaṃ tasyālakāṃ purīm / samaduḥkhasya sahito devyā kaṃdarpasenayā // 12.34.216 yadvijñātasutodantaniścayaḥ sa kariṣyati / tadevāhaṃ samaṃ tena kariṣyāmīti niścitaḥ // 12.34.217 vijñātamandāravatīvṛttāntādhikaduḥkhinā / mahāsenāvanīśena samāgamyānvaśocata // 12.34.218 tenaiva saha tatrāsīttapasyanniyatendriyaḥ / mitāśī darbhaśayano haṃsadvīpeśvaro 'pi saḥ // 12.34.219 evaṃ dhātrā vikīrṇeṣu teṣu sarveṣvitas tataḥ / māruteneva parṇeṣu prasthāya svāśramāttataḥ // 12.34.220 daivātsundaraseno 'tra mataṅgarṣyāśramasya saḥ / tasya prāpāntikaṃ yatra sā mandāravatī sthitā // 12.34.221 tatra nānārasānekaparipakvaphalānataiḥ / niruddhatīraṃ tarubhir dadarśācchajalaṃ saraḥ // 12.34.222 śrāntas tasmin kṛtasnāno bhuktasvāduphalas tataḥ / dṛḍhabuddhisakho gatvā prāpaikāṃ vananimnagām // 12.34.223 tasyāstīreṇa gacchaṃś ca liṅgāyatanapārśvataḥ / sa puṣpāvacayavyagrā dṛṣṭavān munikanyakāḥ // 12.34.224 tāsāṃ madhye dadarśaikāṃ kanyāṃ kokaikasundarīm / kāntyā prakāśayantīṃ tajjyotsnayevākhilaṃ vanam // 12.34.225 vilokitena kurvāṇāṃ phullanīlotpalā diśaḥ / tanvatīṃ caraṇanyāsair avanau nalinīvanam // 12.34.226 keyaṃ sahasranayanaprekṣaṇīyā kimapsarāḥ / vanaśrīrathavā puṣpalagnāgrakarapallavā // 12.34.227 bahu divyāṅganāsargasiddhābhyāsena vedhasā / etasyā nirmitamidaṃ nūnamatyadbhutaṃ vapuḥ // 12.34.228 tasyāścānuharatyeṣā citradṛṣṭākṛteraho / priyāyā mama mandāravatyāḥ saiva bhavennu kim // 12.34.229 kathaṃ vaitatka sā haṃsadvīpe kvaitadvanāntaram / tan na jānīmahe keyaṃ kutaḥ kutreha bhāminī // 12.34.230 iti rājasutastaṃ ca dṛḍhabuddhiṃ jagāda saḥ / dṛḍhabuddhiś ca dṛṣṭvā tāṃ varakanyāṃ tadābravīt // 12.34.231 anyaiva deva kāpyasyā vanapuṣpamayeṣv api / hārakāñcīkalāpādibhaṅgirābharaṇeṣviyam // 12.34.232 na cedaṃ jāyate rūpaṃ saukumāryaṃ ca kānane / taddivyā rājakanyā vā kāpyeṣā narṣikanyakā // 12.34.233 uttiṣṭhāvaḥ kṣaṇaṃ jñātumiheti dṛḍhabuddhinā / ukte tau tasthatus tatra pādapāntaritāvubhau // 12.34.234 tāvac coccitapuṣpāstā munikanyāstayā saha / varakanyakayā snātuṃ saritaṃ tāmavātaran // 12.34.235 tatra tāsu jalakrīḍāpravṛttāsu vidhervaśāt / grāheṇāgatya jagṛhe saivātra varakanyakā // 12.34.236 tadvilokyaiva tatkālaṃ kanyās tās trastavihvalāḥ / cakrandur ārtās trāyadhvaṃ trāyadhvaṃ vanadevatāḥ // 12.34.237 eṣā hi mandāravatī snāntī nadyāmaśaṅkitam / grāheṇāgatya tarasā gṛhītā hā vipadyate // 12.34.238 etac chrutvaiva kiṃ saiva syātpriyeti pradhāvya saḥ / drutaṃ sundarasenastaṃ grāhaṃ kṣurikayāvadhīt // 12.34.239 mṛtyoriva mukhāttasmāddrutamutkṣipya rodhasi / āśvāsayām āsa ca tāṃ sa mandāravatīṃ tataḥ // 12.34.240 sāpi tīrṇabhayā dṛṣṭvā subhagaṃ tamacintayat / mahātmā prāṇadaḥ ko 'yaṃ mama bhāgyair ihāgataḥ // 12.34.241 citraṃ susadṛśaścaiṣa citradṛṣṭasya tasya me / prāṇeśasyālakānāthatanayasya sujanmanaḥ // 12.34.242 api nāma sa eva syāddhigdhigduścintitaṃ mama / īdṛśaḥ sa videśasthaḥ śāntaṃ mā bhūtkadācana // 12.34.243 tannānyapuruṣopānte sthātuṃ yuktaṃ mamādhunā / vrajāmi taditaḥ svasti bhavatvasmai mahātmane // 12.34.244 iti saṃcintya mandāravatī prāha sma tāḥ sakhīḥ / praṇamyaitaṃ mahābhāgameta yāmo 'dhunā vayam // 12.34.245 tac chrutvā bahusādhāro nāmaśravaṇamātrataḥ / prāganucchinnasaṃdeho rājaputraḥ sa tatsakhīm // 12.34.246 ekāṃ sundaraseno 'tra papracchākhyāyatāṃ śubhe / kasyātmajā kīdṛśīyaṃ sakhī vaḥ kautukaṃ hi me // 12.34.247 iti taṃ pṛṣṭavantaṃ sā munikanyaivam abhyadhāt / rājño mandāradevasya haṃsadvīpapateriyam // 12.34.248 sutā mandāravatyākhyā kumārī rājasūnave / dātuṃ sundarasenāya nīyamānālakāṃ purīm // 12.34.249 bhagnapravahaṇāmbhodhāvutkṣiptā vīcibhistaṭe / ānīteha kila prāpya mataṅgamunināśramam // 12.34.250 evam ukte tayā harṣaviṣādākulitaṃ sakhā / nṛtyansundarasenaṃ taṃ dṛḍhabuddhir uvāca saḥ // 12.34.251 diṣṭyādya mandāravatī devīlābhena vardhase / saivaiṣā hi na yāsmākaṃ manorathapathe 'py abhūt // 12.34.252 ity uktvā sā sakhī tasyāḥ pṛcchantīrmunikanyakāḥ / abodhayattaṃ vṛttāntaṃ tāḥ sakhīṃ tāmanandayan // 12.34.253 tataḥ sundarasenasya hāryaputretyudīrya sā / papāta mandāravatī rudatī tasya pādayoḥ // 12.34.254 so 'py āśliṣya rurodaitāṃ rudatos tatra caitayoḥ / arudan karuṇārdrāṇi kāṣṭhāny api tṛṇāny api // 12.34.255 gatvātha munikanyābhistābhiḥ sa śrāvito drutam / ājagāma munis tatra mataṅgo yamunānvitaḥ // 12.34.256 so 'tra sundarasenaṃ tamāśvāsya caraṇānatam / mandāravatyā sahitaṃ nināya nijamāśramam // 12.34.257 tadahaś ca tadātithyaviśrāntaṃ jātanirvṛtim / anyedyuḥ sa tamāha sma rājaputraṃ mahāmuniḥ // 12.34.258 śvetadvīpe mayā putra gantavyaṃ kāryato 'dhunā / tanmandāravatīyukto gaccha tvamalakāṃ prati // 12.34.259 tatra rājasutāmetāṃ pariṇīyānupālayeḥ / suteti pratipannā hi tubhyameṣā mayārpitā // 12.34.260 suciraṃ cānayā sārdhaṃ pṛthvīrājyaṃ kariṣyasi / sacivāṃś ca nijānsarvānacirāttānavāpsyasi // 12.34.261 ity uktvā savadhūkaṃ tamāmantrya nabhasā yayau / muniryamunayā sākaṃ duhitrā sa svatulyayā // 12.34.262 tataḥ sundaraseno 'pi sa mandāravatīyutaḥ / dṛḍhabuddhisahāyaś ca proccacālāśramāttataḥ // 12.34.263 prāpya vārinidhestīraṃ dadarśa nikaṭāgatam / kenāpyadhiṣṭhitaṃ yūnā vaṇijā vahanaṃ laghu // 12.34.264 yayāce cāśrayaṃ tasminnadhvasaukaryalobhataḥ / dṛḍhabuddhimukhenārāttatpatiṃ taṃ vaṇiksutam // 12.34.265 so 'pi tīre tathety asya vahanaṃ tad aḍhaukayat / tāṃ mandāravatīṃ paśyan kuvaṇik smaramohitaḥ // 12.34.266 tataḥ sundaraseno 'tra tām āropyāgrataḥ priyām / taṭasthitaḥ sann āroḍhum ātmanā yāvad icchati // 12.34.267 tāvat sa karṇadhārasya saṃjñāṃ kṛtvā vaṇigdrutam / vahanaṃ cālayām āsa parastrīlolubhaḥ śaṭhaḥ // 12.34.268 krandadrājasutaṃ tac ca kṣaṇenādṛṣṭigocaram / abhūtsundarasenasya vahanaṃ tasya paśyataḥ // 12.34.269 hā dhik cauraiḥ pramuṣito 'smīty ākrandan papāta saḥ / vilapaṃś ca ciraṃ so 'tra jagade dṛḍhabuddhinā // 12.34.270 uttiṣṭha muñca vaiklavyaṃ nāyaṃ vīrocitaḥ kramaḥ / ehi cauraṃ tamanveṣṭuṃ gacchāvo 'nena vartmanā // 12.34.271 āpatkāle ca kaṣṭe 'pi notsāhastyajyate budhaiḥ // 12.34.272 iti prabodhitastena kathaṃciddṛḍhabuddhinā / tīrātsundaraseno 'bdherutthāya prasthito 'bhavat // 12.34.273 gacchan kramāc ca hā devi hā mandāravatīti saḥ / vilapan sāśruniraśaṃ saṃtapto virahāgninā // 12.34.274 nirāhāraḥ sabāṣpaikadṛḍhabuddhiparicchadaḥ / viveśa sonāda iva vyāmohena mahadvanam // 12.34.275 na cātra gaṇayām āsa sakhyus tasya vaco hitam / tatra tatrābhyadhāvattu kevalaṃ dayitāmayaḥ // 12.34.276 unnidrapuṣpābharaṇā vaṇik caurāt palāyitā / āgatā hi priyā sā syād iti phullāsu valliṣu // 12.34.277 bhayātsaronimagnā kiṃ vadanaṃ pakṣmalekṣaṇam / unnamayyekṣate sā māmiti cābjeṣu sāliṣu // 12.34.278 kiṃ vyāharati saiṣātra mugdhā māṃ mañjubhāṣiṇī / iti patralatācchannakokilākūjiteṣv api // 12.34.279 evaṃ pratipadaṃ muhyanyathārkeṇa tathendunā / tāpyamānaḥ sa babhrāma tulyanaktaṃdinaściram // 12.34.280 kathaṃcinnirgatastasmādvanātsadṛḍhabuddhikaḥ / rājaputro 'tha sa prāpa mārgabhraṣṭo mahāṭavīm // 12.34.281 udagrakhaḍgaviṣamāṃ siṃhādhiṣṭhānabhīṣaṇām / senām iva sudurdarśāṃ dasyusenāniṣevitām // 12.34.282 tāṃ gāhamānaḥ sulabhānekapāyāṃ nirāśrayām / durdaśām iva sa prāpi pulindair udyatāyudhaiḥ // 12.34.283 bhagavatyupahārārthaṃ cinvadbhiḥ puruṣān paśūn / vindhyaketoḥ pulindendrasyājñayā tannivāsinaḥ // 12.34.284 videśo virahakleśo nīcātparibhavo 'pi saḥ / anāhāro 'dhvasaṃtāpa iti pañcāgniviplave // 12.34.285 asṛjaddasyusaṃpātaṃ ṣaṣṭhamagnimaho vidhiḥ / rājaputrasya tasyātra dhairyasyāntam avekṣitum // 12.34.286 sa cātmanā dvitīyas tān grahaṇārthaṃ pradhāvitān / pṛṣatkavarṣiṇo dasyūn bahūn kṣurikayāvadhīt // 12.34.287 tadbuddhvā praiṣyata balaṃ rājñānyadvindhyaketunā / tato 'pi subahūṃścaurānyuddhajño nijaghāna saḥ // 12.34.288 tataḥ sa savayasyo 'pi vraṇitaklāntamūrcchitaḥ / baddhvā kārāgṛhe nītvā śabaraistair nicikṣipe // 12.34.289 tatra kīṭotkarākīrṇe jālakārālayāvile / sūcyamānāhisaṃcāre nirmokair gartalambibhiḥ // 12.34.290 gulphadaghnocchaladdhūlāvākhukhātabilolbaṇe / antaḥ kṣiptasthitānekabhītāpannajanākule // 12.34.291 nirayāṇāmivotpattidhāmni dvau tāvapaśyatām / mantriṇau tadvadevādau baddhānītasthitāvubhau // 12.34.292 yau tau praviśatāṃ tadvadaṭavīṃ tīrṇavāridhī / tamanveṣṭuṃ prabhuṃ bhīmabhujavikramaśaktikau // 12.34.293 tau rudantau parijñāya petatus tasya pādayoḥ / so 'pi tau pratyabhijñātau kaṇṭhe bāṣpākulo 'grahīt // 12.34.294 tataḥ śataguṇībhūtaduḥkhāste 'nyonyadarśanāt / āśvāsayadbhir aparair ūcire bandhanasthitaiḥ // 12.34.295 kṛtaṃ duḥkhena kiṃ śakyaṃ pūrvakarmātivartitum / kiṃ na paśyatha sarveṣāṃ saha mṛtyum upasthitam // 12.34.296 āgāminyāṃ caturdaśyāṃ pulindakṣmābhṛtāmunā / devyāḥ paśūpahārārthaṃ vayamete hi saṃbhṛtāḥ // 12.34.297 tatkiṃ śucā gatiścitrā jantuṣu krīḍato vidheḥ / tadabhadraṃ yathā tadvaddadyādbhadraṃ sa eva vaḥ // 12.34.298 ity uktā bandhanasthaiste baddhāstatrāvatasthire / kaṣṭaṃ niranurodhatvamāpadāṃ sumahatsvapi // 12.34.299 prāptāyāṃ ca caturdaśyāmatra rājājñayā tataḥ / te sarve 'py upahārārthamanīyantāmbikāgṛham // 12.34.300 dīpajvālācalajjihvaṃ ghaṇṭālīdantamālayā / vyāsaktavīraśirasā ghoraṃ mṛtyumukhaṃ yathā // 12.34.301 tatra sundarasenastāṃ dṛṣṭvāṃ devīṃ praṇamya saḥ / bhaktiprahvena manasā stuvannevaṃ vyajijñapat // 12.34.302 dāritoddāmadaityena triśikhenāsravarṣiṇā / śamitāsurasaṃtāpe praṇatābhayadāyini // 12.34.303 nirvāpaya prasannena locanenāmṛtaścyutā / dṛṣṭā māṃ duḥkhadāvāgnidagdhaṃ devi namo 'stu te // 12.34.304 iti rājasute tasminvyāharatyeva tatra saḥ / āgāt pūjayituṃ devīṃ vindhyaketuḥ pulindarāṭ // 12.34.305 taṃ dṛṣṭvaiva parijñāya bhillarājaṃ trapānataḥ / sa tānsundarasenaḥ svānvayasyānsvair am abravīt // 12.34.306 aho saiṣa pulindendro vindhyaketurupaiti yaḥ / tātasya pārśve sevārthaṃ bhuṅkte caitāṃ mahāṭavīm // 12.34.307 tad yad astu na vaktavyam asmābhir iha kiṃcana / śreyān hi mānino mṛtyur nedṛgātmaprakāśanam // 12.34.308 iti mantrayate yāvat sakhibhiḥ sa nṛpātmajaḥ / tāvat sa vindhyaketuḥ svānrājā bhṛtyānabhāṣata // 12.34.309 are pradarśayata taṃ pravīraṃ me mahāpaśum / hatāḥ subahavo yodhā gṛhyamāṇena yena me // 12.34.310 tac chrutvaiva sa śuṣkāsṛgdigdho vraṇitadhūsaraḥ / tasya sundaraseno 'gre tadbhṛtyaiḥ prāpito 'bhavat // 12.34.311 sa taṃ dṛṣṭvā pulindendraḥ parijñāya manāgiva / brūhi kastvaṃ kutaśceti papraccha pariśaṅkitaḥ // 12.34.312 yo 'haṃ yataḥ kurudhvaṃ yatprastutaṃ kimanena vaḥ / iti sundaraseno 'pi bhillendraṃ pratyuvāca tam // 12.34.313 tatas taṃ samyagālāpātpratyabhijñāya saṃbhramāt / hā heti jalpannavanau vindhyaketuḥ papāta saḥ // 12.34.314 hā mahārāja pāpena mahāsena mayādhunā / paśya yuṣmatprasādānāmucitaṃ kīdṛśaṃ kṛtam // 12.34.315 yatte prāṇasamaḥ sūnurnīto 'vasthāmihedṛśīm / devaḥ sundaraseno 'yaṃ kuto 'pyevamihāgataḥ // 12.34.316 ityādyāśliṣya taṃ rājaputraṃ sa vyalapat tathā / vindhyaketuryathā sarve 'py atrābhūvannudaśravaḥ // 12.34.317 etan na bahu yatpūrvaṃ pratyabhijñātavānasi / rājaputramimaṃ paścādvṛtte 'rthe kiṃ vyadhāsyathāḥ // 12.34.318 tatko viṣādo harṣe 'sminnityāśvāsyata taiś ca saḥ / hṛṣṭaiḥ sundarasenasya vayasyair bhillabhūpatiḥ // 12.34.319 tataś ca pādapatitaḥ sa rājā samamānayat / prītyā sundarasenaṃ taṃ mocitākhilapuṃpaśum // 12.34.320 kṛtārcanaś ca nītvainaṃ svapallīṃ savayasyakam / kramādupācaratpathyair ābaddhavraṇapaṭṭikam // 12.34.321 papraccha cehāgamanaṃ rājaputra kathaṃ nu te / mahatkautukametaddhi mama tatkathyatāmiti // 12.34.322 tataḥ sundarasenena svavṛttānte 'nuvarṇite / citrīyamāṇacetāstaṃ śabarendro jagāda saḥ // 12.34.323 kva mandāravatīhetoryātrā pātaḥ kva cāmbudhau / kva mataṅgāśramaprāptiḥ kva tayā tatra saṃgamaḥ // 12.34.324 kvāpahāraś ca vaṇijā tasyā viśvāsataḥ punaḥ / kva cāṭavīpraveśas te kopahāsrāya bandhanam // 12.34.325 kva cāsmābhiḥ pratyabhijñā mṛtyorāsyāc ca nirgamaḥ / vicitravidhaye tasmai sarvathā vidhaye namaḥ // 12.34.326 tan na kāryā tvayā cintā kāntāṃ prati yato vidhiḥ / yathedamakarotkartā tathaitadapi te drutam // 12.34.327 iti vādinamevaitaṃ pulindendraṃ drutāgataḥ / nijasenāpatiḥ prītaḥ praviśyaivaṃ vyajijñapat // 12.34.328 devādāya dhanaṃ bhūri strīratnaṃ cātirūpavat / praviṣṭaḥ sānugajanaḥ ko 'pyetāmaṭavīṃ vaṇik // 12.34.329 sa ca buddhvā mayā gatvā sabalena sahānugaḥ / vaṣṭabhya sadhanastrīka ihānīto bahiḥ sthitaḥ // 12.34.330 tac chrutvā kiṃ vaṇiksa syātsā mandāravatī ca kim / iti sundaraseno 'ntarvindhyaketuś ca dadhyatuḥ // 12.34.331 praveśyatāmihaivāsau strī cety uktavatostayoḥ / prāveśayaccamūpastaṃ vaṇijaṃ tāṃ ca yoṣitam // 12.34.332 tato dṛṣṭvaiva tau so 'tra dṛḍhabuddhirabhāṣata / saiva mandāravatyeṣā devī caiṣa ca durvaṇik // 12.34.333 hā devi gharmadagdheva latāvasthāmimāṃ katham / gatāsyapuṣpābharaṇā viśuṣkādharapallavā // 12.34.334 iti krandati tasmiṃś ca dṛḍhabuddhau pradhāvya saḥ / priyāṃ sundarasenastāṃ kaṇṭhe sarabhaso 'grahīt // 12.34.335 tato virahamālinyamaśrudhārājalena tau / kṣālayantāvivānyonyaṃ priyau rurudatuściram // 12.34.336 athobhau tau samāśvāsya vindhyaketur uvāca tam / vaṇijaṃ kiṃ tvayā dārā viśvas tasya hṛtā iti // 12.34.337 tato jagāda sa vaṇig bhayagadgadayā girā / vṛthā mayedaṃ nāśāya kṛtameṣā tu rakṣitā // 12.34.338 nijenādharṣaṇīyena mahasaiva manasvinī / vahnijvāleva na spraṣṭum apy asau śakitā mayā // 12.34.339 kiṃ ca nītvā nijaṃ deśaṃ śāntamanyuḥ prasāditā / pariṇetumabhipretā pāpasyābhūdiyaṃ mama // 12.34.340 ity uktavantamādiṣṭavadhaṃ tenātra bhūbhujā / so 'tha sundarasenas taṃ rarakṣa vaṇijaṃ vadhāt // 12.34.341 prāṇādhikaṃ tu tattasya dhanodrekamahārayat / dine dine mriyante hi gatārthā na gatāsavaḥ // 12.34.342 evaṃ sundarasenena tasminvaṇiji mocite / prāṇalābhena saṃtuṣṭe yathecchaṃ kṛpaṇe gate // 12.34.343 sa vindhyaketurādāya tāṃ mandāravatīṃ nṛpaḥ / yuktāṃ sundarasenena svadevīmandiraṃ yayau // 12.34.344 tatrādiśya sa devīṃ tāṃ snānavastrānulepanaiḥ / saṃmānya mandāravatīṃ tadvat snātamalaṃkṛtam // 12.34.345 svayaṃ sundarasenaṃ tam upaveśya varāsane / prābhṛtair arcayām āsa muktāmṛgamadādibhiḥ // 12.34.346 cakre tayoś ca daṃpatyoḥ saṃgamādbhṛśamutsavam / sa rājā muditāśeṣapranṛttaśabarāṅganam // 12.34.347 atha sundarasenastamanyedyurnṛpam abhyadhāt / rūḍhaṃ vraṇair me siddhaṃ ca yatheṣṭaṃ tadito 'dhunā // 12.34.348 yāmo vayaṃ svanagarīṃ tātāya preṣayāśu tat / lekhahāraṃ savṛttāntaṃ madāgamanaśaṃsinam // 12.34.349 ity ukto rājaputreṇa sa tena śabareśvaraḥ / tathaiva dattasaṃdeśaṃ lekhahāraṃ visṛṣṭavān // 12.34.350 sa lekhahārako yāvattāṃ prāpnotyalakāṃ purīm / tāvattatra mahāsenaḥ sadevīkaḥ sa bhūpatiḥ // 12.34.351 tasya sundarasenasya pravṛttyajñānaduḥkhitaḥ / agnipraveśāyodyuktaḥ śaṃkarāyatanāgrataḥ // 12.34.352 abhūtkilānuśocadbhiḥ pauraiḥ parivṛto 'khilaiḥ / ... // 12.34.353 taṃ dṛṣṭvā sa mahāsenaṃ nṛpatiṃ lekhahārakaḥ / upājagāma śabaro dhāvannāveditātmakaḥ // 12.34.354 dhūlīlipto dhanuṣpāṇirlatātvagbaddhamūrdhajaḥ / śyāmaḥ kaṭīnivasanaṃ bilvapattramayaṃ dadhat // 12.34.355 diṣṭyādya vardhase deva yanmandāravatīyutaḥ / putraḥ sundarasenas te nistīryāmbhodhimāgataḥ // 12.34.356 asmatprabhor vindhyaketoḥ sa hi prāpyantikaṃ prabho / tenaiva sākamāgantuṃ pravṛttaḥ preṣya māṃ puraḥ // 12.34.357 ity udīrya ca tasyātra rājñaḥ pādāntike nyadhāt / lekhaṃ sa bhillabhūpālalekhahāro harañ śucam // 12.34.358 tato hṛṣṭair janaiḥ sarvaiḥ kṛte kalakalārave / lekhe ca vācite jñāte yathāvṛtte mahādbhute // 12.34.359 satkṛtya lekhahāraṃ sa tyaktaśokaḥ kṛtotsavaḥ / rājadhānīṃ mahāsenanṛpaḥ sarvaiḥ sahāviśat // 12.34.360 utsukaś ca tato 'nyedyuḥ sūnostasyāgamiṣyataḥ / agrato bhavituṃ prāyāddhaṃsadvīpeśvarānvitaḥ // 12.34.361 cacāla caturaṅgaṃ ca balaṃ tasyāmitaṃ tathā / asahyamardabhīteva cakampe vasudhā yathā // 12.34.362 tāvat sundaraseno 'pi svagṛhābhimukhaṃ tataḥ / pratasthe bhillapallītaḥ sa mandāravatīsakhaḥ // 12.34.363 bandhanāgāralabdhena tena vikramaśaktinā / sakhyā bhīmabhujenāpi yuktaḥ sadṛḍhabuddhikaḥ // 12.34.364 vātaraṃhohayārūḍhaḥ sahito vindhyaketunā / pulindasainyaiḥ pṛthivīṃ tanmayīm iva darśayan // 12.34.365 gacchan katipayair eva dinair mārge dadarśa tam / pitaraṃ saṃmukhāyātaṃ saparicchadabāndhavam // 12.34.366 tato 'varuhya turagātsānandair vīkṣito janaiḥ / upetya pādayos tasya savayasyo 'patatpituḥ // 12.34.367 so 'pi taṃ putramālokya rākācandramivodadhiḥ / ātmanyeva na māti sma harṣollāsataraṅgitaḥ // 12.34.368 dṛṣṭvā ca mandāravatīṃ tāṃ pādāvanatāṃ snuṣām / ātmānaṃ kṛtinaṃ mene kulaṃ caiva nananda ca // 12.34.369 tāṃś ca trīn dṛḍhabuddhyādīn praṇatān putramantriṇaḥ / tato 'dhikaṃ so 'bhyanandadvindhyaketuṃ ca taṃ nṛpaḥ // 12.34.370 atha sundaraseno 'pi pitrā tena niveditam / natvā mandāradevaṃ taṃ śvaśuraṃ mumude param // 12.34.371 tau ca pūrvāgatau caṇḍaprabhavyāghraparākramau / dṛṣṭvāṅghrilagnau sacivau pūrṇānmene manorathān // 12.34.372 tatkṣaṇaṃ cātra so 'pyāgānmahendrādityabhūpatiḥ / śaśāṅkapurataḥ prītyā śrutavṛttāntaharṣulaḥ // 12.34.373 atha taiḥ samaṃ samagraiḥ sundarasenaḥ sa rājasutaḥ / naḍakūbara iva rambhāṃ mandāravatīṃ vahandayitām // 12.34.374 alakāpurīmayāsīnnijavasatiṃ vāhanottamārūḍhaḥ / sakalasamṛddhiniketanabhūmiṃ bhūyiṣṭhapuṇyajanām // 12.34.375 tasyāṃ ca vātāyanasaṃśritābhir netrotpalaiḥ paurajanāṅganābhiḥ / ākīryamāṇaḥ priyayā sametaḥ sa rājadhānīṃ svapiturviveśa // 12.34.376 ānandabāṣpākulalocanāyāḥ praṇamya mātuścaraṇau ca tatra / sa rājaputro 'khilabandhubhṛtyabaddhotsavaṃ taṃ divasaṃ nināya // 12.34.377 athāparedyurgaṇakopadiṣṭe lagne sa tasyāścirakāṅkṣitaṃ tam / jagrāha pāṇiṃ janakārpitāyā mandāravatyā naranāthasūnuḥ // 12.34.378 dadau ca tasmai śvaśuro mahārghāṇyaputrako mandaradevabhūpaḥ / ratnāni bhūyāṃsi nijaṃ ca rājyaṃ prītaḥ svadehottarakālabhāvi // 12.34.379 cakāra cecchāvibhavānurūpaṃ pitā mahāsenanṛpaś ca tasyā / adugdhaguṃ mocitabandhanasthaṃ mahotsavaṃ vṛṣṭahiraṇyavastram // 12.34.380 dṛṣṭvātha mandāravatīsamāgamāt kṛtārthatāṃ sundarasenamāgatam / pramodamāsevya ca tadvivāhajaṃ pragītanṛtyannikhilāṅganāgaṇam // 12.34.381 yayau mahāsenamahībhṛtārcitaḥ svamaṇḍalaṃ mandaradevabhūpatiḥ / śaśāṅkapūrvaṃ ca puraṃ sa pārthivaḥ sa vindhyaketuś ca mahāṭavīpatiḥ // 12.34.382 tato 'tra yāteṣu dineṣu sadguṇaṃ prajāpriyaṃ sundarasenamātmajam / avekṣya rājye ca niveśya taṃ nije vanaṃ mahāsenanṛpo jagāma saḥ // 12.34.383 saṃprāpya rājyamatha sundarasenadevaḥ so 'pi svabāhubalanirjitavair ivargaḥ / tair mantribhiḥ saha mahīmakhilāṃ śaśāsa mandāravatyadhigamaprasaratpramodaḥ // 12.34.384 iti tatra sarastīre vyākhyāya kathāṃ mṛgāṅkadattāya / sa vyāghrasenanāmā sacivo nijagāda taṃ bhūyaḥ // 12.34.385 etatsa kaṇvo munirāśramāntaḥ kathādbhutaṃ varṇitavān prabho naḥ / kathāvasāne ca dayālur asmān āśvāsayann evam asāv avocat // 12.34.386 tatputrakāḥ suviṣamāṇi duruttarāṇi kṛcchrāṇi dhīrahṛdayāḥ kila ye sahante / te prāpnuvanti param ittham abhīpsitāni nānye tu ye galitasattvaviluptaceṣṭāḥ // 12.34.387 tasmādimāṃ tyajata viklavatāṃ prayāta yuṣmākam apy adhipatiḥ sa mṛgāṅkadattaḥ / saṃprāptasarvasacivaḥ suciraṃ pṛthivyāṃ rājyaṃ kariṣyati sametya śaśāṅkavatyā // 12.34.388 iti tena vayaṃ maharṣiṇoktā dhṛtimālambya niśāṃ ca tatra nītvā / calitāstata āśramādavāptāḥ kramaśaḥ kānanametadadhvakhinnāḥ // 12.34.389 iha cātitṛṣā kṣudhā ca taptāḥ phalahetorgaṇanāthavṛkṣametam / adhiruhya phalatvam eva yātās tapasā deva tavādya mocitāḥ smaḥ // 12.34.390 ity asmākaṃ nāgaśāpopanīto vṛttānto 'yaṃ tvadviyoge caturṇām / kṣīṇe śāpe cādhunāsmābhir etair yuktaḥ sarvaiḥ kāryasiddhyai prayāhi // 12.34.391 etanmṛgāṅkadatto nijasacivādvyāghrasenataḥ śrutvā / lābhe śaśāṅkavatyā labdhadhṛtistāṃ niśāmanayat // 12.34.392 tataḥ prāptaḥ samutthāya tasmād varasaras taṭāt / mṛgāṅkadattaḥ sacivair aśeṣair militaiḥ saha // 12.35.1 yuktaḥ śrutadhinā tena prāyādujjayinīṃ prati / sa śaśāṅkavatīṃ prepsurnatvā taṃ vighnajiddrumam // 12.35.2 tatastāstā vanabhuvo bhūyo 'nekaśatahradāḥ / tamālaśyāmalābhogā ghanāgamaniśā iva // 12.35.3 anyāś ca vicaradbhīmamattebhābhagnakīcakāḥ / viparītārjunākārā virāṭanagarīnibhāḥ // 12.35.4 girīndrakaṃdarāścaiva śuddhāḥ puṣpavatīrapi / krūrasattvāśritāḥ śāntair munibhiḥ saṃśritā api // 12.35.5 atikramya kramādvīraḥ sa sarvasacivānvitaḥ / prāpadujjayinīpuryāḥ saṃnikarṣaṃ nṛpātmajaḥ // 12.35.6 tato gandhavatīṃ prāpya nadīṃ snānahṛtaklamaḥ / tīrtvā ca tāṃ mahākālaśmaśānaṃ prāpa sānugaḥ // 12.35.7 dadarśa tac ca nānāsthikapālaśakalākulam / dhṛtamānuṣakaṅkālakarālaṃ vīrasevitam // 12.35.8 bahubhūtagaṇākīrṇamākrīḍaḍḍākinīpriyam / mahābhairava māsannacitādhūmamalīmasam // 12.35.9 tadatikramya cāpaśyatsa tāṃ yugapurātanīm / purīmujjayinīṃ guptāṃ karmasenena bhūbhujā // 12.35.10 adhiṣṭhitapratolīkāṃ rakṣibhir vividhāyudhaiḥ / pravīrakulajānekarājaputrābhir akṣitaiḥ // 12.35.11 girīndraśikharākāraiḥ prākāraiḥ pariveṣṭitām / duṣpraveśāmavijñātair hastyaśvarathasaṃkulām // 12.35.12 vilokya tādṛśīṃ tāṃ ca sarvato 'py atidurgamām / mṛgāṅkadatto vimanāḥ sacivānsvānuvāca saḥ // 12.35.13 kaṣṭaṃ kleṃśaśatair evamabhavyasyāgatasya me / praveśa eva nāstīha priyāprāptau tu kā gatiḥ // 12.35.14 tac chrutvā te 'py avocaṃstaṃ kimeṣā pratibhāti te / asmākamiyatāṃ deva balasādhyā mahāpurī // 12.35.15 upāyo 'tra vicetavyaḥ sa cāvaśyaṃ bhaviṣyati / daivatair bahuśo hyetadādiṣṭaṃ vismṛtaṃ katham // 12.35.16 ity uktaḥ sacivais tasyā nagaryā bahir eva saḥ / mṛgāṅkadatto divasān kāṃścit tasthau paribhraman // 12.35.17 prāksiddhamatha vetālaṃ dadhyau vikramakesarī / tanmantrī vāsabhavanāttatpriyākarṣaṇecchayā // 12.35.18 so 'pi kṛṣṇacchaviḥ prāṃśuruṣṭragrīvo gajānanaḥ / mahiṣāṅghrirulūkākṣo vetālaḥ kharakarṇakaḥ // 12.35.19 etya tatra praveṣṭuṃ yanna śaśāka jagāma tat / śaṃbhorvarāttāṃ nagarīṃ nākrāmanti tathāvidhāḥ // 12.35.20 athāmātyair vṛtaṃ khinnaṃ praveśonmukhacetasam / mṛgāṅkadattaṃ śrutadhirnītijñaḥ so 'bravīddvijaḥ // 12.35.21 kiṃ deva nītitattvajño 'py ajānanniva muhyasi / svaparāntaramaprekṣya mataḥ kasyeha vikramaḥ // 12.35.22 ekaikasminnagaryāṃ hi dvāreṣv asyāṃ caturṣvapi / kuñjarāṇāṃ sahasre dve vājināṃ pañcaviṃśatiḥ // 12.35.23 rathānāṃ daśalakṣaṃ ca padātīnāṃ divāniśam / saṃnaddhamāste rakṣārthaṃ vīrādhiṣṭhānadurjayam // 12.35.24 tan naḥ katipayānāṃ yatsahasātra praveśanam / paraṃ pataṅgavṛttiḥ sā nārthasiddhistu kācana // 12.35.25 sainyenāpi ca nālpena yuktā kṣeptum iyaṃ purī / hastipādātayuddhaṃ tadvirodho 'dhibalena yat // 12.35.26 tanmāyābaṭunā tena pulindapṛthivībhṛtā / suhṛdā narmadāgrāhabhayāttrātena dāruṇāt // 12.35.27 tanmittreṇa ca mātaṅgarājenātibalīyasā / tena durgapiśācena tatsaṃbandhānurāgiṇā // 12.35.28 kirātarājena yathā bālasabrahmacāriṇā / śaktirakṣitasaṃjñena tena vikramaśālinā // 12.35.29 sametya sabalaiḥ sarvaiḥ sainyapūritadiṅmukhaḥ / samyaksahāyasaṃpannaḥ sādhayaitatsamīhitam // 12.35.30 kirātarājaś ca sa te dūtāgamanasaṃvidam / pratīkṣamāṇaḥ sthita ityetatte vismṛtaṃ katham // 12.35.31 māyābaṭuś ca mātaṅgarājādeśāgato dhruvam / sajjastena sahaivāste saṃvittasya kṛtā hy asau // 12.35.32 tattasya mātaṅgapatervindhyadakṣiṇapārśvagam / nivāsakoṭṭaṃ gacchāmaḥ karabhagrīvanāmakam // 12.35.33 tatraivāhūyate rājā kair ātaḥ śaktirakṣitaḥ / tataḥ saṃbhūya sarvaistair udyogaḥ siddhaye śubhaḥ // 12.35.34 śrutvaitac chrutadhervākyamarthavatprājñasaṃmatam / mṛgāṅkadattaḥ sāmātyas tatheti śraddadhetarām // 12.35.35 anyedyuś ca namaskṛtya guṇibandhuṃ dhṛtodayam / pradarśitāśaṃ viśvasya nabhonityādhvagaṃ ravim // 12.35.36 uccacāla tato vindhyapārśvaṃ taṃ dakṣiṇaṃ prati / tasya durgapiśācasya mātaṅgendrasya ketanām // 12.35.37 tanmantriṇaś ca sa vyāghraseno bhīmaparākramaḥ / guṇākaro meghabalaḥ samaṃ vimalabuddhinā // 12.35.38 sa vicitrakathaḥ sthūlabāhurvikramakesarī / pracaṇḍaśaktiḥ śrutadhirdṛḍhamuṣṭistamanvaguḥ // 12.35.39 taiḥ samaṃ so 'tivistīrṇā nijacceṣṭā ivāṭavīḥ / gahanāṃś ca vanoddeśānsvābhiprāyāniva kramāt // 12.35.40 atikrāmansarastīratarumūlaniśāśrayaḥ / prāpyāruroha vindhyādrimātmacittamivonnatam // 12.35.41 tasyāgrāddakṣiṇaṃ pārśvamavaruhya ca dūrataḥ / dantidattājinacitā bhillapallīrvilokayan // 12.35.42 kutra syādāspadaṃ tasya mātaṅgādhipateriha / kuto jñāsyāma ityantardadhyau rājasuto 'tra saḥ // 12.35.43 tāvac ca saṃmukhāyātam ekaṃ munikumārakam / sa dadarśa sahāmātyaiḥ papraccha ca kṛtānatiḥ // 12.35.44 api jānāsi kutreha gṛhaṃ mātaṅgabhūpateḥ / saumya durgapiśācasya draṣṭavyo vartate hi naḥ // 12.35.45 tac chrutvā sa jagādaivaṃ sādhustāpasaputrakaḥ / itaḥ pañcavaṭītyasti pradeśaḥ krośamātrake // 12.35.46 nātidūre ca tasyābhūdagastyasyāśramo muneḥ / nākataḥ pātitotsiktanahuṣendrasya helayā // 12.35.47 yatra pitrājñayopāttavanavāsaḥ salakṣmaṇaḥ / sītayānugato rāmo munimanvāsta taṃ ciram // 12.35.48 rakṣovināśapiśunau candrārkaviva yatra saḥ / āskandituṃ pravṛtto 'bhūtkabandho rāmalakṣmaṇau // 12.35.49 yatra yojanabāhoś ca rāmo bhujamapātayat / agastyaprārthanāyātanahuṣājagaropamam // 12.35.50 yatra meghāgame 'dyāpi śrutvā jaladharadhvanim / smaranto rāmakodaṇḍaravasyāmbararodhinaḥ // 12.35.51 vīkṣya viṣvagdiśaḥ śūnyā gṛhṇantyudbāṣpalocanāḥ / jānakīvardhitāḥ śaṣpakavalaṃ na jaranmṛgāḥ // 12.35.52 hataśeṣāniva trātuṃ hariṇānyatra rāghavam / jahāra hemahariṇo vaidehīvirahapradaḥ // 12.35.53 kāverīvāribahale yatrānekamahāhrade / pītvodgīrṇamivāgastyenābdhipāthaḥ pade pade // 12.35.54 tasyāśramasya nātyantadūre vindhyasya sānuni / karabhagrīvanāmāsti koṭṭaḥ kuṭiladurgamaḥ // 12.35.55 tatra prativasatyantarbhūpālānirjito balī / sa mātaṅgapatirdurgapiśācaścaṇḍavikramaḥ // 12.35.56 dhanurdharāṇāṃ lakṣasya teṣāmadhipatiś ca saḥ / yodhapañcaśatī yeṣāmekaikamanudhāvati // 12.35.57 tair dasyubhiḥ sa muṣṇāti sārthāndalayati dviṣaḥ / bhuṅkte mahāṭavīṃ caitāṃ tāṃstānagaṇayannṛpān // 12.35.58 etan munisutāc chrutvā tam āmantrya sa sānugaḥ / mṛgāṅkadattas tenaiva mārgeṇa tvaritaṃ yayau // 12.35.59 prāpac ca tasya karabhagrīvasya nikaṭaṃ kramāt / mātaṅgarājakoṭṭasya bhillapallīsamākulam // 12.35.60 dadarśādūrataścātra śabaraughānitas tataḥ / barhibarhebhadaśanavyāghracarmamṛgāmiṣān // 12.35.61 tiryañca iva jīvanti paśyatāraṇyavṛttayaḥ / citraṃ tadapyamī durgapiśācaṃ bruvate prabhum // 12.35.62 nāstyevārājakaṃ kiṃcidbata ko'pi prajāsvaho / rājaśabdaḥ suraiḥ sṛṣṭo mātsyanyāyabhayādayam // 12.35.63 evaṃ mṛgāṅkadattas tān bhillān vīkṣya sakhīn bruvan / yāvat sa karabhagrīvakoṭṭamārgaṃ vivitsati // 12.35.64 tāvanāyābaṭos tasya tatrādāvabhyupeyuṣaḥ / taṃ pūrvadṛṣṭaṃ dadṛśuścārāḥ śabarabhūbhṛtaḥ // 12.35.65 te māyābaṭave tasmai gatvā sadyo nyavedayan / tadāgamaṃ sasainyaś ca so 'pi pratyujjagāma tam // 12.35.66 nikaṭībhūya dṛṣṭvā ca muktavāhaḥ pradhāvya saḥ / papāta pādayos tasya rājasūnoḥ pulindarāṭ // 12.35.67 kṛtakaṇṭhagrahaṃ rājā sa pṛṣṭakuśalaś ca tam / sāmātyaṃ vāhanārūḍhamanaiṣītkaṭakaṃ nijam // 12.35.68 prāhiṇoc ca pratīhāraṃ tadāgamanaśaṃsinam / tasmai mātaṅgarājāya nijaṃ sa śabarādhipaḥ // 12.35.69 ājagāma ca mātaṅgarājaḥ so 'pi svadeśataḥ / drutaṃ durgapiśāco 'tra nāmno bibhradyathārthatām // 12.35.70 śilākūṭakaṭhorāṅgastamālamalinacchadhiḥ / pulindāśritapāpaś ca vindhyācala ivāparaḥ // 12.35.71 bhrukuṭyā bhīṣaṇamukhaḥ prakṛtyaiva triśākhayā / svīkartuṃ vindhyavāsinyā triśūleneva cihnitaḥ // 12.35.72 taruṇaḥ kṣapitāśeṣavayā apyasudarśanaḥ / kṛṣṇo 'py ananyasevī ca bhūbhṛtpādopajīvyapi // 12.35.73 navābhra iva māyūrapicchacitradhanurdharaḥ / hiraṇyākṣa ivoddāmavarāhakṣatavigrahaḥ // 12.35.74 ghaṭotkaca ivotsiktabhīmarūpadharo balī / kalikāla ivādharmaniratocchṛṅkhalaprajaḥ // 12.35.75 āyayau ca balābhogastasyāpūritabhūtalaḥ / mukto 'rjunabhujāsaṅgātpravāha iva nārmadaḥ // 12.35.76 śilākalāpo luṭhitaḥ kimañjanagirerayam / kimutākālakalpāntameghaughaḥ patito bhuvi // 12.35.77 iti śaṅkāṃ sa vidadhaccaṇḍālānīkinīcayaḥ / prasasarpāsitacchāyāmalinīkṛtadiṅmukhaḥ // 12.35.78 upagamya ca tatsvāmī dūrānnyastaśirāḥ kṣitau / mṛgāṅkadattaṃ taṃ durgapiśācaḥ praṇanāma saḥ // 12.35.79 uvāsa cādya devī me prasannā vindhyavāsinī / ucitocitavaṃśo yadgṛhān prāpto bhavān mama // 12.35.80 taddhanyo 'smi kṛtārtho 'smīty uktvā tasmādupāyanam / mātaṅgarājaḥ sa dadau muktākastūrikādikam // 12.35.81 so 'py abhyanandat prītyā taṃ rājaputro yathocitam / tatas tatraiva sarve te cakruḥ senāniveśanam // 12.35.82 ālānabaddhair dviradaisturagair mandurāśritaiḥ / kṛtāspadaiś ca pādātaiḥ sthagitā sā mahāṭavī // 12.35.83 ājanmāpūrvanagarībhāvasaṃprāptisaṃpadā / ghūrṇamāneva tatkālaṃ naiva svātmanyavartata // 12.35.84 tato 'tra kānanodyāne vihitasnānamaṅgalam / kṛtāhāraṃ sukhāsīnamekānte sacivānvitam // 12.35.85 māyābaṭau sthite durgapiśāca sa kathāntare / mṛgāṅkadattamavadatprītipraśrayapeśalam // 12.35.86 māyābaṭurayaṃ rājā bahukālamihāgataḥ / tvannideśapratīkṣaḥ sansvāminsākaṃ mayā sthitaḥ // 12.35.87 tadrājaputra yuṣmābhiḥ kutra sthitam iyac ciram / kiṃ kṛtaṃ ceti kāryaṃ svam asmān bodhayatādhunā // 12.35.88 etattadvacanaṃ śrutvā rājaputro jagāda saḥ / tadā māyābaṭorasya gṛhādvimalabuddhinā // 12.35.89 guṇākareṇa ca samaṃ prāpya bhīmaparākramam / gatvā śrutadhiyā sākaṃ cinvatānyānsakhīnmayā // 12.35.90 prāptaḥ pracaṇḍaśaktiś ca vicitrakatha eṣa ca / mārgakrameṇa caiṣo 'pi tato vikramakesarī // 12.35.91 tato varasarastīre prāpya vighneśapādapam / phalārthamadhiruhyaite tacchāpātphalatāṃ gatāḥ // 12.35.92 ārādhyātha gaṇeśaṃ taṃ kathaṃcinmocitā mayā / śeṣāścādau tathābhūtās tatra muktās tathaiva me // 12.35.93 dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau / sthūlabāhurasau ceti catvāraḥ sacivā ime // 12.35.94 dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau / sthūlabāhurasau ceti catvāraḥ sacivā ime // 12.35.95 etaiḥ prāptaiḥ samaṃ sarvair ahamujjayinīmagām / sainyahīnasya cābhūnme na dūtapreṣaṇārhatā // 12.35.96 tataḥ saṃmantrya yuṣmākamāgatā nikaṭaṃ vayam / idānīṃ siddhaye yūyaṃ pramāṇamiha naḥ sakhe // 12.35.97 evaṃ mṛgāṅkadattena svavṛttānte 'bhyudīrite / so 'tha urgapiśācastaṃ samāyābaṭurabravīt // 12.35.98 dhīro bhava kiyatkāryametadasmābhir añjasā / prāṇāḥ prathamamevaite tvadartham upakalpitāḥ // 12.35.99 ānayāmo 'tra taṃ baddhvā karmasenaṃ mahībhṛtam / prasahya ca harāmo 'sya tāṃ śaśāṅkavatīṃ sutān // 12.35.100 iti mātaṅgarājena samāyābaṭunodite / mṛgāṅkadattaḥ saprītibahumānamabhāṣata // 12.35.101 kiṃ na saṃbhāvyate yuṣmāsviyameva hi vakti vaḥ / pratipannasuhṛtkāryanirvāhaṃ dhīrasattvatā // 12.35.102 dārḍhyaṃ vindhyādritaḥ śauryaṃ vyāghrebhyo miśrarāgitām / vanābjinībhyaś cādāya yūyaṃ dhātreha nirmitāḥ // 12.35.103 tadvicārya yathāyuktaṃ kurudhvam iti vādini / mṛgāṅkadatte dinakṛdviśaśrāmāstamastake // 12.35.104 tatas tatra triyāmāṃ tāṃ skandhāvāre viśaśramuḥ / te karmāntikakḷpteṣu niveśeṣu yathocitam // 12.35.105 prātar mṛgāṅkadattaś ca visasarja guṇākaram / kirātarājamānetuṃ suhṛdaṃ śaktirakṣitam // 12.35.106 tena gatvoktavṛttāntaḥ svalpair eva dinaiś ca saḥ / tadyukto 'timahāsainyaḥ kirātapatirāyayau // 12.35.107 padātilakṣadaśakaṃ dve lakṣe vājināmapi / mahāvīrādhirūḍhānāmayutaṃ mattadantinām // 12.35.108 aṣṭāśītisahasrāṇi rathānāṃ ca mahīpatim / anvāyayur dhvajacchattrasaṃchāditanabhāṃsi tam // 12.35.109 mṛgāṅkadattaś ca mudā pratyudgamyābhipūjya tam / prāveśayatsakaṭakaṃ sasuhṛtsacivo nṛpam // 12.35.110 tāvanmātaṅgarājasya ye 'py anye mittrabāndhavāḥ / māyābaṭoś ca taddattadūtāḥ sarve 'py upāyayuḥ // 12.35.111 vavṛdhe ca lasannādaḥ saṃmiladvāhinīśataḥ / mṛgāṅkadattahṛdayānandaḥ śibiravāridhiḥ // 12.35.112 muktāmṛgamadair vastrair māṃsabhāraiḥ phalāsavaiḥ / tānsa durgapiśāco 'tra nṛpatīnsamamānayat // 12.35.113 snānānulepanāhārapānaśayyādyanuttamam / sarvebhyaḥ śabarādhīśo māyābaṭurupāharat // 12.35.114 mṛgāṅkadattaś caikatra bubhuje nikhilaiḥ saha / tair yathocitabhūbhāgeṣūpaviṣṭair nareśvaraiḥ // 12.35.115 api mātaṅgarājaṃ taṃ so 'gre dūrādabhojayat / kāryaṃ deśaś ca kālaś ca garīyānna punaḥ pumān // 12.35.116 viśrānte ca navāyāte kirātādibale tataḥ / mṛgāṅkadattaḥ so 'nyedyurdantidantāsanasthitaḥ // 12.35.117 asthāne rājalokasya yathārhakṛtasatkriyaḥ / vijanīkṛtya mātaṅgarājādīnsuhrado 'bravīt // 12.35.118 idānīṃ kālahāraḥ kiṃ kriyate kiṃ na gamyate / anena sarvasainyena śīghramujjayinīṃ prati // 12.35.119 tac chrutvā śrutadhīrvipro rājaputraṃ jagāda tam / śṛṇu deva vadāmyatra yathā nītividāṃ matam // 12.35.120 kāryākāryavibhāgaḥ prāgboddhavyo vijigīṣuṇā / asādhyaṃ yadupāyena tadakāryaṃ parityajet // 12.35.121 tatkāryaṃ yadupāyena sādhyaṃ tatra caturvidhaḥ / upāyaḥ sāma dānaṃ ca bhedo daṇḍa iti smṛtaḥ // 12.35.122 pūrvaḥ pūrvo varasteṣāṃ nikṛṣṭaś ca paraḥ paraḥ / tasmātsāmaprayogas te pūrvaṃ deveha yujyate // 12.35.123 nirlobhe karmasene hi rājñi dānaṃ na siddhaye / na bhedo nahi santyasya kruddhalubdhāvamānitāḥ // 12.35.124 daṇḍaś ca durgadeśasthe tasminnatibalādhike / nṛpair ajitapūrve 'nyaiḥ prayuktaḥ saṃśayāvahaḥ // 12.35.125 aviśvāsyā ca yuddheṣu jayaśrīr balinām api / na ca kanyārthino yuktaḥ kartuṃ tadbāndhavakṣayaḥ // 12.35.126 tattasya rājñaḥ sāmnaiva dūtastāvadvisṛjyatām / tadasiddhau haṭhāyāto daṇḍa eva prayokṣyate // 12.35.127 ityetac chrutadhervākyaṃ sarve tatra tatheti te / śraddadhuḥ praśaśaṃsuś ca tasya mantrakramajñatām // 12.35.128 tataḥ saṃmantrya tair eva samaṃ dūtaguṇānvitam / kirātarājānucaraṃ tadākhyātaṃ dvijottamam // 12.35.129 dūtaṃ suvigrahaṃ nāma karmasenāya bhūbhṛte / mṛgāṅkadatto vyasṛjallekhasaṃdeśahāriṇam // 12.35.130 sa gatvojjayinīṃ dūtaḥ pratīhāraniveditaḥ / vallabhāśvadvipākīrṇakakṣyāntaramanoramam // 12.35.131 praviśya rājabhavanaṃ siṃhāsanagataṃ nṛpam / dadarśa karmasenaṃ taṃ mantribhiḥ parivāritam // 12.35.132 praṇamya cāsanāsīnaḥ sa pṛṣṭakuśalaḥ kramāt / rājñābhinanditastena lekhaṃ tasmai samarpayat // 12.35.133 ādāya taṃ ca tanmantrī mudrākṣepaprasāritam / prajñākoṣābhidhāno 'tra spaṣṭamevamavācayat // 12.35.134 svasti śrīkarabhagrīvakoṭṭamūlāṭavītaṭāt / mahārājādhirājasya putro 'yodhyāpurīpateḥ // 12.35.135 śrīmato 'maradattasya mahīmaṇḍalamaṇḍanam / śrīmānmṛgāṅkadatto 'tra prahvopanatarājakaḥ // 12.35.136 ujjayinyāṃ mahārājakarmasenasya sādaram / nijavaṃśapayodhīndoridaṃ saṃdiśati sphuṭam // 12.35.137 kanyā tavāsti sāvaśyaṃ deyānyasmai prayaccha tat / mahyaṃ tāṃ sadṛśī sā me bhāryādiṣṭā hi daivataiḥ // 12.35.138 evaṃ nau bandhubhāvaḥ syānnaśyetpūrvā ca vairitā / no cennijabhujāveva prārthayiṣye 'tra vastuni // 12.35.139 ity atra vācite lekhe prajñākoṣeṇa mantriṇā / rājā sakopaḥ sacivān karmaseno jagāda saḥ // 12.35.140 vipakṣāste sadāsmākamanātmajñena tena ca / etat tathaiva saṃdiṣṭaṃ paśyatādyāsamañjasam // 12.35.141 ātmābhilikhitaḥ pūrvaṃ vayaṃ paścādavajñayā / darpādhmātena paryante bāhuvīryam udīritam // 12.35.142 tan na me pratisaṃdeśo yogyaḥ kanyākathaiva kā / gaccha dūta bhavatsvāmī yatsa vetti karotu tat // 12.35.143 ity uktaḥ karmasenena rājñā dūto 'tra sa dvijaḥ / suvigrahastamojasvī kramāyātam abhāṣata // 12.35.144 adṛṣṭvā rājaputraṃ taṃ saṃpratyojāyase jaḍa / sajjo bhavāgate tasminvetsyasi svaparāntaram // 12.35.145 iti tenodite rājasabhā kṣobhamiyāya sā / gacchāvadhyo 'si kiṃ kurma iti kruddho 'bhyadhānnṛpaḥ // 12.35.146 anye 'tra dantadaṣṭauṣṭhā mṛdnantaḥ svān karān karaiḥ / kiṃ nādhunaiva gatvā taṃ hanma ity abruvan mithaḥ // 12.35.147 yātvayaṃ baṭuvācāṭasyāsya kiṃ kupyate girā / drakṣyate yatkariṣyāma ityūcurdhair yataḥ pare // 12.35.148 bhrūbhaṅgaiḥ kecidāsannacāparopaṇasūcanam / kurvanta iva niḥśabdaṃ tasthuḥ kopāruṇair mukhaiḥ // 12.35.149 evaṃ sabhāyāṃ kruddhāyāṃ sa nirgatya suvigrahaḥ / dūto mṛgāṅkadattasya pārśvaṃ svakaṭakaṃ yayau // 12.35.150 tasmai sa karmasenoktaṃ samitrāya śaśaṃsa tat / so 'pyādideśa tac chrutvā yātrāṃ sainye nṛpātmajaḥ // 12.35.151 tataḥ svāmyādeśaprabalapavanāpātavidhuto balāmbhodhir dhāvan naraturagamātaṅgamakaraḥ / sapakṣāṇāṃ tanvan manasi paritoṣaṃ kṣitibhṛtāṃ sa saṃprāpa kṣobhaṃ pratibhayakaraṃ kātaranṛṇām // 12.35.152 kṣitimatha vidadhadbalāśvalālā gajamadakardamitāṃ mṛgāṅkadattaḥ / badhiritabhuvanaḥ sa tūryanādair udacaladujjayinīṃ śanair jayāya // 12.35.153 tataḥ sa vindhyamullaṅghya prāpa saṃnaddhasainikaḥ / mṛgāṅkadattaḥ sīmāntamujjayinyāḥ suhṛdyutaḥ // 12.36.1 tadbuddhvā karmaseno 'pi rājāsya sabalo 'grataḥ / dhīro yuddhāya saṃnahya nagaryā niragāttataḥ // 12.36.2 nikaṭībhūya cānyonyadarśinyorubhayostayoḥ / tatsenayoḥ pravavṛte saṃgrāmo vīraharṣaṇaḥ // 12.36.3 nṛsiṃhanādavitrastabhagnaklībāsurākulaḥ / so 'bhūddhiraṇyakaśipornivāsa iva saṃgaraḥ // 12.36.4 saṃtatā vinikṛntanto ghanā gaganagāminaḥ / subhaṭeṣviṣavaḥ petuḥ sasyeṣu śalabhā iva // 12.36.5 khaḍgāhatebhakumbhottho babhau muktāphalotkaraḥ / saṃrambhatruṭito hāra iva tatsamaraśriyaḥ // 12.36.6 tīkṣṇakuntāgradaśanaṃ grastāśvanarakuñjaram / kṛtāntasyeva vadanaṃ tadvireje raṇājiram // 12.36.7 utphellurbhallalūnāni śirāṃsi bhujaśālinām / divi dattordhvajhampāni divyastrīriva cumbitum // 12.36.8 kabandhā nanṛtuścātra subhaṭānāṃ pade pade / nirbhāsitottamasvāmisaṃgarapramadādiva // 12.36.9 evaṃ ca pañcadivasānvahacchoṇitanimnagaḥ / āsītkaraṅkakūṭāḍhyaḥ sa śūrāntakaro raṇaḥ // 12.36.10 pañcame 'hni rahaḥ sāyaṃ taṃ sametaṃ svamantribhiḥ / mṛgāṅkadattaṃ śrutadhirvipro 'bhyetya jagāda saḥ // 12.36.11 yuṣmāsu samaravyagreṣvito bhikṣukarūpiṇā / gatvā nirākuladvārāṃ praviśyojjayinīṃ mayā // 12.36.12 nikaṭādapyadṛśyena bhūtvā vidyāprabhāvataḥ / yadanviṣṭaṃ yathavattacchṛṇu deva vadāmi te // 12.36.13 yadaiva karmaseno 'sau rājā yuddhāya nirgataḥ / tadaivānujñayā mātuḥ sā śaśāṅkavatī gṛhāt // 12.36.14 nirgatya tatpurīvartigauryāyatanamāśritā / tāmārādhayituṃ devīṃ śreyorthaṃ samare pituḥ // 12.36.15 tatrasthā ca rahasyekāṃ sakhīmāptām uvāca sā / matkṛte sakhi tātasya vigraho 'yam upāgataḥ // 12.36.16 ākrāntaścārpayedeṣa tasmai rājasutāya mām / gaṇayanti na rājyārthe 'patyasnehaṃ mahībhujaḥ // 12.36.17 na ca jāne 'nurūpaḥ kiṃ sa me rājasuto na vā / kāmaṃ hi mṛtyumiccheyaṃ na virūpamahaṃ patim // 12.36.18 manye rūpābhisaṃpanno daridro 'pi varaṃ patiḥ / na virūpaḥ punaḥ kṛtsnapṛthivīcakravartyapi // 12.36.19 tatkīdṛgiti gatvā taṃ vilokyāgaccha sainyataḥ / prajñānena ca nāmnā ca śubhe caturikā hy asi // 12.36.20 evaṃ sakhī tayoktā sā yuktyā kaṭakametya naḥ / tvāṃ vilokya vibho gatvā rājaputrīm uvāca tām // 12.36.21 kim anyat sakhi sā jihvā jāne nāsty api vāsuke / yā śaktā gadituṃ tasya rūpaṃ rājasutasya tat // 12.36.22 bravīmi punaretāvadyathā nānyā samāsti te / nārī rūpeṇa manujas tathā nānyo 'sti tatsamaḥ // 12.36.23 atyalpaṃ dhiṅmayoktaṃ vā manye hy asmiñjagattraye / na siddho nāpi gandharvo na devo 'py asti tādṛśaḥ // 12.36.24 evaṃ sakhīgirā tasyāstvayi nyastaṃ ca mānasam / śaśāṅkavatyāḥ kāmena kīlitaṃ ca samaṃ śaraiḥ // 12.36.25 tatkṣaṇātprabhṛti śreyaskāmā tava pituś ca sā / kṛśībhavantī tapasā sthitā tvadviraheṇa ca // 12.36.26 tadguptaṃ niśi gatvādya hṛtvā gauryāśramāt tataḥ / vijanādānayata tāṃ rājaputrīmalakṣitam // 12.36.27 yāta māyābaṭorasya gṛhānete nṛpās tataḥ / paścātprakopaṃ rakṣitvā tatraiṣyanti samaṃ mayā // 12.36.28 nivartatāmidaṃ yuddhaṃ mā sma bhūtsainyasaṃkṣayaḥ / astu vaḥ kuśalaṃ dehe rājñastvacchvaśurasya ca // 12.36.29 gatireṣā hy agatikā yuddhaṃ prāṇārpaṇena yat / upāyeṣu jaghanyo 'yam upāyo gīyate budhaiḥ // 12.36.30 evam uktaḥ śrutadhinā sa guptaṃ prayayau niśi / mṛgāṅkadattas tatrāśvān āruhya sacivaiḥ saha // 12.36.31 suptastrībālaśeṣāṃ tāṃ viveśojjayinīṃ ca saḥ / gatvaiva saṃvṛtadvārāṃ suptaiḥ svalpaiś ca rakṣibhiḥ // 12.36.32 tataḥ śrutadhinā dattair abhijñānaiḥ sulakṣitam / khyātaṃ puṣpakaraṇḍākhyamahodyānāntarasthitim // 12.36.33 tatkālālaṃkṛtaprācīmukhena śaśinā karaiḥ / prakāśitaṃ rājasutastaṃ sa gauryāśramaṃ yayau // 12.36.34 tāvac ca paricaryādiśrānte supte sakhījane / sā śaśāṅkavatī tatra vītanidrā vyacintayat // 12.36.35 madarthaṃ bata rājāno rājaputrā dine dine / vīrāste te ca hanyante samityubhayasainyayoḥ // 12.36.36 sa ca rājasuto devyā svapne hy ambikayānayā / ādiṣṭaḥ pūrvabhartā me madarthaprārthitāhavaḥ // 12.36.37 hṛdayaṃ ca yam ācchidya dattvā śaraparamparām / siddhalakṣeṇa kāmena nītvā tasmai samarpitam // 12.36.38 tātastu mandapuṇyāṃ māṃ naiva tasmai pradāsyati / pūrvavair āc ca darpāc ca lekhādityadya hi śrutam // 12.36.39 vāme vidhau ca kaḥ svapnadevatādeśaniścayaḥ / priyaprāptau ca paśyāmi na kāṃcitsarvathā diśam // 12.36.40 tadyāvannāhitaṃ kiṃcittasya tātasya vā raṇe / śṛṇomi tāvadātmānaṃ hatāśaṃ na tyajāmi kim // 12.36.41 ity utthāya puro gatvā gauryāḥ sāśokapādape / pāśaṃ viracayām āsa svottarīyeṇa duḥkhitā // 12.36.42 tāvanmṛgāṅkadatto 'pi savayasyaḥ praviśya tam / udyānaṃ tarubaddhāśvo gauryāgārāśramaṃ gataḥ // 12.36.43 tatra tatsacivenārādrājaputrīṃ vilokya tām / mṛgāṅkadatto jagade svairaṃ vimalabuddhinā // 12.36.44 deva paśyātra kāpyeṣā pāśena varakanyakā / udyatā hantumātmānaṃ tatkā nāma bhavediyam // 12.36.45 tac chrutvaiva vilokyaitāṃ rājasūnur uvāca saḥ / aho keyaṃ ratiḥ kiṃsvidrūpiṇī kimu nirvṛtiḥ // 12.36.46 sākārā kāntirindorvā manmathājñāya jaṅgamā / kiṃ vāmarāṅganā maivamasyāḥ pāśodyamaḥ katham // 12.36.47 tattāvadiha tiṣṭhāmaḥ pādapantaritāḥ kṣaṇam / yāvajjānīmahe keyamiti vyaktaṃ kathaṃcana // 12.36.48 ity uktvā savayasyo 'tra yāvac channaḥ sa tiṣṭhati / sā śaśāṅkavatī tāvadvignā devīṃ vyajijñapat // 12.36.49 asmiñjanmani ceddevi na sa rājasutaḥ patiḥ / devo mṛgāṅkadatto me niṣpannaḥ pūrvaduṣkṛtaiḥ // 12.36.50 tvatprasādena tadbhūyādanyasminnapi janmani / sa bhartā gauri bhagavatyāpannārtihare mama // 12.36.51 iti vijñapya devīṃ sā rājaputrī praṇamya ca / kaṇṭhe samarpayām āsa pāśaṃ bāṣpārdralocanā // 12.36.52 tatkṣaṇaṃ ca prabuddhyaiva tadadarśanavihvalāḥ / cinvantyaḥ sahasā tasyāḥ sakhyo 'ntikam upāyayuḥ // 12.36.53 hā hā kim idamārabdhaṃ sakhi dhiksāhasaṃ tvayā / ity uktvaiva ca tāstasyāḥ pāśaṃ kaṇṭhādapāharan // 12.36.54 atha hrītaviṣaṇṇā sā yāvadbālātra tiṣṭhati / udabhūdbhāratī tāvadgaurīgarbhagṛhāntarāt // 12.36.55 mā viṣādaṃ kṛthāḥ putri śaśāṅkavati naiva tat / vaco mṛṣā me yatsvapne tavoktaṃ subhage mayā // 12.36.56 so 'yaṃ mṛgāṅkadatto hi pūrvabhartā tavāntike / prāpta eva vrajānena saha bhuṅkṣvākhilāṃ bhuvam // 12.36.57 śrutvaitāṃ sahasā vāṇīṃ sā śaśāṅkavatī śanaiḥ / yāvadvilokayatyatra pārśve kiṃcitsasādhvasā // 12.36.58 tāvanmṛgāṅkadattasya mantrī vikramakesarī / tam upāgamya vakti sma darśayannagrapāṇinā // 12.36.59 devi satyaṃ bhavānyā te samādiṣṭamayaṃ hi saḥ / rājaputraḥ patiḥ premapāśākṛṣṭastavāgrataḥ // 12.36.60 tacchrtuvā sā tatastiryaṅnyastadṛṣṭirdadarśa tam / kāntaṃ tejasvinaṃ madhyavartinaṃ sahacāriṇām // 12.36.61 grahaiḥ parivṛtaṃ candramavatīrṇamivāmbarāt / rūpopamānām anyeṣām amṛtasyandanaṃ dṛśoḥ // 12.36.62 tataḥ patadanaṅgeṣupuṅkhapakṣmacitair iva / aṅgaiḥ kaṇṭakitair yāvadāste sā stambhaniścalā // 12.36.63 tāvan mṛgāṅkadattas tām upetya tyājayan hriyam / sa kālocitam āha sma girā premamadhuś cyutā // 12.36.64 tyājayitvā nijaṃ deśaṃ rājyaṃ bandhūṃś ca dūrataḥ / dāsīkṛtyāhamānīto guṇair baddhvā natāṅgi te // 12.36.65 tanmayāraṇyavāsasya vasudhāśayanasya ca / phalāhārasya tīvrārkatāpasaṃsevanasya ca // 12.36.66 tapaḥkaṣṭasya tanvaṅgi saṃprāptaṃ phalamīdṛśam / yaddṛṣṭā netrapīyūṣavṛṭireṣā tanustava // 12.36.67 yadi snehānurodhaś ca mayi te hariṇākṣi tat / asmatpurīpuraṃdhrīṇāṃ prayaccha nayanotsavam // 12.36.68 saṅgrāmaḥ śāmyatu śreyo bhavatūbhayapakṣayoḥ / kṛtārthaṃ jāyatāṃ janma saha gurvāśiṣā mama // 12.36.69 evaṃ mṛgāṅkadattena sā śaśāṅkavatī tadā / uktā jagāda vasudhāvinyastanayanā śanaiḥ // 12.36.70 ayaṃ tāvadguṇakrīto janaḥ svādhīna eva te / tadāryaputra kuśalaṃ yadavaiṣi kuruṣva tat // 12.36.71 iti vāksudhayā tasyāḥ kṛtī nirvāpito 'tha saḥ / mṛgāṅkadatto devīṃ tāṃ gaurīṃ stutvā praṇamya ca // 12.36.72 āropya rājaputrīṃ ca tāṃ turaṃge svapṛṣṭhataḥ / tatsakhībhiḥ samārūḍhapaścād bhāgāśvapṛṣṭhagaiḥ // 12.36.73 daśabhiḥ sahito vīraiḥ sacivaiḥ śastrapāṇibhiḥ / uccacāla tato rātrau rājaputro dhṛtāyudhaḥ // 12.36.74 te caikādaśa dṛṣṭvāpi tatra roddhuṃ na śekire / nagarīrakṣibhiḥ kruddhā rudrā eva durāsadāḥ // 12.36.75 vinirgatyojjayinyāś ca jagmur māyābaṭor gṛham / saśaśāṅkavatīkāste yathā śrutadhinoditam // 12.36.76 ka ete kva prayātāścetyudbhrānteṣv atra rakṣiṣu / sā cojjayinyāṃ bubudhe kramādrājasutā hṛtā // 12.36.77 taccākhyātuṃ mahādevī karmasenāya bhūbhṛte / satvaraṃ nagarādhyakṣaṃ prāhiṇotkaṭakaṃ prati // 12.36.78 atrāntare ca kaṭake tatra rātrāvupetya tam / cārādhikārī rājānaṃ karmasenaṃ vyajijñapat // 12.36.79 deva pradoṣa egvādya guptaṃ nirgatya sainyataḥ / mṛgāṅkadattaḥ sāmātyo hayair ujjayinīṃ gataḥ // 12.36.80 tāṃ śaśāṅkavatīṃ hartuṃ gauryāyatanavartinīm / iti samyaṅ mayā jñātaṃ prabhur jānāty ataḥ param // 12.36.81 ityākarṇya samāhūya karmasenaḥ sa bhūpatiḥ / rahaḥ svasenāpataye yathāśrutamavarṇayat // 12.36.82 jagāda ca varāśvānāṃ sahitaḥ pañcabhiḥ śataiḥ / śūrādhirūḍhaiḥ pracchannaṃ drutamujjayinīṃ braja // 12.36.83 mṛgāṅkadattaṃ jahi taṃ pāpaṃ prāpya badhāna vā / viddhi māmāgataṃ paścātpṛṣṭhasthāpitasainikam // 12.36.84 ity uktastena rājñā sa yathādiṣṭabalānvitaḥ / prāyātsenāpatī rātrau tathetyujjayinīṃ prati // 12.36.85 mārge tan nagarādhyakṣānmilitādaśṛṇoc ca saḥ / rājaputrīṃ hṛtāṃ vīrair yathānyair eva kaiścana // 12.36.86 tataḥ sanagarādhyakṣaḥ pratyāgatya tathaiva tat / karmasenaṃ sa rājānaṃ yathāvṛttamabodhayat // 12.36.87 sa tadbuddhvā vicintyaiva tadaśakyaṃ tato nṛpaḥ / avaskandanivṛttastāṃ tūṣṇīmevānayanniśām // 12.36.88 mṛgāṅkadattasainye 'pi māyābaṭumukhā nṛpāḥ / ninyus tathaiva tāṃ rātriṃ saṃnaddhāḥ śrutadhergirā // 12.36.89 prātaścānviṣṭhavṛttāntaḥ karmasenanṛpaḥ sudhīḥ / mṛgāṅkadattakaṭake rājñāṃ dūtaṃ visṛṣṭavān // 12.36.90 mṛgāṅkadattena hṛtā sutā tāvac chalena me / tadastu ko 'paro hy asyāstādṛśaḥ sadṛśaḥ patiḥ // 12.36.91 tadidānīṃ sa yuṣmābhiḥ samamāyātu madgṛham / karomi yāvadudvāhaṃ tanayāyā yathāvidhi // 12.36.92 evaṃ sa saṃdideśāsya mukhe dūtasya bhūpatiḥ / tac ca te saśrutadhayo rājānaḥ śraddadhustadā // 12.36.93 ūcuś ca dūtaṃ svapurīṃ tarhi yātveṣa vaḥ prabhuḥ / yāvattamānayāmo tra gatvā rājasutaṃ vayam // 12.36.94 tac chrutvaiva tathā tena gatvā dūtena varṇite / sa karmasenaḥ sabalas tathetyujjayinīmagāt // 12.36.95 taddṛṣṭvā te 'pi rājāno māyābaṭupuraḥsarāḥ / mṛgāṅkadattaṃ prati taṃ celuḥ śrutadhinā saha // 12.36.96 tāvanmṛgāṅkadatto 'pi sa śaśāṅkavatīyutaḥ / māyābaṭugṛhaṃ prāpa tatkāñcanapuraṃ puram // 12.36.97 tatra so 'ntaḥ purais tasya yathārhakṛtasatkriyaḥ / savayasyo viśaśrāma siddhakāryaḥ priyāsakhaḥ // 12.36.98 anyedyuḥ saśrutadhayo nṛpāste 'tra sam āyayuḥ / sa kirātapatirbīraḥ sasainyaḥ śaktirakṣitaḥ // 12.36.99 śabarādhipatiḥ so 'pi rājā māyābaṭurbalī / śūro durgapiśācaś ca sa mātaṅgacamūpatiḥ // 12.36.100 sarve śaśāṅkavatyā te yuktaṃ rātry eva kairavam / mṛgāṅkadattaṃ dṛṣṭvā tam abhyanandan kṛtotsavāḥ // 12.36.101 yathārhakṛtamānāya tasmai taṃ ca nyavedayan / saṃdeśaṃ karmasenīyaṃ praveśaṃ ca nije gṛhe // 12.36.102 saṃniveśyātha kaṭakaṃ calannagarasaṃnibham / mṛgāṅkadatto mantrāya samaṃ sarvair upāviśat // 12.36.103 vivāhāyojjayinyaṃ kiṃ gantavyamuta no mayā / ucyatāmiti papraccha nṛpatīnsacivāṃś ca saḥ // 12.36.104 duṣṭaḥ sa rājā tadgehagamane kuśalaṃ kutaḥ / kāryaṃ ca tatra nāstyeva prāptaiva hi tadātmajā // 12.36.105 ityaikamatyena nṛpāḥ sacivāścābruvanyadā / tadā mṛgāṅkadattastamapṛcchacchrutadhiṃ dvijam // 12.36.106 udāsīna iva brahmaṃstūṣṇīmevaṃ sthito 'si kim / kimetadevābhimataṃ tavāpyuta na vā vada // 12.36.107 tataḥ śrutadhirāha sma yadi śroṣyasi vacmi tat / gantavyaṃ karmasenasya gṛheṣviti matirmama // 12.36.108 aśāṭhyena hi saṃdiṣṭametattenānyathā katham / sutāpahāre sa balī yuddhaṃ tyaktvā gṛhaṃ vrajet // 12.36.109 sabalasya ca kiṃ kuryātprāptasyāpi gṛhaṃ sa te / prītistu tatra yātasya bhavettena samaṃ tava // 12.36.110 sahāyo 'gre sa ca syānnaḥ snehena duhituḥ punaḥ / necchatyavidhinodvāhaṃ tenaivaṃ vakti tattvataḥ // 12.36.111 tadyuktaṃ gamanaṃ tatrety ukte śrutadhinā tadā / sādhu sādhviti tatrocuḥ sarve śraddhāya tadvacaḥ // 12.36.112 tato mṛgāṅkadattastānavocatsarvamastvadaḥ / kiṃ tu tātaṃ vināmbāṃ ca vivāho me na rocate // 12.36.113 tadambātātayoḥ kaścid āhvānāya vrajatv itaḥ / buddhvā ca tadabhiprāyaṃ kariṣyāmo yathocitam // 12.36.114 ityūcivān sa saṃmantrya pitroḥ pārśvaṃ svamantriṇam / tatrastha eva vyasṛjadvīro bhīmaparākramam // 12.36.115 tāvac ca tatrāyodhyāyāṃ puri rājā sa tatpitā / kālenāmaradattastajjñātavāṃs tasya lokataḥ // 12.36.116 mṛgāṅkadattasya kṛtaṃ deśanirvāsanapradam / vinītamatinā mithyā rājaputrasya paiśunam // 12.36.117 tataḥ kumantriṇaṃ kopāttaṃ nihatya sa sānvayam / putranirvāsanodagraduḥkhakaṣṭāmagāddaśām // 12.36.118 nirgatya ca purībāhye tasthāvāyatane hareḥ / rājā sa nandigrāmākhye carandāraiḥ samaṃ tapaḥ // 12.36.119 tatra sthite cirāttasminsa cārāveditāgamaḥ / ayodhyāṃ prāpa vātāśvavegādbhīmaparākramaḥ // 12.36.120 sa tāmapaśyadudvignāṃ gatarājasutāṃ purīm / rāmapravāsavaidhuryakaṭaṃ punarivāgatām // 12.36.121 rājaputrasya pṛcchadbhir vārtāṃ paurair vṛto 'tha saḥ / tanmukhāc chrutavṛttānto nandigrāmaṃ tato yayau // 12.36.122 tatrābhīṣṭasutodantasotsukaṃ mahiṣīyutam / dadarśāmaradattaṃ taṃ tapaḥkṣāmatanuṃ nṛpam // 12.36.123 tam etya pādapatitaḥ kṛtakaṇṭhagrahaṃ nṛpam / pṛṣṭodantam avocat sa sāsraṃ bhīmaparākramaḥ // 12.36.124 prāptā mṛgāṅkadattena sūnunā te svavīryataḥ / sā śaśāṅkavatī deva karmasenanṛpātmajā // 12.36.125 tadvivāhaś ca devena vinā devyā ca sarvathā / na tasya pitṛbhaktasya śobhanaḥ pratibhāsate // 12.36.126 atas tena visṛṣṭo 'ham ihaivāgamyatām iti / vijñāpanāya dharaṇinyastamūrdhnā sutena vaḥ // 12.36.127 pratīkṣamāṇo yuṣmāṃś ca sa kāñcanapure sthitaḥ / śabarādhipaterdeva rājño māyābaṭorgṛhe // 12.36.128 śṛṇvidānīṃ ca vṛttāntamity uktvā deśanirgamāt / ārabhya so 'ṭavīvāsaviyogaviṣamāyatam // 12.36.129 sa yuddhaṃ karmasenīyasaṃdhyantaṃ vividhādbhutam / kṛtsnaṃ svaprabhuvṛttāntaṃ jagau bhīmaparākramaḥ // 12.36.130 tac chrutvā sutakalyāṇe sa rājā jātaniścayaḥ / tadaivāmaradattaḥ svaṃ harṣātprasthānamādiśat // 12.36.131 gajārūḍhaḥ samaṃ devyā rājabhiḥ sacivaiś ca saḥ / sahastyaśvabalaḥ prāyātputraṃ pratyutsukas tataḥ // 12.36.132 alpair eva ca sa prāpa divasair avilambitaḥ / śabarādhipadeśasthaṃ sutasya kaṭakaṃ nṛpaḥ // 12.36.133 tadbuddhvaiva ca tasyāgre samagrai rājabhiḥ saha / mṛgāṅkadatto niragātsavayasyaścirotsukaḥ // 12.36.134 dṛṣṭvaiva dūrātturagādavatīryāsya pādayoḥ / gajāvarūḍhasya piturmātuś ca nipapāta saḥ // 12.36.135 āliṅgitaḥ sa ca pituḥ śarīreṇa bhujāntaram / manorathena hṛdayaṃ bāṣpaiś cāpūrayad dṛśau // 12.36.136 mātāpyāśliṣya sucirātpaśyantīṃ taṃ muhuḥ sutam / bhūyo viyogabhīteva na moktumaśakacciram // 12.36.137 te cāpy amaradattaṃ taṃ sadevīkaṃ nṛpāḥ prabhum / mṛgāṅkadattasuhṛdastadākhyātāstadāsnaman // 12.36.138 sa rājā sāpi taddevi daṃpatīvidhureṣu tān / sahāyānekaputrasya snehādabhinanandatuḥ // 12.36.139 māyābaṭoḥ praviśyātha rājadhānīṃ vilokya ca / sa śaśāṅkavatīṃ tatra tāṃ pādāvanatāṃ snuṣāsm // 12.36.140 gṛhītaprābhṛto devyā tayā ca snuṣayā saha / nirgatyāmaradattaḥ sve kaṭake vasatiṃ vyadhāt // 12.36.141 bhuktvā ca tatra putreṇa saha sarvaiś ca rājabhiḥ / gītavāditranṛttaistannināya sasukhaṃ dinam // 12.36.142 mene ca labdhayaśasā kṛtinaṃ tena sūnunā / mṛgāṅkadattenātmānaṃ bhāvinā cakravartinā // 12.36.143 tāvac ca karmasenena rājñā tena sumedhasā / dūto mṛgāṅkadattasya saṃmantryātra vyasṛjyata // 12.36.144 bhavānujjayinīṃ tāvadimāṃ naivāgamiṣyati / tatpreṣayiṣyāmy atraiva suṣeṇākhyam ahaṃ sutam // 12.36.145 sa śaśāṅkavatīṃ tubhyaṃ vidhivadbhaginīṃ nijām / dāsyatyato nāvidhinā sā vivāhyā tvayānagha // 12.36.146 asmatsnehānurodhaścediti taṃ saṃdideśa ca / lekhe dūtamukhe cāsya rājasūnoḥ sa bhūpatiḥ // 12.36.147 rājasthāne śrute tasminsaṃdeśe rājasūnunā / tatpitā tasya dūtasya sa rājaivottaraṃ dadau // 12.36.148 karmasenanṛpātko 'nyo vaktyetattasya sanmateḥ / sneho 'sti kāmamasmāsu tadenaṃ preṣayatvitaḥ // 12.36.149 suṣeṇaṃ sa nijaṃ putraṃ kariṣyāmas tathā vayam / yathā saṃtoṣakṛttasya sutodvāho bhaviṣyati // 12.36.150 ity uktvā pratisaṃdeśaṃ dūtaṃ taṃ preṣya satkṛtam / rājā saśrutadhiṃ putraṃ nṛpatīṃś ca jagāda saḥ // 12.36.151 ayodhyāmadhunā yāmo vivāhas tatra śobhate / suṣeṇasya ca satkāro yathāvattatra siddhyati // 12.36.152 rājā māyābaṭuśceha suṣeṇaṃ saṃpratīkṣatām / tenāgatena sahito 'yodhyāṃ paścādupaiṣyati // 12.36.153 vayaṃ vivāhasaṃbhārahetoryāmo 'grataḥ punaḥ / iti rājavacas tatra te sarve 'py anumenire // 12.36.154 tato 'nyedyuḥ samaṃ devyā sainyaiś ca sa mahīpatiḥ / mṛgāṅkadattaś ca yutau rājabhiḥ sacivaiś ca taiḥ // 12.36.155 māyābaṭuṃ nidhāyātra suṣeṇāgamanāvadhi / śaśāṅkavatyā sahitau celatuḥ kṛtinau tataḥ // 12.36.156 valgatturaṃgasaṃghātataraṅgaśatasaṃkulaḥ / asaṃkhyasarpatpādātapāthaḥ pūritadiṅmukhaḥ // 12.36.157 tumulaprollasacchabdapihitānyaravaśravaḥ / cacāla sa balāmbhodhistayor gambhīrabhīṣaṇaḥ // 12.36.158 kurvāṇau ca rajaś channāṃ vasudhāvibhramāṃ divam / garjadgajaghanākīrṇāṃ vasudhāṃ ca dyuvibhramām // 12.36.159 mārge krameṇa gacchantau śaktirakṣitakasya tau / gṛhaṃ kirātarājasya pitāputrāvavāpatuḥ // 12.36.160 tatra tena mahāratnahemasadvastrarāśibhiḥ / sadāreṇa kṛtodārasaparyau saparigrahau // 12.36.161 dinamekaṃ kṛtāhārau viśramya sabalau tataḥ / prasthāya ca svanagarīmayodhyāṃ prāpatuḥ kramāt // 12.36.162 harmyavātāyanārūḍhacañcatpaurāṅganānanaiḥ / kāntipallavitaiḥ phullavilolakamalāmiva // 12.36.163 savadhūkacirāyātarājaputrekṣaṇotsukaiḥ / netraiḥ pāriplavaiścāsāṃ calatkuvalayair iva // 12.36.164 saṃpatadbhir vṛtāṃ rājahaṃsair viviśatuś ca tām / taraṅgitāṃ patākābhiḥ pravāte sarasīmiva // 12.36.165 tatrābhyanandan paurās tau dīyamānāśiṣau dvijaiḥ / bandibhiḥ stūyamānau ca gīyamānau ca cāraṇaiḥ // 12.36.166 karmasenasya tanayāmimāmālokayedyadi / na punaḥ sutayā lakṣmyā darpaṃ kuryānmahodadhiḥ // 12.36.167 na ca gauryāpi himavānityatra ca jagau janaḥ / śaśāṅkavatyā lāvaṇyasaṃpadaṃ vīkṣya vismita // 12.36.168 tadā ca maṅgalamahātūryapratiravair diśaḥ / utsavādhigame rājñāṃ saṃvedanam iva vyadhuḥ // 12.36.169 bahiḥ sṛteneva bharād anurāgeṇa nirbharā / sindūreṇa pranṛttā sā sarvābhūtsotsavā purī // 12.36.170 anyeyurgaṇakaiḥ sūnorlagnāhe niścite nṛpaḥ / cakārāmaradatto 'tra tadvivāhāya saṃbhṛtim // 12.36.171 apūri tasya nagarī taistair nānādigāgataiḥ / ratnais tathā yathā cakre sā kuberapurīm adhaḥ // 12.36.172 athāgatyācirād eko hṛṣṭadvāḥsthaniveditaḥ / dūto māyābaṭor atra nṛpatiṃ taṃ vyajijñapat // 12.36.173 devāgato rājaputraḥ suṣeṇo nṛpatiś ca saḥ / māyābaṭurayodhyāyāḥ sīmānte 'syāḥ sthitābubhau // 12.36.174 śrutvaivāmaradattastadrājā sainyaiḥ samaṃ nijam / senāpatiṃ suṣeṇasya tasyāgre visasarja saḥ // 12.36.175 tena sākamayodhyāto rājaputram upāgatam / mṛgāṅkadattaḥ sasuhṛtprītyā pratyudyayau tataḥ // 12.36.176 dūrādvāhāvatīrṇau ca kṛtakaṇṭhagrahau mithaḥ / tāvubhau pṛṣṭakuśalau milataḥ sma nṛpātmajau // 12.36.177 premṇā caikarathārūḍhau nagarīṃ viśataḥ sma tām / diśantau pauranārīṇāṃ vilocanamahotsavam // 12.36.178 suṣeṇaścātra rājānaṃ dṛṣṭvā tadbahumānitaḥ / śaśāṅkavatyāstadanu svasurvāsagṛhaṃ yayau // 12.36.179 tatrotthāya kṛtāśleṣastayā bāṣpāyamāṇayā / upaviśya sa savrīḍāṃ rājaputrīṃ jagāda tām // 12.36.180 tātastvāmāha nāyuktaṃ putri kiṃcittvayā kṛtam / adyaitaddhi mayā jñātaṃ yatsvapne 'mbikayā tava // 12.36.181 mṛgāṅkadatto bhartāsau samādiṣṭo nṛpātmajaḥ / bhartṛmārgānusaraṇaṃ strīṇāṃ ca paramaṃ vratam // 12.36.182 ity uktā tena sā bālā hṛdayaṃ svamadhomukhī / siddhamiṣṭaṃ tavetyevaṃ paśyantī vijahau trapām // 12.36.183 atha tasyai suṣeṇo 'sau nītvā rājāgrato dadau / dhanaṃ śaśāṅkavatyai tadyat tasyā nijasaṃcitam // 12.36.184 hemno bhārasahasre dve ratnābharaṇakāraṇam / subhṛtān pañca karabhān bhāṇḍaṃ cānyad dhiraṇmayam // 12.36.185 uvāca caitadasyāḥ svaṃ tātānupreṣitaṃ tu yat / vivāhavedyām asyaitat pradāsyāmi kramād iti // 12.36.186 tataḥ sarve 'pi te tatra bhuktapītā nṛpāntike / mṛgāṅkadattādiyutā ninyustannirvṛtā dinam // 12.36.187 prāpte lagnadine 'nyedyurvyagre rājñi svayaṃ mudā / mṛgāṅkadattaḥ snānādi cakārātmānurūpataḥ // 12.36.188 tāṃ śaśāṅkavatīṃ cātra kāntyaiva kṛtakautukām / nāryaḥ prasādhayāmāsurācāra iti kevalam // 12.36.189 nirgatya kautukāgārādatha vyagrasuṣeṇataḥ / hutāśanavatī vedīmadhyāsātāṃ vadhūvarau // 12.36.190 tasyāṃ sa rājaduhitustasyā vyagrasuṣeṇataḥ / dhṛtābjaśobhāruciraṃ pāṇiṃ lakṣmyā ivācyutaḥ // 12.36.191 babhau kim apitāpāc ca dhūmāccāgnipradakṣiṇe / akope 'py aruṇodbāṣpaṃ tacchaśāṅkavatīmukham // 12.36.192 vahnau ca lājāñjalayo vikīrṇā vibabhustayā / hāsāḥ prayatnasāphalyahṛṣṭasyeva manobhuvaḥ // 12.36.193 dadau lājavisarge ca suṣeṇaḥ prathame tadā / pañcāśvānāṃ sahasrāṇi vāraṇānāṃ śataṃ tathā // 12.36.194 svarṇabhāraśate dve ca navatiṃ ca kareṇukāḥ / bhṛtāḥ sadvastrasadratnamuktābharaṇabhārakaiḥ // 12.36.195 mahīvijayajaṃ vittaṃ tad eva dviguṇaṃ kramāt / anyeṣu lājamokṣeṣu prādāttasyāḥ sa sodaraḥ // 12.36.196 athollasatyutsavatūryaniḥsvane viveśa niṣpannavivāhamaṅgalaḥ / mṛgāṅkadattaḥ sa navoḍhayā tayā śaśāṅkavatyā saha mandiraṃ nijam // 12.36.197 pitā carājāsya yathārhadattair hastyaśvaratnābharaṇānnapānaiḥ / ā rājacakraṃ śukaśārikāntaṃ so 'rañjayatsvāḥ prakṛtīḥ sapaurāḥ // 12.36.198 tyāgaprakarṣaś ca tadāsya rājñas tenaiva paryāptatayātra jajñe / ābaddhavastrābharaṇā viterur drumā mahīkalpatarubhramaṃ yat // 12.36.199 tataḥ sa rājā samṛgāṅkadattaḥ śaśāṅkavatyā saha rājabhiś ca / bhuktvā suṣeṇena ca sākam etam āpānagoṣṭhyā divasaṃ nināya // 12.36.200 atha sevitanṛttacarcarīke gṛhage tatra jane subhuktapīte / paripītadharāraso gatādhvā ravirastācalakaṃdaraṃ viveśa // 12.36.201 tam avekṣya ca saṃdhyayā sametaṃ navarāgojjvalayā kva citprayātam / vicalatkhagamekhalā kilerṣyākupitevānudadhāva vāsaraśrīḥ // 12.36.202 dadṛśe ca vilolatārakeṇa prabalībhūtamanobhuvā mukhena / vilasattimirāsitāṃśukāntā prasṛtā rātryabhisārikā krameṇa // 12.36.203 udayācalabāraṇāṅkuśatvaṃ navasindūrasamujjvalo jagāma / udayann atha kupyadāyatākṣīkuṭilāpāṅgasahodaraḥ śaśāṅkaḥ // 12.36.204 śaśinā kṛtakelikarṇapūraṃ rativallīnavapallavena tena / tamaso 'pagame dhṛtaprasādā haridaindrī hasadānanaṃ babhāra // 12.36.205 kṛtasāṃdhyavidhiś ca so 'pi naktaṃ navavadhvā sahito mṛgāṅkadattaḥ / praviveśa tayā śaśāṅkavatyā rajanīvāsagṛhaṃ mahārhaśayyam // 12.36.206 mukhacandramasā tadāṅganāyā niśi tasyāḥ praviluptatāmasena / avabhāsitacitrabhittināntaḥ punaruktīkṛtasanmaṇipradīpam // 12.36.207 śayanīyagataś ca tatra tasyāḥ sthitavatyāḥ parivṛtya sapriyāyāḥ / aharatparirabhya cumbanena kramaśaścādharakhaṇḍanena lajjām // 12.36.208 cirakāṅkṣitamanvabhūc ca mā mety alamalpoccaradakṣaraṃ sa tasyāḥ / navamohanamantrasārasaukhyaṃ truṭitasphāramahārharatnakāñci // 12.36.209 aramata lulitālakena cāsyā mukhaśaśinārdhanimīlitekṣaṇena / śramavaśaśithilālasaiś ca so 'ṅgair viralaviluptavilepanai ratānte // 12.36.210 atha tatparibhogalīlayeva kṣapitākṣīyata sā tayostriyāmā / vikasat suratotsavābhilāṣaprasarā prītirupāyayau tu vṛddhim // 12.36.211 gatā niśā saṃprati deva mucyatāṃ vilāsaśayyā surataklamacchidaḥ / amī hi cūrṇālakakampadāyino mṛgīdṛśāṃ vānti niśāntavāyavaḥ // 12.36.212 candraṃ niśāyāḥ sahasānuyāntyā hāsracyutānīva ca mauktikāni / dūrvāvanāgreṣv avapiṇḍitāni sphuranti sacchāyamuṣojalāni // 12.36.213 koṣeṣu vyalasannipītamadhavo ye kair avāṇāṃ ciraṃ labdhābhyantarasusthitā vikasatāminduprabhāsaṃgame / te saṃkocam upāgateṣu vigalacchrīkeṣu teṣv anyato bhṛṅgāḥ paśya kumāra yānti malināḥ kasya sthirā hy āpadi // 12.36.214 dinakṛtkaramaṇḍitādharām avalokyaiva niśāṃ manobhuvā / apaśaśitilakaṃ vapuḥ kṛtaṃ mathitālpālpatamoñjanaṃ tathā // 12.36.215 iti mṛdumadhuraiḥ sa bandivākyair uṣasi śaśāṅkavatīvimuktakaṇṭhaḥ / apagatasuratāntakhedanidraḥ sapadi jahau śayanaṃ mṛgāṅkadattaḥ // 12.36.216 utthāya ca vyadhita vāsarakṛtyameṣa pitrā nijocitakṛtākhilasaṃvidhānaḥ / bhūyas tathaiva ca nināya tadā bahūni tānyutsavena dayitāsahito dināni // 12.36.217 atha rājāmaradattas tajjanakas tacchvaśuryasya / śirasi suṣeṇasyādau babandha paṭṭaṃ kṛtābhiṣekasya // 12.36.218 viṣayaṃ tad ucitam ekaṃ hastyaśvahiraṇyabhāravastrāṇi / śatasaṃkhyāś ca varastrīr dadau sa tasmai kṛtādaro nṛpatiḥ // 12.36.219 śabarakirātādhipatī māyābaṭuśaktirakṣitau ca tataḥ / sahabāndhavau sadārau mātaṅgacamūpatiṃ ca taṃ sa nṛpam // 12.36.220 durgapiśācaṃ sacivān mṛgāṅkadattasya tāṃś ca saśrutadhīn / samam ānayat pradattair viṣayair govājihemavastraiś ca // 12.36.221 tataḥ kirātendramukhān visṛjya tān nṛpān svadeśeṣu suṣeṇasaṃyutān / śaśāsa rājyaṃ sutaśauryanirvṛtaḥ sa tatsukhenāmaradattabhūpatiḥ // 12.36.222 mṛgāṅkadatto 'pi vijitya vairiṇaḥ śaśāṅkavatyā sucirādavāptayā / nijaiś ca tair bhīmaparākramādibhiḥ sahāvatasthe sacivaiściraṃ sukhī // 12.36.223 kāle 'tha yātyamaradattanṛpasya tasya svair aṃ jarā śravaṇamūlam upājagāma / bhuktāḥ śriyaḥ pariṇataṃ vayasā śamasya nanveṣa kāla iti vaktumivāṅgabhūtā // 12.36.224 tataḥ sa bhogeṣu viraktamānaso mahīpatiḥ svānnijagāda mantriṇaḥ / niśamyatāṃ saṃprati varṇayāmi vo vidhitsitaṃ yanmama vartate hṛdi // 12.36.225 gataṃ vayo naḥ palitena sāṃprataṃ kṛtāntadūtena kacagrahaḥ kṛtaḥ / jarāgame jīrṇarasaṃ ca mādṛśāṃ kubhogatṛṣṇāvyasanaṃ viḍambanā // 12.36.226 vivṛddhibhājā vayasā samaṃ ca yad vivardhate lobhamanobhavagrahaḥ / asaṃśayaṃ kāpuruṣavrataṃ hi tat svabhāvajaṃ satpuruṣair aśikṣitam // 12.36.227 tad asti me labdhayaśā mahītale sarājakāvantinarendranirjayāt / svato 'nuraktaprakṛtirguṇādhiko mṛgāṅkadattaḥ susahāyavānayam // 12.36.228 tad etad asmai nijarājyamūrjitaṃ samarpya tīrthaṃ tapase 'hamāśraye / parair anindyaṃ caritaṃ manasvināṃ vayonusārocitam eva śobhate // 12.36.229 iti kṣitīśasya vacaḥ suniścitaṃ niśamya dhīrāḥ kila tasya mantriṇaḥ / krameṇa devīpramukhāś ca paurās tatheti sarve pratipedire tadā // 12.36.230 tataḥ sa rājā gaṇakoktalagne dine vivikte sahito dvijāgryaiḥ / mṛgāṅkadattasya cakāra tasya rājyābhiṣekotsavamātmajasya // 12.36.231 itas tataḥ kṣattṛnideśadhāvajjanākulaṃ vyagraniyuktavargam / tadāsya nṛtyadvaracāraṇastri mudā jughūrṇeva gṛhaṃ nṛpasya // 12.36.232 tīrthodakaṃ bhūri sabhāryakasya mṛgāṅkadattasya papāta mūrdhni / jalapravāhāḥ punar asya pitroḥ sānandayor netrayugānnirīyuḥ // 12.36.233 adhiṣṭhite tena navena rājñā siṃhāsane siṃhaparākrameṇa / tadvidviṣāṃ kopabhayānatānāṃ bhūmāv asiṃhāsanam eva mene // 12.36.234 tataḥ pitā tasya dināni sapta tatāna sajjīkṛtarājamārgam / yathārhasaṃmānitarājalokaṃ mahotsavaṃ so 'maradattabhūpaḥ // 12.36.235 dine 'ṣṭame dārayuto nagaryā nirgatya putraṃ sa mṛgāṅkadattam / nivartya taṃ bāṣpamukhaṃ sapauraṃ vārāṇasīṃ mantrisakho jagāma // 12.36.236 tasyāṃ sa gaṅgāmbupariplutāṅgo rājā trisaṃdhyaṃ tripurāntakasya / kurvan saparyāṃ phalamūlavṛttis tasthau tapasyan munivat sadāraḥ // 12.36.237 āsādya rājyamatha so 'pi mṛgāṅkadatto bhāsvānivāmbaratalaṃ vipulāmalaṃ tat / ākramya ca kṣitibhṛtaḥ karasaṃnipātaiḥ prāvartata pratapituṃ prasaratpratāpaḥ // 12.36.238 māyābaṭuprabhṛtibhiś ca sakarmasenaiḥ saṃbhūya saśrutadhibhiḥ sacivaiḥ sa taiḥ svaiḥ / sadvīpametadavajitya caturdigantam ekātapatram avanīvalayaṃ śaśāsa // 12.36.239 tasmiṃś ca rājani kathāsu niśamyamānadurbhikṣadasyuparacakrabhayādiduḥkhā / nityaprahṛṣṭasukhitā navarāmabhadrasaurājyasaukhyagasamaṃ vasudhā babhāra // 12.36.240 adhyāsya taiś ca sacivaiḥ saha tāmayodhyāṃ nānādigāgatanṛpārcitapādapadmaḥ / samrāṭ samaṃ dayitayā sa śaśāṅkavatyā bhogānakaṇṭakasukhān bubhuje cirāya // 12.36.241 iti sa vyākhyāya kathāṃ malayavanānte muniḥ piśaṅgajaṭaḥ / taṃ naravāhanadattaṃ rājasutaṃ virahiṇaṃ jagade // 12.36.242 tasmātsoḍhakleśo mṛgāṅkadatto yathā śaśāṅkavatīm / prāpa purā putra tathā prāpsyasi tāṃ madanamañcukāṃ tvamapi // 12.36.243 iti tasmātsa munīndrādākarṇya vacomṛtaṃ piśaṅgajaṭāt / hṛdi naravāhanadatto dhṛtimādhānmadanamañcukāprāptau // 12.36.244 tadgatacitto 'tha sa taṃ munivaramāmantrya hāritāṃ pūrvam / tatrānetrīṃ cinvanmalayagirau lalitalocanāṃ vyacarat // 12.36.245 idaṃ gurugirīndrajāpraṇayamandarandolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 13.0.1 sa vo vighneśvaraḥ pāyānnamitonnamiteva yam / anunṛtyati nṛtyantaṃ saṃdhyāsu bhuvanāvalī // 13.1.1 gaurīprasādhanālagnacaraṇālattakaśriyaḥ / sakhī sukhāya bhūyādvaḥ śaṃbhorbhālekṣaṇaprabhā // 13.1.2 kavīndramānasāmbhojanivāsabhramarīṃ numaḥ / devīṃ sahṛdayānandaśabdamūrti sarasvatīm // 13.1.3 tato virahasaṃtapto vinā madanamañcukām / naravāhanadattaḥ sa teṣu vatseśvarātmajaḥ // 13.1.4 malayācalapādeṣu tadupantavaneṣu ca / bhramanmadhumanojñeṣu naiva prāpa ratiṃ kva cit // 13.1.5 bibheda tasya mṛdurapyāpatadbhiḥ śilīmukhaiḥ / smaracāpalatevātra hṛdayaṃ cūtamañjarī // 13.1.6 karṇau madhuram apy asya dunoti sma ca duḥsaham / māranirbhartsanāvākyakaṭu kokilakūjitam // 13.1.7 puṣpareṇupiśaṅgaś ca madanāgnirivāpatan / vidadāha tamaṅgeṣu śīto 'pi malayānilaḥ // 13.1.8 tato 'likulajhāṃkāramukharaistaiḥ sa kānanaiḥ / niṣkālyamāna iva taṃ pradeśaṃ śanakair jahau // 13.1.9 gacchan krameṇa ca prāpa kathaṃcid devatāsakhaḥ / gaṅgāgāmipathābhyarṇavanāntasarasastaṭam // 13.1.10 tarumūlopaviṣṭau ca tatra brāhmaṇaputrakau / ubhau bhavyākṛtī svair aṃ kathāsaktau dadarśa saḥ // 13.1.11 tau ca dṛṣṭvā tam utthāya prahvau madanaśaṅkayā / avocatāṃ namas tubhyaṃ bhagavan kusumāyudha // 13.1.12 brūhi deva kimekākī tyaktakausumakārmukaḥ / ito bhramasi sā kutra ratiḥ sahacarī tava // 13.1.13 tac chrutvā tau sa vatseśasuto viprāvabhāṣata / nāhaṃ kāmo manuṣyo 'haṃ naṣṭā satyaṃ tu me ratiḥ // 13.1.14 ity uktvākhyātavṛttāntastau viprau pṛṣṭavānnṛpaḥ / kau yuvāṃ kīdṛśī caiṣā kathātra yuvayor iti // 13.1.15 tatas tayor viprayūnorekastaṃ vinato 'bravīt / rājñāṃ bhavādṛśāmagre rahasyaṃ kathamucyate // 13.1.16 tathāpyājñānirodhātte kathayāmi niśamyatām / asti śobhāvatī nāma kaliṅgaviṣaye purī // 13.1.17 kalinā na praviṣṭā sā na spṛṣṭā pāpakarmabhiḥ / na dṛṣṭā pararāṣṭreṇa dhātrā sṛṣṭeva tādṛśī // 13.1.18 tasyāsṃ yaśaskaro nāma vidvānāḍhyo bahukratuḥ / brāhmaṇo 'bhūdabhūttasya sapatnī mekhaleti ca // 13.1.19 tayor eko 'hamutpannaḥ suto vayasi madhyame / vardhitaścopanītaś ca tābhyāmasmi tataḥ kramāt // 13.1.20 tataḥ paṭhatyadhyayanaṃ bāle mayyatidustaram / tatrāvṛṣṭikṛtaṃ deśe durbhikṣamudapadyata // 13.1.21 tena tāto 'mbayā sākaṃ māmādāya tato gataḥ / viśālāṃ nāma nagarīṃ sadhanaḥ saparicchadaḥ // 13.1.22 tasyāṃ lakṣmīsarasvatyorvasatau muktavair ayoḥ / tato mittreṇa vaṇijā dattavāsaḥ sthitiṃ vyadhāt // 13.1.23 ahaṃ ca vidyādhigamaṃ kurvāṇo guruveśmani / tatrāvasaṃ savayasāṃ madhye sabrahmacāriṇām // 13.1.24 ekaścas teṣu me mittramabhūtkṣatrakumārakaḥ / guṇī vijayasenākhyo mahāḍhyakṣattriyāstmajaḥ // 13.1.25 ekadāsmadupādhyāyagṛhaṃ mittrasya tasya me / svasā kumārī madirāvatī nāma sahāgamat // 13.1.26 yasyā vadanalāvaṇyaśeṣeṇa himadīdhiteḥ / jananetrāmṛtaṃ jāne bimbaṃ dhātrā vinirmitam // 13.1.27 jagatsaṃmohanaṃ ṣaṣṭhamastramālokya tadvapuḥ / pañcasvanyeṣu bāṇeṣu manye mandādaraḥ smaraḥ // 13.1.28 tāṃ dṛṣṭvā suhṛdastasmāc chrutanāmānvayāmaham / smarājñāvivaśo 'bhūvaṃ sadyas tanmayamānasaḥ // 13.1.29 paśyasntī sāpi māṃ tiryaksnigdhamugdhena cakṣuṣā / bruvāṇāṅkuritaṃ prema pulakena kapālayoḥ // 13.1.30 krīḍānibhācciraṃ sthitvā kathaṃcitsvagṛhānagāt / kṣipantī valitāpāṅgāṃ prītidūtīṃ dṛśaṃ mayi // 13.1.31 tatas tadvirahārto 'haṃ gṛhaṃ gatvā nipatya ca / sthale matsya ivākārṣamudvartanavivartane // 13.1.32 lāvaṇyāmṛtasarvasvanidhānaṃ yatprajāpateḥ / api bhūyo 'pi tattasyāḥ paśyeyam aham ānanam // 13.1.33 dhanyaḥ sakhījano yaṃ sā tena smereṇa paśyati / cakṣuṣā tena ca mukhenālapatyapayantraṇam // 13.1.34 ityādi cintayan kṛcchrād ahorātraṃ vyatītya tam / tadupādhyāyasadanaṃ dvitīye 'hany ahaṃ gataḥ // 13.1.35 tatropetya savisrambhakathāmadhye sa sādaraḥ / suhṛdvijayaseno māṃ sapraharṣo 'bravīdidam // 13.1.36 svasurme madirāvatyā mukhānmanmittramīdṛśam / śrutvā tvāṃ māmakī mātā sasnehā draṣṭumicchati // 13.1.37 tadehyasmadgṛhaṃ sākaṃ maya sneho 'sti cenmayi / tvatpādapadmarajasā tadvibhūṣitamastu naḥ // 13.1.38 etattadvacanaṃ sadyo nirvāpaṇamabhūnmama / marubhumyadhvagasyeva mahadvarṣamaśaṅkitam // 13.1.39 tatheti tadgṛhaṃ gatvā dṛṣṭvā tanmātaraṃ tataḥ / tat satkṛto 'haṃ tatrāsaṃ priyādarśananirvṛtaḥ // 13.1.40 gate vijayasene 'tha pitrāhūte madantikāt / māmetya madirāvatyā dhātreyī praṇatāvadat // 13.1.41 bhartṛdārikayāsmākamudyāne bhartṛdāraka / vivṛddhiṃ madirāvatyā nītā yā mālatīlatā // 13.1.42 nūtano vartate tasyāḥ khalu puṣpabharodgamaḥ / madhusaṃgamasānandavilāsahasitojjvalaḥ // 13.1.43 viṣahyāpatitāṃstasyāḥ kusumeṣuśilīmukhān / mukulānyuccitānyadya bhartṛdārikayā svayam // 13.1.44 mauktikair iva tair eṣā vidhāyaikāvalī tayā / prahitā te navaṃ vastu pūrvaṃ preṣṭhāya dīyate // 13.1.45 ity uktvā sārpitā mahyaṃ mālā caturayā tayā / sapañcaphalakarpūrair nāgavallīdalair yutā // 13.1.46 priyāsvahastaracitāṃ kaṇṭhe kṛtvā ca tāmaham / sukhaṃ kim apisaṃprāpaṃ tattadāliṅganādhikam // 13.1.47 mukhe kṛtvā ca tāmbūlaṃ tāmavocaṃ priyāsakhīm / kiṃ bravīmyadhikaṃ bhadre hṛdi kāmo mamedṛśaḥ // 13.1.48 tyajeyaṃ jīvitamidaṃ tvadvayasyākṛte yadi / tadeva me janmaphalaṃ sā hi prāṇeṣu me prabhuḥ // 13.1.49 ity uktvā tāṃ visṛjyāham upādhyāyagṛhānagām / samaṃ vijayasenena samāyātena tatkṣaṇam // 13.1.50 anyedyurmadirāvatyā sahito 'smadgṛhaṃ ca saḥ / agādvijayaseno 'tra matpitrordattasaṃmadaḥ // 13.1.51 tadevaṃ madirāvatyā mama caikanivāsataḥ / gūḍha eva gato vṛddhimanurāgo 'nuvāsaram // 13.1.52 ekadā madirāvatyā dāsī mām abravīdrahaḥ / śṛṇu yatte mahābhāga vacmi citte tathā kuru // 13.1.53 yataḥ prabhṛti dṛṣṭastvaṃ tatropādhyāyaveśmani / vatsayā madirāvatyā tataḥ prabhṛti sā kila // 13.1.54 abhinandati nāhāraṃ na tatnoti prasādhanam / ramate na ca saṃgīte na krīḍati śukādibhiḥ // 13.1.55 kadalīpattrapavanaiḥ śrīkhaṇḍārdravilepanaiḥ / tapyate candrapādaiś ca tuṣāraśiśirair api // 13.1.56 kṛṣṇapakṣendulekheva kṣāmībhavati sānvaham / nirvāti yuṣmatkathayā kevalaṃ kriyamāṇayā // 13.1.57 etanme svaduhitroktaṃ tasyāḥ sarvakriyāvidā / yā chāyeva na tatpārśvātkṣaṇam apy apasarpati // 13.1.58 punarnītvā ca visrambhaṃ sā svayaṃ madirāvatī / pṛṣṭā mayā tayā proktaṃ svaṃ manastvadgataṃ mama // 13.1.59 tadidānīṃ yathā tasyāḥ phaledeva manorathaḥ / tathā subhaga kurvīthā jīvantīṃ tāṃ yadīcchasi // 13.1.60 iti vāksudhayā tasyā dattānando 'ham abhyadhām / yuṣmadāyattam evaitatsvādhīno 'yaṃ janastava // 13.1.61 etac chrutvā prahṛṣṭā sā tato yātā yathāgatam / tatpratyayāc ca jātāstho nirvṛto 'hamagāṃ gṛham // 13.1.62 anyedyus tāṃ ca madirāvatīṃ pitur ayācata / ujjayinyāḥ samāyāto mahān kṣattriyaputrakaḥ // 13.1.63 tatpitā ca sutāṃ tasmai pradātuṃ pratyapadyata / tac cāhaṃ tatparijanāc chrutavāñ śrotradāruṇam // 13.1.64 tataḥ svārgādiva bhraṣṭo vajreṇeva samāhataḥ / ākrānta iva bhūtena mohaṃ prāpam ahaṃ ciram // 13.1.65 āśvasyācintayaṃ cāhaṃ vaiklavyenādhunaiva kim / paśyāmi tāvat paryantaṃ prāpnotīṣṭamaviklavaḥ // 13.1.66 ityāśayāhaṃ divasānyāvatkāṃścinnayāmi tān / priyāsakhībhir āgatya dhāryamāṇastaduktibhiḥ // 13.1.67 lagno 'tra niścitastāvadabhyaktā madirāvatī / prāptaścodvāhadivasastasyāḥ pravitatotsavaḥ // 13.1.68 svecchāsaṃcāraruddhāyāṃ tasyāṃ tatpitṛveśmani / janyayātrāpraveśo 'bhūdāsannastūryanāditaiḥ // 13.1.69 taddṛṣṭvā tannirāśo 'haṃ kaṣṭaṃ jīvitavaiśasam / kalayanmanyamānaś ca virahānmaraṇaṃ sukham // 13.1.70 gatvā ca nagarībāhyamāruhya vaṭapādapam / pāśaṃ vyaracayaṃ tena pāśenānokahāttataḥ // 13.1.71 priyāprāptimanorājyam ātmānaṃ cātyajaṃ samam / kṣaṇāccāpaśyamātmānaṃ naṣṭāṃ saṃprāpya cetanām // 13.1.72 yūnaḥ patitamutsaṅge chinnapāśasya kasyacit / anena nūnaṃ trāto 'hamiti matvābravaṃ ca tam // 13.1.73 mahāsattva tvayā tāvaddarśitaiva dayālutā / kiṃ tu me virahārtasya mṛtyuriṣṭo na jīvitam // 13.1.74 candro 'gnirviṣamāhāro gītāni śrutisūcayaḥ / udyānaṃ bandhanaṃ pauṣpī mālā digdhā śarāvalī // 13.1.75 jvalitāṅgāravarṣaṃ ca candanādyanulepanam / ... // 13.1.76 yeṣāṃ mittraṃ viparyastaṃ saṃsāre vidhurātmanām / jīvite ko rasasteṣāṃ mādṛśāṃ viprayoginām // 13.1.77 ity uktvāvarṇayaṃ cāsmai tamahaṃ kṛcchrabandhave / pṛṣṭodantāya madirāv atīvṛttāntavistaram // 13.1.78 tato 'bravītsa sādhurmāṃ kiṃ prājño 'pi vimuhyasi / sarvaṃ yasya kṛte tena kiṃ tyaktenātmanā phalam // 13.1.79 ātmīyamatra vṛttāntaṃ śṛṇvimaṃ kathayāmi te / astīha niṣadho nāma deśo himavadāśrayaḥ // 13.1.80 kalividrāvitasyaiko yo dharmasya samāśrayaḥ / janmakṣetraṃ ca satyasya gṛhaṃ kṛtayugasya ca // 13.1.81 atṛptiryatra lokasya śrute na tvarthasaṃcaye / saṃtoṣaś ca svadāreṣu nopakāreṣu sarvadā // 13.1.82 tatra śīlaśrutāḍhyasya brāhmaṇasyāhamātmajaḥ / so 'haṃ deśāntarālokakautukānnirgato gṛhāt // 13.1.83 bhraman deśānupādhyāyān paśyan prāpto 'smi ca kramāt / sakhe śaṅkhapuraṃ nāma nātidūramitaḥ puram // 13.1.84 śaṅkhapālasya yatrāsti nāgarājasya pāvanam / śaṅkha hrada iti khyātaṃ svacchatoyaṃ mahatsaraḥ // 13.1.85 tatropādhyāyasadane vasaṃstadahamekadā / snānayātrotsave 'gacchaṃ draṣṭuṃ śaṅkhahradaṃ saraḥ // 13.1.86 asaṃkhyaiḥ pūritataṭaṃ nānādeśāgatair janaiḥ / surāsurair ivāmbhodhiṃ kṣobhyamāṇaṃ samantataḥ // 13.1.87 vadhūnāṃ ślathadhammillavisrastakusumasrajām / vīcihastaiḥ parāmṛṣṭajaghanastanamaṇḍalam // 13.1.88 āśliṣyāpahṛtenāṅgarāgeṇāpiñjarīkṛtam / mahāhradaṃ tamadrākṣaṃ tanvānaṃ kāmukāyitam // 13.1.89 tasya dakṣiṇato gatvā tarukhaṇḍaṃ vyalokayam / sāhūmam iva tāpicchaiḥ sāṅgāram iva kiṃśukaiḥ // 13.1.90 sajvālam iva cotphullalohitāśokavallibhiḥ / haranetrānalapluṣṭaṃ dehaṃ ratipateriva // 13.1.91 tatrātimuktakalatāmaṇḍapadvāri kurvatīm / kusumāvacayaṃ kāṃcidapaśyaṃ kanyakāmaham // 13.1.92 līlākaṭākṣavikṣepatarjitaśravaṇotpalām / utkṣiptabāhulatikālakṣitaikapayodharām // 13.1.93 vahantīṃ kabarīpāśaṃ pṛṣṭhataḥ parimocitam / vadanendubhayeneva timiraṃ śaraṇāgatam // 13.1.94 nūnaṃ rambhādinirmāṇasiddhahastena vedhasā / sṛṣṭā sākṣṇor nimeṣeṇa vijñeyā mānuṣīti yā // 13.1.95 sā ca dṛṣṭā praviṣṭaiva hṛdayaṃ me mṛgekṣaṇā / hastabhallīva mārasya jagattritayamohinī // 13.1.96 sāpi māmavalokyaiva sadyaḥ smaravaśābhavat / vimucya puṣpāvacayakrīḍāṃ premavihastitā // 13.1.97 caladdhāralatāmadhyapadmarāgaprabhodgamaiḥ / anurāgamivodbhinnaṃ bhareṇa hṛdayādbahiḥ // 13.1.98 darśayantī parāvṛtya tanuṃ muhurivaikṣata / sā māmapāṅgaviśrāntatārakāntena cakṣuṣā // 13.1.99 evaṃ yavatsthitāvāvāmanyonyālokinau kṣaṇam / tāvattatrodabhūnnaśyajjanahāhāravo mahān // 13.1.100 āgādvanyebhagandhāndho dhāvandalitaśṛṅkhalaḥ / mattahastī dhutārohakarṇāntalulitāṅkuśaḥ // 13.1.101 taṃ dṛṣṭvaiva pradhāvyāhaṃ vitrastāṃ vidrutānugām / janamadhyamanaiṣaṃ tāmutsaṅgāropitāṃ priyām // 13.1.102 samāśvasiti yāvat sā tatrāgataparicchadā / tāvajjanaravākṛṣṭastatraivāgātsa vāraṇaḥ // 13.1.103 tadbhayādvidravadbhūrijanamadhyatirohitā / anugaiḥ sāmyataḥ kvāpi nītāhaṃ ca gato 'nyataḥ // 13.1.104 tato gajabhaye śānte cinvānastāṃ sumadhyamām / yan nāvāpamavijñātanāmānvayaniketanām // 13.1.105 tacchūnyacitto vibhraṣṭavidyo vidyādharo yathā / bhramannupādhyāyagṛhaṃ katham apy ahamāptavān // 13.1.106 tatra saṃmūrchita iva pradhvasta iva cābhavam / tatpremabhaṅgasotkampastadāśleṣasukhaṃ smaran // 13.1.107 kramāc ca sustrīsulabhādārdrabhāvāśrayādiva / nipātito 'hamutsaṅge cintayā darśitāśayā // 13.1.108 aśrutyā ca parāmṛṣṭo hṛdaye vyathitātmanā / uttamāṅge gṛhītaś ca śirortyātyantavṛddhayā // 13.1.109 tāvac ca dhair yeṇa samaṃ tanme vigalitaṃ dinam / saṃkocamāgataṃ padmavanaṃ saha mukhena me // 13.1.110 manorathair madīyaiś ca sākaṃ vighaṭitānyatha / rathāṅganāmnāṃ mithunānyastaṃ yāte vivasviti // 13.1.111 tataḥ smarasyaikasuhṛtsukhināṃ nayanotsavaḥ / udagacchanniśānāthaḥ prācīmukhaviśeṣakaḥ // 13.1.112 tena jvaladbhir iva me karair api sudhāmayaiḥ / āśāprakāśakeṇāpi jīvitāśāṃ nyamīlyata // 13.1.113 atha jyotsnānalakṣiptaśarīraṃ mṛtyukāṅkṣiṇam / eko 'bravītsahādhyāyī vidhuraṃ vīkṣya tatra mām // 13.1.114 kim evaṃ duḥkhito 'syadya vyādhis tava na dṛśyate / arthakāmakṛtas tvādhir yadi tad vacmi te śṛṇu // 13.1.115 atigardhena ye hy arthā vañcayitvā paraṃ ca ye / apahṛtya pareṣāṃ vā vāñchyante naiva te sthirāḥ // 13.1.116 pāpamūlā yataḥ pāpaphalabhāraṃ prasūya te / tadbhareṇaiva bhajyante śīghraṃ dhanaviṣadrumāḥ // 13.1.117 arjanādiparikleśaḥ kevalaṃ tair dhanair iha / amutra duḥkhamācandratārakaṃ nārakaṃ mahat // 13.1.118 kāmo 'py aprāpya naṣṭo yaḥ sā prāṇāntaviḍambanā / yaścādharmo 'gradūtaḥ sa nirayāgnermukhapriyaḥ // 13.1.119 nyāyyau tu pūrvasukṛtair dhīdhair yotsāhavān pumān / arthakāmāv avāpnoti na tu klībo bhavādṛśaḥ // 13.1.120 tadbhadra dhair yamālambya yatasvābhīṣṭasiddhaye / ity uktastena sakhyāhaṃ nādāṃ yastkiṃciduttaram // 13.1.121 nigūhyāśayamāśritya dhair yaṃ nītvā niśāṃ kramāt / ihāgato 'haṃ sā nāma māsyāṃ puri vasediti // 13.1.122 atra prāptena dṛṣṭastvaṃ pāśārpitagalo mayā / pāśottīrṇāc chrutaṃ vattastvadduḥkhaṃ svaṃ ca varṇitam // 13.1.123 tadavijñātanāmāderapi tasyāḥ kṛte sakhe / sutanorāśritodyogaḥ pauruṣāgocare 'py aham // 13.1.124 atastvaṃ madirāvatyāḥ sthitāyā api gocare / prāptau puruṣakārādi muktvā klībāyase katham // 13.1.125 na śrutaḥ pūrvavṛttāntaḥ kiṃ tvayā rukmiṇīgataḥ / dattāpi cedipataye hṛtā sā hariṇā na kim // 13.1.126 iti bruvati mittre me tasminnātodyamaṅgalaiḥ / agratastata evāgātsānugā madirāvatī // 13.1.127 mātṛdevakule 'muṣmin kāmapūjārtham āgatāḥ / atra sthitāḥ kāmadevaṃ vivāhe 'rcanti kanyakāḥ // 13.1.128 ata evaitadagre 'sminvaṭe pāśo mayārpitaḥ / ihāgatā sā tadarthaṃ mṛtaṃ paśyatu māmiti // 13.1.129 etac chrutvaiva sa suhṛdvīro mām abravīddvijaḥ / tarhi devakule 'traiva praviśyābhyantare drutam // 13.1.130 mātṛṇāṃ pṛṣṭhataśchannāvehi sāṃpratamāsvahe / paśyāvaḥ kim upāyo 'tra kaś citsyādāvayor na vā // 13.1.131 evam uktavatā tena sakhyā sākaṃ tathety aham / gatvā devakulaṃ tatra tathaivāsamalakṣitaḥ // 13.1.132 tataḥ pariṇayodgītamaṅgalāgatya sā śanaiḥ / prāviśattatra madirāvatī devakulāntare // 13.1.133 ekākinyeva yāciṣye varaṃ kaṃcinmanogatam / kāmadevābhagavatastadbahirbhavatākhilāḥ // 13.1.134 itisarvā bahiṣkṛtvā sakhīranucaraiḥ saha / ekaiva kāmadevaṃ tamarcayitvā vyajijñapat // 13.1.135 manobhavenāpi satā tvayā deva kathaṃ na me / manogataḥ priyo jñāto vipralabdhā hatāsmi kim // 13.1.136 nāsmiñjanmani bhūtaścettvaṃ varāya kṣamo mama / janmāntare 'pi tatkuryāḥ kṛpāṃ ratipate mayi // 13.1.137 tathā prasādaṃ kurvīthā yathā dehāntare 'pi me / sa eva bhartā subhago bhavedviprakumārakaḥ // 13.1.138 ity uktvā sāvayor bālā paśyatoḥ śṛṇvatorapi / śaṅkau kṛtvottarīyeṇa pāśaṃ kaṇṭhe nyaveśayat // 13.1.139 upetya darśayātmānamasyāḥ pāśaṃ galāddhara / ity uktastena sakhyāham upāsarpaṃ tadaiva tām // 13.1.140 mā priye sāhasaṃ paśya saiṣa prāṇapaṇārjitaḥ / ārtikāloktasahajasneho dāso 'gratastava // 13.1.141 ity ahaṃ vyāharan harṣabharagadgadayā girā / sutanos tvaritaṃ tasyāḥ pāśaṃ kaṇṭhādapāharam // 13.1.142 tato māṃ vīkṣya sahasā yāvat sānandasādhvasā / kṣaṇaṃ tiṣṭhati sā tāvat so 'bravīnmāṃ drutaṃ suhṛt // 13.1.143 dinakṣayāprakāśe 'smin kāle nirgatya yāmy aham / veṣeṇa madirāvatyā etatparijanaiḥ saha // 13.1.144 āvayor uttarīyābhyāṃ saṃvītāṃ tvam imāṃ vadhūm / ādāyāgaccha nirgatya dvitiyadvāravartmanā // 13.1.145 yāhi deśāntaraṃ rātrau yathākāmam alakṣitaḥ / maccintāṃ mā kṛthā daivaṃ śivaṃ mama vidhāsyati // 13.1.146 ity uktvopāttamadirāvatīveṣaḥ suhṛtsa me / nirgatyaiva tataḥ prāyānnaktaṃ tadanugair vṛtaḥ // 13.1.147 ahaṃ ca madirāvatyānargharatnasrajā samam / dvāreṇānyena niṣkramya rātryā yāto 'smi yojanam // 13.1.148 prātarnirvartitāhāraḥ kramādgacchandinair aham / prāpto 'calapuraṃ nāma nagaraṃ dayitāsakhaḥ // 13.1.149 mittrībhūya gṛhe datte tatraikena dvijanmanā / pariṇītā mayā sātra sattvaraṃ madirāvatī // 13.1.150 tato 'tra vasataḥ siddhayatheṣṭasukhitasya me / kiṃ syānmitrasya me vṛttaṃ tasyetyeṣābhavadvyathā // 13.1.151 tadanantaram eṣo 'dya dṛṣṭo 'kāraṇabāndhavaḥ / mayeha gaṅgāsnānārtham āgatenottarāyaṇe // 13.1.152 ciraṃ caitaṃ savailakṣyamivāśliṣyopaviśya ca / yāvat pṛcchāmi vṛttāntaṃ tāvaddeva ihāgataḥ // 13.1.153 tametamaparaṃ viddhi prāṇadārapradaṃ mama / kṛcchraikamittraṃ pārśvasthaṃ vipraṃ vatseśanandana // 13.1.154 iti tena yathāvṛtte vipreṇaikena varṇite / naravāhanadattas tamapṛcchadaparaṃ dvijam // 13.1.155 tuṣṭirme brūhi muktastvaṃ tādṛśātsaṃkaṭātkatham / mittrārthāgaṇitaprāṇā durlabhā hi bhavādṛśāḥ // 13.1.156 etattasya vacaḥ śrutvā vatsarājasutasya saḥ / dvitīyo 'pi svavṛttāntaṃ vipro vaktuṃ pracakrame // 13.1.157 tadā tato māṃ madirāvatīveṣaṃ vinirgatam / devāgārāttadanugāstadbuddhyā paryavārayan // 13.1.158 āropya śibikāṃ taiś ca nṛtyavādyamadākulaiḥ / nīto 'smi somadattasya bhavanaṃ vibhavānvitam // 13.1.159 kvacit sadvastrabhārāḍhyaṃ saṃbhṛtābharaṇaṃ kva cit / kva cinniṣpannapakvānnaṃ kva citsajjitavedikam // 13.1.160 kva citpragītadāsīkaṃ kva ciccāraṇasaṃkulam / lagnavelāpratīkṣyaiś ca kva cidadhyāsitaṃ dvijaiḥ // 13.1.161 tatraikasmin gṛhe pānakṣībaiḥ parijanair aham / kṛtāvaguṇṭhano naktaṃ vadhūbuddhyā praveśitaḥ // 13.1.162 upaviṣṭaṃ ca māṃ tatra vanitāḥ paryavārayan / vivāhotsavasānandanānāceṣṭāsamākulāḥ // 13.1.163 kṣaṇāddvāropakaṇṭhe ca mekhalānūpurāravaḥ / aśrāvi prāviśaccātra kanyaikā sasakhījanā // 13.1.164 nāgīva visphuradratnamūrdhā dhavalakañcukā / abdhivīcīva lāvaṇyapūrṇā muktāvalīcitā // 13.1.165 udyānadevatā sākṣād iva satpuṣpamālinī / suparvabāhulatikāvirājatkarapallavā // 13.1.166 sā cāgatyopaviṣṭā me pārśve priyasakhīdhiyā / paśyāmi yāvat saivātra cittacaurī samāgatā // 13.1.167 yā sā śaṅkhahrade dṛṣṭā kanyā snānāgatā mayā / trātā gajād dṛṣṭanaṣṭā madhyelokamagānmama // 13.1.168 kimetatkākatālīyaṃ kiṃ svapnaḥ satyam eva vā / iti harṣabharodbhrāntastadā cāhamacintayam // 13.1.169 kṣaṇāntare ca madirāvatīsakhyo 'bruvaṃś ca tām / kimevamāryaduhitarunmanā iva lakṣyase // 13.1.170 etac chrutvābravītkanyā sā nigūhyāśayaṃ tadā / jānītha kiṃ na madirāvatī me yādṛśī sakhi // 13.1.171 eṣā kṛtavivāhā ca yāsyati śvāśuraṃ gṛham / etadviyuktā na sthātuṃ śakṣyāmītyasmi duḥkhitā // 13.1.172 tanniryāta bahiḥ kṣipraṃ yāvadvisrambhasaṃkathāḥ / kurvatī madirāvatyā saha tiṣṭhāmyahaṃ sukham // 13.1.173 iti niṣkāsya tāḥ sarvā dvāre dattvārgalaṃ svayam / upaviśya sakhībuddhyā sā māmevam abhāṣata // 13.1.174 madirāvati nāsty asmād duḥkhaṃ tvadduḥkhato 'dhikam / prāṇapriye yad anyasmin pitrānyasmai pradīyase // 13.1.175 tathāpi te bhavejjātu darśanaṃ saṃgamo 'pi vā / saṃstavājjñāyamānena tena svapreyasā saha // 13.1.176 mama tvanāsthamutpannaṃ yadduḥkhaṃ tadvadāmi te / yathāhaṃ te tathā tvaṃ hi visrambhaikāspadaṃ mama // 13.1.177 gatavatyasmi yātrāyāṃ snātuṃ śaṅkhahradaṃ saraḥ / vinodayitum ātmānaṃ bhāvitvadvirahāturam // 13.1.178 tatrodyānaṃ divā muktvā nabhaścandra ivāgataḥ / ālānakāñcanastambha iva saundaryadantinaḥ // 13.1.179 navīnaśmaśrumadhupaśreṇīśritamukhāmbujaḥ / ko'pi kānto dvijayuvā dṛṣṭo navavayā mayā // 13.1.180 vaneṣu kevalaṃ kliṣṭāstapobhir munikanyakāḥ / na dṛṣṭo 'yaṃ yuvā yābhiḥ kiṃ tāsāṃ tapasaḥ phalam // 13.1.181 iti saṃcintayantyā me kāmena hṛdayaṃ śaraiḥ / tathā viddhaṃ yathā lajjā bhayaṃ ca galitaṃ tataḥ // 13.1.182 tataḥ paśyāmi paśyantaṃ yāvattaṃ tiryagīkṣaṇā / ālānamukto mattebhastāvadāgādaśaṅkitam // 13.1.183 tena naśyatparijanāṃ bhītāṃ dṛṣṭvā sa māṃ yuvā / dhāvitvāṅke kṛtāṃ dūre madhye lokasya nītavān // 13.1.184 tatsaṃsparśāmṛtānandabhīlitāhaṃ tadā sakhi / ko hastī kiṃ bhayaṃ kāhaṃ kva sthitāsmīti nāvidam // 13.1.185 tataḥ parijano yāvat prāpto me tāvadāgataḥ / mattahastī sa tatraiva viraho mūrtimāniva // 13.1.186 utkṣipyāhamathānītā tadbhayādanugair gṛham / sa ca me janasaṃkṣobhe na jāne kva gataḥ priyaḥ // 13.1.187 tadāprabhṛtyavijñātanāmādikamasupradam / smarantī taṃ karaprāptaṃ kenāpīha hṛtaṃ nidhim // 13.1.188 sarvaduḥkhaharāṃ nidrāṃ svapne taddarśanecchayā / vāñchantī cakravākībhiḥ samaṃ krandāmi rātriṣu // 13.1.189 tadevaṃ nirupāye 'sminduḥkhe mama vinodanam / tvaddarśanaṃ yatsakhi taddūrībhavati cādhunā // 13.1.190 upasthitaṃ taditthaṃ me maraṇaṃ madirāvati / tvanmukhālokanasukhaṃ saṃpratyanubhavāmi tat // 13.1.191 ity uktvā śrotrapīyūṣavarṣābhaṃ vacanaṃ mama / kalaṅkayantī vaktrenduṃ sāñjanair aśrubindubhiḥ // 13.1.192 avaguṇṭhanamutkṣipya mukhānmama nirīkṣya mām / parijñāya tadā sābhūtsaharṣāścaryasādhvasā // 13.1.193 tato mayoktaṃ mugdhe kiṃ saṃbhramaḥ so 'ham eva te / vidhirhi ghaṭayatyarthānacintyānapi saṃmukhaḥ // 13.1.194 mayāpi tvatkṛte duḥkhamanubhūtaṃ suduḥsaham / yādṛśaṃ yādṛśī caiṣā prapañcaracanā vidheḥ // 13.1.195 vakṣyāmi vistarāttatte nāyaṃ kālaḥ kathākrame / nirgamopāya evaikaścintyatāṃ saṃprati priye // 13.1.196 ity uktā sā mayā bālā prāptakālam abhāṣata / anena paścād dvāreṇa nirgacchāvaḥ śanair itaḥ // 13.1.197 bahiścātra gṛhodyānaṃ pituḥ sukṣattriyasya me / tanmārgeṇaiva nirgatya vrajāvo yatra kutracit // 13.1.198 ity uktavatyaiva tayā guptābharaṇayā saha / taduktenaiva mārgeṇa niragacchamahaṃ tataḥ // 13.1.199 rātryā ca duram adhvānaṃ tayā gatvā drutaṃ bhayāt / prabhāte prāptavān asmi priyāyukto mahāṭavīm // 13.1.200 gacchatoścāvayostasyāṃ svakathaikavinodayoḥ / nirmānuṣāyāṃ śanakair madhyāhnaḥ samavartata // 13.1.201 nirāśrayādhvagamanāṃ nirākrandāmatāpayat / bhūmiṃ tāṃ duṣṭabhūpāla iva tīkṣṇakaraḥ karaiḥ // 13.1.202 tasmin kāle pariśrāntāṃ preyasīṃ tāṃ tṛṣārditām / kṛcchraprāptāṃ tarucchāyāṃ śanaiḥ prāpitavān aham // 13.1.203 āśvāsayāmi yāvac ca tatra tāṃ paṭamārutaiḥ / akasmānmahiṣastāvadāgādvraṇitavidrutaḥ // 13.1.204 tasya paścātpradhāvaṃś ca hayārūḍho dhanurdharaḥ / āgāt ko'pi mahāsattva ityākṛtyaiva sūcitaḥ // 13.1.205 sa mahāmahiṣaṃ bhallīprahāreṇāpareṇa tam / vajraghātena vajrīva giriṃ vīro nyapātayat // 13.1.206 dṛṣṭvā cāsmānupāgatya sa māṃ prītyaiva pṛṣṭavān / kastvaṃ kaiṣā ca te sādho kvehāyātau yuvāmiti // 13.1.207 athopavītamudghāṭya proktaṃ satyānṛtaṃ mayā / vipro 'hameṣā bhāryā me kāryāddeśāntarāgatau // 13.1.208 āvāṃ caurahatātsārthādvibhraṣṭau mārganāśataḥ / iha praviṣṭau dṛṣṭaś ca bhavānnaṣṭāś ca bhītayaḥ // 13.1.209 evaṃ mayokte brāhmaṇyātsānukampaś ca so 'bhyadhāt / ahaṃ vanacarādhīśo mṛgayārthamihāgataḥ // 13.1.210 yuvāṃ cānvapariśrāntau saṃprāptavatithī mama / tadetaṃ viśramāyaitannātidūraṃ madāspadam // 13.1.211 ity uktvā matpriyāṃ śrāntāmāropya svaturaṃgame / pādacārībhavannāvāṃ svanivāsaṃ sa nītavān // 13.1.212 tatra bāndhavavatso 'smān bhojanādyair upācarat / kudeśeṣv api jāyante kvacit kecin mahāśayāḥ // 13.1.213 tato 'ṭavīṃ tām utkramya tadvitīrṇānuyātrikām / prāpyāgrahāramekaṃ sā pariṇītā mayā vadhūḥ // 13.1.214 tataḥ paribhramandeśāndṛṣṭvā sārthaṃ samaṃ tayā / adya bhāgirathīsnānamahaṃ kartumihāgataḥ // 13.1.215 ihaiva caiṣa saṃprāptaḥ svayaṃvarasuhṛnmayā / devaś ca dṛṣṭa ityeṣa vṛttānto māmakaḥ prabho // 13.1.216 ity uktvā virataṃ sa yāvad atha taṃ nirvyājasattvocitaprāptābhīṣṭaphalaṃ praśaṃsatitarāṃ vatseśaputro dvijam / yāvattaṃ yuvarājamātmasacivā bambhramyamāṇāściraṃ cinvantaḥ kila gomukhaprabhṛtayastatrāgatā lebhire // 13.1.217 sa ca naravāhanadattaś caraṇanatān harṣabāṣpadhautamukhān / tān abhinananda sarvān saṃmānya yathocitaṃ sacivān // 13.1.218 atha tau viprayuvānau sadarthanītipriyau sahādāya / sa yayau saha tair mantribhir anvāgatalalitalocanaḥ svapurīm // 13.1.219 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 14.0.1 tuṣṭena yena dehārdham apy umāyai samarpitam / sa vo dadātvabhimataṃ varadaḥ pārvatīpatiḥ // 14.1.1 niśi vighnajito vo 'vyāttāṇḍavoddaṇḍitaḥ karaḥ / śoṇaścandrātapatrasya tanvanvidrumadaṇḍatām // 14.1.2 tato vatseśvarasutas tās tās trailokyasundarīḥ / bhāryā dadhānas tāṃ cādyāṃ devīṃ madanamañcukām // 14.1.3 naravāhanadatto 'tra kauśāmbyāṃ gomukhādibhiḥ / uvāsa saha saṃpūrṇakāmaḥ pitṛvibhūtibhiḥ // 14.1.4 tasyābhīṣṭavadhūsaṅgasukhāmṛtamanoramāḥ / nṛttagītakathālāparamyāste divasā yayuḥ // 14.1.5 athaikadā sa tāmagryāṃ kāntāṃ madanamañcukām / na dadarśāvarodhāntarna vā parijanaṃ kva cit // 14.1.6 tām anālokayan kāntāṃ sa jagāma vivarṇatām / rajanīvirahadhvastakāntir indur ivoṣasi // 14.1.7 cittaṃ jijñāsituṃ kiṃ nu cchannā syātkvāpi me priyā / kiṃ vāparādhaleśātsā kuto 'pi kupitaiva me // 14.1.8 māyayācchāditā kenāpyathavāpahṛtā nu kim / ityanekavikalpaughavihvalo 'tha babhūva saḥ // 14.1.9 anveṣayanyadā naiva labhate sma kuto 'pi tām / saṃtepe sa tadoddāmatadviyogadavāgninā // 14.1.10 upetya jñātavṛttāntas tasya vatseśvaraḥ pitā / mātaraḥ sacivā bhṛtyāḥ sarve vihvalatāṃ yayuḥ // 14.1.11 hāracandanacandrāṃśumṛṇālanalinīdalaiḥ / vavṛdhe tasya saṃtāpo na jagāma śamaṃ punaḥ // 14.1.12 kaliṅgasenā sadyaś ca vihīnā sutayā tayā / vidyādharīva vibhraṣṭavidyā saṃmūḍhatāṃ yayau // 14.1.13 atha tatrābravīdekā vṛttāntaḥpurarakṣikā / naravāhanadattāgre sarveṣvākarṇayatsvidam // 14.1.14 harmyāgre tāṃ tadā kanyāṃ satīṃ madanamañcukām / dṛṣṭvāvatīrya nabhasaḥ sadyo vidyādharo yuvā // 14.1.15 yo 'sau mānasavegākhyo nāmoktvā samayācata / kaliṅgasenām abhyetya dehyetāṃ me sutāmiti // 14.1.16 tenaitayā niṣiddhena satā gatvā yathāgatam / idānīṃ guptamāgatya hṛtā sā kiṃ na māyayā // 14.1.17 paradāragṛhaṃ naiva divyā yady api kurvate / tathāpyamārgaṃ mārgaṃ vā rāgāndhaḥ ko hi paśyati // 14.1.18 śrutvaitaccittamākopavimarśavirahotplutam / naravāhanadattasya jajñe vīciṣvivāmbujam // 14.1.19 rumaṇvānatha vakti sma purīyaṃ rakṣyate 'bhitaḥ / praveśanirgamau neha vidyete gamanaṃ vinā // 14.1.20 haraprasādāc cāsty asyā nāniṣṭaṃ tad iha sthitā / kva citpraṇayakopātsā tathā ca śrūyatāṃ kathā // 14.1.21 muniḥ purāṅgirā nāma vivāhārthamayācata / aṣṭāvaktrasya tanayāṃ sāvitrīṃ nāma kanyakām // 14.1.22 aṣṭāvakro na tāṃ tasmai dadāvaṅgirase sutām / saguṇāyāpi sāvitrīmanyasmai pūrvakalpitām // 14.1.23 tatas tadbhrātṛtanayamaśrutāṃ nāma so 'ṅgirāḥ / upayeme tayā sākaṃ sa tasthau bhāryayā sukham // 14.1.24 sā ca bhāryāsya vetti sma sāvitrīṃ pūvavāñchitām / ekadā so 'ṅgirā maunī japannāsīcciraṃ muniḥ // 14.1.25 bhāryātha sā taṃ papraccha muhuḥ sapraṇayāśrutā / ciraṃ kimāryaputraivaṃ cintayasyucyatāmiti // 14.1.26 priye dhyāyāmi sāvitrīmity ukte tena sāśrutā / sāvitrīṃ tāṃ munisutāṃ matvātmani cukopa ha // 14.1.27 durbhago 'yamiti tyaktuṃ dehaṃ gatvā vanaṃ ca sā / śubhaṃ bharturanudhyāya kaṇṭhe pāśaṃ samarpayat // 14.1.28 mā putri sāhasaṃ kārṣīḥ patyā dhyātā na te 'ṅganā / dhyātāhaṃ tena sāvitrīty uktvā pāśādrarakṣa tām // 14.1.29 prakaṭībhūya gāyatrī sākṣasūtrakamaṇḍaluḥ / bhaktānukampinī caitāṃ samāśvāsya tirodadhe // 14.1.30 ahaiṣāṅgirasā bhartrā saṃprāptānviṣyatā vanāt / tadevaṃ duḥsahaṃ strīṇāmiha praṇayakhaṇḍanam // 14.1.31 tatsvalpenāparādhena kupiteha kva citsthitā / anveṣyā śaṃbhurakṣyā sā rājaputravadhūḥ punaḥ // 14.1.32 evaṃ rumaṇvatā prokte rājā vatseśvaro 'bravīt / evametan na duritaṃ tasyāḥ saṃbhāvyate yataḥ // 14.1.33 naravāhanadattasya bhāryā devavinirmitā / kāmāṃśasyāvatīrṇaiṣā ratirmadanamañcukā // 14.1.34 asau vidyādharaiśvaryaṃ divyaṃ kalpaṃ sahānayā / kariṣyatīti divyā vāgabravīnna ca tanmṛṣā // 14.1.35 tadeṣānviṣyatāṃ samyagiti rājñodite svayam / naravāhanadattaḥ sa tadavastho 'pi niryayau // 14.1.36 yathāyathā hi cinvāno na tāṃ prāpa tathātathā / teṣu teṣu pradeśeṣu sonmāda iva so 'bhramat // 14.1.37 opete tatpurāt tasmin pihitadvārakā gṛhāḥ / tadduḥkhadarśanodvegād iva saṃmīlitekṣaṇāḥ // 14.1.38 vaneṣu taṃ ca pṛcchantaṃ calatpallavapāṇayaḥ / na sā dṛṣṭā tavāsmābhir ityūcuriva pādapāḥ // 14.1.39 udyāneṣūtpatantaś ca khagāstasmai vicinvate / itaḥ sā na gatetyevaṃ śaśaṃsuriva sārasāḥ // 14.1.40 marubhūtirhariśikho gomukhaḥ savasantakaḥ / te te ca sacivā bhremustāmanveṣṭuṃ samantataḥ // 14.1.41 atrāntare vegavatī nāma vidyādharī kila / kanyā dṛṣṭacarodāravapurmadanamañcukā // 14.1.42 tadīyaṃ rūpamāsthāya tasthāvupavanāntare / āgatyaikākinī svair amatrāśokataroradhaḥ // 14.1.43 tāṃ dadarśa vicinvāno marubhūtiḥ paribhraman / sadyo viśalyakaraṇīṃ saśalyasyeva cetasaḥ // 14.1.44 naravāhanadattaṃ taṃ gatvā hṛṣṭo jagāda saḥ / samāśvasihi dṛṣṭā te mayodyāne sthitā priyā // 14.1.45 ityevoktavatā tena sākaṃ tatkṣaṇam eva saḥ / naravāhanadattas tadudyānaṃ mudito yayau // 14.1.46 tatrātivirahaklānto bhāryāsṃ madanamañcukām / tāmapaśyatsa tṛṣito vāridhārāmivādhvagaḥ // 14.1.47 dṛṣṭvaivāliṅgituṃ tāṃ ca bhṛśārto yāvadicchati / tāvat sā taṃ jagādaivaṃ dhūrtā pariṇayaiṣiṇī // 14.1.48 māṃ tvaṃ saṃprati mā sprākṣīḥ śṛṇu tāvadvaco mama / mayopayācitā yakṣāstvatprāptyai prāgvivāhataḥ // 14.1.49 vivāhe vaḥ pradāsyāmi svahastena balīniti / vivāhakāle te tasminmama prāṇeśa vismṛtāḥ // 14.1.50 tatkopāttair ahamito yakṣair apahṛtābhavam / gaccha bhūyo vivāhaṃ taṃ kṛtvā dattvā baliṃ ca naḥ // 14.1.51 nijaṃ patim upeyāstvaṃ nānyathā te śivaṃ bhavet / ity uktvā tair ihānīya yakṣair muktāsmi sāṃpratam // 14.1.52 tanmāṃ pariṇayasvāśu punaryāvaddadāmy aham / yakṣebhyo 'bhimatāsṃ pūjāṃ tataḥ pūraya vāñchitam // 14.1.53 tac chrutvaiva samāhūya śāntisomaṃ purohitam / kṣaṇātsaṃbhṛtya saṃbhārānmāyāmadanamañcukām // 14.1.54 vidyādharīṃ vegavatīm upayeme sa tatkṣaṇam / naravāhanadattas tāṃ viyogakṣaṇakātaraḥ // 14.1.55 prahṛṣṭavatsarājo 'tha devyānandī mahotsavaḥ / nandatkaliṅgaseno 'bhūt tatrātodyaravākulaḥ // 14.1.56 dadau baliṃ ca yakṣebhyo māyāmadanamañcukā / vidyādharī svahastena sā madyapiśitādibhiḥ // 14.1.57 naravāhanadatto 'tha vāsakasthastayā saha / papau sa sotsavaḥ pānaṃ pānaśauṇḍo 'pi tadgirā // 14.1.58 siṣeve ca tayā sākaṃ jīvalokasukhaṃ tataḥ / chāyayeva dinādhīśaḥ parivartitarūpayā // 14.1.59 rahaḥsthā cābravītsā taṃ suptā nāhaṃ priya tvayā / sahasā mukhamudghāṭya vīkṣaṇīyeha saṃprati // 14.1.60 tac chrutvā sa kim etat syād iti yāvat sakautukaḥ / suptāyā rājaputro 'syā mukhamanyedyurīkṣate // 14.1.61 tāvadanyaiva sā kāpi na sā madanamañcukā / svāpavelāvaśadhvastamāyārūpavivartanā // 14.1.62 tataḥ sa jāgrad evāsīd yāvat prabubudhe 'tra sā / kā tvaṃ satyaṃ vadety evam atha tāṃ pṛcchati sma saḥ // 14.1.63 sāpy anidropaviṣṭaṃ taṃ dṛṣṭvā rūpe nije sthitā / vaktuṃ pracakrame jātapratibhedā manasvinī // 14.1.64 śṛṇvidānīṃ bravīmyetadyathāvastu tava priya / astyāṣāḍhapuraṃ nāma vidyādharapuraṃ giriḥ // 14.1.65 tatra vegavato rājñaḥ putro vidyādharādhipaḥ / asti mānasavegākhyo rājā bhujabaloddhataḥ // 14.1.66 tasya vegavatī nāma bhaginyasmi kanīyasī / sa ca bhrātā na me vidyāṃ dātumaicchadatidviṣan // 14.1.67 tato mayā tāḥ kleśena tapovanagatātpituḥ / prāptāstadvarataścaitāḥ sarvādhikabalā mama // 14.1.68 sāhaṃ dṛṣṭavatī dīnāmudyāne rakṣibhir vṛtām / āṣāḍhādripure tasminsthitāṃ madanamañcukām // 14.1.69 māyayāpahṛtā tena bhrātrā me dayitā tava / rāvaṇeneva duḥkhārtā rāmabhadrasya jānakī // 14.1.70 anicchantī ca sā sādhvī tenākrāntuṃ na śakyate / strīṇāṃ haṭhopabhoge hi śāpastasyāsti mṛtyujaḥ // 14.1.71 tatastena prayuktāhaṃ kubhrātrā tatprabodhane / tasyāḥ samīpamagamaṃ tvatpralāpamayātmanaḥ // 14.1.72 tatprasaṅgāc ca kāmājñātulye tvannāmnyudīrite / tayā sādhvyā tvadekāgramidaṃ jātaṃ mano mama // 14.1.73 sa te patiḥ syādyanāmni śrute smaravaśā bhaveḥ / ityādyaś ca tadā devīsvapnādeśo mayā smṛtaḥ // 14.1.74 saṃsmṛtya grāhayitvā tāṃ dhṛtiṃ madanamañcukām / tadrūpaṇe mayāgatya yuktyātmeha vivāhitaḥ // 14.1.75 tadehi yatra tvadbhāryā sthitā madanamañcukā / tatraiva tatkṛpāviṣṭā prāṇeśa tvāsṃ nayāmy aham // 14.1.76 tvatpriyeti tavevāhaṃ sapatnyā api kiṃkarī / mamātmanirapekṣā hi kāpi tvatpremavaśyatā // 14.1.77 ity uktvā sā svavidyānāṃ balādvegavatī niśi / naravāhanadattaṃ taṃ gṛhītvodapatan nabhaḥ // 14.1.78 śanaiḥ prayāti sā vyomnā yāvattāvadadarśanāt / jāyāpatyostayoḥ prāptaḥ parivāro 'tra cukṣubhe // 14.1.79 tac ca vatseśvaro buddhvā saha vāsavadattayā / padmāvatyādibhiś cāśu vajrāhata ivābhavat // 14.1.80 yaugandharāyaṇādyāś ca saṃpaurās tasya mantriṇaḥ / marubhūtimukhaiḥ putraiḥ sahābhūvansuvihvalāḥ // 14.1.81 tato 'ntarikṣatas tatra dvitīya iva bhāskaraḥ / avātarat prabhābaddhamaṇḍalo nārado muniḥ // 14.1.82 vidyādharyā nijabhuvaṃ nītaḥ śīghramihaiṣyati / putras te tava dhṛtyarthaṃ preṣitaścāsmi śūlinā // 14.1.83 ity uktvā vatsarājāya kṛtārghāya tato muniḥ / sa vegavatyāścaritaṃ yathāvṛttaṃ śaśaṃsa tat // 14.1.84 tatas tasminsamāśvas te muniḥ so 'tra tirodadhe / atrāntare vegavatī vyomnā prāpayati sma sā // 14.1.85 naravāhanadattaṃ taṃ tamāṣāḍhapuraṃ girim / buddhvā mānasavegastatsa hantuṃ tāvadhāvata // 14.1.86 tatastena samaṃ bhrātrā yuddhaṃ vidyābaloddhatam / vegavatyā abhūtstrīṇāṃ patiḥ prāṇā na bāndhavāḥ // 14.1.87 atha nijavidyābalato bhairavarūpaṃ vidhāya vikaṭaṃ sā / mānasavegaṃ sahasā saṃmohya tam agniparvate nidadhe // 14.1.88 tam apica vidyāhas te naravāhanadattamādito nyastam / nītvā gandharvapure kūpe cikṣepa rakṣituṃ vijale // 14.1.89 tatra sthitaṃ ca tam uvāca manāg iha tvaṃ tiṣṭhāryaputra bhavitā ca śivaṃ tavātra / mā cādhṛtiṃ hṛdi kṛthāḥ śubhapātra sarvavidyādharādhipatitā tava bhāvinīha // 14.1.90 yāmi prasādhayitumadya punaryato 'haṃ jyeṣṭhavyatikramaṇadurbalitāḥ svavidyāḥ / tvāmabhyupaimi nacirāditi sā tamuktvā vidyādharī kvacana vegavatī jagāma // 14.1.91 tataḥ kūpasthitaṃ tatra gandharvaḥ ko 'py avaikṣata / naravāhanadattaṃ taṃ vīṇādatta iti śrutaḥ // 14.2.1 parārthaphalajanmāno na syurmārgadrumā iva / tāpacchido mahāntaścejjīrṇāraṇyaṃ jagadbhavet // 14.2.2 yaddṛṣṭvā taṃ sa sujanaḥ pṛṣṭvā cānvayanāmanī / has te 'valambyodaharatkūpāttasmāduvāca ca // 14.2.3 mānuṣo 'si na devaścedgandharvanagaraṃ katham / mānuṣāgamyametattvamāgataḥ kathyatāmiti // 14.2.4 vidyādharyāhamānīya kṣipto 'trātmabalāditi / naravāhanadatto 'pi sa taṃ pratyabravīttadā // 14.2.5 tatas taṃ vīkṣya saccakravarticihnaṃ guṇī gṛham / nītvā sa vīṇādattaḥ svair upacārair upācarat // 14.2.6 anyedyustatpuraṃ dṛṣṭvā vīṇāhastākhilaprajam / naravāhanadattas taṃ vīṇādattaṃ sa pṛṣṭavān // 14.2.7 sarve 'pyābālamete kiṃ vīṇāhastā janā iti / vīṇādatto 'pi sa tatas tam evaṃ pratyabhāṣata // 14.2.8 rājā sāgaradattākhyo gandharvāṇāmihāsti yaḥ / tasya gandharvadattākhyā sutāsti nyakkṛtāpsarāḥ // 14.2.9 dhātrā kṛtaṃ sudhācandracandanādyair ivocitaiḥ / sarvasundaranirmāṇavarṇakāyeva yadvapuḥ // 14.2.10 satataṃ sā ca gāyantī vīṇāyāṃ śauriṇā svayam / dattaṃ svagītakaṃ kāṣṭhāṃ gāndharve paramāṃ gatā // 14.2.11 yo vādayati vīṇāyāṃ tribhir grāmaiś ca gāyati / gāndharve kovidaḥ samyagvaiṣṇavaṃ stutigītakam // 14.2.12 sa me patiḥ syād ity asyā rājaputryāś ca niścayaḥ / tena sarve 'tra vīṇāsu śikṣante na ca tadviduḥ // 14.2.13 etac chrutvaiva sānando vīṇādattamukhādvacaḥ / naravāhanadatto 'sau rājaputro jagāda tam // 14.2.14 ahaṃ kalānāṃ sarvāsāṃ svayaṃvaravṛtaḥ patiḥ / jānāmi sarvaṃ gāndharvaṃ trailokyodaravarti yat // 14.2.15 ity uktavantaṃ sa suhṛdvīṇādatto nināya tam / rājñaḥ sāgaradattasya pārśvaṃ tatra jagāda ca // 14.2.16 naravāhanadatto 'yaṃ vatsarājasutaḥ kila / iha vidyādharīhastādvibhaṣṭo nagare tava // 14.2.17 gāndharvācārya evāyaṃ keśavastutigītakam / vetti gandharvadattāyā trayopari mahānrasaḥ // 14.2.18 tac chrutvā so 'bravīdrājā satyametanmayā śrutam / gandharvāṇāṃ mukhātpūrvaṃ tanmānyo 'yamihādya naḥ // 14.2.19 devāṃśaścaiṣa na bhrāntirdevabhūmau kimanyathā / iha vidyādharīsaṅgādāgacchenmānuṣo bhavan // 14.2.20 ānīyatāṃ tad gandharvadattā vīkṣāmahe 'dbhutam / iti rājñodite jagmurānetuṃ tāṃ mahattarāḥ // 14.2.21 āgāc ca sā tataḥ kāntā kusumābharaṇojjvalā / yauvanena vighūrṇantī vātenevārtavī latā // 14.2.22 upaviśya pituḥ pārśve tadvākyāc ca kṣaṇāntare / bhṛtyaiḥ kathitavṛttāntā vīṇāyāṃ gītakaṃ jagau // 14.2.23 svarāñ śrutiṣu yuñjantyās tasyā brāhmyā iva śriyaḥ / naravāhanadatto 'bhūd gīte rūpe ca vismitaḥ // 14.2.24 rājaputri na te vīṇā susvarā pratibhāti me / jāne bālaḥ sthitas tantryām iti so 'tra jagāda ca // 14.2.25 tato 'ta vīkṣyate yāvadbālastāvadavāpi saḥ / tena sarve 'pi te jagmurgandharvā api vismayam // 14.2.26 rājaputra gṛhāṇemāṃ karṇau siñcāmṛtena naḥ / iti rājā sutāhastādvīṇāṃ tasmai dadau vadan // 14.2.27 so 'pi tāṃ vādayanviṣṇoragāyadgītakaṃ tathā / yathā te tatra gandharvāścitranyastā ivābhavan // 14.2.28 tato gandharvadattā sā dṛṣṭyaiva praṇayārdrayā / taṃ vavre phullanīlābjamālayevāstayā svayam // 14.2.29 tadālokya tathārūpāṃ tatpratijñāṃ smaraṃś ca saḥ / rājā gandharvadattāṃ tāṃ sadyastasmai sutāṃ dadau // 14.2.30 divyātodyādikaścātra vivāho yastayor abhūt / kopamā kathyate tasya yenānyadupamīyate // 14.2.31 tatas tayā samaṃ tatra tasthau gandharvadattayā / naravāhanadatto 'sau divyair bhogair navoḍhayā // 14.2.32 ekasmiṃś ca dine draṣṭuṃ nirgato nagaraśriyam / tāṃs tān pradeśān ālokya purodyānaṃ viveśa saḥ // 14.2.33 tatra vyomno 'varohantīṃ so 'paśyaddivyayoṣitam / samaṃ duhitrānabhre 'pi savṛṣṭim iva vidyutam // 14.2.34 vatsarājasutaḥ so 'yaṃ putri bhāvi patistava / iti tāṃ vīkṣya jalpantīṃ jñānatastāṃ nijāṃ sutām // 14.2.35 kā tvaṃ kimāgatāsīti so 'pṛcchattām upāgatām / sapīpsitopakramiṇī divyayoṣittam abravīt // 14.2.36 devasiṃhābhidhānasya vidyādharapateraham / bhāryā dhanavatī nāma kanyaiṣā ca sutā mama // 14.2.37 caṇḍasiṃhasya bhaginī nāmneyamajināvatī / asyā bhartā tvamādiṣṭo gaganodgatayā girā // 14.2.38 vegavatyātra nikṣiptaṃ bhāvividyādhareśvaram / buddhvāhaṃ nijavidyātastvāṃ prāptā vaktumīpsitam // 14.2.39 na vidyādharagamye 'tra sthāne yuktaṃ tavāsitum / te hi dveṣeṇa hanyustvāmaprāptapadamekakam // 14.2.40 tadehi tadagamyāṃ tvāṃ nayāvaḥ sāṃprataṃ bhuvam / nenduḥ kṣipati kiṃ kālaṃ parikṣīṇo 'rkamaṇḍale // 14.2.41 saṃprāpte 'vasare caitāṃ sutāṃ me pariṇeṣyasi / ity uktvaiva tamādāya sasutā sā khamudyayau // 14.2.42 śrāvasyāṃ puri nītvaiva nikṣipyopavane ca tam / samaṃ tayājināvatyā sutayā sā tirodadhe // 14.2.43 tatra prasenajidrājā dūrādākheṭakāgataḥ / dadarśa rājaputraṃ tamudārākāralakṣaṇam // 14.2.44 sa sakautukamabhyetya pṛṣṭvā nāma kulaṃ tathā / prītaḥ sapraśrayaṃ rājā nināyaitaṃ svamandiram // 14.2.45 ābaddhavāraṇaghaṭaṃ vājirājivirājitam / bhramaṇaśrāntarājaśrīviśrāntibhavanopamam // 14.2.46 yatra tatra sthitaṃ sotkā naraṃ kalyāṇabhājanam / saṃpado 'bhisarantyeva priyaṃ janamivāṅganāḥ // 14.2.47 yatsa tasmai dadau rājā guṇalubdho nijāṃ sutām / naravāhanadattāya bhagīrathayaśobhidhām // 14.2.48 tayā samaṃ ca tatrāsīnmahārhavibhavaḥ sukham / lakṣmy eva mūrtayā dhātrā tadvinodāya sṛṣṭayā // 14.2.49 ekadābhyudite lokalocanānandavarṣiṇi / rajanīramaṇe prācīdigvadhūmukhamaṇḍane // 14.2.50 nirabhranirmalavyomadarpaṇapratibimbite / bhagīrathayaśovaktra ivāmṛtamanorame // 14.2.51 kaumudīsudhayā dhaute harmyāgre sa tayā saha / pradoṣe priyayā pānamasevata tadicchayā // 14.2.52 papau priyatamāvaktrapratimālaṃkṛtaṃ madhu / rasanāyā ivānandadāyi locanayor api // 14.2.53 priyāsmukhasamaṃ kāntaminduṃ mene tadā na saḥ / tasya te samadātāmranetrabhrūvibhramāḥ kutaḥ // 14.2.54 sevitāpānalīlaś ca praviśyābhyantaraṃ tataḥ / bhagīrathayaśoyuktaḥ sa bheje śayanīyakam // 14.2.55 tatra priyāyāṃ suptāyāṃ tasyāṃ suptavinidrakaḥ / naravāhanadatto 'sau smṛtvākasmātkilābravīt // 14.2.56 bhagīrathayaśaḥprītivismṛtā eva tā mama / anyabhāryāḥ kathaṃ tatsyāditi cātra vidhiḥ prabhuḥ // 14.2.57 sacivā ye ca me dūre tebhyo 'pi marubhūtikaḥ / vikramaikaraso nītimātre hariśikhaḥ sthitaḥ // 14.2.58 tābhyāṃ na sāṃprataṃ kṛtyaṃ gomukhaścasturaḥ punaḥ / sarvāvasthāsu me mittraṃ vidūrastho dunoti mām // 14.2.59 ity ullapansa tatrāśu nidrāghnaṃ madhuraṃ mṛdu / hā duḥkhamiti śuśrāva nāryevodīritaṃ vacaḥ // 14.2.60 śrutvā ca dīpradīpe 'tra sarvato yāvadīkṣate / tāvannāryā mukhaṃ divyaṃ gavākṣāntardadarśa saḥ // 14.2.61 samalo vyomni dṛṣṭo 'dya candro 'neneti kautukāt / avyomni darśitaṃ dhātrā candramanyamivāmalam // 14.2.62 aṅgaṃ śeṣamapaśyaṃś ca tasyāstaddarśanotsukaḥ / tadrūpākṛṣṭanayano chagityevamacintayat // 14.2.63 ātāpidaityo yuktyā prāgbrahmaṇā sargavighnakṛt / āścaryaṃ paśya gatvātrety uktvā praiṣyata nandanam // 14.2.64 tatra tenādbhutākāro dṛṣṭo 'ṅghriḥ kevalaṃ striyaḥ / vipannaś ca tadanyāṅgadidṛkṣāvyasanena saḥ // 14.2.65 evaṃ mamāpi dhātredaṃ mukhamātraṃ vipattaye / sṛṣṭaṃ syāditi yāvac ca so 'trākalayati kṣaṇam // 14.2.66 tāvad gavākṣād divyā strī pradarśya karapallavam / ita ehīti sāṅgulyā saṃjñāṃ tasyākarot tadā // 14.2.67 tataḥ saṃsuptadayitātsvair aṃ nirgatya vāsakāt / tasyāḥ samīpaṃ saṃprāpa sa sotko divyayoṣitaḥ // 14.2.68 anyāsaktaṃ praśaṃsantī patiṃ madanamañcuke / hā hatāsīti sā cāsminnikaṭopagate 'bravīt // 14.2.69 tac chrutvā tāṃ priyāṃ smṛtvā prajvaladvirahānalaḥ / naravāhanadattas tāṃ pṛcchati sma sa bhāminīm // 14.2.70 kā tvaṃ kutra tvayā dṛṣṭā priyā madanamañcukā / mām upetā kimarthaṃ ca bhavatī kathyatāmiti // 14.2.71 tato vidūraṃ nītvā taṃ prauḍhā rājasutaṃ niśi / śṛṇu sarvaṃ tvamity uktvā sātha vaktuṃ pracakrame // 14.2.72 nagaryāṃ puṣkarāvatyāmagnyārādhanapiṅgalaḥ / asti piṅgalagāndhāro nāma vidyādhareśvaraḥ // 14.2.73 tasya prabhāvatīṃ nāma sutāsṃ māṃ viddhi kanyakām / ārādhitaprasannāddhi varātprāptāṃ vibhāvasoḥ // 14.2.74 sāhaṃ tadāṣāḍhapuraṃ draṣṭuṃ vegavatīṃ sakhīm / agacchaṃ na ca tāṃ tatra prāpaṃ kvāpi tapaḥsthitām // 14.2.75 tanmātuḥ pṛthivīdevyā mukhānmadanamañcukām / buddhvā tāṃ tvatpriyāsṃ cātra sthitāṃ draṣṭumagāpaham // 14.2.76 apaśyaṃ tāmanāhārakṛśāṃ pāṇḍuradhūsarām / baddhaikaveṇīṃ rudatīṃ tvadguṇaikapralāpinīm // 14.2.77 vṛtāṃ vidyādharādhīśakanyāvṛndair udaśrubhiḥ / taddarśanatvacchravaṇaprodyadduḥkhasukhākulaiḥ // 14.2.78 tayoktatvasvarūpā ca bhavadānayanena tām / āśvāsya tatkṛpākrānā tvadguṇākṛṣṭamānasā // 14.2.79 vidyāprabhāvād buddhvā ca saṃprati tvām iha sthitam / āgatāsmi tavābhyāśaṃ tadarthasvārthasiddhaye // 14.2.80 vismṛtādya priyaṃ dṛṣṭvā vāmihānyapralāpinam / mayā hā duḥkhamity uktvā sā te bhāryānuśocitā // 14.2.81 ity uktaḥ sa tayā sotko rājaputro jagāda tām / naya māṃ tatra sā yatra niyuṅkṣva ca yathecchasi // 14.2.82 tac chrutvā sā tamādāya khamutpatya prabhāvatī / vidyādharī candravatyāṃ gantuṃ pravavṛte niśi // 14.2.83 yāntī kvāpy agnimālokya jvālantaṃ sā pradakṣiṇam / naravāhanadattasya tasyādāya karaṃ vyadhāt // 14.2.84 tenodvāhavidhiṃ yuktyā prauḍhā sā niravartayat / saṃkalpaikapradhānā hi divyānāmakhilāḥ kriyāḥ // 14.2.85 tato nabhastalāttasya pṛthivīṃ vedikāmiva / nadīrbhujaṃgīsadṛśīrvalmīkāniva parvatān // 14.2.86 tāni tāni tathānyāni kautukāni pade pade / darśayantī priyasyātra yayau dūraṃ krameṇa sā // 14.2.87 ākāśagamanaśrānte tṛṣārte 'smiñjalārthini / naravāhanadatte sā vyomamargādavātarat // 14.2.88 nināya ca vanāntaṃ taṃ candrāṃśudhavalāmbhasaḥ / rājatena draveṇeva bhṛtasya saraso 'ntikam // 14.2.89 tatra śāntaṃ jalatṛṣā tasya pītāmbhaso vane / utpannaṃ ramaṇīye tu kāntāsaṃbhogatṛṣṇayā // 14.2.90 tato haṭhārthitā kṛcchrātsaṃbhoge sā prabhāvatī / sānukrośā kṛtaśvāsāṃ dhyātvā madanamañcukām // 14.2.91 naravāhanadattasya tasya pravavṛte tadā / parārthapratipannā hi nekṣante svārthamuttamāḥ // 14.2.92 jagāda taṃ ca mā maṃsthā āryaputra tvamanyathā / abhiprāyo mamāstīha tathā cātra kathāṃ śṛṇu // 14.2.93 purā pāṭaliputre 'bhūtkāpi strī mṛtabhartṛkā / bālaikaputrā taruṇī nirdhanā rūpaśālinī // 14.2.94 sā cātmaparitoṣāya parapūruṣasaṃgamam / vidadhānā yayau gehādrātrau rārau yatas tataḥ // 14.2.95 modakaṃ putra te prātarāneṣyāmīti taṃ sutam / bālaṃ cāśvāsya sāyāsīttaṃ ca sānvahamānayat // 14.2.96 sa ca bālo gṛhe tūṣṇīṃ tayāsīnmodakāśayā / ekadā na tayānīto vismṛtyāsya sa modakaḥ // 14.2.97 yācamānaṃ ca taṃ bālaṃ modakaṃ sā kilābravīt / ahaṃ svakāmukaṃ vedmi modakaṃ nāparaṃ suta // 14.2.98 tac chrutvā nānayānīto modako me 'nyasaktayā / iti tasya nirāśasya śiśorhṛdayamasphuṭat // 14.2.99 tadahaṃ priya pūrvaṃ tvāṃ sutarāṃ svīkaromi cet / tanmayaiva kṛtāśvāsā tvatsaṃgamamahotsave // 14.2.100 matta eva nirāśā ced buddhvā madanamañcukā / bhavet taddhṛdayaṃ tasyāḥ sphuṭet kusumapeśalam // 14.2.101 tadetenānṛśaṃsyena tāmanāśvāsya saṃprati / na tathābhilaṣāmi tvām apiprāṇādhikaṃ priyam // 14.2.102 ity uktaḥ sa prabhāvatyā tayā sānandavismayaḥ / naravāhanadatto 'tra tatkālaṃ samacintayat // 14.2.103 aho navanavāścaryanirmāṇe rasiko vidhiḥ / acintyodāracaritā yena sṛṣṭā prabhāvatī // 14.2.104 iti dhyāyan sa tāṃ premṇā stutvā rājasuto 'bravīt / tarhi māṃ naya sā yatra sthitā madanamañcukā // 14.2.105 tac chrutvā ca gṛhītvā taṃ nabhasā sā prabhāvatī / kṣaṇena prāpayām āsa tamāṣāḍhapuraṃ girim // 14.2.106 tatra saṃgamayām āsa tena śuṣyattanuṃ cirāt / pūreṇeva nadīṃ vṛṣṭiḥ sā tāṃ madanamañcukām // 14.2.107 so 'py apaśyadviyogārtāṃ kāntāṃ tāṃ kṛśapāṇḍurām / naravāhanadatto 'tra parvaṇīndukalāmiva // 14.2.108 sa tadā prāṇalābhāya tayor anyonyasaṃgamaḥ / babhūva jagadānandī śarvarīśaśinoriva // 14.2.109 virahānalasaṃtaptāvāśliṣṭau daṃpatī ca tau / svedacchalāddravībhūtāvekatām iva jagmatuḥ // 14.2.110 tataḥ prabhāvatīvidyābalena niśi kalpitān / bubhujāte 'tra tau sadyaḥ svair aṃ bhogānubhāvapi // 14.2.111 na dadarśa ca tadvidyābalenaivātra kaścana / naravāhanadattaṃ taṃ vinā madanamañcukām // 14.2.112 prātastaṃ cātra muñcantamekavāṇīṃ nijaṃ priyam / sā jagādāhitāmarṣavaśānmadanamañcukā // 14.2.113 hate mānasavege 'sau moktavyāsryasutena me / mṛtāyāḥ pakṣibhir vāpi veṇī dāhyāthavāgninā // 14.2.114 iti pratijñātamabhūnmayā sādya mama tvayā / jīvatyasminnṛpe muktā tena me dūyate manaḥ // 14.2.115 kṣipto 'pi na mṛto hyeṣa vegavatyāgniparvate / tvaṃ cādṛśyā prabhāvatyā vihito 'tra svamāyayā // 14.2.116 anyathā tvatsamīpe hi śatrorasyānuśāyinaḥ / ihaite saṃcaranto 'dya tvāṃ saheranvilokya kim // 14.2.117 evam uktastayā patnyā sādhvyā kālānurodhavān / naravāhanadatto 'tra sāntvayansa jagāda tām // 14.2.118 sasṃpatsyate 'yaṃ kāmas te haniṣyāmyacirādamum / śatruṃ vidyāḥ samāsādya pratīkṣasva manākpriye // 14.2.119 ityādyuktvā samāśvāsya sa tāṃ madanamañcukām / naravāhanadatto 'tra tasthau vaidyādhare pure // 14.2.120 atha prabhāvatī tasya cakre vidyāprabhāvataḥ / atarkyaṃ rūpamātmīyaṃ svayamantarhitā satī // 14.2.121 sa tadrūpeṇa tatrāsīdrājaputro yathāsukham / aśaṅkitaḥ prakāśo 'pi tadvidyāsiddhabhogabhuk // 14.2.122 vegavatyā vayasyeyametāṃ madanamañcukām / upācarati tatprītyā nijasakhyavaśena ca // 14.2.123 iti prabhavatītyenaṃ tadrūpacchannavigraham / manvānāḥ sarva evocus tatra mānasavegataḥ // 14.2.124 athaikadā prasaṅgena tasmai madanamañcukā / naravāhanadattāya svavṛttāntaṃ śaśaṃsa sā // 14.2.125 tadā mānasavego mām ihānīya svamāyayā / pravartayitum abhyaicchad bhāyayan krūrakarmabhiḥ // 14.2.126 tāvac ca prakaṭībhūya bhagavān bhairavākṛtiḥ / uddhṛtāsir lalajjihvaḥ kṛtvā huṃkāram abhyadhāt // 14.2.127 iyaṃ vidyādharendrāṇāṃ bhāvinaścakravartinaḥ / bhāryā kathaṃ tvayāsmāsu sthiteṣu paribhūyate // 14.2.128 evam ukto bhagavatā papāta dharaṇītale / pāpo mānasavego 'sau mukhena rudhiraṃ vaman // 14.2.129 tatastirohite deve samāśvastaḥ kṣaṇādasau / gataḥ svamandiraṃ bhūyo mayi krauryānnyavartata // 14.2.130 atha bhītāṃ viyogārtāṃ prāṇatyāgonmukhīmiha / etyāntaḥpuraceṭyo māṃ sāntvayantyo 'bruvannidam // 14.2.131 munikanyāṃ purā kāṃciddṛṣṭvā rūpavatīṃ haṭhāt / haranmānasavego 'yaṃ tadbandhubhir aśapyata // 14.2.132 paranārīmanicchantīṃ yadā pāpa gamiṣyasi / tadā te śatadhā mūrdhā vidaliṣyastyasāviti // 14.2.133 ato naiṣa balādgacchetparastrīṃ mā bhayaṃ kṛthāḥ / devādeśāc ca bhartrā te bhūyo bhāvyeva saṃgamaḥ // 14.2.134 evaṃ mamokte ceṭībhiḥ kṣaṇādvegavatī svasā / sāsya mānasavegasya saṃbodhayitumāgamat // 14.2.135 maddarśanakṛpāviṣṭā sā tvadānayanena mām / āśvāsya tvāṃ yathā prāptā tathaiva viditaṃ tava // 14.2.136 atha jyotsnāsitair vastraiścāndrī tanurivāmalā / darśanenaiva saumyena siñcantī sudhayeva mām // 14.2.137 upetā pṛthivīdevī mātā sādhvī durātmanaḥ / asya mānasavegasya sasneham idam abravīt // 14.2.138 tyaktvāhāraṃ śubhodarkaṃ kimātmānam upekṣase / śatrorannaṃ kathaṃ bhokṣya iti mā ca kṛthā hṛdi // 14.2.139 duhitur vegavatyā me rājye 'smin pitṛkalpitaḥ / bhāgo 'sti sā ca bhartrā te pariṇītā sakhī tava // 14.2.140 tadhanaṃ bhartṛsaṃbandhi tava cātmīyam eva ca / tadetadbhuṅkṣva vidyāto jñātvā satyaṃ vadāmi te // 14.2.141 evam uktvā saśapathaṃ bhojitāsmi tayā tadā / avasthocitamāhāraṃ sutāsaṃbandhabaddhayā // 14.2.142 tatastvayā sahāgatya vegavatyaiṣa nirjitaḥ / bhrāteha rakṣitastvaṃ ca śeṣamatra na vedmy aham // 14.2.143 aha vegavatīsiddhiṃ taddaivatavaco 'py aham / smarantī nāmucaṃ prāṇāṃstvatprāptyāśāvalambitān // 14.2.144 tato mahānubhāvāyāḥ prabhāvatyāḥ prabhāvataḥ / tvaṃ śatrusaṃkaṭe 'py asmin prāptas tāvan mayādhunā // 14.2.145 cintā tu me viluptā cedbhaved atra prabhāvatī / naśyec ca tava tadrūpaṃ tato 'smākaṃ nu kiṃ bhavet // 14.2.146 ityādi bruvatīṃ dhīrīkurvanmadanamañcukām / naravāhanadatto 'sau vīro 'trāsta tayā saha // 14.2.147 ekadā ca prabhāvatyāṃ yātāyāṃ bhavanaṃ pituḥ / prabhātasamaye naṣṭatadrūpaṃ tadasaṃnidheḥ // 14.2.148 naravāhanadattaṃ taṃ dṛṣṭvā puruṣarūpiṇam / pāradārika eṣo 'tra praviṣṭa iti sākulaḥ // 14.2.149 bhayādrājakule gatvā sarvaḥ parijano 'bhyadhāt / vārayantīmapāsyaiva bhītāṃ madanamañcukām // 14.2.150 tato mānasavego 'tra sa rājā svabalānvitaḥ / naravāhanadattaṃ taṃ dhāvitvā paryaveṣṭayat // 14.2.151 atha taṃ pṛthivīdevī mātā satvarametya sā / rājānam abravītputra hantavyo 'yaṃ na te na me // 14.2.152 na pāradāriko hyeṣa vatsarājātmajo hy ayam / naravāhanadatto 'tra nijāṃ bhāryām upāgataḥ // 14.2.153 vidyābalena jāne 'haṃ kopāndhaḥ kiṃ na vīkṣase / jāmātā cāyamasmākaṃ pūjyaḥ śaśikulodbhavaḥ // 14.2.154 evam uktastayā mātrā tarhi śatrurayaṃ mama / iti mānasavego 'sau jātāmarṣo jagāda tām // 14.2.155 tataḥ sā taṃ punarmātā jāmātṛsnehato 'bhyadhāt / nādharmo labhyate kartuṃ loke vaidyādhare suta // 14.2.156 iha vidyādharāṇāṃ hi dharmārthā vidyate sabhā / tatrāsya tatpradhānāgre doṣaṃ śirasi pātaya // 14.2.157 tato yatkriyate 'muṣya śobhate tadato 'nyathā / vidyādharā vikurvīranna saheraṃś ca devatāḥ // 14.2.158 etat tasyā vaco mātur gauravāt pratipadya saḥ / sabhāṃ mānasavegas taṃ neṣyan banddhuṃ pracakrame // 14.2.159 sa ca bandhāsahiṣṇuḥ sanstambhamutpāṭya toraṇāt / naravāhanadatto 'tra tadbhṛtyānavadhīdbahūn // 14.2.160 tanmadhyātkhaḍgamekasya hatasyāsādya tatkṣaṇāt / jaghāna so 'nyānapi tānvīro divyaparākramaḥ // 14.2.161 tato mānasavegastaṃ divyayā nijavidyayā / babandha bhāryānugataṃ nayati sma ca tāṃ sabhām // 14.2.162 tatra bherīmahāśabdasamāhūtā itas tataḥ / vidyādharā milanti sma sudharmāyāṃ yathā surāḥ // 14.2.163 āgatyopāviśaccātra ratnasiṃhāsanopari / rājā vāyupatho nāma sabhyo vidyādharair vṛtaḥ // 14.2.164 vyādhunvadbhir ivādharmaṃ vījyamānasya cāmaraiḥ / tasya mānasavego 'gre sthitvā pāpo 'bravīdidam // 14.2.165 martyo 'py antaḥ puradhvaṃsakārī vidhvaṃsakaḥ svasuḥ / śatrurmamāyaṃ vadhyo 'dya svāmyakāmaḥ kilaiṣa naḥ // 14.2.166 tac chrutvā tena sabhyena pṛṣṭaḥ pratyuttaraṃ prati / naravāhanadatto 'tra vīro visrabdham abravīt // 14.2.167 sā sabhā yatra sabhyo 'sti sa sabhyo dharmam āha yaḥ / sa dharmo yatra satyaṃ syātatsatyaṃ yatra na cchalam // 14.2.168 baddho 'haṃ māyayātraiva sthito bhūmāv ayaṃ punaḥ / asanasthaś ca muktaś ca ko vivādaḥ samo 'tra nau // 14.2.169 etadvāyupathaḥ śrutvā tam upāveśayatkṣitau / nyāyānmānasavegaṃ sa taṃ muktaṃ cāpy akārayat // 14.2.170 tataḥ sarveṣu śṛṇvatsu tatra vāyupathāgrataḥ / naravāhanadatto 'sāvevaṃ prativaco 'bhyadhāt // 14.2.171 hṛtānītāmanenaitāṃ bhāryāṃ madanamañcukām / nijāṃ prāpto 'smi cetkasya śuddhānto dhvaṃsito mayā // 14.2.172 asyā rūpeṇa cābhyetya vipralabhya kṛto yadi / ahaṃ bhartā bhaginyāsya tatra kā me 'parādhitā // 14.2.173 svāmyakāmo 'smi cetkāmaḥ kasya kutra na jāyate / etac chrutvā vimṛśyātha rājā vāyupatho 'bravīt // 14.2.174 dharmyāmāha mahātmāyaṃ bhaviṣyatsumahodayaḥ / asminmānasavegatvamadharmaṃ bhadra mā kṛthāḥ // 14.2.175 ity ukte tena nādharmānmohāndho yannyavartata / so 'tra mānasavegastatkrodhaṃ vāyupatho yayau // 14.2.176 tato mānasavegena saha saṃnaddhasainikaḥ / babhūva tasya saṃkṣobhas tatra dharmānurodhinaḥ // 14.2.177 dharmāsanopaviṣṭā hi durbalaṃ balinaṃ param / ātmīyaṃ bata jānanti dhīrā nyāyaikadarśinaḥ // 14.2.178 vihāya māyāṃ yudhyasva spaṣṭam eva mayā saha / yāvadekaprahāreṇa hanmi tvāṃ paśya pauruṣam // 14.2.179 iti mānasavegaṃ ca tadāvocadvilokayan / naravāhanadatto 'tra divyakanyāḥ sakautukāḥ // 14.2.180 anyonyajātakalaheṣu ca tatra teṣu vidyādhareṣu sahasaiva sabhāntarasthāt / stambhottamāṭṭasaditi pravibhinnamadhyād devo 'tha bhair avavapuḥ kila nirjagāma // 14.2.181 vyāptāmbaro 'ñjananibhaś ca vinihnutārko vidyullatātaraladīpravilocanārciḥ / dantaprabhāvitatapaṅktipatadbalāko garjanmahāpralayamegha iva pracaṇḍaḥ // 14.2.182 na bhāvividyādharacakravartinaḥ parābhavo 'syāsti śaṭheti sa bruvan / adhomukhaṃ mānasavegamīśvaro nirākarodvāyupathaṃ praharṣayan // 14.2.183 ādāya taṃ ca bhujayor bhagavānbhujābhyāṃ saṃrakṣaṇāya naravāhanadattamāśu / prāpayya parvatavaraṃ śubhamṛṣyamūkam āsthāpayat sa kila tatra tatas tiro 'bhūt // 14.2.184 praśaśāma parasparaṃ sabhāyām atha vidyādharasaṃbhramaḥ sa tasyām / sa ca vāyupatho yathāgataṃ taiḥ sahitaḥ svair aparaistato jagāma // 14.2.185 so 'pi ca mānasavegaḥ kṛtvā tāṃ madanamañcukāṃ purataḥ / harṣaviṣādākulitām āṣāḍhapuraṃ nijaṃ yayau vignaḥ // 14.2.186 manye kalyāṇam eva syātpuruṣasyāsamaṃ vidhiḥ / mūhuḥ parīkṣate gāḍhaṃ dhīratvaṃ sukhaduḥkhayoḥ // 14.3.1 yadekakaṃ videśeṣu taistair dāraiḥ pade pade / naravāhanadattaṃ sa yojayitvā vyayojayat // 14.3.2 athaitamṛṣyamūkādrau sthitaṃ tasmin prabhāvatī / naravāhanadattaṃ taṃ samāgatyābravīt priyā // 14.3.3 madasaṃnidhidoṣeṇa labdhvā nīto bhavāṃstadā / tāṃ hi mānasavegena sabhāṃ pāpaṃ cikīrṣuṇā // 14.3.4 tadbuddhvāgatya tatkālaṃ devavirbhāvaḍambaram / kṛtvā vidyāprabhāveṇa mayeha prāpito bhavān // 14.3.5 nāsminvidyādharāṇāṃ hi girau balavatāmapi / vidyāprapañcaḥ kramate siddhakṣetramidaṃ yataḥ // 14.3.6 mamāpi vidyāvibhavo nāta eveha siddhyati / tanme duḥkhaṃ kathaṃ tvaṃ hi vanyāhāreṇa vartsyati // 14.3.7 ity uktavatyā tatrāsītkālākāṅkṣī tayā saha / naravāhanadatto 'sau dhyāyanmadanamañcukām // 14.3.8 sasnau tatparvatāsanne pampāsarasi pāvane / divyāsvādāni bubhuje mūlāni ca phalāni ca // 14.3.9 mṛgamāṃsopadaṃśaṃ ca puṇyaṃ vāpīpayaḥ papau / phalaistīratarubhraṣṭaiḥ sarasaṃ ca sugandhi ca // 14.3.10 uvāsa vṛkṣamūleṣu guhāgarbhagṛheṣu ca / rāmasyānuyayau vṛttaṃ taddeśavanavāsinaḥ // 14.3.11 rāmāśramāṃś ca dṛṣṭvātra tasmai tāṃs tān prabhāvatī / sā rāmāyaṇavṛttāntaṃ vinodārtham avarṇayat // 14.3.12 iha rāmaḥ sasaumitriḥ sītayānugato vane / uvāsa tāpasaiḥ sārdhaṃ tarumūle kṛtoṭajaḥ // 14.3.13 anasūyāṅgarāgeṇa sītāmoditakānanā / ihāsta munipatnīnāṃ madhye valkaladhāriṇī // 14.3.14 atra dundubhidaityaś ca guhāyāṃ vālinā hataḥ / valisugrīvayor vaire yadabhūtkāraṇaṃ purā // 14.3.15 sugrīvo hi bhramānmatvā hataṃ daityena vālinam / guhāyāḥ parvatair dvāraṃ pidhāya sabhayo yayau // 14.3.16 vālī ca bhittvā taddvāraṃ nirgatya niravāsayat / sugrīvaṃ rājyakāmo 'tra māmabadhnādasāviti // 14.3.17 sa sugrīvaḥ palāyyāsminnṛṣyamūke kapīśvaraḥ / hanumatpramukhaiḥ sārdhamatra sānau padaṃ vyadhāt // 14.3.18 athaitya hemahariṇavyājavañcitacetasaḥ / jahāra rāmadevasya rāvaṇo janakātmajām // 14.3.19 tataḥ sītāpravṛttyarthī sa vālinidhanārthinā / sugrīveṇa samaṃ sakhyamatra cakre raghūdvahaḥ // 14.3.20 bibheda ca balajñaptyai tālānsaptātra pattriṇā / ekaṃ yeṣv abhinatkṛcchrātso 'pi vālī mahābalaḥ // 14.3.21 ito gatvā ca kiṣkindhāṃ helāmuktaikasāyakaḥ / hatvā taṃ vālinaṃ vīraḥ sugrīve tacchriyaṃ nyadhāt // 14.3.22 atha sītāpravṛttyarthaṃ hanumatprabhṛtiṣvitaḥ / caturdikkaṃ prayāteṣu sugrīvasyānuyāyiṣu // 14.3.23 iha rāmeṇa varṣāsu saha meghair virāvibhiḥ / pataddhārāśrutoyaiś ca samaduḥkhair ivāsitam // 14.3.24 saṃpātivacanottīrṇavāridheś ca hanūmataḥ / yatnātpravṛttau jñātāyāṃ gatvā kapibalaiḥ saha // 14.3.25 baddhvābdhiṃ setunā tena hatvā laṅkeśvaraṃ ripum / āninye jānakī devī vimānenāmunā pathā // 14.3.26 evaṃ prāpsyasi kalyāṇam āryaputra bhavān api / āpatsu dhīrān puruṣān svayam āyānti saṃpadaḥ // 14.3.27 ityādi kathayantyā sa prabhāvatyā tayā saha / naravāhanadatto 'tra krīḍannāsīditas tataḥ // 14.3.28 ekadā taṃ ca pampāyāṃ vidyādharyāvubhe divaḥ / dhanavatyajināvatyāvavatīryopajagmatuḥ // 14.3.29 yābhyāṃ sa gandharvapurāc chrāvastīṃ prāpito 'bhavat / bhagīrathayaśā yasyāṃ tena sā paryaṇīyata // 14.3.30 prabhāvatyājināvatyāṃ militāyāṃ svasakhyataḥ / naravāhanadattaṃ sā dhanavatyevam abravīt // 14.3.31 eṣājināvatī prākte vācā dattā sutā mayā / tasmātpariṇayasvaināmāsanno bhyudayo hi te // 14.3.32 etaddhanavatīvākyaṃ sakhīsnehātprabhāvatī / naravāhanadattaś ca tathetyabhinanandatuḥ // 14.3.33 tato dhanavatī tasmai dadau tāmajināvatīm / sā vatseśvaraputrāya yathārhavidhinā sutām // 14.3.34 svavidyākalpitodāradivyasaṃbhārasundaram / nirvartayām āsa ca tatsā sutodvāhamaṅgalam // 14.3.35 naravāhanadattaṃ sā tamanyedyurathābravīt / na putra yatra tatrehaṃ sthātuṃ yuktaṃ ciraṃ tava // 14.3.36 māyī vidyādharajano na ca kāryam ihāsti te / tad gaccha bhāryāyuktas tvaṃ kauśāmbīmadhunā nijām // 14.3.37 ahaṃ ca tatraivaiṣyāmi caṇḍasiṃhena sūnunā / saha vidyādharendrai śca svakair abhyudayāya te // 14.3.38 evam uktvā dhanavatī sajyotsnām iva sāhnyapi / sitātmavasrtraprabhayā kurvāṇā divamudyayau // 14.3.39 prabhāvatyajināvatyau prāpayāmāsatuś ca tam / naravāhanadattaṃ te kauśāmbīṃ nabhasā purīm // 14.3.40 so 'tra prāptastadudyānaṃ tasyāṃ vyomno 'vatāritaḥ / naravāhanadatto 'bhūddṛṣṭaḥ parijanair nijaiḥ // 14.3.41 āgato rājaputro 'yaṃ diṣṭyā vardhāmahe vayam / iti tatrodabhūnnādo janasyātha samantataḥ // 14.3.42 tato 'kāṇḍasudhāsārasaṃsikta iva sotsavaḥ / vatsarājo 'tha tadbuddhvā yukto vāsavadattayā // 14.3.43 padmāvatyā vadhūbhiś ca drutaṃ ratnaprabhādibhiḥ / yaugandharāyaṇādyāś ca ye vatseśvaramantriṇaḥ // 14.3.44 kaliṅgasenā sve caiva sacivā gomukhādayaḥ / yathārhaṃ tam upājagmurgrīṣme hradamivādhvagāḥ // 14.3.45 dadṛśuste ca madhye taṃ sudaśārhakulaṃ dvayoḥ / patnyoḥ kṛṣṇamivāsīnaṃ rukmiṇīsatyabhāmayoḥ // 14.3.46 aṅgeṣv eva na varteranphuṭatsv iti bhayād iva / teṣāṃ taddarśane harṣabāṣpaiḥ pidadhire dṛśaḥ // 14.3.47 vatsarājaś ca devyau ca cirādāliṅgya taṃ sutam / na śekurmoktumaṅgeṣu protaṃ kaṇṭakiteṣviva // 14.3.48 tataḥ prahatatūrye 'tra vartamāne mahotsave / naravāhanadattasya bhāryā vegavataḥ sutā // 14.3.49 svasā mānasavegasya dyumārgeṇāvatīrya sā / āgādvegavatī buddhvā siddhasvidyāprabhāvataḥ // 14.3.50 patitvā pādayoḥ śvaśrūśvaśurāṇāṃ nijaṃ patim / naravāhanadattaṃ sa jagāda caraṇānatā // 14.3.51 tvatkṛte durbalībhūtāḥ sādhayitvā tapovane / vidyā punarahaṃ prāptā tava kalyāṇino 'ntikam // 14.3.52 evam uktavatī patyā taiścānyair abhinanditā / prabhāvatyajināvatyau sakhyāvupajagāma sā // 14.3.53 tābhyāmāśliṣya sā madhye yāvadatropaveśyate / tāvanmātājināvatyā āyayau dhanavatyapi // 14.3.54 ājagmuś ca tayā sākaṃ te te vidyādharādhipāḥ / ācchāditāmbaratalair meghair iva balair vṛtāḥ // 14.3.55 tasyā eva suto vīraś caṇḍasiṃho mahābhujaḥ / tathāmitagatir nāma tadbandhuḥ sumahābalaḥ // 14.3.56 sa ca piṅgalagāndhāraḥ prabhāvatyāḥ pitā balī / so 'pi vāyupathaḥ pūrvapratipannaḥ sabhāpatiḥ // 14.3.57 sa ca hemaprabhaḥ śūro rājā ratnaprabhāṣitā / vajraprabheṇa putreṇa sākaṃ balasamanvitaḥ // 14.3.58 gandharvarājo gandharvadattayā sutayā yutaḥ / āgātsāgaradatto 'pi saha citrāṅgadena saḥ // 14.3.59 upāgatāś ca te samyagvatsarājena pūjitāḥ / saputreṇāsanevatra yathocitam upāviśan // 14.3.60 atha piṅgalagāndhāro rājā jāmātaraṃ kṣaṇāt / naravāhanadattaṃ taṃ jagāda sadasi sthitam // 14.3.61 tvaṃ cakravartī sarveṣām asmākaṃ devanirmitaḥ / atisnehavaśāt tvāṃ ca vayaṃ sarve 'bhyupāgatāḥ // 14.3.62 iyaṃ dhanavatī devī śvaśrūste niyatavratā / divyajñānavatī sākṣasūtra kṛṣṇājināmbarā // 14.3.63 rakṣituṃ tvāṃ kṛtodyogā sākṣādbhagavatī yathā / sāvitrī siddhavidyā vā vandyā vidyādharottamaiḥ // 14.3.64 tadasti kāryasiddhiste kiṃ tu yadvacmi tacchṛṇu / iha vidyādharāṇāṃ dvau vedyardhau sto himācale // 14.3.65 uttaro dakṣiṇaścaiva nānātacchṛṅgabhūmigau / parataḥ kila kailāsāduttaro 'rvāktu dakṣiṇaḥ // 14.3.66 tatrottarādhipatyārthamidānīṃ duścaraṃ tapaḥ / eṣo 'mitagatiḥ kṛtvā śaṃkaraṃ paryatoṣayat // 14.3.67 naravāhanadattas te cakravartī samīhitam / kariṣyatīti tenāyamādiṣṭastvām upāgataḥ // 14.3.68 tatra mandaradevākhyo mukhyo rājāsti durmatiḥ / balavānapi nāsādhyaḥ prāptavidyasya so 'tra te // 14.3.69 yastu dakṣiṇamadhye 'sti gair imuṇḍa iti śrutaḥ / rājā vidyāprabhāveṇa sa duṣṭātmātidurjayaḥ // 14.3.70 sa ca mānasavegasya śatroste paramaḥ suhṛt / yāvanna sādhitaḥ so 'tra tāvatkāryaṃ na siddhyati // 14.3.71 tattvaṃ sādhaya sotkarṣaṃ śīghraṃ vidyābalaṃ mahast / iti piṅgalagāndhāreṇokte dhanavatī jagau // 14.3.72 evaṃ putra yathāyaṃ te rājā vadati tat tathā / siddhakṣetramato gatvā vidyāsiddhyarthamīśvaram // 14.3.73 ārādhaya prakarṣo hi tatprasādaṃ vinā kutaḥ / militāścātra rakṣanti rājānastvāmamī iti // 14.3.74 tataś citrāṅgado 'vādīdevametadahaṃ punaḥ / sarveṣāmagrayāyyeṣa vijayaḥ kriyatāmiti // 14.3.75 athaitad eva niścitya kṛtvā prasthānamaṅgalam / pitror udbāṣpayoḥ pādau gurūṇāṃ ca praṇamya saḥ // 14.3.76 dattāśīs taiḥ samāruhya bhāryābhiḥ sacivais tathā / sahāmitagatiprajñākalpitāṃ śibikottamām // 14.3.77 naravāhanadatto 'taḥ pratasthe sthagayannabhaḥ / kalpāntapavanoddhūtasāgarāmbhonibhair balaiḥ // 14.3.78 senānādapratiśrudbhir diganteṣu dyucāriṇām / āgataścakravartīva iti saṃvādayanniva // 14.3.79 kṣaṇāttaiś ca sa gandharvapatividyādhareśvaraiḥ / dhanavatyā ca nīto 'bhūttaṃ siddhakṣetraparvatam // 14.3.80 tatrādiṣṭavrataḥ siddhaiḥ prātaḥsnāyī phalāśanaḥ / bhūmiśāyī tapaścakre śaṃkarārādhanāya saḥ // 14.3.81 parivārya ca taṃ tasthū rājānas te dyucāriṇām / sarvataḥ kṛtasaṃrakṣā divāniśamatandritāḥ // 14.3.82 vidyādharakumāryo 'tra tapasyantaṃ tamutsukāḥ / netraprabhābhiḥ saṃvītakṛṣṇājinam iva vyadhuḥ // 14.3.83 taccintānarmukhair netraiḥ karaiścoraḥsthalārpitaiḥ / adarśayannivānyāstaṃ praviṣṭaṃ hṛdi tatkṣaṇam // 14.3.84 pañcāparāś ca dṛṣṭvā taṃ sadvidyādharakanyakāḥ / madanānalasaṃtaptāścakrire samayaṃ mithaḥ // 14.3.85 ayaṃ pañcabhir asmābhiḥ sakhībhir yugapatpatiḥ / varaṇīyo vivāhaś ca tadvatkāryo na bhedataḥ // 14.3.86 ekā yadi pṛthakkuryādvivāhamamunā tataḥ / praveṣṭavyo 'gniranyābhistāmuddiśya sakhīdruham // 14.3.87 iti divyāsu kanyāsu kṣubhyatīṣu vibhāvya tam / tatrākasmānmahotpātāḥ prādurāsaṃstapovane // 14.3.88 vavau vāyurmahāraudro bhadrānunmūlayandrumān / evaṃ śūrāḥ patiṣyanti raṇe 'treti vadanniva // 14.3.89 kimatra syāditi bhayādiva bhūmirakampata / bhītāvakāśadānārthamivādīryanta sānavaḥ // 14.3.90 vidyādharāḥ prabhuṃ yatnādamuṃ rakṣata rakṣata / ityabravīdivānabhraṃ ghoraśabdaṃ nabhastalam // 14.3.91 naravāhanadattaś ca so 'sminn utpātasaṃbhrame / dhyāyanniṣkampa evāsīdbhagavantaṃ trilocanam // 14.3.92 saṃnaddhāste ca gandharvarājavidyādhareśvarāḥ / aniṣṭāśaṅkino vīrāstaṃ rakṣanto 'vatasthire // 14.3.93 mumucuḥ siṃhanādāṃś ca vyādhūtāsilatāvanāḥ / bhartsayanta ivotpātānahitāgamaśaṃsinaḥ // 14.3.94 tato 'nyedyurakasmāc ca kalpāntāsmbudameduram / vidyādharabalaṃ vyomni ghoranādamadṛśyata // 14.3.95 so 'yaṃ mānasavegena gaurimuṇḍaḥ sahāgataḥ / ity uvāca smarantī svāṃ vidyāṃ dhanavatī tadā // 14.3.96 tato vidyādharendrāṃstānsagandharvānudāyudhān / samaṃ mānasavegena gaurimuṇḍo 'bhyadhāvata // 14.3.97 kva mānuṣo 'yaṃ kva vayaṃ tadetatpakṣapātinām / darpaṃ vaḥ śamayāmyadya dyucarā iti vādinam // 14.3.98 citrāṅgado 'tha taṃ krodhād dhāvan pratyabhiyuktavān / rājā sāgaradattaś ca gandharvāṇām adhīśvaraḥ // 14.3.99 caṇḍasiṃhāmitagatī rājā vāyupathas tathā / kiṃ ca piṅgalagāndhāraḥ sarve vidyādhareśvarāḥ // 14.3.100 pāpaṃ mānasavegaṃ tam abhyadhāvanmahārathāḥ / siṃhā ivābhigarjantaḥ senāsamudayānvitāḥ // 14.3.101 sainyareṇughanākīrṇaṃ śastrajvālātaḍillatam / patadraktāmbu tadabhuddhoraṃ samaradurdinam // 14.3.102 śoṇitāsavasaṃpūrṇaṃ kīrṇaśatruśirobalim / cakrurbhūtamahāyāgam iva citrāṅgadādayaḥ // 14.3.103 kabandhagrāhasaṃkīrṇā vahadāyudhapannagāḥ / prāvartanta milanmedoḍiṇḍīrā rudhirāpagāḥ // 14.3.104 hatasainyo vadhaprāpto gaurimuṇḍas tataś ca saḥ / pūrvārādhitasuprītāṃ gaurīvidyāṃ samasmarat // 14.3.105 āvirbhūya ca sā sākṣāt trinetrā triśikhāyudhā / naravāhanadattīyān pravīrāṃs tān amohayat // 14.3.106 tato labdhabalo bāhuyuddhāyābhyapatan nadan / naravāhanadattaṃ taṃ gaurimuṇḍaḥ pradhāvya saḥ // 14.3.107 tadbāhuyuddhaviddhaś ca māyī sasmāra tāṃ punaḥ / sadvidyāṃ tadbalāt taṃ ca bāhvor ādāya khaṃ yayau // 14.3.108 hantuṃ dhanavatīvidyābalāttaṃ tu sa nāśakat / gaurimuṇḍo nṛpasutaṃ cikṣepa tvagniparvate // 14.3.109 so 'pi mānasavegas tāṃs tatsakhīn gomukhādikān / gṛhītvotpatya gaganaṃ dikṣu prāsthadanāsthayā // 14.3.110 utkṣiptāste ca rakṣitvā dhanavatyā prayuktayā / rūpiṇyā vidyayā bhinnāḥ sthāpyante sma mahītale // 14.3.111 siddhakāryaṃ kuśalinaṃ śīghraṃ prāpsyatha taṃ prabhum / ityāśvāsyaikaśastānsā vidyā teṣāṃ tirodadhe // 14.3.112 tato vijitamasmābhir iti matvā yathāgatam / saha mānasavegena gaurimuṇḍo yayau gṛhān // 14.3.113 naravāhanadatto vaḥ siddhakāryaḥ sameṣyati / na tasyāniṣṭamastīti dhanavatyābhyudīrite // 14.3.114 te 'py astamohā gandharvanātha vidyādhareśvarāḥ / citrāṅgadādayaḥ svāni jagmuḥ sthānāni saṃprati // 14.3.115 sāpi tatra sapatnībhiḥ sahitāmajināvatīm / svasutāṃ tāṃ gṛhītvā svaṃ yayau dhanavatī gṛham // 14.3.116 so 'pi mānasavegastāṃ gatvā madanamañcukām / uvāca sa hato bhartā tava tadbhaja māmiti // 14.3.117 sa vo hantā na taṃ hanyātkaściddevavinirmitam / iti sā tatpurasthāpi hasantī pratyuvāca tam // 14.3.118 naravāhanadattaṃ ca taddviṣā vahniparvate / kṣipyamāṇaṃ tadāgatya divyaḥ ko 'py agrahītpumān // 14.3.119 nināya cāśu rakṣitvā śītaṃ mandākinītaṭam / ko bhavāniti pṛṣṭaś ca tenāśvāsya jagāda tam // 14.3.120 amṛtaprabhanāmāhaṃ deva vidyādharādhipaḥ / preṣitaś ca hareṇāhaṃ rakṣārthaṃ bhavato 'dhunā // 14.3.121 ayaṃ ca tannivāso 'driḥ kailāsas te sthito 'grataḥ / atrārādhya śivaṃ śreyo nirvighnaṃ tvamavāpsyasi // 14.3.122 tadehyatra nayāmi tvāmity uktvā tatra tatkṣaṇāt / prāpayyāmantrya ca yayau so 'tha vidyādharottamaḥ // 14.3.123 naravāhanadatto 'pi kailāsaṃ samavāpya saḥ / tapasā toṣayām āsa tatrāgrasthaṃ vināyakam // 14.3.124 tena dattābhyanujñaś ca prāviśya girijāpateḥ / āśramaṃ niyamakṣāmo dadarśa dvāri nindinam // 14.3.125 kṛtapradakṣiṇaṃ caitaṃ sa nandī sadayo 'bravīt / prāyaḥ siddho 'si vighnā hi praśāntāste tavādhunā // 14.3.126 tadihasthastapasya tvaṃ bhagavattoṣaṇāvadhi / duritaghnatapaḥśuddhisavyapekṣā hi siddhayaḥ // 14.3.127 ity ukte nandinā dhyāyan devaṃ devīṃ ca pārvatīm / naravāhanadatto 'graṃ tapastepe 'nilāśanaḥ // 14.3.128 tapastuṣṭaś ca bhagavān sa dattvā darśanaṃ śivaḥ / devyā girijayā sārdham eva prahvaṃ tamādiśat // 14.3.129 vidyādharāṇāṃ sarveṣāṃ cakravartī bhavādhunā / sarvāḥ sarvātiśāyinyo vidyāḥ prādurbhavantu te // 14.3.130 asmatprabhāvāc chatrūṇām avijeyo bhaviṣyasi / acchedyaścāpy abhedyaś ca haniṣyasyakhilānnripūn // 14.3.131 dṛṣṭe tvayi na vidyāś ca prabhaviṣyanti te dviṣām / tad gaccha gaurīvidyāpi tvadāyattā bhaviṣyati // 14.3.132 iti gauryā samaṃ dattvā varaṃ tasmai dadau haraḥ / cakravartimahāpadmavimānaṃ brahmanirmitam // 14.3.133 tatas tasyāvirāsaṃstā vidyāḥ sarvāḥ savigrahāḥ / kimādiśasi yatkurma ityājñāsādhanotsukāḥ // 14.3.134 iti naravāhanadattaḥ siddhavaraughaḥ praṇamya parameśau / adhiruhya tac ca divyaṃ padmavimānaṃ tadabhyanujñātaḥ // 14.3.135 prathamaṃ tāvadayāsīdamitagates tasya vakrapurasaṃjñam / puramāveditamārgo vidyābhiḥ siddhacāraṇodgītaḥ // 14.3.136 so 'pyārūḍhavimānaṃ vyomnā prāptaṃ vilokya taṃ dūrāt / amitagatiḥ sam upetya svagṛhaṃ prāveśayatkṛtapraṇatiḥ // 14.3.137 pradadau ca tatra varṇitanijasiddhiprāptaye mudā tasmai / naravāhanadattāya sa sulocanākhyām upāyanaṃ svasutāsm // 14.3.138 so 'tra tayā saha vidyādharalakṣmyevāptayā tadāparayā / nayati sma cakravartī tatotsavaṃ prītimāṃstadahaḥ // 14.3.139 tato vakrapure tatra sthitamāsthānavartinam / naravāhanadattaṃ taṃ nūtanaṃ cakravartinam // 14.4.1 anyedyur avatīryaiva vetrahasto nabhastalāt / upagamya pumānekaḥ praṇamyaivaṃ vyajijñapat // 14.4.2 cakravartipratīhāraṃ viddhi deva kramāgatam / māṃ paurarucidevākhyaṃ svasevārtham upāgatam // 14.4.3 tac chrutvā so 'mitagatermukhamaikṣata tena ca / satyaṃ deveti vijñaptaḥ kṣattṛtve 'bhinananda tam // 14.4.4 atha prabhāvato buddhvā vegavatyādibhiḥ saha / tatpatnībhir dhanavatī caṇḍasiṃhaś ca tatsutaḥ // 14.4.5 tathā piṅgalagāndhāro rājā vāyupathānvitaḥ / samaṃ sāgaradattena tatra citrāṅgadaś ca saḥ // 14.4.6 āyayuḥ sainyaruddhārkāḥ saha hemaprabhādibhiḥ / paratejo 'sahiṣṇutvaṃ sūcayanta ivāgrataḥ // 14.4.7 upetya pādayos tasya nipetuścakravartinaḥ / so 'pi saṃmānayām āsa yathārhaṃ svāgatena tān // 14.4.8 dhanavatyāstu caraṇau gauravātpraṇanāma saḥ / sāpi jāmātaraṃ prītā tamāśīrbhir avardhayat // 14.4.9 uktātmasiddhivṛttāntastena te prabhuṇā tataḥ / caṇḍasiṃhādayaḥ sarve pramodaṃ sutarāṃ dadhuḥ // 14.4.10 pārśvopayāstāḥ patnīś ca dṛṣṭvā dhanavatīṃ tadā / cakravartī sa papraccha kva te me sacivā iti // 14.4.11 kṣiptā mānasavegena rakṣitvā sthāpitā mayā / vidyāmukhena te bhinnā iti sā pratyuvāca tam // 14.4.12 tataś cānāyayat tān sa vidyāmādiśya rūpiṇīm / āgatān pṛṣṭhakuśalān pādalagnāñ jagāda ca // 14.4.13 iyanto divasāḥ kena kathaṃ kutrātivāhitāḥ / ityekakena yuṣmābhiś citraṃ me kathyatāmiti // 14.4.14 tato 'vādītsvavṛttāntamādāvevaṃ sa gomukhaḥ / dviṣā kṣiptaṃ tadā kāpi devī māṃ hastayor adhāt // 14.4.15 āśvāsya dūre 'raṇye ca sthāpayitvā tirodadhe / tato 'haṃ duḥkhito dehaṃ tyaktumaicchaṃ prapātataḥ // 14.4.16 maivaṃ gomukha siddhārthaṃ punardrakṣyasi taṃ prabhum / iti māṃ tapasastāvatko 'py upetya nyavārayat // 14.4.17 kastvaṃ kathaṃ ca vetsyetadity uktaś ca mayā tataḥ / ehyāśramaṃ me vakṣyāmi tatraitaditi so 'bravīt // 14.4.18 tato mannāmavijñānasūcitajñānasaṃpadā / ahaṃ tena sahāgacchaṃ śivakṣetraṃ tadāśramam // 14.4.19 tatra me sa kṛtātithyaḥ kathāṃ svāmevam abhyadhāt / nāgasvāmīti nāmāhaṃ kuṇḍinākhyātpurāddvijaḥ // 14.4.20 pitari svargate so 'haṃ gatvā pāṭaliputrakam / jayadattam upādhyāyaṃ vidyāhetor upāsadam // 14.4.21 śikṣyamāṇo 'pi jāḍyena na yadākṣaram apy aham / avidaṃ tena māṃ tatra cchāttrāḥ sarve 'py upāhasan // 14.4.22 tato 'vamānagrasto 'haṃ prasthito vindhyavāsinīm / draṣṭum ardhapathe prāpaṃ puraṃ vakrolakābhidham // 14.4.23 tatra mahyaṃ praviṣṭāya bhikṣārthaṃ gṛhiṇī gṛhāt / ekasmādraktakamalaṃ pradadau bhikṣayā saha // 14.4.24 tadgṛhītvāparaṃ gehaṃ prāptaṃ māṃ vīkṣya cābravīt / tatratyā gehinī hā dhigyoginyā svīkṛto bhavān // 14.4.25 paśya datto nṛhastas te raktābjavyājato 'nayā / tac chrutvā yāvadīkṣe 'haṃ tāvat pāṇiḥ sa nāmbujam // 14.4.26 tattyaktvātha patitvāsyāḥ pādayor aham abravam / mātaḥ kuruṣvopāyaṃ me yathā jīvāmy ahaṃ tathā // 14.4.27 tac chrutvā māmavādītsā gaccheto yojanatraye / devarakṣita ityasti grāme karabhake dvijaḥ // 14.4.28 tasyāsti kapilā gehe sākṣātsurabhir uttamā / sādya tvāṃ śaraṇaṃ prāptaṃ rakṣiṣyati niśāmimām // 14.4.29 evaṃ tayoktaḥ sabhayo dhāvann asmi dinakṣaye / prāptavān karabhagrāme gṛhaṃ tasya dvijanmanaḥ // 14.4.30 praviśya tatra dṛṣṭvāhaṃ kapilāṃ tāṃ praṇamya ca / bhītastvāṃ śaraṇaṃ devi prāpto 'smīti vyajijñapam // 14.4.31 tāvat sā tarjayantī māmanyābhiḥ saha yoginī / tatrāgānnabhasā naktaṃ manmāṃsarudhirārthinī // 14.4.32 taddṛṣṭvā kapilā sātha khuramadhye niveśya mām / arakṣadyodhayantī tā yoginīrakhilāṃ niśām // 14.4.33 prātastāsu gatāsveṣā kapilā vyaktayā girā / māmavocanna putrāhaṃ tvāṃ śakṣyāmyadya rakṣitum // 14.4.34 tadgaccha pañcayojanyāmito 'raṇye śivālaye / asti bhūtiśivo nāma jñānī pāśupatottamaḥ // 14.4.35 sa rakṣiṣyati rātriṃ tvāmadyaikāṃ śaraṇāgatam / tac chrutvā tāṃ praṇamyaiva tato 'haṃ prasthito 'bhavam // 14.4.36 drutaṃ bhūtiśivaṃ taṃ ca prāpyāhaṃ śaraṇaṃ śritaḥ / naktaṃ ca tatra yoginyas tās tathaivāgaman punaḥ // 14.4.37 tataḥ praveśya mām antargṛhaṃ bhūtiśivaḥ sa tāḥ / triśūlahasto dvārastho yoginīr nirabhartsayat // 14.4.38 jitvaitā bhojayitvā māṃ prātarbhūtiśivo 'bhyadhāt / brahmanna śakṣyāmyadhunā rakṣituṃ tvāmahaṃ punaḥ // 14.4.39 tadasti saṃdhyavāsākhye yojaneṣu daśasvitaḥ / grāme vasumatir nāma viprastasyātikaṃ vraja // 14.4.40 tatas tṛtīyām adya tvaṃ rātrim uttīrya mokṣyase / ity uktas tena natvā taṃ tataḥ prasthitavān aham // 14.4.41 gacchataś cādhvano dairghyād gato 'staṃ me 'ntarā raviḥ / yoginyas tāś ca māṃ naktam agṛhṇannetya pṛṣṭhataḥ // 14.4.42 māṃ gṛhītvā ca yāvattā hṛṣṭā yānti vihāyasā / tāvattāsāṃ puro 'pūrvā yoginyo 'nyāḥ parāpatan // 14.4.43 tābhiḥ sahodabhūdāsāmakasmādyuddhamuddhatam / tena tāsāmahaṃ hastādbhraṣṭo deśe 'tinirjane // 14.4.44 ekamevātha tatrāhamapaśyaṃ mandiraṃ mahat / praviśeti bruvadiva dvāreṇāpāvṛtena mām // 14.4.45 palāyyābhyantare tatra praviśyāhaṃ bhayākulaḥ / adrākṣamadbhutākārāṃ nārīṃ nārīśatānvitām // 14.4.46 prakāśamānāṃ prabhayā pradoṣajvalitāmiva / rakṣāmahauṣadhiṃ sṛṣṭāṃ dhātrā madanukampayā // 14.4.47 kṣaṇānmayā samāśvasya pṛṣṭā sā mām abhāṣata / yakṣiṇyahaṃ sumittrākhyā śāpādevamiha sthitā // 14.4.48 mānuṣeṇa ca me saṅgaḥ pradiṣṭaḥ śāpaśāntaye / tanmāmaśaṅkitaprāpto bhajasva bhava nirbhayaḥ // 14.4.49 ity uktvā kṣipramāviśya dāsīḥ snānavilepanaiḥ / vastrair āhārapānaiś ca hṛṣṭaṃ sā mām upācarat // 14.4.50 kva ḍākinībhir bhītiḥ sā kva sukhaṃ tac ca tatkṣaṇam / acintyo bata daivenāpyāpātaḥ sukhaduḥkhayoḥ // 14.4.51 tatas tayā samaṃ tatra yakṣiṇyā tāny ahāny aham / sukhamāsam atha svairam ekadā sābravīc ca mām // 14.4.52 kṣīṇaḥ śāpaḥ sa me brahmaṃstadito 'dya vrajāmy aham / matprasādāca divyaṃ te vijñānaṃ saṃbhaviṣyati // 14.4.53 tapasvī siddhabhogaś ca nirbhayaś ca bhaviṣyasi / ihastho madgṛhasyāsya mā drākṣīrmadhyamaṃ puram // 14.4.54 evam uktvā tiro 'bhūtsā tato 'haṃ kautukena tat / madhyamaṃ puramārūḍhastatrāpaśyaṃ turaṃgamam // 14.4.55 tenāhaṃ nikaṭaprāptaḥ kṣipto 'śvena khurāhataḥ / kṣaṇād adrākṣam ātmānaṃ sthitam asmiñ śivālaye // 14.4.56 tataḥ prabhṛti cātrāhaṃ sthitaḥ siddho 'smi ca kramāt / taditthaṃ mānuṣasyāpi trikālajñānamasti me // 14.4.57 evaṃ ca kleśabahulāḥ sarvasyāpīha siddhayaḥ / tad ihāssva tavābhīṣṭasiddhiṃ śaṃbhur vidhāsyati // 14.4.58 ity ukto jñāninā tena tatreyanti dināny aham / tvatpādaprāptijātāsthaḥ sthito 'bhūvaṃ tadāśrame // 14.4.59 svapnādiṣṭabhavatsiddhiḥ śarveṇādya kila prabho / kayāpy ahamihānīto gṛhītvā divyayā striyā // 14.4.60 ityeṣa mama vṛttānta ity uktvā gomukhe sthite / naravāhanadattāgre marubhūtirathābravīt // 14.4.61 kṣiptaṃ mānasavegena māṃ tadā kāpi devatā / pāṇyorvidhāya vinyasya dūre 'ṭavyāṃ tiro 'bhavat // 14.4.62 tato 'haṃ tatra duḥkhārto maraṇopāyacintayā / bhrāmyannadīparikṣiptaṃ dṛṣṭavānekamāśramam // 14.4.63 tatra praviśya cāpaśyam upaviṣṭaṃ śilātale / jaṭābhistāpasaṃ taṃ ca praṇamyāham upāgamam // 14.4.64 kastvaṃ kathamanuprāpto 'syetāṃ bhūmimamānuṣīm / iti pṛṣṭaś ca tenāhaṃ tasmai sarvamavarṇayam // 14.4.65 tataḥ sa buddhvāvocan māṃ mātmānaṃ sāṃprataṃ vadhīḥ / jñāsyasīha prabhor vārtāṃ tataḥ kartāsi yatkṣamam // 14.4.66 iti tadvacanādyuṣmadvārtājijñāsayā sthite / mayi tatra striyo divyā nadīṃ tāṃ snātumāgaman // 14.4.67 so 'tha māṃ tāpaso 'vādīdgacchāsyā vastramānaya / āsu snāntyāstvamekasyā vārtāṃ jñāsyasyataḥ prabhoḥ // 14.4.68 tac chrutvāhaṃ tathākārṣaṃ māmanvāgāc ca sā vadhūḥ / hṛtavastrārdravasanā sahastasvastikastanī // 14.4.69 naravāhanadattasya vartāmākhyāya vāsasī / gṛhāṇetyuditā tena tāpasenātha sābravīt // 14.4.70 naravāhanadatto 'dya haramārādhayansthitaḥ / kailāse divasair vidyādharasamrāḍ bhaviṣyati // 14.4.71 evam uktavatī tasya saṃpede tāpasasya sā / bhāryā śāpavaśāddivyā tatkathāsaṃstavādvadhūḥ // 14.4.72 tatas tayā samaṃ tasthau vidyādharyā sa tāpasaḥ / tadgirā cāhamatrāsaṃ jātāsthastvatsamāgame // 14.4.73 dinaiḥ sagarbhā ca satī garbhaṃ dyustrī prasūya tam / sāvocattāpasaṃ śāntaḥ śāpastvatsaṅgato mama // 14.4.74 bhūyo matsaṅgavāñchā te yadi tattaṇḍulaiḥ saha / paktvā bhuktvānvagādetāṃ khamutpatya sa tāpasaḥ // 14.4.75 ity uktvāsyām prayātāyām etadgarbhaṃ sataṇḍulam / paktvā bhuktvānvagād etaṃ bhuṅkṣva prāpsyasi mām tataḥ // 14.4.76 ahaṃ tadukto 'pyādau tannāśnāṃ siddhimavekṣya tu / bhaktasikthadvayaṃ prāpya pākabhāṇḍādabhakṣayam // 14.4.77 tena yatrāham aṣṭhīvam abhūt tat tatra kāñcanam / athādainyaḥ paribhrāmyan prāpam ekam ahaṃ puram // 14.4.78 tatra veśyāgṛhe hemnā tenodāravyayasya me / vasato vamanaṃ prādājjijñāsuḥ kuṭṭanī chalāt // 14.4.79 tena me vamato bhāsvatpadmarāganibhe ubhe / prāgbhuktabhaktasikthe te mukhena niragacchatām // 14.4.80 nirgate eva kuṭṭanyā gṛhīte bhakṣite ca te / naṣṭātha hemasiddhiḥ sā kuṭṭanyāpahṛtā tayā // 14.4.81 sacandrārdhaḥ śivo 'dyāspi hariryaccaḥ sakaustubhaḥ / tattayor vedmi kuṭṭanyā gocarāpatane phalam // 14.4.82 kiṃ cedṛgeṣa saṃsāro bahvāścaryo bahucchalaḥ / paricchettuṃ kadā kena samudra iva pāryate // 14.4.83 ityahaṃ vimṛśan khinnas tvatprāptyai caṇḍikāgṛham / agacchaṃ tapasā devīṃ tām ārādhayituṃ tataḥ // 14.4.84 trirātropoṣitaṃ sā māṃ devī svapne samādiśat / siddhakāmaḥ sa te svāmī saṃpanno gaccha paśya tam // 14.4.85 etac chrutvā prabuddho 'smi prātardevyā kayāpy aham / tvatpādamūlamānīta ityeṣā deva me kathā // 14.4.86 ity uktavantaṃ kuṭṭanyā marubhūtiṃ viḍambitam / naravāhanadatto 'sau jahāsa saha pārśvagaiḥ // 14.4.87 tato hariśikho 'vādītprāstaṃ māṃ ripuṇā tadā / ujjayinyāṃ nyadhātkāpi rakṣitvā deva devatā // 14.4.88 tatrāhaṃ duḥkhito dehaṃ tyaktumicchanniśāgame / gatvā śmaśānaṃ tatratyaiḥ kāṣṭhair aracayaṃ citām // 14.4.89 tāṃ prajvālya ca tatrāgniṃ pūjayantam upetya mām / tālajaṅgha iti khyāto bhūtādhipatirabhyadhāt // 14.4.90 kimarthaṃ praviśasyagniṃ sthito jīvansa te prabhuḥ / pūrṇasvasiddhikāmena tena tvaṃ saṃgamiṣyasi // 14.4.91 iti māṃ maraṇātprītyā sa krūro 'pi nyavārayat / grāvāṇo 'pyārdratāṃ samyagbhajantyabhimukhe vidhau // 14.4.92 gatvā tato 'haṃ devāgre tapasyaṃś ca tataḥ sthitaḥ / tavānītaḥ kayāpyadya pārśvaṃ devatayā prabho // 14.4.93 evaṃ hariśikhenokte tathaivānyair api kramāt / naravāhanadatto 'sau rājāmitagatergirā // 14.4.94 tāmarhantīṃ dhanavatīṃ prerya vidyādharārcitām / tebhyaḥ svasacivebhyo 'pi vidyāḥ sarvā adāpayast // 14.4.95 tato vidyādharībhūteṣveṣu tatsaciveṣv api / śatrūñjayādhunety ukto dhanavatyā śubhe 'hani // 14.4.96 sa cakravartī sainyānāṃ prayāṇārambhamādiśat / vīro govindakūṭākhyaṃ gaurimuṇḍapuraṃ prati // 14.4.97 athoccacāla cchannārkaṃ vidyādharabalaṃ divi / vair iśītakarākālarāhūdayakṛtabhramam // 14.4.98 naravāhanadatto 'pi svayamāruhya karṇikām / tasya padmavimānasya bhāryāḥ svāḥ kesareṣu ca // 14.4.99 āropya pattreṣu sakhīṃścaṇḍasiṃhādikeṣu ca / puraḥsareṣu nabhasā pratasthe vijayāya saḥ // 14.4.100 gacchaṃścārdhapathaprāpte tasthau dhanavatīgṛhe / tadarcitaḥ saṃs tadaharmātaṅgapurasaṃjñake // 14.4.101 tatrasthaścāhavāhvāne dūtamekaṃ vyasarjayat / vidyādhareśayor gaurimuṇḍamānasavegayoḥ // 14.4.102 anyedyus tatra mātaṅgapure patnīrnidhāya saḥ / govindakūṭaṃ taṃ prāyādrājabhir dyucaraiḥ saha // 14.4.103 tatra yuddhāya tau gaurimuṇḍamānasavegakau / nirgatau pratyagṛhṇaṃste caṇḍasiṃhādayo 'grataḥ // 14.4.104 pravṛttasamarādiṣṭapatatsubhaṭapādapaḥ / so 'bhūdgovindakūṭādriḥ sravadrudhiranirjharaḥ // 14.4.105 raktaliptalasatkhaḍgajatājihvo vyajṛmbhata / saṅgrāmakālaḥ śūrāṇāṃ jighatsurjīvitāni saḥ // 14.4.106 māṃsāsṛṅmattavetālatālavādyaviśaṅkaṭaḥ / abhūnnṛtyatkabandho 'sau bhūtaprītyai raṇotsavaḥ // 14.4.107 atha mānasavegaṃ taṃ raṇe 'smin saṃmukhāgatam / naravāhanadattaḥ sa svayamabhyapatatkrudhā // 14.4.108 abhipatya ca keśeṣu gṛhītvā tasya tatkṣaṇam / cakravartī sa ciccheda śiraḥ khaḍgena pāpmanaḥ // 14.4.109 taddṛṣṭvā kupitaṃ tatra gaurimuṇḍaṃ pradhāvitam / keśeṣvākṛṣya taddṛṣṭinaṣṭavidyābalaṃ bhuvi // 14.4.110 kṣiptvā gṛhītvāṅghriyuge bhrāmayitvā nabhastale / naravāhanadatto 'sau taṃ śilāyāmacūrṇayat // 14.4.111 evaṃ tena tayor gaurimuṇḍamānasavegayoḥ / hatayostadbalaṃ śeṣamagādbhītaṃ palāyya tat // 14.4.112 papāta puṣpavṛṣṭiś ca tasyāṅge cakravartinaḥ / gaganasthāḥ surāḥ sarve sādhu sādhviti cābruvan // 14.4.113 athātra gaurimuṇḍasya rājadhānīṃ viveśa saḥ / naravāhanadattas taiḥ svaiḥ sarvai rājabhiḥ saha // 14.4.114 tadaiva gaurimuṇḍādisaṃbaddhās tasya śāsanam / etya vidyādharādhīśāḥ praṇatāḥ pratipedire // 14.4.115 tato 'tra nihatārātirājyaprāptyutsavāntare / upetya taṃ dhanavatī sā samrājaṃ vyajijñapat // 14.4.116 devāsti gaurimuṇḍasya sutā trailokyasundarī / tāmihātmanikānāmnīm upayacchasva kanyakām // 14.4.117 ity uktaḥ sa tayā rājā tāmānāyyaiva tatkṣaṇam / upayeme tayā sākamāsīc ca tadahaḥ sukham // 14.4.118 prātar mānasavegasya purān madanamañcukām / ānāyayad vegavatīprabhāvatyau visṛjya saḥ // 14.4.119 ānītā harṣabāṣpārdravikasvaramukhī patim / udayasthaṃ hatārātitamasaṃ pravilokya tam // 14.4.120 śūraṃ virahadoṣānte bheje kam apisaṃmadam / sāvaśyāyajalotphullakamalā nalinīva sā // 14.4.121 so 'pi tasyai mudā dattvā sarvavidyāścirotsukaḥ / reme tayā samaṃ sadyaḥ prāptavidyādharatvayā // 14.4.122 nināya tāni cāhāni bhāryābhiḥ saha tatra saḥ / gaurimuṇḍapurodyānavartī pānādilīlayā // 14.4.123 prabhāvatīṃ visṛjyātha bhāgīrathayaśā api / ānāyitābhūt tenātha vidyāś cāsyai sa dattavān // 14.4.124 ekadā ca tamāsthānavartinaṃ cakravartinam / yathāvadetya vijñaptavantau vidyādharāvubhau // 14.4.125 āvāmuttaravedyardhaṃ devābhūva gatāvitaḥ / jñātuṃ mandaradevasya ceṣṭāṃ dhanavatīgirā // 14.4.126 tatra dṛṣṭaḥ sa cāsthānagato vidyādhareśvaraḥ / āvābhyāṃ channadehābhyām evaṃ yuṣmān prati bruvan // 14.4.127 śrutaṃ mayā yannihatā gaurimuṇḍādayo 'khilāḥ / naravāhanadattena prāpya vidyādhareśatām // 14.4.128 tadupekṣy ona so 'smābhir hantavyastūdbhavanripuḥ / etac chrutvā vacastasmādāvāṃ vaktumihāgatau // 14.4.129 iti cāramukhāc chrutvā babhau kopākulā sabhā / naravāhanadattasya padminīvānilāhatā // 14.4.130 citrāṅgadasya bāhū svau vidhūtaprasṛtau punaḥ / amārgatāmivādeśaṃ yoddhuṃ valayaniḥsvanaiḥ // 14.4.131 hāro 'mitagater vakṣasy utphalañ śvasataḥ krudhā / uttiṣṭhottiṣṭha vīra tvam itīva muhur abravīt // 14.4.132 bhūmiṃ piṅgalagāndhāraḥ kareṇa ghnansaśabdakam / cūrṇanopakramoṃkāram iva vyadhita vairiṇām // 14.4.133 mukhe vāyupathasyāpi bhrukuṭiḥ pādamādadhe / kopenāropitā cāpalatevāntāya vidviṣām // 14.4.134 saṃkruddhaḥ pāṇinā pāṇiṃ caṇḍasiṃhaḥ pramardayan / evaṃ vinirmathāmy asmiñ śatrūn ity abhyadhād iva // 14.4.135 bāhuḥ sāgaradattasya karāsphālanajanmanā / śabdena mūrcchatā vyomni ripumāhvayateva tam // 14.4.136 naravāhanadattas tu kope 'pyāsīdanākulaḥ / akṣobhyataiva mahatāṃ mahattvasya hi lakṣaṇam // 14.4.137 dyucāricakravartyaṅgaratnasādhanapūrvakam / śatruṃ sa jetuṃ cakre 'tra yātrāyai niścayaṃ tadā // 14.4.138 athāruhya vimānaṃ tatsabhāryaḥ sacivānvitaḥ / cakravartī pratasthe sa tato govindakūṭataḥ // 14.4.139 te ca sarve 'pi gandharvarājavidyādharādhipāḥ / sabalāḥ parivṛttyaitaṃ celuścandram iva grahāḥ // 14.4.140 dhanavatyāṃ purogāyāmathāsādya himācalam / naravāhanadattaḥ sa prāpadekaṃ mahatsaraḥ // 14.4.141 sitapadmocchritacchatramullasaddhaṃsacāmaram / upasthitamivādāya samrāḍyogyam upāyanam // 14.4.142 uccair abhimukhodastair vīcihastair adūrataḥ / kurvatsāmrājyasaṃsiddhisnānāhvānamivāsakṛt // 14.4.143 cakravartinsarasyasminsnātavyaṃ bhavateti saḥ / samrāḍ vāyupathenoktas tatra snātumavātarat // 14.4.144 nācakravartinaḥ snānaṃ siddyatyatra tadadya te / siddhaṃ taccakravartitvamiti divyābravīc ca vāk // 14.4.145 tac chrutvā cakravartī sa praviṣṭastajjalāntare / cikrīḍāntaḥpuraiḥ sākaṃ pāthaspatirivāmbudhau // 14.4.146 dhautāñ janāruṇadṛśaḥ ślathadhammillabandhanāḥ / reme so 'tra priyāḥ paśyann aṅgalagnārdravāsasaḥ // 14.4.147 saśabdamutpatantyo 'smāt sarasaḥ pattripaṅktayaḥ / pratyudgatānāṃ raśanāstacchriyām iva rejire // 14.4.148 tadvadhūvadanāmbhojalāvaṇyavijitāni ca / mamajjurlajjayevātra paṅkajāni jalormiṣu // 14.4.149 kṛtasnānaś ca tadahastasyaiva sarasastaṭe / naravāhanadatto 'sāv uvāsa saparicchadaḥ // 14.4.150 tatra narmakathālāpaiḥ sa bhāryāsacivaḥ kṛtī / sthitvā prātarvimānasthaḥ pratasthe sabalas tataḥ // 14.4.151 gacchanvāyupathasyātha prāpya mārgavaśātpuram / tasthau tadanurodhena taṃ tatraiva sa vāsaram // 14.4.152 atra dṛṣṭacarī tena kanyā vāyupathasvasā / vāyuvegayaśā nāma hyudyānasthābhyavāñchyata // 14.4.153 sā hemavālukanadītīrodyānavihāriṇī / saṃpūrṇacandravadanā saumyālāpamanoramā // 14.4.154 sitahāsā guruśroṇibhārā sadgrahaśālinī / vīkṣyāgataṃ taṃ tadraktacittāpyantardadhe tataḥ // 14.4.155 vilakṣo 'tha sa tāṃ matvā hetvantaraparāṅmukhīm / naravāhanadatto 'tra nijamāvāsamāyayau // 14.4.156 tatra gomukhavaidagdhyavaśena marubhūtinā / vṛttaṃ rājñaḥ sahasthena vṛttāntam upalabhya tam // 14.4.157 devyaś citrān parīhāsān samrājas tasya cakrire / marubhūteravaidagdhyāt satrape gomukhe sthite // 14.4.158 salajjamatha rājānaṃ vīkṣyāśvāsya ca gomukhaḥ / vāyuvegayaśaścittaṃ jijñāsustatpuraṃ yayau // 14.4.159 tato vāyupatho 'kasmātpuraṃ draṣṭumivāgatam / dṛṣṭvā prītikṛtātithyo nītvaikānte jagāda tam // 14.4.160 vāyuvegayaśā nāma kanyāsti bhaginī mama / siddhaiḥ sā bhāvinī cakravartibhāryā kiloditā // 14.4.161 atastāmiha ditsāmi prābhṛtaṃ cakravartine / naravāhanadattāya tanme tvaṃ sādhayepsitam // 14.4.162 āgantuṃ prastutaścāhametadarthaṃ tavāntikam / iti vāyupathenokte mantrī taṃ gomukho 'bravīt // 14.4.163 yadyapyarijigīṣārthaṃ prasthitaḥ prabhureṣa naḥ / vijñāpaya tathāpi tvamahaṃ te sādhayāmyadaḥ // 14.4.164 ity uktvāmantrya taṃ gatvā siddhaṃ kāryaṃ nyavedayat / naravāhanadattāya gomukho 'bhyarthanāṃ vinā // 14.4.165 anyedyuś ca tam atrārtham etya vāyupathe svayam / vijñāpayati rājānaṃ taṃ dhīmān gomukho 'bravīt // 14.4.166 na kāryo 'bhyarthanābhaṅgo deva vāyupathasya te / bhakto 'yaṃ yadbravītyeṣa kartavyaṃ tatprabhoriti // 14.4.167 tataḥ sa pratipede tadrājā vāyupatho 'pi tām / tasmai prādādanicchantīm apy ānīya nijānujām // 14.4.168 vivāhyamānā sāvocadanicchantī balādaham / bhrātrā datteti nādharmo lokapālā mamāstyataḥ // 14.4.169 etadbruvatyāṃ tasyāṃ ca sarvā vāyupathāṅganāḥ / cakruḥ kolāhalaṃ yena nānye tacchuśruvurvacaḥ // 14.4.170 tato rājñasrapādāyitadvākyāśayalabdhaye / gomukho yuktimanveṣṭuṃ tatrābhramaditas tataḥ // 14.4.171 bhrāntvā dadarśa caikānte vidyādharakumārikāḥ / agnipraveśaṃ yugapaccatasraḥ kartumudyatāḥ // 14.4.172 kāraṇaṃ tena pṛṣṭāś ca jagadus tāḥ sumadhyamāḥ / samayollaṅghanaṃ tasmai vāyuvegayaśaḥkṛtam // 14.4.173 tataḥ sa gomukho gatvā rājñastatsarvasaṃnidhau / naravāhanadattāya yathāvastu nyavedayat // 14.4.174 tadbuddhvā vismite rājñi vāyuvegayaśāstadā / jagādottiṣṭha gacchāmastvaritaṃ rakṣituṃ vayam // 14.4.175 āryaputra kumārīstāstato vakṣyāmi kāraṇam / ity uktaḥ sa tayā rājā tatra sarvaiḥ samaṃ yayau // 14.4.176 dadarśa ca kumārīstāḥ puraḥprajvalitānalāḥ / vidhāryaitāś ca rājānaṃ vāyuvegayaśā jagau // 14.4.177 eṣaikā kālikā nāma kālakūṭapateḥ sutā / vidyutpuñjā dvitīyeyaṃ vidyutpuñjātmasaṃbhavā // 14.4.178 mandarasya sutā rājaṃstṛtīyaiṣā mataṅginī / caturthīyaṃ mahādaṃṣṭrasutā padmaprabhā prabho // 14.4.179 pañcamyahaṃ ceti vayaṃ dṛṣṭvā tvāṃ māramohitāḥ / siddhakṣetre tapasyantaṃ vyadadhma samayaṃ mithaḥ // 14.4.180 samaṃ pañcabhir asmābhir āhāryo 'yaṃ priyaḥ patiḥ / nātmārpaṇīyas tv etasmai kayācid api bhinnayā // 14.4.181 ekā cetpṛthagetena vivāhaṃ vidadhīta tat / praveśyo vahniranyābhir uddiśyaitāṃ sakhīdruham // 14.4.182 etatsamayabhītāhaṃ naicchaṃ pariṇayaṃ pṛthak / na cātmā tubhyamadhunāpyāryaputra samarpyate // 14.4.183 mamāryaputra evātra lokapālāś ca sākṣiṇaḥ / yadyeṣa samayo 'dyāpi svecchamullaṅghito mayā // 14.4.184 tadāryaputra tā etā upayacchasva me sakhīḥ / yuṣmābhir etad bhoḥ sakhyo bhāvanīyaṃ ca nānyathā // 14.4.185 evaṃ tayokte tutuṣuḥ samāśliṣyaṃś ca tā mithaḥ / kumāryo maraṇottīrṇā rājāpyantarjaharṣa saḥ // 14.4.186 buddhvā tatpitaras te ca tatra tatkṣaṇam āyayuḥ / naravāhanadattāya tasmai prāduś ca tāḥ sutāḥ // 14.4.187 śāsanaṃ te 'pi tatkālaṃ jāmātuḥ pratipedire / kālakūṭapatipraṣṭhās tasya vidyādhareśvarāḥ // 14.4.188 evaṃ pañca samaṃ prāpya mahāvidyādharātmajāḥ / naravāhanadatto 'tra māhātmyaṃ sa paraṃ yayau // 14.4.189 tasthau ca tatra katicittābhiḥ saha dināni saḥ / tataścaivaṃ hariśikhaḥ senāpatir uvāca tam // 14.4.190 śāstrajño 'pi kathaṃ deva nītimullaṅghya vartase / vigrahāvasare ko 'yaṃ kāmabhogarasastava // 14.4.191 kvāyaṃ mandaradevaṃ taṃ jetuṃ yātrāsamudyamaḥ / kva ceyanti dinānīha vihāro 'ntaḥpuraiḥ saha // 14.4.192 evaṃ hariśikhenokte mahārājo jagāda saḥ / yuktamuktaṃ prayatnastu na bhogāyātra ko'pi me // 14.4.193 bandhuprāptiprado hyeṣa bhāryāvyatikaro mayā / arimarde 'dhunā mukhyamaṅgamityabhinanditaḥ // 14.4.194 tadetāni calantvadya sainyānyarijayāya me / ity uktavantaṃ rājānaṃ śvaśuro mandaro 'bravīt // 14.4.195 asiddhacakravartyaṅgasarvaratnasya durjayaḥ / deva mandaradevo 'sau dūradurgamabhūmigaḥ // 14.4.196 devamāyamahāvīrarakṣitadvāradeśayā / agrasthayā triśīrṣākhyaguhayā hy eṣa rakṣyate // 14.4.197 siddharatnena cākramya sā guhā cakravartinā / taccakravartiratnaṃ yo deva candanapādapaḥ // 14.4.198 asyāṃ bhuvyasti taṃ tāvat sādhayābhīṣṭasiddhaye / nācakravartī nikaṭaṃ taroḥ prāpnoti tasya ca // 14.4.199 śrutvaitanmandarādrātrau nirāhāro yatavrataḥ / naravāhanadatto 'gāttaṃ candanataruṃ prati // 14.4.200 gacchanvitrāsyamāno 'pi vīro vighnaiḥ sudāruṇaiḥ / na sa tatrāsa mūlaṃ ca prāpa tasya mahātaroḥ // 14.4.201 dṛṣṭvā ca taṃ mahāratnaṃ nibaddhottuṅgavedikam / etyādhyāruhya sopānair vavande candanadrumam // 14.4.202 cakravartinnayamahaṃ siddhas te candanadrumaḥ / smṛtasya saṃnidhāsye te tadito vraja sāṃpratam // 14.4.203 govindakūṭaṃ setsyanti ratnānyanyāni te tataḥ / tato mandaradevaṃ tvaṃ helayaiva vijeṣyase // 14.4.204 ity uktaś ca girā tatra sa rātrāvaśarīrayā / tathety uktvā praṇamyaitaṃ siddhimāndivyapādapam // 14.4.205 prahṛṣṭo vyomamārgeṇa mahāvidyādhareśvaraḥ / naravāhanadatto 'tha nijaṃ kaṭakamāyayau // 14.4.206 atha nītvā sa niśāṃ tāmāsthāne sarvasaṃnidhau prātaḥ / naiśaṃ sādhitacandanapādapavṛttāntamakhilamācakhyau // 14.4.207 tadbuddhvā dayitāś ca bālasacivāścāptāś ca vidyādharās te te vāyupathādayaḥ sakaṭakāścitrāṅgadādyāś ca te / gandharvāḥ prasabhaprasādhitamahāsiddheḥ praharṣākulāḥ sattvotsāhadhṛtiprabhāvamahatīṃ tasyāstuvandhīratām // 14.4.208 saṃmantrya taiḥ saha sa mandaradevadarpaṃ rājā vijetumatha divyavimānagāmī / śeṣānyacandanatarūditaratnasiddhyai govindakūṭagirim eva jagāma tāvat // 14.4.209 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 15.0.1 niśāsu tāṇḍavoddaṇḍaśuṇḍāsītkāsraśīkaraiḥ / jyotīṃṣi puṣṇann iva vas tamo muṣṇātu vighnajit // 15.1.1 tato govindakūṭe 'tra sthitamāsthānavartinam / naravāhanadattaṃ taṃ cakravartinamāyayau // 15.1.2 vidyādharo dyumārgeṇa so 'mṛtaprabhasaṃjñakaḥ / yenaiṣa rakṣitaḥ pūrvaṃ śatrukṣipto 'gniparvate // 15.1.3 āgatyāveditātmā ca praṇataścakravartinā / tena prītikṛtātithyaḥ sa taṃ vidyādharo 'bravīt // 15.1.4 asti dakṣiṇadigvartī malayākhyo mahāgiriḥ / tatrāśramapade cāste vāmadevo mahānṛṣiḥ // 15.1.5 sa tvāṃ kasyāpi kāryasya hetorekākinaṃ prabho / āhvayatyetadarthaṃ ca tenāhaṃ preṣito 'dya te // 15.1.6 pūrvārjitaḥ prabhustvaṃ ca mama tenāsmi cāgataḥ / tadehi siddhyai gacchāvaḥ śīghraṃ tasyāntikaṃ muneḥ // 15.1.7 evam uktavatā tena saha vidyādhareṇa saḥ / tatraiva bhāryāḥ senāś ca sthāpayitvā tatheti tāḥ // 15.1.8 utpatya nabhasā kṣipraṃ prāpyaiva malayācalam / naravāhanadattas taṃ vāmadevarṣimabhyagāt // 15.1.9 dadarśa taṃ ca jarasā pāṇḍuraṃ prāṃśuvigraham / nirmāṃsanetrakuharasphurattārakasanmaṇim // 15.1.10 vidyādharendraratnānāṃ sthānaṃ vellajjaṭālatam / himādriṃ siddhisāhāyyahetoriva sahāgatam // 15.1.11 tato vavande caraṇau munes tasya sa so 'pi tam / rājānaṃ racitātithyo munirevam abhāṣata // 15.1.12 purā dagdho 'pi kāmastvaṃ ratyāstuṣṭena śaṃbhunā / sarvavidyādharendrāṇāṃ cakravartī vinirmitaḥ // 15.1.13 tadāśrame mamaitasmin gambhīrāntarguhāntare / santi ratnāni tāni tvaṃ madādiṣṭāni sādhaya // 15.1.14 jeyo mandaradevo hi siddharatnasya te bhavet / etadarthaṃ tvamāhūto mayeha giriśājñayā // 15.1.15 ity uktvā tena muninaivopadiṣṭavidhiś ca saḥ / naravāhanadattas tāṃ prahṛṣṭaḥ prāviśadguhām // 15.1.16 tasyāṃ vijitya vighnaughāṃstāṃstānvīro dadarśa saḥ / gajendramabhidhāvantaṃ mattaṃ sagalagarjitam // 15.1.17 mukhe muṣṭiprahāraṃ ca dattvā pādau ca dantayoḥ / āruroha ca taṃ mattagajaṃ rājā sa lāghavāst // 15.1.18 sādhu siddhaṃ mahāhastiratnaṃ te cakravartinaḥ / iti vāṇī guhāmadhyādaśarīrodabhūttadā // 15.1.19 tataḥ khaḍgamahīndrābhaṃ sa dadarśa nipatya ca / cakravartitvalakṣmyāstaṃ keśapāśamivāgrahīt // 15.1.20 sādhu bhoḥ khaḍgaratnaṃ te siddhaṃ jaitramariṃdama / iti vāgudabhūdbhūyo 'py aśarīrā guhāntare // 15.1.21 tataḥ sa candrikāratnaṃ kāminīratnamatra ca / vidhvaṃsinīti nāmnā ca vidyāratnamasādhayast // 15.1.22 evaṃ dvābhyāṃ sahādyābhyāṃ sarasā candanena ca / kāryakālopayuktāni sapta māhātmyadāni ca // 15.1.23 sādhayitvā sa ratnāni guhāyā nirgatas tataḥ / vāmadevarṣaye tasmai siddhaṃ sarvaṃ śaśaṃsa tat // 15.1.24 tataḥ sa munirāha sma taṃ prītyā cakravartinam / putra siddhamahācakravartiratno vrajādhunā // 15.1.25 jaya mandaradevaṃ taṃ kailāsottarapārśvagam / bhuṅkṣva cobhayatatpārśvasāmrājyaśriyamūrjitām // 15.1.26 ity uktastena muninā siddhakāryaḥ praṇamya tam / cakravartī tato vyomnā sa yayau sāmṛtaprabhaḥ // 15.1.27 prāpa govindakūṭasthaṃ tac ca svaśibiraṃ kṣaṇāt / mahāprabhāvayā śvaśrvā dhanavatyābhir akṣitam // 15.1.28 tatra mārgonmukhair dṛṣṭā nijair vidyādharādhipaiḥ / bhāryābhiḥ sacivaiścaiva prahṛṣṭaiḥ so 'bhyanandyata // 15.1.29 athopaviṣṭaḥ pṛcchadbhyo vāmadevarṣidarśanam / guhāpraveśaṃ ratnānāṃ siddhiṃ caibhyaḥ śaśaṃsa saḥ // 15.1.30 tatas tatra hatānandadivyatūryo mahotsavaḥ / nṛtyadvidyādharīko 'bhūtpānamattajanas tathā // 15.1.31 anyedyuś ca ripusthānasthitāsaumyagraheṇa saḥ / ākrāntakaṇṭakasthānasaumyenātmasamarddhinā // 15.1.32 sarvānyasaṃpadyuktena lagnena kṛtamaṅgalaḥ / āruhya śarvadattaṃ tadvimānaṃ brahmanirmitam // 15.1.33 jetuṃ mandaradevaṃ taṃ sasainyo 'ntaḥpurānvitaḥ / naravāhanadatto 'tra pratasthe nabhasā tataḥ // 15.1.34 celuścānucarāste te pravīrāḥ parivārya tam / bhaktā bhītāś ca gandharvarājavidyādharādhipāḥ // 15.1.35 senāpaterhariśikhasyādeśānuvidhāyinaḥ / caṇḍasiṃhaḥ samaṃ mātrā dhanavatyā sumedhasā // 15.1.36 vīraḥ piṅgalagāndhāras tathā vāyupatho balī / vidyutpuñjo 'mitagatiḥ kālakūṭapatiś ca saḥ // 15.1.37 mandaraḥ samahādaṃṣṭraḥ svasakhā cāmṛtaprabhaḥ / samaṃ sāgaradattena vīraścitrāṅgado 'pi saḥ // 15.1.38 ete cānye ca ye 'trāsan gaurimuṇḍavyapāśritāḥ / samagrās te 'nvadhāvaṃstaṃ vijigīṣuṃ balānvitāḥ // 15.1.39 tadā tatsenayā channe gagane kvāpi bhāskaraḥ / mamajja lajjayevātra tattejonihnutaprabhaḥ // 15.1.40 atha mānasamullaṅghya devarṣivrātasevitam / atītya gaṇḍaśailaṃ ca līlodyānaṃ dyuyoṣitām // 15.1.41 sa cakravartī saṃprāpa sphaṭikāpāṇḍuratviṣaḥ / mūlaṃ nijayaśorāśeriva kailāsabhūbhṛtaḥ // 15.1.42 tatra mandākinītīre niṣaṇṇaṃ nijagāda tam / vidyādharādhipo dhīmānmandaro bandhuraṃ vacaḥ // 15.1.43 ihaiva tāvad devādya sthīyatāṃ dyunadītaṭe / na yuktam imamullaṅghya kailāsaṃ gantumagrataḥ // 15.1.44 harāspadasya hyetasya vidyā naśyanti laṅghanāt / triśīrṣaguhayā tasya gantavyaṃ pārśvamuttaram // 15.1.45 devamāyābhidhānena sā ca rājñābhir akṣyate / sa cātidṛptas tasmāt tam ajitvā gamyate katham // 15.1.46 mandareṇaivamudite dhanavatyānumodite / naravāhanadattas taṃ tatraivāsītsa vāsaram // 15.1.47 tatrastho devamāyāya dūtaṃ sāmnā vyasarjayat / sa ca sāntvena naivāsya śāsanaṃ pratyapadyata // 15.1.48 tato 'paredyuḥ saṃnaddhaistaistaiḥ svai rājabhiḥ saha / sa cakravartī taṃ prāyāddevamāyaṃ prati prabhuḥ // 15.1.49 devamāyo 'pi tadbuddhvā sasainyo yoddhumāyayau / varāhavajramuṣṭyādibhūrirājānvito 'grataḥ // 15.1.50 tataḥ pravavṛte tatra saṅgrāmaḥ senayostayoḥ / kailāse surasaṃghātavimānācchāditāmbaraḥ // 15.1.51 chinnabhūriśiraḥśreṇikarakāvarṣabhīṣaṇaḥ / savīragarjitaḥ so 'bhūdghoro raṇaghanāgamaḥ // 15.1.52 devamāyasya senānyamagrayodhaṃ jaghāna yat / varāhaṃ caṇḍasiṃho 'tra na nāmābhūttadādbhutam // 15.1.53 citraṃ tu yatsvayaṃ baddho devamāyo 'py amāyinā / naravāhanadattena prahārair mūrcchito raṇe // 15.1.54 baddhe ca tasmiṃs tatsainyam abhajyata mahārathaiḥ / vajramuṣṭimahābāhutīkṣṇadaṃṣṭrādibhiḥ saha // 15.1.55 tataḥ surair vimānasthaiḥ sādhu sādhvity udīrite / sarve 'py abhinanandustaṃ jayinaṃ cakravartinam // 15.1.56 aha taṃ saṃyatānītaṃ samāśvāsya mahāprabhuḥ / prasādenānujagrāha devamāyaṃ mumoca ca // 15.1.57 so 'i bāhujitas tasya śāsanaṃ cakravartinaḥ / vajramuṣṭyādibhiḥ sārdhaṃ praṇataḥ pratyapadyata // 15.1.58 tato nivṛtte saṅgrāme tasminvyapagate 'hani / prātarāsthānamāyātaḥ pārśvasthaścakravartinaḥ // 15.1.59 taṃ triśīrṣaguhāmnāyaṃ tena pṛṣṭo vivikṣuṇā / devamāyo yathātattvamevaṃ kathayati sma saḥ // 15.1.60 kailāsasya purā deva vidyādharavarāśrite / abhūtāṃ bhinnasāmrājye dve pārśve dakṣiṇottare // 15.1.61 ṛṣabhākhyo 'tha devena tapastuṣṭena śaṃbhunā / cakravartī pradiṣṭo 'bhūdeka eva taṭīrdvayoḥ // 15.1.62 sa gantumuttaraṃ pārśvaṃ kailāsaṃ jātu laṅghayan / adhaḥsthitaharakrodhādbhraṣṭavidyo 'pataddivaḥ // 15.1.63 tataḥ krūrena tapasā punarārādhitaṃ haram / prāgvadādiṣṭasāmrājyamṛṣabhosau vyajijñapat // 15.1.64 kailāsollaṅghanaṃ tāvannāsmi naḥ kena tatpathā / ubhayoḥ pārśvayor deva cakravartī bhavāmy aham // 15.1.65 tac chrutvottarapārśve 'sya gamanāya pinākabhṛt / cakāra bhittvā kailāsaṃ tadguhāvivaraṃ mahat // 15.1.66 atha viddhaḥ sa kailāso vigno vyajñāpayac chivam / mānuṣāgamyam etan me bhagavan pārśvam uttaram // 15.1.67 gamyaṃ teṣāmapīdānīmanayā guhayā kṛtam / tat tathā kuru yenaiṣā maryādā me na bhajyate // 15.1.68 kailāseneti vijñapto guhāyāṃ rakṣakān haraḥ / sthāpayām āsa digdantidṛgviṣāhīndraguhyakān // 15.1.69 dakṣiṇe 'sya mahāmāyaṃ dvāri vidyādhareśvaram / uttare kālarātriṃ ca caṇḍikāmaparājitām // 15.1.70 evaṃ kṛtaguhārakṣo mahāratnāni śaṃkaraḥ / utpādya bhagavāṃs tatra vyavasthāmādideśa saḥ // 15.1.71 siddharatnasya gamyeyaṃ dvipārśvī cakravartinaḥ / dyucarāṇāṃ sadārāṇāṃ sadūtānāṃ bhaviṣyati // 15.1.72 anujñātāś ca ye tena rājānaḥ syurihottare / teṣāṃ caiṣā guhā gamyā na tvanyasyātra kasyacit // 15.1.73 ityādiṣṭavati tryakṣe kurvannṛṣabhakas tataḥ / sāmrājyaṃ yuyudhe darpād devair jaghne ca vajriṇā // 15.1.74 ityeṣo 'syās triśīrṣākhyaguhāyā āgamaḥ prabho / agamyā caiva saiṣānyair vinā yuṣmādṛśair guhā // 15.1.75 tasya caitadguhādvārarakṣiṇaḥ kālataḥ kule / mahāmāyasya jāto 'yaṃ devamāyo 'hamīśvara // 15.1.76 vidyādhareṣu jāto 'yaṃ durjayo ripubhir mṛdhe / yaś ca jeṣyatyamuṃ so 'tra cakravartī bhaviṣyati // 15.1.77 tenāsya svāminā bhāvyaṃ so 'nuvartyo 'munā prabhuḥ / iti janmani me divyā vyājahāra sarasvatī // 15.1.78 so 'haṃ jitastvayā tvaṃ ca siddharatnaḥ prabhāvavān / kailāsobhayapārśvaikacakravartīha naḥ prabhuḥ // 15.1.79 tat triśīrṣaguhām etāṃ tīrtvā śeṣān ripūñ jaya / ity ukte devamāyena cakravartī jagāda saḥ // 15.1.80 gacchāmo 'dya guhādvāre vasāmas tatra sāṃpratam / kṛtasaṃvidhayaḥ prātaḥ pravekṣyāmaś ca tāṃ guhām // 15.1.81 ity uktavān sa gatvātha sarvaistai rājabhiḥ saha / naravāhanadatto 'tra guhādvāre samāvasat // 15.1.82 dadarśa tāṃ ca gambhīranirālokodarāṃ guhām / janmabhūmimanarkenduṃ kalpāntatamasāmiva // 15.1.83 dvitīye 'hni ca saṃpūjya viveśaitāṃ vimānagaḥ / dhyātopanatasadratnasahāyaḥ saparicchadaḥ // 15.1.84 tamāṃsi candrikāratnaiś candanenāhidṛgviṣān / diggajān hastiratnena khaḍgaratnena guhyakān // 15.1.85 vighnānanyāṃ ścānyaratnair nivārya saha senayā / uttīya tāṃ guhāṃ codagdvāreṇa sa viniryayau // 15.1.86 dadarśa ca guhāgarbhanirgataḥ pārśvamuttaram / kailāsasyāpunarjanmajīvalokāntaropamam // 15.1.87 sādhu ratnaprabhāvāptamāhātmyena guhā tvayā / cakravartinniyaṃ tīrṇetyudabhūdvāktadā divaḥ // 15.1.88 athocaturdhanavatī devamāyaś ca taṃ prabhum / deva saṃnihitā dvāre kālarātrirhi sarvadā // 15.1.89 eṣā cotpāditā pūrvaṃ viṣṇunāmṛtamanthane / dāraṇī dānavendrāṇāmamṛtaṃ hartumicchatām // 15.1.90 saiṣādiṣṭā guhāmetāmiha śarveṇa rakṣitum / yathā nānyastaredenāṃ yathoktaistvadvidhair vinā // 15.1.91 tvaṃ cakravartī tīrṇaś ca siddharatno guhāmimām / tadeṣā pūjanīyā te pūjyā vijayasiddhaye // 15.1.92 evaṃ dhanavatīdevamāyoktasyaiva tasya saḥ / naravāhanadattasya tatrākṣīyata vāsaraḥ // 15.1.93 saṃdhyāruṇā babhūvuś ca kailāsottarasānavaḥ / sūcayanta ivāsannasaṅgrāmarudhirokṣaṇam // 15.1.94 āvṛṇotkaṭakaṃ tasya rājño labdhabalaṃ tamaḥ / guhāgṛhaparābhūtivair amārdram iva smarat // 15.1.95 anarcādurmanaḥkālarātrikrodhāṅkurā iva / babhramurbhūtavetālaḍākinīgaṇapheravaḥ // 15.1.96 kṣaṇāc ca jajñe niḥsaṃjñaṃ sainyaṃ suptamivākhilam / naravāhanadattasya sa eko 'bhūnna mohitaḥ // 15.1.97 tato 'narcanasaṃkruddhakālarātrivijṛmbhitam / manvānaścakravartī sa vākpuṣpaistāmathārcayat // 15.1.98 āśiraścakrasaṃcāracaturā praṇavākṛtiḥ / tvaṃ prāṇaśaktir jantūnāṃ jīvanī tvāṃ namāmy aham // 15.1.99 sravanmahiṣakaṇṭhāsradhārābhistriśikhāśribhiḥ / āśvāsitatribhuvane durgārūpe namo 'stu te // 15.1.100 rururaktabhṛtabhrāntakarasthitakapālayā / nṛtyantā trijagadrakṣāpātrayeva jitaṃ tvayā // 15.1.101 ūrdhvākṣidīptidīpātryakapālā kālarātryapi / kapālahastā sārkenduriva bhāsi bhavapriye // 15.1.102 iti stutā tutoṣātra kālarātrirna tasya yat / tatsvamurdhopahāreṇa tāmarcitumiyeṣa saḥ // 15.1.103 mā putra sāhasaṃ kārṣīrevā siddhāsmi vīra te / prakṛtisthaṃ tavāstvetatkaṭakaṃ jayamāpnuhi // 15.1.104 ity uvācāttakhaḍgaṃ taṃ sā devī tatra tatkṣaṇam / suptaprabuddham iva tatkaṭakaṃ tasya cābhavat // 15.1.105 tato bhāryā vayasyāś ca sarve vidyādharāś ca te / praśaśaṃsustametasya prabhāvaṃ cakravartinaḥ // 15.1.106 athaiṣa vihitāhārapānādyāvaśyakakriyaḥ / vīro 'naiṣīttriyāmāṃ tāṃ śatayāsmāmivāyatām // 15.1.107 prātaś ca pūjayitvā tāṃ kālarātriṃ tato yayau / vidyādharaniruddhāgramārgaṃ dhūmaśikhaṃ prati // 15.1.108 abhūttena samaṃ tasya saṅgrāmaścakravartinaḥ / rājñā mandaradevīyapradhānena sa tādṛśaḥ // 15.1.109 yatra khaḍgamayaṃ vyoma śūramūrdhamayī mahī / āsījjahi jahītyugravīravākyamayaṃ vacaḥ // 15.1.110 tatra dhūmaśikhaṃ yuddhe baddhvānītaṃ prasahya tam / cakravartī sa saṃmānya grāhayām āsa śāsanam // 15.1.111 nyaveśayac ca tadahaḥ sainyamatraiva tatpure / śāntadhūmaśikhodrekamagnidagdhendhanaṃ yathā // 15.1.112 dvitīye 'hi sa cārebhyo yoddhumāyāntamagrataḥ / buddhvā mandaradevaṃ taṃ jñātavṛttāntamagrataḥ // 15.1.113 naravāhanadattas thaiḥ saha vidyādhareśvaraiḥ / prayayau taṃ prati tatas tajjaye baddhaniścayaḥ // 15.1.114 kiṃcidgatvā dadarśāgre bahurājagaṇānvitam / sainyaṃ mandaradevasya racitavyūhamāgatam // 15.1.115 tataḥ kṛtaprativyūharacano rājabhir vṛtaḥ / naravāhanadattas tadabhyadhāvadarerbalam // 15.1.116 athāhavaḥ pravavṛte tayor ubhayasainyayoḥ / pralayodvelajaladhikṣubhitaughānukāriṇoḥ // 15.1.117 tatas te caṇḍasiṃhādyā yudhyante sma mahārathāḥ / śūrāḥ kāñcanadaṃṣṭrākhyarājaprabhṛtayo 'nyataḥ // 15.1.118 prakampitatribhuvano vikṣobhitakulācalaḥ / vijajṛmbhe sa saṅgrāmaḥ kalpāntapavanāgamaḥ // 15.1.119 śoṇaikapārśvaḥ kailāsaḥ śūraśoṇitakuṅkumaiḥ / bhūtiśvetānyapārśvaś ca tadā gaurīśamanvagāt // 15.1.120 khaḍgapaṭṭoditānekasūryabimbograbhāsvaraḥ / satyaṃ pralayakālo 'bhūdvīrāṇāṃ sa mahāhavaḥ // 15.1.121 iyattadyuddhamāsīdyadvismayaṃ prekṣaṇāgatāḥ / nāradādyā api yayurdṛṣṭadevāsurāhavāḥ // 15.1.122 itthaṃ ghore raṇe tasmiṃścaṇḍasiṃho 'bhidhāvitaḥ / jaghne kāñcanadaṃṣṭrena gadayā mūrdhni bhīmayā // 15.1.123 taṃ gadāghātapatitaṃ dṛṣṭvā dhanavatī sutam / śaptvā vidyābalenobhe sainye niścetane vyadhāt // 15.1.124 naravāhanadattaś ca cakravartī balāditaḥ / tato mandaradevaś ca dvāvevāstāṃ sacetanau // 15.1.125 tadā dhanavatīṃ kruddhāṃ jagatsaṃharaṇakṣamām / vīkṣyāmbaragatā devā api dikṣu pradudruvaḥ // 15.1.126 dṛṣṭvā mandaradevo 'tha cakravartinamekakam / naravāhanadattaṃ tam abhyadhāvadudāyudhaḥ // 15.1.127 naravāhanadatto 'pi vimānādavatīrya saḥ / utkhātakhaḍgaratnaḥ san pratijagrāha taṃ javāt // 15.1.128 tato mandaradevena māyayā jayamicchatā / samadoddāmamātaṅgarūpaṃ cakre svavidyayā // 15.1.129 taddṛṣṭvākāri sumahatsiṃharūpaṃ svamāyayā / naravāhanadattena vidyātiśayaśālinā // 15.1.130 tato bhagnebhavapuṣā muktasiṃhākṛtiḥ sphuṭam / yuddhaṃ mandaradevena cakravartī tatāna saḥ // 15.1.131 nānāvicitrakaraṇāvaṅgahārakriyāsu tau / maṇḍalāgradharau nāṭyapravṛttāviva rejatuḥ // 15.1.132 naravāhanadatto 'tha sākṣājjayamivāharat / khaḍgaṃ mandaradevasya karātkaraṇayuktitaḥ // 15.1.133 hṛtakhaḍgasya cākṛṣṭakṣurikasyātra tāmapi / tathaiva tasya sahasā cakravartī jahāra saḥ // 15.1.134 tato 'paśastraṃ bāhubhyāṃ yudhyamānaṃ sa gulphayoḥ / prāpya mandaradevaṃ taṃ rājā bhūmāv apātayat // 15.1.135 prārebhe ca śiraścettuṃ keśeṣvākṛṣya tasya saḥ / vakṣasi nyastacaraṇaḥ samrāṭ khaḍgena vidviṣaḥ // 15.1.136 tāvanmandaradevīti nāmnā kanyābhyupetya tam / svasā mandaradevasya vārayantyevam abravīt // 15.1.137 tapovanastho dṛṣṭvā tvaṃ bhartā prākkalpito mayā / tacchvuśuryamimaṃ rājanmā vadhīrbhrātaraṃ mama // 15.1.138 evaṃ tayoktaḥ sudṛśā vimucya jitalajjitam / dhīro mandaradevaṃ taṃ mahārājo jagāda saḥ // 15.1.139 mukto mayā tvaṃ ma bhūtallajjā vidyādhareśa te / capalau kila śūrāṇāṃ raṇe jayaparājayau // 15.1.140 iti mandaradevo 'sāv ukto rājñā jagāda tam / kiṃ jīvitamidānīṃ me rakṣitasyāhave striyā // 15.1.141 tadahaṃ yāmi tapase vanasthasyāntikaṃ pituḥ / tvamevobhayavedyardhacakravartīha nirmitaḥ // 15.1.142 ayamarthaś ca me bhāvī pitrā pūrvamasūcyata / ity uktvā sa yayau mānī pituḥ pārśvaṃ tapovanam // 15.1.143 sādhu samyaṅmahācakravartiñjitvā ripūṃstvayā / prāptaṃ sāmrājyamityūcurgaganasthāḥ surāstadā // 15.1.144 gate mandaradeve 'tha nijaṃ dhanavatī sutam / ubhe ca sene vidadhe svaśaktyā labdhacetane // 15.1.145 iti suptapratibuddhā iva sarve vairiṇaṃ jitaṃ buddhvā / sacivādayo vijayinaṃ naravāhanadattamabhinanandustam // 15.1.146 ye 'pi ca kāñcanadaṃṣṭrāśokakaraktākṣakālajihvādyāḥ / mandaradevīyāste rājānas tasya śāsanaṃ jagṛhuḥ // 15.1.147 kāñcanadaṃṣṭrālokanasaṃsmṛtasamarāptatadgadāghātaḥ / pracukopa caṇḍasiṃhaḥ pravidhutadṛḍhamuṣṭipīḍitāsivaraḥ // 15.1.148 kṛtam iha samareṇa vatsa kas tvāṃ samaramukhe vijayeta kiṃ tu yuktyā / kṣaṇam iva vihitā mayaiva sābhūd ubhayabalakṣayarakṣaṇāya māyā // 15.1.149 iti ca dhanavatī tadā bruvāṇā nijatanayaṃ praśamayya taṃ prakopāt / balam akhilam anandayat svasiddhyā sahanaravāhanadattacakravartī // 15.1.150 prāpte jitapraṇatavidrutavairivīravītāhavavyatikarottarapārśvarājye / śarvācalasya naravāhanadattadevaḥ prītiṃ parāmabhajatākṣatamittravargaḥ // 15.1.151 tato 'rivijayotsavaprahatatāratūryaṃ kṛtī sa taddyucarasundarīruciranṛttagītāñcitam / priyāsacivasaṃgataḥ pravararājavṛndānvitaḥ pratāpam iva vairiṇāṃ madhu pibannanaiṣīddinam // 15.1.152 athāparedyurutthāya tataḥ kailāsasānutaḥ / naravāhanadatto 'sau cakravartī balānvitaḥ // 15.2.1 rājñaḥ kāñcanadaṃṣṭrasya vacanādagragāminaḥ / prāyānmandaradevīyaṃ puraṃ vimalasaṃjñakam // 15.2.2 saṃprāpa tac ca sauvarṇaprāṃśuprākārasundaram / sumerum iva kailāsaṃ sabhājayitumāgatam // 15.2.3 viveśa cātigambhīramacyutaśrīvirājitam / anantaratnanilayaṃ nistoyam iva sāgaram // 15.2.4 tatrāsthānopaviṣṭaṃ taṃ rājabhir dyucarair vṛtam / samrājametya rājāntaḥpuravṛddhā vyajijñapan // 15.2.5 gate mandaradeve 'tra vanaṃ yuṣmatparājite / taddevyo 'gniṃ vivikṣanti śrutvā vettyadhunā prabhuḥ // 15.2.6 ity uktastaiḥ sa maraṇāccakravartī nivārya tāḥ / saṃvibheje nivāsādidānena bhaginīriva // 15.2.7 tena vidyādharādhīśavargaṃ nikhilam eva tam / dattānurāganigaḍaṃ sa samrāṭ samapādayat // 15.2.8 taṃ ca tatrāmitagatiṃ rājānaṃ pūrvakalpitam / rājye mandaradevasya kṛtajñaḥ so 'bhiṣiktavān // 15.2.9 arpayām āsa tasmai ca tadīyāṃs tān mahīkṣitaḥ / rājñe kāñcanadaṃṣṭrādīn bhaktāyāvyabhicāriṇe // 15.2.10 reme ca tatra saptāham udyāneṣu maharddhiṣu / kailāsottaradikpārśvalakṣmyāśliṣṭo navoḍhayā // 15.2.11 tataścobhayavedyardhavidyādharamahīkṣitām / cakravartitvamāsadyāpyadhikecchurbabhūva saḥ // 15.2.12 gantuṃ pravavṛte jetuṃ vārito 'pi sa mantribhiḥ / taddigvyavasthitālaṅghyamerubhūmīḥ surāśrayāḥ // 15.2.13 atyarthopacitāḥ kāmaṃ viśeṣāsādanaṃ vinā / tejasvino na tiṣṭhanti dīprā dāvānalā iva // 15.2.14 tatas taṃ nārado 'bhyetya munirevam abhāṣata / nītijñasyāspi te ko 'yaṃ rājannaviṣayodyamaḥ // 15.2.15 pravartamāno hryutsekādasādhye paribhūyate / daśāsya iva darpeṇa kailāsonmūlanodyataḥ // 15.2.16 durlaṅghyo hy arkacandrābhyām apimerustaveha ca / vidyāharendratādiṣṭā śarveṇa na surendratā // 15.2.17 vidyādharāṇāṃ bhūmirhi himavānvijitastvayā / tanmerau devabhūmau te kiṃ kāryaṃ muñca durgraham // 15.2.18 pitā mandaradevasya yastvakampanasaṃjñakaḥ / sa draṣṭavyastvayā gatvā vanasthaḥ śivamicchatā // 15.2.19 ity uktvā nāradamuniḥ pratipannaṃ tatheti tam / cakravartinamāmantrya jagāma sa yathāgatam // 15.2.20 cakravarty api kāryajño nāradena ca vāritaḥ / ṛṣabhasya tathā nāśaṃ devamāyāc chrutaṃ smaran // 15.2.21 sa vimṛśya svayaṃ buddhyā vinivṛttya tato yayau / tapovanasthitaṃ draṣṭuṃ rājarṣiṃ tamakampanam // 15.2.22 prāpattapovanaṃ cāsya yoganiṣṭhair maharṣibhiḥ / padmāsanopaviṣṭaiśca brahmalokamivāvṛtam // 15.2.23 tatra vṛddhaṃ dadarśaitaṃ jaṭāvalkaladhāriṇam / akampanaṃ munijanair mahādrumamivāśritam // 15.2.24 vavande copasṛtyātra pādāvatya tapasvinaḥ / asāvapi kṛtātithyo rājarṣirnijagāda tam // 15.2.25 yuktaṃ kṛtaṃ tvayā rājannimamāgacchatāśramam / ullaṅghya gacchatas te hi dadyuḥ śāpaṃ maharṣayaḥ // 15.2.26 iti bruvati rājarṣau tasmiṃstaṃ cakravartinam / tiṣṭhaṃstapovane tatra sa gṛhītamunivrataḥ // 15.2.27 āgānmandaradevo 'pi pitus tasya tadāntikam / svasrā mandaradevyātra kumāryā sahitastayā // 15.2.28 naravāhanadattaś ca dṛṣṭvā kaṇṭhe tamagrahīt / jitaśānteṣu dhīrāṇāṃ sneha evocito 'riṣu // 15.2.29 atha mandaradevīṃ tāṃ bhrātrā samam upāgatām / dṛṣṭvākampanarājarṣiḥ sa samrājam uvāca tam // 15.2.30 iyaṃ mandaradevīti nāmnā rājansutā mama / uktā ca divyavācaiṣā mahiṣī cakravartinaḥ // 15.2.31 tadetām upayacchasva cakravartinmayārpitām / ity uktavati rājarṣau sā jagāda tadātmajā // 15.2.32 iha santi catasro me vayasyā varakanyakāḥ / ekā kanakavatyākhyā kanyā kāñcanadaṃṣṭrajā // 15.2.33 dvitīyā kālajihvasya nāmnā kālavatī sutā / tṛtīyā dīrghadaṃṣṭrasya śrutā nāma tanūdbhavā // 15.2.34 caturthī protrarājasya putrī nāmnāmbaraprabhā / vidyādharendrakanyānāmahaṃ tāsāṃ ca pañcamī // 15.2.35 bhramantyastā vayaṃ pañca dṛṣṭvā pūrvaṃ tapovane / āryaputramimaṃ sotkā vyadadhma samayaṃ mithaḥ // 15.2.36 samamasmābhir āhāryo bhartāyaṃ yā pṛthaktvamum / bhajeduddiśya tāmātmā hantavyo 'nyābhir āśviti // 15.2.37 tatsakhībirvinā tābhir yuktaḥ pariṇayo na me / mādṛśyo hi kathaṃ kuryuḥ satvollaṅghanasāhasam // 15.2.38 evaṃ tayā prauḍhayokte tatpitākampanaḥ sa tān / vidyādharendrāṃścaturo 'pyāhvayatkanyakāpitṛn // 15.2.39 śaśaṃsa ca yathātattvaṃ sa tebhyas te 'pi tatkṣaṇam / kṛtārthamāninaḥ kanyāstanayāstāḥ samānayan // 15.2.40 tato mandaradevītaḥ prabhṛtyetāḥ krameṇa saḥ / naravāhanadatto 'nyāḥ pañcātra pariṇītavān // 15.2.41 tābhiḥ saha ca tatrāsīd vāsarāṇi bahūni saḥ / ṛṣīṃs trisaṃdhyaṃ praṇaman kṛtotsavaparicchadaḥ // 15.2.42 rājanmahābhiṣekārthamṛṣabhādriṃ vrajādhunā / ity ukte 'kampanenātha devamāyo 'pyuvāca tam // 15.2.43 devaivam eva kāryaṃ te yasmādṛṣabhakādayaḥ / abhyaṣicyanta tatrādrau prāktanāścakravartinaḥ // 15.2.44 tac chrutvā nikaṭe ślāghye mandarādrau praśaṃsati / abhiṣekaṃ hariśikhe vāgevamudabhūddivaḥ // 15.2.45 mahābhiṣekaṃ sarve hi rājann ṛṣabhaparvate / pūrve prāptās tvam apy adya gaccha siddhapadaṃ hy adaḥ // 15.2.46 ity ukto divyayā vācā natvā sākampanānṛṣīn / naravāhanadatto 'taḥ sa pratasthe śubhe 'hani // 15.2.47 prāpa tac ca triśīrṣākhyaguhāya dvāramuttaram / sahāmitagatipraṣṭhaiḥ sarvavidyādhareśvaraiḥ // 15.2.48 tatra saṃpūjitāṃ kālarāstriṃ dvāreṇa tena saḥ / praviśya tāṃ guhāṃ samrāḍ dakṣiṇena viniryayau // 15.2.49 niryātaś ca samaṃ sainyair devamāyasya mandire / tadarthito viśaśrāma dine 'smin saparigrahaḥ // 15.2.50 tatrasthaś ca sa kailāse tasminsaṃnihitaṃ haram / vicintya gomukhasakhaḥ svair aṃ draṣṭuṃ jagāma tam // 15.2.51 asādya cāśramaṃ tasya surabhiṃ vṛṣabhaṃ tathā / dṛṣṭvā praṇamya ca dvāḥsthaṃ sa nandinam upeyivān // 15.2.52 pradakṣiṇapratītena muktadvāraś ca tena saḥ / praviśya devīsahitaṃ dadarśa vṛṣabhadhvajam // 15.2.53 dūrādeva kṛtāhlādaṃ cūḍācandrakarotkaraiḥ / itastato gataigauryā mukhadyatijitair iva // 15.2.54 krīḍantaṃ priyayā sākamakṣair akṣair ivecchayā / svakāryadattasvātantryair lolair vaśagatair api // 15.2.55 dṛṣṭvā ca pādayos tasya papāta varadasya saḥ / devyāḥ śailasutāyāś ca cakre ca dviḥpradakṣiṇam // 15.2.56 yuktaṃ yadāgato 'sīha doṣaḥ syād dhi tavānyathā / bhaviṣyantyadhunā te tu vidyāḥ śaśvadabhaṅgurāḥ // 15.2.57 tad vatsa siddhakṣetraṃ tad gaccha tvam ṛṣabhācalam / mahābhiṣekaṃ tatrāśu prāptakālamavāpnuhi // 15.2.58 ityādiṣṭaś ca devena cakravartī tatheti tam / natvā sabhāryamāgāttaddevamāyasya mandiram // 15.2.59 kvāryaputra gato 'bhūstvaṃ prahṛṣṭaḥ kila dṛśyase / ihāpi kiṃsvinmilitāstavānyāḥ pañca kanyakāḥ // 15.2.60 ityādinarmaṇā tatra devīṃ madanamañcukām / bruvatīmuktatattvārtho nandayatsukhamāsta saḥ // 15.2.61 anyedyuḥ sarvagandharvavidyādharabalānvitaḥ / dvibhāskaram iva vyoma kurvaṃstejasvinātmanā // 15.2.62 vimānavaramārūḍhaḥ sāvarodhaḥ samantrikaḥ / naravāhanadatto 'taḥ prayayāvṛṣabhācalam // 15.2.63 prāpac ca taṃ giriṃ divyaṃ vātadhūtajaṭālataiḥ / vikīrṇapuṣpair dattārghastāpasair iva pādapaiḥ // 15.2.64 tatra tasya samājahrus te te vidyādharādhipāḥ / mahābhiṣekasaṃbhārān prabhāvasadṛśān prabhoḥ // 15.2.65 āyayuścābhiṣeke 'tra tasya prābhṛtapāṇayaḥ / digbhyo vidyādharāḥ sarve bhaktabhītajitādṛtāḥ // 15.2.66 ardhāsane 'bhiṣektavyā mahādevīpade 'tra kā / deva devīti papracchustaṃ ca vidyādharāstataḥ // 15.2.67 samaṃ mayābhiṣektavyā devī madanamañcukā / iti rājñodite kṣipraṃ dhyānaṃ te dyucarā yayuḥ // 15.2.68 athoccacāra gaganādaśarīrā sarasvatī / haṃho vidyādharā neyaṃ martyā madanamañcukā // 15.2.69 ratireṣāvatīrṇā hi kāmasyāsya bhavatprabhoḥ / nāsau kaliṅgasenāyāṃ jātā madanavegataḥ // 15.2.70 ayonijeyaṃ devair hi māyayā parivartya tam / garbhaṃ tasyāḥ prasūtāyā nikṣiptā tatra tatkṣaṇam // 15.2.71 jāto bhargastu yastasyāḥ so 'yamityakasaṃjñakaḥ / sthito madanavegasya pārśve dhātrā samarpitaḥ // 15.2.72 tadeṣārdhāsanārhāsya patyurmadanamañcukā / asyā hyetadvaraṃ prādāttapastuṣṭo haraḥ purā // 15.2.73 ity uktvā vyaramatsā ca vāṇī vidyādharāś ca te / tutuṣuḥ praśaśaṃsuś ca devīṃ madanamañcukām // 15.2.74 tataḥ śubhe 'hani vyagre śāntisome purohite / maṅgalyatūryanādeṣu sugīteṣu dyuyoṣitām // 15.2.75 brāhmaṇabrahmaghoṣeṣu vyāptavatsu diśo daśa / siṃhāsanasthaṃ vāmārdhatiṣṭhanmadanamañcukam // 15.2.76 naravāhanadattaṃ taṃ nānātīrthasamudbhavaiḥ / hemakumbhāhṛtaistoyair abhyaṣiñcanmaharṣayaḥ // 15.2.77 citraṃ tasya jalair mūrdhni patitair mantrapāvanaiḥ / niragānmanaso dhautaṃ gūḍhaṃ vairamalaṃ dviṣām // 15.2.78 lakṣmīstadabhiṣekāmbu sāmudraṃ bandhubuddhitaḥ / anvāgateva tasyāṅgaṃ sākṣāttena sahāvṛṇot // 15.2.79 puṣpamālatatis tasya nākanārīkarojjhitā / svayaṃ patantī gaṅgeva bahusrotā vapuṣyabhāt // 15.2.80 so 'ruṇenāṅgarāgeṇa pratāpeneva bhūṣitaḥ / udayastho 'mbudhijalasnāto bhāsvān babhau tataḥ // 15.2.81 baddhamandāramālyaś ca sadvastrābharaṇojjvalaḥ / āmuktadivyamukuṭaḥ śriyaṃ śākrīmuvāha saḥ // 15.2.82 prāptābhiṣekā devī ca parśve madanamañcukā / tasya divyair alaṃkāraiḥ śacīvendrasya nirbabhau // 15.2.83 nadaddundubhimeghaṃ dyupatatkusumavṛṣṭi ca / svaḥstrīvidyudvṛtaṃ citraṃ durdinaṃ tadabhūddinam // 15.2.84 tato nagendranagare vidyādharavarāṅganāḥ / nānṛtyan kevalaṃ yāvad vātoddhūtā latā api // 15.2.85 cāraṇair atra murajeṣvāhateṣu mahotsave / nago 'py avādayadiva pratiśabdavatīrguhāḥ // 15.2.86 divyāsavarasakṣībavalgadvidyādharāvṛtaḥ / sa parvato 'pi pānena ghūrṇamāna ivābabhau // 15.2.87 varṇitāsyābhiṣekasya śobhānenaiva vīkṣya yat / indro 'pi svābhiṣeke 'bhūdbhagnamāno vimānagaḥ // 15.2.88 evaṃ prāptayathābhīṣṭacakravartyabhiṣecanaḥ / naravāhanadatto 'tha sa sasmārotsukaḥ pituḥ // 15.2.89 saṃmantrya ca samaṃ sadyaḥ sacivair gomukhādibhiḥ / samrāḍ rājānam āhūya sa vāyupatham ādiśat // 15.2.90 naravāhanadattas tvāṃ smaratyutkaṇṭhito bhṛśam / ity uktvākhyātavṛttānto gaccha tātamihānaya // 15.2.91 devīś ca mantriṇaś cāsya tathaivoktyā tvam ānayeḥ / tac chrutvaiva tathety uktvā vyomnā vāyupatho yayau // 15.2.92 kṣaṇāc ca prāpa kauśāmbīṃ dṛṣṭaḥ sabhayavismayaiḥ / paurair vidyādharāṇāṃ sa saptabhiḥ koṭibhir vṛtaḥ // 15.2.93 dadarśodayanaṃ taṃ ca vatsarājaṃ samantrikam / devībhiś cātra sahitaṃ yathārhavihitādaram // 15.2.94 upaviśyātha pṛṣṭvā ca kuśalaṃ taṃ jagāda saḥ / nṛpaṃ vidyādharapatirdṛṣṭaḥ sarvaiḥ sakautukam // 15.2.95 naravāhanadattas te sūnurārādhya śaṃkaram / sākṣātkṛṭya ca taṃ vidyāḥ sarvāḥ prāpyāridurjayāḥ // 15.2.96 hatvā mānasavegaṃ ca gaurimuṇḍaṃ ca dakṣiṇe / jitā mandaradevaṃ ca vedyardhapatimuttare // 15.2.97 āsādyobhayavedyardhavidyādharamahībhujām / sarveṣāṃ śāsanabhṛtāṃ cakravartipadaṃ mahat // 15.2.98 mahābhiṣekamṛṣabhe saṃprāptaḥ parvate 'dhunā / rājansmarati sotkastvāṃ sadevīsacivādikam // 15.2.99 ahaṃ ca tena prahito drutamāgamyatāmitaḥ / puṇyavanto hi saṃtānaṃ paśyantyuccaiḥ kṛtānvayam // 15.2.100 iti vāyupathāc chrutvā bhṛśotkaṇṭho babhāra saḥ / vatsarājo 'mbudārāvahṛṣyadbarhiṇavibhramam // 15.2.101 pratipadya ca tadvākyaṃ samaṃ tenaiva tatkṣaṇam / āruhya śibikāṃ vyomnā tadvidyānāṃ prabhāvataḥ // 15.2.102 kaliṅgasenānugataḥ sa bhāryasacivānvitaḥ / gatvā saṃprāpa taṃ divyamṛṣabhākhyaṃ mahāgirim // 15.2.103 tatrāpaśyac ca taṃ putraṃ divyasiṃhāsanasthitam / vidyādharendramadhyasthaṃ bahubhāryāsamanvitam // 15.2.104 pūrvādrimastakāsīnaṃ grahagrāmapariṣkṛtam / śaśāṅkamanukurvantaṃ bhūritārāvalīvṛtam // 15.2.105 taddarśanasudhāsārasiktaḥ prollāsitāśayaḥ / kāṃciccandrodayāmbhodhibhaṅgīṃ bheje sa bhūpatiḥ // 15.2.106 naravāhanadatto 'pi dṛṣṭvā taṃ janakaṃ cirāt / utthāya saṃbhramātsotkaḥ so 'bhyagātsaparicchadaḥ // 15.2.107 āliṅgitaś ca tenātha pitrāṅkamadhiropya saḥ / bhūyo 'pyānandabāṣpāmbupūreṇevābhyaṣicyata // 15.2.108 devī vāsavadattā ca ciramāśliṣya taṃ sutam / tadālokasnutastanyair asicatsmṛtaśaiśavam // 15.2.109 padmāvatī ca yaugandharāyaṇādyāś ca mantriṇaḥ / paitṛkā mātulaścaiva dṛṣṭvā gopālakaścirāt // 15.2.110 papuḥ satṛṣṇayā dṛṣṭyā tasyāmṛtamayaṃ vapuḥ / cakorā iva samrājo yathārhakṛtasatkṛteḥ // 15.2.111 kaliṅgasenā taṃ dṛṣṭvā jāmātaramathātmajām / trailokye 'pi na māti sma sveṣv aṅgeṣu tu kā kathā // 15.2.112 yaugandharāyaṇādyāś ca marubhūtimukhānsutān / dṛṣṭvā prabhuprasādāptadivyatvānabhyanandiṣuḥ // 15.2.113 āmuktadivyābharaṇā devī madanamañcukā / ratnaprabhāpyalaṃkāravatī lalitalocanā // 15.2.114 karpūrikā śaktiyaśā bhāgīrathayaśā api / tathā ruciradevasya bhaginī divyarūpadhṛt // 15.2.115 vegavatyajināvatyau tathā gandharvadattayā / prabhāvatī cātmanikā vāyuvegayaśās tatha // 15.2.116 tatsakhyaḥ kālikādyāś ca catasro 'tha sulocanā / kiṃ ca mandaradevyādyāḥ pañcānyāś ca varāṅganāḥ // 15.2.117 naravāhanadattasya mahiṣyaścakravartinaḥ / praṇemuḥ śvaśurasyātra pādau vatseśvarasya tāḥ // 15.2.118 tadvadvāsavadattāyāḥ padmāvatyās tathaiva ca / te ca harṣādyathaucityamāśīrbhistā avardhayan // 15.2.119 yathocitāsanāsīne vatseśe 'ntaḥpurānvite / naravāhanadattaḥ svamāruroha mahāsanam // 15.2.120 devī vāsavadattā ca navāstāstāstadā snuṣāḥ / paśyantī mumude tāsāṃ pṛcchantī kulanāmanī // 15.2.121 naravāhanadattasya tāṃ te vatseśvarādayaḥ / divyāṃ vibhūtiṃ paśyantaḥ kṛtārthaṃ janma menire // 15.2.122 atha pravṛtte tatraiva bandhusaṅgamahotsave / partīhāro 'bravīddhīro rucidevaḥ praviśya saḥ // 15.2.123 āpānabhūmiḥ sajjeyaṃ tadatrāgamyatāmiti / tac chrutvā te yayuḥ sarve tāmāpānabhuvaṃ śubhām // 15.2.124 vicitraratnacaṣakapraphullavividhāmbujām / vikīrṇānekakusumāmudyānanalinīmiva // 15.2.125 vyāptāṃ mattāsavāpūrṇakalaśībhiḥ puraṃdhribhiḥ / tanvatībhiḥ sudhāhartṛbāhutpannāmṛtabhramam // 15.2.126 papustatrāvarodhastrīlajjānigaḍabhedi te / smarajīvitasarvasvaṃ vilāsasacivaṃ madhu // 15.2.127 mukhāni madhunā teṣāmutphullānyaruṇāni ca / bālātapena sarasāṃ sarojānīva rejire // 15.2.128 devīvṛndādharajitair bhītaistatsaṃgamādiva / cakre 'bjarāgacaṣakaiḥ svarucā śīdhunihnavaḥ // 15.2.129 āsannakopakāle 'pi sabhrūbhaṅgāruṇekṣaṇāḥ / naravāhanadattasya tadā devyo madaspṛśaḥ // 15.2.130 tato bhojanabhūmiṃ te krameṇātra samāsadan / vidyāvibhavasaṃbhūtavividhāhārahāriṇīm // 15.2.131 āstīrṇavastrāṃ pātrāḍhyā satiraskariṇīpaṭām / nānāvidhāsvādyarasāṃ nāṭyavedīm iva śriyām // 15.2.132 tatra te vihitāhārā bhāskare saha saṃdhyayā / viśrānte 'stagirau śayyāgṛheṣv atha viśaśramuḥ // 15.2.133 naravāhanadattaś ca vidyayā bahudhā vapuḥ / vibhajya sarvadevīnāṃ saṃnidhatte sma veśmasu // 15.2.134 satyatastvinduvadanāṃ samadāṃ lolatārakām / reme niśāmivādāya kāntāṃ madanamañcukām // 15.2.135 vatseśvaro 'pi tāṃ rātriṃ sānugo divyabhogavān / tayaiva tanvā saṃprāptajanmāntara ivānayat // 15.2.136 prātaḥ prabudhya sarve ca taistair bhogais tathaiva te / vidyāsiddhavarodyānamandirādiṣu remire // 15.2.137 iti vividhavihārair atra teṣāṃ prayāteṣv atha bahudivaseṣu prītimān vatsarājaḥ / nijasutam upagamya svāṃ purīṃ gantukāmo nikhilakhacararājaṃ prahvam evaṃ jagāda // 15.2.138 putraiteṣu sacetano na ramate divyeṣu bhogeṣu kaḥ kiṃ vākarṣati janmabhūmivasatisnehaḥ svako mānuṣān / tadyāmaḥ svapurīṃ vayaṃ śriyamimāṃ vadyādharīṃ tvaṃ punar bhuṅkṣvaitāstava divyamānuṣatayā yogyā yato bhūmayaḥ // 15.2.139 āhvātavyāḥ punaravasare putra bhūyo vayaṃ te janmanyetatphalamiha hi nastvanmukhenduṃ yadetam / cakṣuḥpeyāmṛtarasamayaṃ kāntamālokayāmo divyāṃ lakṣmī yadapi bhavato vīkṣya modāmahe ca // 15.2.140 etadvaco 'kṛtakam eva pitur niśamya vatseśvarasya naravāhanadattadevaḥ / vidyādharādhipatim āśu sa devamāyam āhūya bāṣpabharagadgadamādideśa // 15.2.141 tātaḥ prayāti khalu tāṃ nijarājadhānīm ambānvitaḥ svasacivādiyutas tad asya / saṃpūrṇahemamaṇibhārasahasramagre prasthāpaya dyucaraviṣṭisahasrahāryam // 15.2.142 ityādiṣṭaḥ svāminā prītipūrvaṃ tena prahvo devamāyo jagāda / ākauśāmbi svātmanaiva prayāsyāmy etatsiddhyai sānugo mānadeti // 15.2.143 atha tasya cakravartī vastrālaṃkārapūjitasya pituḥ / vāyupathadevamāyau sānucarasyānuyātrikau sa dadau // 15.2.144 so 'pyārūḍho divyaṃ vahanaṃ vatseśvaraḥ saparivāraḥ / dūrānugataṃ putraṃ nivartya taṃ nijapurīṃ prayayau // 15.2.145 devī vāsavadattā tatkālodbhūtaśataguṇotkaṇṭhā / praṇataṃ nivartya rudatī paśyantī taṃ sutaṃ kathaṃcidagāt // 15.2.146 sa ca naravāhanadattaḥ sacivānugato gurūnanuvrajya / bāṣpāndahakaritamukhaḥ pratyāgādṛṣabhakaṃ tam eva girim // 15.2.147 tatrāsta bālasacivaiḥ saha gomukhāyair vidyādharendranivahaiś ca sa cakravartī / sāntaḥ puro madanamañcukayā sameto divyeṣu śaśvadupabhogasukheṣv atṛptaḥ // 15.2.148 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 16.0.1 pātu vastāṇḍavoḍḍīnagaṇḍasindūramaṇḍanaḥ / vāntābhipītapratyūhapratāpa iva vighnajit // 16.1.1 evaṃ tasminnṛṣabhake parvate tasya tiṣṭhataḥ / naravāhanadattasya sabhāryasya samantriṇaḥ // 16.1.2 prāpya vidyādharādhīśacakravartiśriyaṃ parām / bhuñjānasyāyayau puṣṇansukhāni madhurekadā // 16.1.3 prasasāda cirāccāru candrikā mṛgalakṣmaṇaḥ / navīnaśādvalāśliṣṭā sasvedābhūdvasuṃdharāḥ // 16.1.4 āsannāliṅgyamānāś ca muhurmalayamārutaiḥ / kampākulāḥ kaṇṭakitāḥ sarasā vānarājayaḥ // 16.1.5 puṣpacāpapratīhāraścūtayaṣṭiṃ bilokayan / kvaṇanmānavatīmānaṃ niṣiṣedheva kokilaḥ // 16.1.6 niṣpetuḥ pupavallībhyaḥ saśabdā bhṛṅgarājayaḥ / māravīradhanurmuktā iva nārācapaṅktayaḥ // 16.1.7 evaṃ madhupravṛttiṃ tāṃ tadā vīkṣya vyajijñapan / naravāhanadattaṃ taṃ sacivā gomukhādayaḥ // 16.1.8 deva paśyānya evāyaṃ jātaḥ puṣpamayo 'dhunā / ṛṣabhādrirmadhūtphullakānanālīnirantaraḥ // 16.1.9 anyonyaghaṭṭitaiḥ puṣpaiḥ kāṃsyatālavatīriva / saṃgītā iva bhṛṅgīnāṃ virutair vātavepitāḥ // 16.1.10 vasantasajjitodyānamanmathāsthānagāminīḥ / vilokaya latā rājan parāgapaṭamālinīḥ // 16.1.11 alimālāślathajyeyaṃ dṛśyatāṃ cūtamañjarī / viśrāntasya jagajjitvā kāmasyeva dhanurlatā // 16.1.12 tad atra rucirodyāne deva mandākinītaṭe / madhūtsavamimaṃ tāvadehi gatvopabhuñjmahe // 16.1.13 ity uktaḥ sacivaiḥ so 'tha sāvarodhavadhūjanaḥ / naravāhanadattas tadyayau mandākinītaṭam // 16.1.14 tatra cikrīḍa codyāne nānāvihaganādite / elālavaṅgabakulāśokamandāramaṇḍite // 16.1.15 upaviṣṭaś ca vipule candrakāntaśilātale / pārśve kṛtvā mahādevīṃ vāme madanamañcukām // 16.1.16 anyāvarodhasahitastaistair vidyādhareśvaraiḥ / caṇḍasiṃhāmitagatipramukhaiḥ parivāritaḥ // 16.1.17 āpānaṃ sevamāno 'tra tās tāḥ kurvan kathās tathā / vicārya tam ṛtuṃ samrāṭ sacivān svān uvāca saḥ // 16.1.18 sukhasparśo mṛdurvāto dakṣiṇo vimalā diśaḥ / puṣpitāni sugandhīni kānanāni pade pade // 16.1.19 madhurāḥ kokilālāpāḥ pānalīlāsukhāni ca / sukhaṃ kiṃ na madhau preyoviyogastvatra duḥsahaḥ // 16.1.20 anyasyāstāṃ tiraścām apy atra kaṣṭā viyogitā / tathā ca virahaklāntāmetāṃ paśyata kokilām // 16.1.21 eṣā hi naṣṭamanviṣya kūjantī suciraṃ priyam / aprāpya taṃ sthitā cūte mṛtevālīya niḥsvanā // 16.1.22 ity uktavantaṃ samrājaṃ mantrī taṃ gomukho 'bravīt / satyaṃ kāle 'tra viraho duḥsahaḥ sarvadehinām // 16.1.23 tathāhi deva śrāvasyāṃ yadvṛttaṃ vacmi tac chṛṇu / tatraiko rājaputro 'bhūdgrāmabhugrājasevakaḥ // 16.1.24 śūrasenābhidhānasya tasya mālavadeśajā / anurūpā suṣeṇeti bhāryābhūjjīvitādhikā // 16.1.25 sa jātu bhūpenāhūtaḥ kaṭakaṃ gantum udyataḥ / śūraseno 'nurāgiṇyā jagade bhāryayā tayā // 16.1.26 āryaputra na muktvā mām ekakāṃ gantum arhasi / nahi śakṣyāmy ahaṃ sthātuṃ kṣaṇam atra tvayā vinā // 16.1.27 evaṃ tayoktaḥ priyayā śūraseno jagāda tām / rājāhūto na gacchāmi kathaṃ tanvi na vetsi kim // 16.1.28 rājaputraḥ parāyattavṛttirasmi hi sevakaḥ / tac chrutvā sāśrunayanā sā bhāryā tam abhāṣata // 16.1.29 gantavyaṃ yadyavaśyaṃ te satsahiṣye kathaṃcana / dinam apy anatikrāmannupaiṣyasi madhau yadi // 16.1.30 śrutvaitatso 'py avādīttāmantato niścitaṃ priye / tyaktvāpi kāryameṣyāmi caitrasya prathame 'hani // 16.1.31 ity uktavān katham api priyayānumatas tayā / rājñaḥ samīpaṃ kaṭakaṃ śūraseno jagāma saḥ // 16.1.32 tadbhāryāpyāśayā tasthau gaṇayantī dināni sā / tadāgamāvadhimadhuprārambhadivasekṣiṇī // 16.1.33 gateṣv atha dineṣvāgātsa madhūtsavavāsaraḥ / manmathāhvānamantrābhavilasatkokiladhvaniḥ // 16.1.34 śuśruve kusumāmodamādyanmadhukarāravaḥ / kāmenāropyamāṇasya kārmukasyeva niḥsvanaḥ // 16.1.35 so 'yaṃ madhūtsavaḥ prāpto dhruvamadyaiṣyati priyaḥ / iti tasmindine tasya śūrasenasya sā vadhūḥ // 16.1.36 vicintya vihitasnānā suṣeṇābhyarcitasmarā / udvīkṣyamāṇā tanmārgaṃ tasthau racitamaṇḍanā // 16.1.37 dinātyaye 'pi na yadā sa tasyāḥ patirāyayau / tadā sā niśi nair āśyavidhurā samacintayat // 16.1.38 mṛtyoḥ kālo 'yam āyāto na tvāyātaḥ patiḥ sa me / parasevaikasaktānāṃ ko hi sneho nije jane // 16.1.39 ityevaṃ cintayantyāś ca tasyāstadgatacetasaḥ / niryayuḥ smaradāvāgnidahyamānā ivāsavaḥ // 16.1.40 tāvac ca bhūpātkatham apy ātmānaṃ pratimocya saḥ / śūraseno 'natikrāmandinaṃ taddayitotsukaḥ // 16.1.41 āruhya karabhaśreṣṭhamullaṅghyādhvānamāyatam / āgataḥ paścime yāme rātreḥ prāpa nijaṃ gṛham // 16.1.42 tatrāpaśyadgataprāṇāṃ priyāṃ tāṃ kṛtamaṇḍanām / latāmutphullakusumāṃ vātenonmūlitāmiva // 16.1.43 dṛṣṭvaiva vihvalasyaitāṃ kurvato 'ṅke viniryayuḥ / pralāpaiḥ saha tasyāpi prāṇā virahiṇaḥ kṣaṇāt // 16.1.44 tathā vipannau dṛṣṭvā tau daṃpatī kuladevatā / kṛpayā jīvayām āsa devī caṇḍī varapradā // 16.1.45 tataḥ pratyāgataprāṇau tataḥ prabhṛti tāvubhau / dṛṣṭānurāgāv anyonyam aviyuktau babhūvatuḥ // 16.1.46 itthaṃ vasantasamaye malayānilavījitaḥ / keṣāṃ na dehināṃ deva duḥsaho virahānalaḥ // 16.1.47 ityevaṃ gomukhenokte tad eva kila bhāvayan / naravāhanadatto 'bhūt so 'kasmād vimanā iva // 16.1.48 mahātmanāṃ vinā hetorduḥsthitaḥ susthito 'pi vā / sūcayantyantarātmā hi puro bhāvi śubhāśubham // 16.1.49 tato dine hy avasite samrāṭ saṃdhyām upāsya saḥ / vāsaveśmani viśrāntaḥ praviśya śayanīyake // 16.1.50 svapne niśavasāne svaṃ pitaraṃ kṛṣṇayā striyā / ākṛṣya dakṣiṇāmāśāṃ nīyamānamavaikṣata // 16.1.51 taddṛṣṭvaiva prabuddhaḥ saṃstātasyāniṣṭaśaṅkayā / dhyātām upasthitāṃ vidyāṃ prajñaptiṃ nāma pṛṣṭavān // 16.1.52 brūhi tātasya vṛttānto vatsarājasya ko mama / tannimittaṃ hi duḥsvapnadarśanādasmi śaṅkitaḥ // 16.1.53 ity uktā tena vidyā sā rūpiṇī tam abhāṣata / śṛṇu yadvatsarājasya vṛttaṃ deva pitustava // 16.1.54 sa kauśāmbīsthito 'kasmādujjayinyāḥ samāgatāt / dūtāccaṇḍamahāsenaṃ vipannamaśṛṇonnṛpam // 16.1.55 tasyāṅgāravatīṃ devīṃ kṛtānugamanāṃ tathā / tasmādeva sa śuśrāva mohādbhūmau papāta ca // 16.1.56 labdhasaṃjñaś ciraṃ caitau samaṃ vāsavadattayā / devyā śuśoca śvaśurau svargatau saparicchadaḥ // 16.1.57 bhaṅgure 'smin bhave kasya sthiratā sa ca bhūpatiḥ / aśocyo yasya jāmātā bhavān gopālakaḥ sutaḥ // 16.1.58 naravāhanadattaś ca dauhitra iti mantribhiḥ / prabodhyotthāpitaḥ so 'tha dadau śvaśurayor jalam // 16.1.59 tataḥ śvaśūryaṃ śokārtaṃ snehāt pārśvasthitaṃ tadā / gopālakaṃ sa vatseśo vāṣpakaṇṭho 'bhyabhāṣata // 16.1.60 uttiṣṭhojjayinīṃ gaccha rājyaṃ pālaya paitṛkam / pratīkṣante prajā hi tvāmiti dūtamukhāc chrutam // 16.1.61 tac chrutvā sa rudanvatsarājaṃ gopālako 'bravīt / na deva gantuṃ śaknomi tyaktvā tvāṃ bhaginīṃ tathā // 16.1.62 na cotsahe tātaśūnyāṃ svapurīṃ draṣṭum apy aham / tatpālako 'nujo me 'tra rājāstu madanujñayā // 16.1.63 evaṃ vadanyadā naicchadrājyaṃ gopālakastadā / senāpatiṃ rumaṇvantaṃ visṛjyojjayinīṃ purīm // 16.1.64 vatseśvaraḥ kaniṣṭhaṃ taṃ śvaśuryaṃ pālakābhidham / dattābhyanujñaṃ jyeṣṭhena tasyāṃ rājye bhyaṣecayat // 16.1.65 ālokya cāsthiraṃ sarvaṃ virakto viṣayeṣu saḥ / yaugandharāyaṇādibhyaḥ sacivebhyo 'bravīdidam // 16.1.66 asāre 'smin bhave tāvadbhāvāḥ paryantanīrasāḥ / kṛtaṃ ca rājyamasmābhir bhuktā bhogā jitā dviṣaḥ // 16.1.67 vidyādharādhirājatvaṃ prāpto dṛṣṭaḥ sutas tathā / idānīṃ ca vayo 'tītamasmākaṃ bāndhavaiḥ saha // 16.1.68 mṛtyave dātumāttāś ca keśeṣu jarasā vayam / klībarājyamivākrāntaṃ śarīraṃ valibhiś ca naḥ // 16.1.69 tasmātkālaṃjaragirau gatvā dehamaśāśvatam / tyaktvemaṃ sādhayāmyatra yathoktaṃ śāśvataṃ padam // 16.1.70 ity uktāstena sacivā rājñā sarve vicārya tat / devī vāsavadattā ca samacittāstamabruvan // 16.1.71 yathābhir ucitaṃ deva bhavatastvatprasādataḥ / vayam apy upayāsyāmaḥ paratrāpyuttamāṃ gatim // 16.1.72 ity ātmatulyair uktas taiḥ sa rājā kṛtaniścayaḥ / gopālakaṃ taṃ tatrasthaṃ śvaśuryaṃ dhuryam abhyadhāt // 16.1.73 naravāhanadattaś ca tvaṃ ca tulyau sutau mama / tadetāṃ rakṣa kauśāmbīṃ rājya tubhyaṃ mayārpitam // 16.1.74 evaṃ vatseśvareṇoktastaṃ sa gopālako 'bravīt / yuṣmākaṃ yā gatiḥ sā me nāhaṃ vastyaktumutsahe // 16.1.75 etadevānubandhena sa jalpansvasṛvatsalaḥ / vatsarājena jagade kopaṃ kṛtvaiva kṛtrimam // 16.1.76 adyaiva tvamanāyatto jāto mithyānuvṛtta me / khapadāc cyavamānasya kasyājñāṃ ko hi manyate // 16.1.77 ity ukto 'vāṅmukho rājñā rūkṣaṃ gopālako rudan / vanāya kṛtabuddhiḥ sansaṃpratyatra nyavartata // 16.1.78 tato rājā gajārūḍho devyāvāsavadattayā / padāvatyā ca sahitaḥ sa pratasthe samantrikaḥ // 16.1.79 kauśāmbyā nirgataṃ tasyāḥ sākrandāḥ sāśrudurdināḥ / sayoṣidbālavṛddhāś ca paurāstamanu niryayuḥ // 16.1.80 gopālako vaḥ pāteti tānāśvāsya kathaṃcana / nivartya ca sa vatseśaḥ prāyātkālaṃjaraṃ girim // 16.1.81 prāpya taṃ ca samāruhya praṇamya ca vṛṣadhvajam / sarvakālapriyāṃ vīṇāṃ kṛtvā ghoṣavatīṃ kare // 16.1.82 pārśvagābhyāṃ sa devībhyāmanvito mantribhiḥ saha / yaugandharāyaṇādyaistaiḥ patito 'bhūtprapātataḥ // 16.1.83 patanneva vimānena bhāsvareṇa sa bhūpatiḥ / āgatenānugaiḥ sārdhaṃ dyotamāno divaṃ gataḥ // 16.1.84 etadvidyāmukhāc chrutvā hā tātetyabhidhāya saḥ / naravāhanadatto 'tra papāta bhuvi mūrcchitaḥ // 16.1.85 labdhasaṃjñaś ca pitaraṃ mātaraṃ pitṛmantriṇaḥ / anvaśocannijāmātyaiḥ pramītapitṛkaiḥ saha // 16.1.86 svarūpajño 'pi saṃsārasyaitasya kṣaṇabhaṅginaḥ / indrajālopamānasya kathaṃ devi vimuhyasi // 16.1.87 anuśocasi cāśocyān kṛtakṛtyān pitṝn katham / yeṣāṃ vidyādharendraikacakravartī bhavān sutaḥ // 16.1.88 iti vidyādharādhīśair dhanavatyā ca bodhitaḥ / sa pitṛbhyo jalaṃ dattvā vidyāṃ papraccha tāṃ punaḥ // 16.1.89 mātulo me sa gopālaḥ kvāste kimakaroditi / tato vidyāpi sā bhūyaḥ samrājaṃ tam abhāṣata // 16.1.90 gate mahāpathagiriṃ vatsarāje 'nuśocya tam / bhaginīṃ cādhruvaṃ matvā sarvaṃ sthitvā bahiḥ puraḥ // 16.1.91 ujjayinyāstamānāyya bhrātaraṃ pālakaṃ ca saḥ / prādādgopālakastasmai kauśāmbīrājyam apy adaḥ // 16.1.92 rājyadvayasthe tasmiṃś ca so 'nuje 'tha tapovanam / vair āgyeṇāsitagiriṃ prayātaḥ kaśyapāśramam // 16.1.93 tatra valkalamādāya tapasyanmunimadhyagaḥ / mātulastiṣṭhati sa te deva gopālako 'dhunā // 16.1.94 śrutvaitaddraṣṭumutkastaṃ mātulaṃ saparicchadaḥ / naravāhanadatto 'gādvimānenāsitācalam // 16.1.95 tatrāvatīrya gaganādvṛto vidyādhareśvaraiḥ / apaśyadāśramapadaṃ sa muneḥ kaśyapasya tat // 16.1.96 saprekṣitamivānekakṛṣṇasāramṛgabhramaiḥ / sasvāgatācāram iva kvaṇitena patattriṇām // 16.1.97 juhvatām agnihotrāṇi dhūmarājisamudgamaiḥ / pradarśayadivārohamārgaṃ divi tapasvinām // 16.1.98 bahubhūdharanāgendramāśritaṃ kapilotkaraiḥ / apūrvam iva pātālamūrdhvavarti vitāmasam // 16.1.99 tatra madhye jaṭālaṃ taṃ taruvalkalavāsasam / mūrtaṃ śamamivādrākṣīnmātulaṃ munibhir vṛtam // 16.1.100 so 'pi gopālako dṛṣṭvā bhāgineyam upāgatam / utthāyāśliṣya cāṅge taṃ cakārodaśrulocanaḥ // 16.1.101 athobhau tau navībhūtaśokau bandhūnaśocatām / svajanālokavāteddho duḥkhāgniḥ kaṃ na tāpayet // 16.1.102 tadduḥkhadarśanārteṣu tiryakṣvapyatra tau tataḥ / upetyāśvāsayāmāsurmunayaḥ kaśyapādayaḥ // 16.1.103 atha tasminnahani gate prātargopālakaṃ sa taṃ samrāṭ / ehi madaiśvarye tvaṃ nivasetyabhyarthayāmāsa // 16.1.104 gopālako 'pi tam uvāca sa kiṃ na vatsa paryāptam evamamunā tava darśanena / snehas tavāsti mayi cet tad ihaiva varṣākālaṃ samāgatam imaṃ nivasāśrame tvam // 16.1.105 iti naravāhanadattas tenokto mātulena tatkālam / sāricchadaḥ sa tasminnasitagirau kaśyapāśrame tasthau // 16.1.106 athāsitagirau tasminnāsthānasthaṃ vyajijñapat / naravāhanadattaṃ taṃ svasenāpatirekadā // 16.2.1 adyāhaṃ deva harmyastho rakṣansainyāni dṛṣṭavān / divyena puṃsā nabhasi hriyamāṇāṃ niśi striyam // 16.2.2 krandantīṃ hāryaputreti kāntisarvasvahāriṇīm / labdhvaivānāyitāṃ buddhvāṃ tatkālabalinendunā // 16.2.3 āḥ pāpa paradārāṃstvamapahṛtya kva yāsyasi / naravāhanadattasya rājye devasya rakṣituḥ // 16.2.4 yojanānāṃ sahasreṣu ṣaṣṭau vaidyādhare pade / tiryañco 'pi hi nādharmaṃ kurvanty anyeṣu kā kathā // 16.2.5 ity uktvaiva pradhāvyāśu sānugena mayā svayam / saṃyamya sa pumānvyomnaḥ sanārīko 'vatāritaḥ // 16.2.6 avatārya ca paśyāmo yāvat syālaḥ sa te prabho / bhrātā yuṣmanmahādevyā ityakākhyo nabhaścaraḥ // 16.2.7 devyāṃ kaliṅgasenāyāṃ jāto madanavegataḥ / keyaṃ kimetāṃ harasīty ukto 'smābhiś ca so 'bhyadhāt // 16.2.8 iyaṃ mataṅgadevasya vidyādharapateḥ sutā / utpannāśokamañjaryāṃ nāmnā suratamañjarī // 16.2.9 saiṣā prāgeva vācā me mātrā dattā satī kila / anyasmai mānuṣāyātra svapitrā pratipāditā // 16.2.10 ato 'dyāsau nijā bhāryā yadi prāpya hṛtā mayā / tanme ko doṣa ity uktvā so 'tra vyaramadityakaḥ // 16.2.11 kenārye pariṇītā tvaṃ kathaṃ prāptāsi cāmunā / iti sātha mayā pṛṣṭāvocatsuratamañjarī // 16.2.12 asty ujjayinyāṃ nṛpatiḥ śrīmān pālakasaṃjñakaḥ / kumāras tasya putro 'sti sunāmāvantivardhanaḥ // 16.2.13 teneha pariṇītāhaṃ suptā harmyatale 'dya ca / āryaputrasya suptasya hṛtāsmyetena pāpmanā // 16.2.14 evam uktavatī sā ca saṃyatasthaḥ sa cetyakaḥ / mayeha sthāpitau tau dvau pramāṇamadhunā prabhuḥ // 16.2.15 evaṃ hariśikhātsenāpateḥ śrutvā sasaṃśayam / gatvā gopālakāyaitaccakravartī śaśaṃsa saḥ // 16.2.16 gopālako 'pi so 'vādīdvatsaitadviditaṃ na me / sāṃprataṃ pariṇītaiṣā jāne pālakasūnunā // 16.2.17 ānīyatāṃ kumārastadujjayinyāḥ sa mantriṇā / samaṃ bharataroheṇa jñāsyāmo niścayaṃ tataḥ // 16.2.18 tacchruvā mātulavacaścakravartī visṛjya saḥ / vidyādharaṃ dhūmaśikhaṃ mātulasya kanīyasaḥ // 16.2.19 pālakasyāntikaṃ rājñastāvānāyitavānubhau / ujjayinyāḥ kumāraṃ taṃ tatsutaṃ taṃ ca mantriṇam // 16.2.20 prāptau kṛtapraṇāmau ca sa tau gopālakānvitaḥ / snehādarābhyāṃ saṃmānya prakṛtaṃ pṛcchati sma tam // 16.2.21 tatra sthite niśāhīnacandrābhe 'vantivardhane / tathā suratamañjaryāṃ pitaryasyāś ca setyake // 16.2.22 satsu vāyupathādyeṣu munu tiṣṭhati kaśyape / so 'nyeṣu ca jagādaivaṃ mantrī bharatarohakaḥ // 16.2.23 ā mūlācchṛṇu devaitadujjayinyāḥ kilaikadā / evaṃ sametya vijñaptaḥ sarvaiḥ pālakabhūpatiḥ // 16.2.24 asyām udakadānākhyo bhavaty adyotsavaḥ puri / hetuś cātra na cet samyak chrutas tac chrūyatāṃ prabho // 16.2.25 pūrvaṃ caṇḍamahāsenaḥ pitā te khaḍgamuttamam / prāptuṃ ca bhāryāṃ tapasā devīṃ caṇḍīmatoṣayat // 16.2.26 sā svaṃ khaḍgaṃ dadau tasmai bhāryārthe caivam abhyadhāt / aṅgārakākhyamasuraṃ hatvā tasyācirātsutām // 16.2.27 putrāṅgāravatīṃ nāma bhavyāṃ bhāryāmavāpsyasi / ityādiṣṭastayā devyā tasthau rājā sa tanmanāḥ // 16.2.28 atrāntare cojjayinyāṃ yo yo 'bhūnagarādhipaḥ / sa sa kenāpi sattvena rātrau rātrāvabhakṣyata // 16.2.29 tataś caṇḍamahāsenas tad anveṣṭuṃ svayaṃ niśi / svairaṃ bhraman puri prāpa puruṣaṃ pāradārikam // 16.2.30 tasyācchinatsa khaḍgena śiro racitamaṇḍanam / chinnakaṇṭhaṃ ca taṃ sadyaḥ ko 'pyetyādatta rākṣasaḥ // 16.2.31 so 'yaṃ purādhipānatti nūnamatretyudīrya saḥ / ādāya keśeṣv ārebhe hantuṃ taṃ rākṣasaṃ nṛpaḥ // 16.2.32 tāvat sa rākṣaso 'vādīnmā rājanmāṃ vadhīrmṛṣā / anya eva sa ko 'pīha yaḥ khādati purādhipān // 16.2.33 ko 'sau brūhīti rājñā tatpṛṣṭaṃ rakṣo 'bravītpunaḥ / astīhāṅgārako nāma pātālanilayo 'suraḥ // 16.2.34 sa te purādhipānatti niśītheṣu paraṃtapa / sarvato rājakanyāś ca haṭhena harati prabho // 16.2.35 karotyaṅgāravatyāś ca tāḥ sutāyāḥ paricchadam / tamaṭavyāṃ bhramantaṃ tvaṃ dṛṣṭvā hatvā kṛtī bhava // 16.2.36 ity uktavantaṃ muktvā taṃ rākṣasaṃ sa svamandiram / rājā yayāv ekadā ca jagāmākheṭakaṃ tataḥ // 16.2.37 tatrāpaśyan mahākāyaṃ kopajvalitalocanam / sūkaraṃ sadarīkhaṇḍamañjanādrimivodyatam // 16.2.38 na varāho bhavedīdṛṅmāyī so 'ṅgārako nu kim / iti dhyāyan sa rājā taṃ kroḍaṃ bāṇair atāḍayat // 16.2.39 sa tānagaṇayanneva bāṇānvyādhūya tadratham / gatvā varāhaḥ sumahadviveśa vivaraṃ bhuvaḥ // 16.2.40 rājāpi vīras tatraiva tasya paścāt praviśya saḥ / divyaṃ puraṃ dadarśātra na dadarśa ca sūkaram // 16.2.41 vāpītaṭopaviṣṭaś ca tatrāpaśyat sa kanyakām / kanyāśataparīvārāṃ ratiṃ rūpavatīm iva // 16.2.42 sā kanyābhyetya pṛṣṭvā ca tatrāgamanakāraṇam / paśyantī sāśrunayanā jātapremā jagāda tam // 16.2.43 kaṣṭaṃ kutra praviṣṭo 'si varāho yastvayekṣitaḥ / sa daityo 'ṅgārako nāma vajrakāyo mahābalaḥ // 16.2.44 saṃprati tyaktavārāharūpaścāntaḥ svapityasau / prabudhyāhārakāle tu kuryādatyahitaṃ tava // 16.2.45 ahaṃ ca subhagaitasya nāmnāṅgāravatī sutā / tava cāniṣṭamāśaṅkya prāṇāḥ kaṇṭhāgatā mama // 16.2.46 ity uktaḥ sa tayā rājā devyā dattaṃ varaṃ smaran / kāryasiddhirmamāstīti jātāsthaḥ pratyuvāca tām // 16.2.47 yadi mayyasti te snehastadidaṃ kuru madvacaḥ / gatvā rudihi pārśve 'sya prabuddhasya sataḥ pituḥ // 16.2.48 pramattaṃ yadi kaścit tvāṃ hanyāt tan mama kā gatiḥ / iti vācyaś ca mugdhākṣi sa pṛcchan kāraṇaṃ tvayā // 16.2.49 evaṃ kṛte mamāpyasti dhruvaṃ śreyastavāpi ca / ity uktā tena rājñā sā gatvā madanamohitā // 16.2.50 upaviśya prabuddhasya pārśve tasyārudatpituḥ / pṛṣṭā śaśaṃsa tasmai ca hetuṃ tadvadhajaṃ bhayam // 16.2.51 tataḥ sa daityo 'vādīttāṃ vajrāṅgaṃ ko hi hanti mām / yaddhi vāmakare me 'sti marma rakṣati taddhanuḥ // 16.2.52 ityetattadvaco rājā pracchannaḥ sa tadāśṛṇot / so 'tha daityaḥ pravavṛte snātvā pūjayituṃ haram // 16.2.53 tatkālaṃ prakaṭībhūya yuddhāyāhvayate sma saḥ / daityaṃ gṛhītamaunaṃ taṃ rājā ropitakārmukaḥ // 16.2.54 so 'pi daityaḥ karaṃ vāmamutkṣipya vyāpṛtetaraḥ / saṃjñāṃ tasyākarodrājñaḥ pratīkṣasva manāgiti // 16.2.55 tatkṣaṇaṃ tena rājñā ca kare tatra sa marmaṇi / siddhalakṣyeṇa bāṇena hato daityo 'patad bhuvi // 16.2.56 tṛṣārto 'haṃ hato yena so 'bde 'bde cenna māṃ jalaiḥ / tarpayiṣyati tattasya pañca naṅkṣyanti mantriṇaḥ // 16.2.57 ity uktvaiva vipanne 'smin daitye tāṃ tatsutāṃ nṛpaḥ / ādāya so 'ṅgāravatīmāgādujjayinīmimām // 16.2.58 pariṇīya ca tāṃ devīṃ sa devo deva vaḥ pitā / aṅgārakasyāmbudānaṃ prativarṣam akārayat // 16.2.59 sarve codakadānākhyaṃ kurvantīha mahotsavam / prāptaḥ sa cādya tatpitrā yatkṛtaṃ te kuruṣva tat // 16.2.60 etatprajāvacaḥ śrutvā sa taṃ pālakabhūpatiḥ / puri prāvartayattatra jaladānotsavaṃ tadā // 16.2.61 tasmin pravṛtte tadvyagre jane kolāhalākule / akasmāt troṭitālāno gajo 'trādhāvadunmadaḥ // 16.2.62 sa vāraṇo 'ṅkuśaṃ jitvā vyādhūtādhoraṇo bhraman / antarnagaryāṃ subahūn kṣaṇād vyāpādayaj janān // 16.2.63 pradhāviteṣu meṇṭheṣu mahāmātrānviteṣv api / paureṣu ca na taṃ kaścinniyantumaśakadgajam // 16.2.64 kramādbhramati tasmiṃś ca gaje caṇḍālavāṭakam / saṃprāpte niragāttasmādekā caṇḍālakanyakā // 16.2.65 jito 'nayā mukhenendur madvairītīva tuṣṭayā / bhāsayantī bhuvaṃ pādalagnayā kamalaśriyā // 16.2.66 vyavṛttacetaso 'nyebhyo bhāvebhyastimitasthiteḥ / nidreva sarvalokasya dṛśorviśrāntidāyinī // 16.2.67 sā kanyā vāraṇendraṃ taṃ saṃmukhopāgataṃ kare / kareṇāhatya kuṭilaistaiḥ kaṭākṣair atāḍayat // 16.2.68 sa hastī tatkarasparśamohito vinatānanaḥ / taddṛṣṭividdhas tāṃ paśyan padam apy atra nācalat // 16.2.69 tataḥ sā svottarīyeṇa kṛtāyāṃ tasya dantayoḥ / utpatyāruhya dolāyāṃ prākrīḍadvarakanyakā // 16.2.70 dṛṣṭvā tāṃ ca sa gharmārtāṃ tarucchāyāmagāddvipaḥ / etaddṛṣṭvā mahaccitraṃ paurāstatraivamabruvan // 16.2.71 aho divyeva kāpyeṣā kanyā sarvātiśāyinā / rūpeṇeva prabhāveṇa tiryañco 'pyāhṛtā yayā // 16.2.72 atrāntare ca tadbuddhvā kumāro 'vantivardhanaḥ / nirgataḥ kautukaṃ draṣṭumapaśyattāṃ sa kanyakām // 16.2.73 paśyatas tasya madanavyādhavāgurayā tayā / dhāvitaś cittahariṇo rājasūnorabadhyata // 16.2.74 sāpi taṃ vīkṣya tadrūpahṛtacittā tadagrahīt / gajendradantadolāyā avaruhyottarīyakam // 16.2.75 tato meṇṭhādhirūḍhe 'smin gaje sātha nṛpātmajam / salajjaṃ sānurāgaṃ ca paśyantī svagṛhānagāt // 16.2.76 avantivardhanaḥ so 'pi praśānte gajasaṃbhrame / tayā hṛtena cittena śūnyo 'yāsītsvamandiram // 16.2.77 tatra saṃtapyamānaś ca tāṃ vinā varakanyakām / apṛcchad vismṛtārabdhajaladānotsavaḥ sakhīn // 16.2.78 jānītha kasya tanayā kiṃnāmā sā ca kanyakā / tac chrutvā te vayasyāstaṃ rājaputraṃ babhāṣire // 16.2.79 astīhotpalahastākhyaḥ ko'pi caṇḍālavāṭake / mātaṅgastattanūjā sā nāmnā suratamañjarī // 16.2.80 satāṃ darśanamātraikaphalaṃ tasyā manoramam / citrasthitāyā iva tannopabhogakṣamaṃ vapuḥ // 16.2.81 tac chrutvā sa vayasyebhyaḥ kumārastānabhāṣata / manye na mātaṅgasutā sā divyā kāpi niścitam // 16.2.82 nahi caṇḍālakanyāyāḥ sā tādṛśyākṛtirbhavet / tadrūpā sā ca bhāryā me na cetsyājjīvitena kim // 16.2.83 iri bruvansa sacivair aśakyavinivāraṇaḥ / atyarthaṃ tadviyogāgnisaṃtapto 'bhūnnṛpātmajaḥ // 16.2.84 tato 'vantivatī devī nṛpatiḥ pālakas tathā / pitarau tasya buddhvā tadabhūtāṃ ciramākulau // 16.2.85 kathaṃ vāñchati putro nāvantyajāṃ rājavaṃśajaḥ / iti cokte tayā devyā sa rājā pālako 'bravīt // 16.2.86 evaṃ dhāvati yaccetastasyāmasmatsutasya tat / dhruvaṃ kāraṇamātaṅgī kāpi sānyaiva kanyakā // 16.2.87 vakti rajyadarajyadvā kāryākārye satāṃ manaḥ / atra caiṣā kathā devi na śrutā cenniśamyatām // 16.2.88 prākprasenajito rājñaḥ supratiṣṭhitasaṃjñake / pure kuraṅgī nāmnābhūdatirūpavatī sutā // 16.2.89 sā jātudyānaniryātā bandhabhraṣṭena hastinā / uccikṣipe savahanā dhāvitvopari dantayoḥ // 16.2.90 vidrute parivāre 'syāḥ sākrande taṃ gajaṃ prati / tatrāttakhaḍgaś caṇḍālakumāraḥ ko'py adhāvata // 16.2.91 sa taṃ lūnakaraṃ khaḍgaprahāreṇa mahāgajam / hatvā tāṃ mocayām āsa pravīro rājakanyakām // 16.2.92 tato milatparijanā sā jagāma svamandiram / ākṛṣṭahṛdayā tasya vīryasaundaryasaṃpadā // 16.2.93 sa me vāraṇatastrātā bhartā vā mṛtyureva vā / iti saṃcintayantī ca tasthau tadbirahāturā // 16.2.94 sa caṇḍālakumāro 'pi śanair gatvā nijaṃ gṛham / tadrūpahṛtacittaḥ sandhyāyaṃstāṃ paryatapyata // 16.2.95 kutrāhamantyajanmāyaṃ kutra sā rājakanyakā / kākasya rājahaṃsyāś ca kīdṛśaḥ kva samāgamaḥ // 16.2.96 hāsyametac ca śaknomi na vaktuṃ nāpy upekṣitum / tasmānmaraṇamevātra saṃkaṭe śaraṇaṃ mama // 16.2.97 ityālocya sa gatvā ca niśāyāṃ pitṛkānanam / snātvā kṛtvā citāmagniṃ prajvālyaiva vyajijñapat // 16.2.98 eva pāvaka viśvātmaṃstvayyātmāhutidānataḥ / janmāntare 'pi sā bhūyādbhāryā rājasutā mama // 16.2.99 ity uktavantaṃ hutabhujyātmānaṃ kṣeptumudyatam / prakaṭībhūya sākṣāt taṃ prasanno 'gnir abhāṣata // 16.2.100 mā kṛthāḥ sāhasaṃ bhāryā bhaviṣyati tavaiva sā / nahi tvaṃ pūrvacaṇḍālo yaś ca tvāṃ vacmi tacchṛṇu // 16.2.101 āste kapilaśarmākhyo nagare 'smin dvijottamaḥ / tasyānnyagāre pratyakṣaḥ sakāraḥ sanvasāmy aham // 16.2.102 tatra jātvantikaprāptāṃ tatsutāṃ rūpalobhataḥ / kanyāmakaravaṃ bhāryāṃ varotsāritadūṣaṇām // 16.2.103 tasyaṃ tadaiva jātastvaṃ mama vīryeṇa putraka / tayā ca lajjayā rathyāmukhe kṣipto 'si tatkṣaṇam // 16.2.104 tatastvaṃ prāpya caṇḍālair ajākṣīreṇa vardhitaḥ / tadaivaṃ brāhmaṇīgarbhasaṃbhūtastvaṃ mamātmajaḥ // 16.2.105 tato nāstyapavitratvaṃ mattejaḥ saṃbhavasya te / prāpsyasyeva ca bhāryāṃ tāṃ kuraṅgīṃ rājakanyakām // 16.2.106 ity uktvāntardadhe vahniḥ so 'pi saṃprāptasaṃmadaḥ / mātaṅgakṛtrimasuto jātāsthaḥ svagṛhaṃ yayau // 16.2.107 tataḥ prasenajidrājā svapne 'gniprerito dadau / anviṣṭatattvas tasmai tāṃ sutāṃ pāvakasūnave // 16.2.108 evaṃ bhavanti pracchannā divyā devi sadā bhuvi / tadeṣā kāpi divyaiva nāntyā suratamañjarī // 16.2.109 anyadeva hi tadratnaṃ matsūnoḥ sā ca niścitam / janmāntarapriyatamā cakṣūrāgopavarṇitā // 16.2.110 evamasmāsu tiṣṭhatsu rājñi bruvati pālake / avarṇayamahaṃ tatra kaivartīyāmimāṃ kathām // 16.2.111 abhunmalayasiṃhākhyo rājā rājagṛhe purā / tasya māyāvatītyāsīdrūpeṇāpratimā sutā // 16.2.112 sā krīḍantī madhūdyāne rūpayauvanaśālinā / kaivartakakumāreṇa dṛṣṭā kenāpi jātucit // 16.2.113 sa ca tāṃ suprahārākhyo dṛṣṭvā smaravaśo 'bhavat / sādhyāsādhyavicāraṃ hi nekṣate bhavitavyatā // 16.2.114 gatvā ca svagṛhaṃ tyaktvā pāṭhīnāharaṇādi saḥ / tasthau tadekacittaḥ sañ śayyāyām ujjhitāśanaḥ // 16.2.115 anubandhena pṛṣṭaś ca svābhiprāyaṃ śaśaṃsa saḥ / mātre rakṣitakānāmnyai sāpi putraṃ tam abhyadhāt // 16.2.116 viṣādaṃ muñca putra tvamāhāraṃ bhaja niścitam / etatte sādhayāmyeva svayuktyāhamabhīpsitam // 16.2.117 ity uktvāśvāsite tasmiñjātāsthe bhuktabhojane / matsyānādāya hṛdyānsā yayau rajasutāgṛham // 16.2.118 tatra ceṭībhir ākhyātā sevoddeśātpraviśya sā / dāśī rakṣitikā tasyai tanmatsyaprābhṛtaṃ dadau // 16.2.119 tenaiva ca krameṇaitaddadatī sā dine dine / vacanākāṅkṣiṇīṃ cakre tām ārādhya nṛpātmajām // 16.2.120 brūhi vāñchasi yanmattastatkuryām apiduṣkaram / iti prītātha sāvocattāṃ dāśīṃ rājakanyakā // 16.2.121 tataḥ sā dhīvarī prāha rahastāṃ yācitābhayā / udyānadṛṣṭāṃ tvāṃ devi vinā klāmyati me sutaḥ // 16.2.122 āśāṃ pradarśya ca mayā prāṇatyāgātsa rakṣyate / tatkṛpā mayi cettanme sutaṃ sparśena jīvaya // 16.2.123 evaṃ tayoktā kaivartayoṣitā sā nṛpāmajā / salajjā sānurodhā ca vimṛśyaivam uvāca tām // 16.2.124 guptamānaya taṃ tāvannaktaṃ manmandiraṃ sutam / tac chrutvaiva prahṛṣṭā sa yayau dāśī sutāntikam // 16.2.125 naktaṃ ca sā yathāśakti svair aṃ racitamaṇḍanam / tamānināya tadrājakanyāntaḥpuramātmajam // 16.2.126 tatra taṃ rājaputrī sā suprahāraṃ cirotsukam / has te gṛhītvā śayane kṛtaprītirnyaveśayat // 16.2.127 āśvāsayām āsa ca taṃ klāntāṅgaṃ virahāgninā / śrīkhaṇḍaśiśirasparśakarasaṃvāhanena sā // 16.2.128 so 'pi tena sudhāsikta iva dāśīsutaściram / kṛtārthamānī viśrānto jahre sapadi nidrayā // 16.2.129 supte cāsmin nṛpasutā gatvā suṣvāpa sānyataḥ / yuktirañjitakaivartasutā rakṣitaviplavā // 16.2.130 tato 'sya tatkarasparśavigamapratibodhinaḥ / hastopanatavibhraṣṭāṃ vallabhāṃ tāmapaśyataḥ // 16.2.131 nidhikumbhīmivātīva daridrasya viṣādinaḥ / dāśasūnornirāśasya sadyaḥ prāṇā viniryayuḥ // 16.2.132 tadbuddhvāgatya nindantī sātmānaṃ rājakanyakā / prātastena sahāroḍhuṃ citāṃ vyavasitābhavat // 16.2.133 tato malayasiṃho 'syāḥ pitā buddhvā nṛpo 'tra tat / etyānivāryāṃ dṛṣṭvaitāmācamyaivaṃ vaco 'bravīt // 16.2.134 yadi satyam ahaṃ bhakto devadeve trilocane / tan me vadata kartavyaṃ lokapālā yathocitam // 16.2.135 ity uktavantaṃ rājānaṃ divyā vāgevam abravīt / pūrvabhāryeyametasya dāśayūno bhavatsutā // 16.2.136 grāme nāgasthalākhye hi mahīdharasutaḥ purā / abhūdbaladharo nāma brāhmaṇo guṇavattaraḥ // 16.2.137 sa gate pitari svargaṃ hṛtavittaḥ svagotrajaiḥ / virakto bhāryayā sākaṃ jagāma dyunadītaṭam // 16.2.138 dehaṃ tyakṣyannirāhāraḥ sthitas tatra vilokya saḥ / dāśān bhakṣayato matsyān manasā śraddadhe kṣudhā // 16.2.139 tato 'tra pañcatāṃ yātaṃ tatsaṃkalpakalaṅkitam / svabhāryā śuddhasaṃkalpā tapaḥsthaiva tamanvagāt // 16.2.140 sa eṣa jātaḥ saṃkalpadoṣāddāśakule dvijaḥ / bhāryāsya sā ca sutapā jātaiṣā te sutā nṛpa // 16.2.141 tadetaṃ pūrvabhartāraṃ rājanneṣā tvadātmajā / jīvayatvāyuṣo 'rdhena gatāyuṣamaninditā // 16.2.142 etattapaḥprabhāvāddhi tattīrthapramayāt tathā / pūto 'yaṃ tava jāmātā bhūtvā rājā bhaviṣyati // 16.2.143 ity ukto divyayā vācā suprahārāya tāṃ sutām / dattāyurardhāṃ ca dadau tasmai labdhāsave nṛpaḥ // 16.2.144 taddattair bhūmihasyaśvaratnair bhūtvā sa bhūpatiḥ / suprahāraḥ kṛtī tasthau prāpya bhāryāṃ tadātmajām // 16.2.145 evaṃ prāgjanmasaṃbandhaḥ prāyaḥ prītyai śarīriṇām / kiṃ caivaṃ caurasaṃbaddhāpy atreyaṃ śrūyatāṃ kathā // 16.2.146 ayodhyāyāmabhūdrājā vīrabāhuriti śrutaḥ / yo rarakṣa svasaṃtānanirviśeṣaṃ sadā prajāḥ // 16.2.147 kadācit taṃ ca rājānam etya paurā vyajijñapan / caurā muṣṇanti nagarīm imāṃ pratiniśaṃ prabho // 16.2.148 jāgradbhir api cāsmābhiḥ śakyā lakṣayituṃ na te / tac chrutvā sthāpayām āsa so 'tra cārān nṛpo niśi // 16.2.149 te 'pi prāpurna yaccaurānna cāśāmyadupadravaḥ / tena rājā svayaṃ rātrau tadanveṣṭuṃ viniryayau // 16.2.150 ekākī khaḍahastaś ca paribhrāmyansa sarvataḥ / saṃcarantaṃ dadarśaikaṃ prākāropari pūruṣam // 16.2.151 bhayāllaghupadanyāsaṃ kākacañcalalocanam / mṛgārim iva paśyantaṃ muhurvalitakaṃdharam // 16.2.152 vikoṣāsiviniryātair lakṣitaṃ khaḍgaraśmibhiḥ / tāraratnāpahārārtham iva seraṇa rajjubhiḥ // 16.2.153 dṛṣṭvā cācintayadrājā cauro 'yaṃ vedmi niścitam / dhruvamekacareṇeyaṃ muṣyate 'nena me purī // 16.2.154 ityālocya nṛpaścauraṃ caturastam upāgamat / cauro 'pi sa tamaprākṣītsaśaṅkaṃ ko bhavāniti // 16.2.155 tato rājābravīdetaṃ bahuvyasanadurbharaḥ / ahaṃ sāhasikaścaurastvaṃ ca me brūhi ko bhavān // 16.2.156 cauro 'pyuvācaikacarastaskaro 'haṃ mahādhanaḥ / tadehi madgṛhaṃ yāvaddhanecchāṃ pūrayāmi te // 16.2.157 tac chrutvā dasyunā tena samaṃ rājā tatheti saḥ / yayau vanāntas tadveśma kṣmātale khātanirmitam // 16.2.158 adhiṣṭhitaṃ varastrībhir bhūriratnaprakāśitam / sadā navopabhogaṃ ca bhujaṃganagaropamam // 16.2.159 tato garbhagṛhaṃ tasmin praviṣṭe taskare nṛpam / bāhyasthānasthitaṃ dāsī tam ekā sakṛpābhyadhāt // 16.2.160 kvāsi praviṣṭo niryāhi śīghraṃ viśvastaghātakaḥ / hanyādekacaro hi tvāṃ pratibhedabhayādayam // 16.2.161 tac chrutvā nirgato rājā drutaṃ gatvā svamandiram / senāpatiṃ samāhūya sasainyaḥ punarāyayau // 16.2.162 āgatya ruddhvā tadveśma śūrānantaḥ praveśya ca / hṛtārthasaṃcayaṃ cauramavaṣṭabhyānināya tam // 16.2.163 gatāyāṃ niśi tenātha sa rājñādiṣṭanigrahaḥ / cauro vipaṇimadhyena vadhyabhūmimanīyata // 16.2.164 nīyamānaṃ ca taṃ tatra dṛṣṭvā dṛṣṭyanurāgiṇī / vaṇiksutaikā pitaraṃ tatkṣaṇaṃ svam abhāṣata // 16.2.165 yo 'yaṃ vadhyabhuvaṃ tāta nīyate dattaḍiṇḍimaḥ / asau cet syān na me bhartā tan mṛtāṃ viddhi mām iti // 16.2.166 vīkṣyātha durnivārāṃ tāṃ gatvā bhūpaṃ sa tatpitā / dravyakoṭyāpi caurasya tasya muktimayācata // 16.2.167 bhūpo 'pi tasmai vaṇije cukrodha na tu taskaram / taṃ mumocāvilambyaiva śūlāyāṃ taṃ nyaveśayat // 16.2.168 tataḥ sā vāmadattākhyā vaṇikkanyā kalevaram / caurasyādāya tasyāgniṃ praviveśānurāgataḥ // 16.2.169 evaṃ prāgjanmasaṃbandhaparāyat teṣu jantuṣu / bhāvi ko vastv atikrāmet ko vā kiṃ kasya vārayet // 16.2.170 tasmātputrasya te kāpi pūrvasaṃbandhanirmitā / avantivardhanasyaiṣā rājansuratamañjarī // 16.2.171 anyathā kathametasya rājasūnoḥ sujanmanaḥ / mātaṅgyāmiha tasyāṃ syādabhiṣvaṅgo 'yamīdṛśaḥ // 16.2.172 tasmādutpalahastaḥ sa mātaṅgastatpitā prabho / tāṃ sutāṃ yācyatāṃ tāvat paśyāmaḥ kiṃ bravītyasau // 16.2.173 evam ukto mayā rājā pālakaḥ prāhiṇottadā / dūtānutpalahastāya tāṃ kanyāṃ tatra yācitum // 16.2.174 sa ca tair yācito dūtair mātaṅgo nijagāda tān / etanme 'bhimataṃ kiṃ tu yo bhojayati madgṛhe // 16.2.175 aṣṭādaśasahasrāṇi viprāṇāṃ puravāsinām / tasmai mayāsau dātavyā sutā suratamañjarī // 16.2.176 etac chrutvā vacas tasya sapratijñaṃ tathaiva te / āgatya dūtā rājñe tatpālakāya nyavedayan // 16.2.177 etatsakāraṇaṃ matvā saṃghāṭya brāhmaṇān puri / ujjayinyāṃ samākhyātavṛttāntaḥ kṣitipo 'bravīt // 16.2.178 bhuṅgdhvamutpalahas tasya mātaṅgasyeha veśmani / aṣṭādaśasahasrāṇi yūyaṃ neccheyamanyathā // 16.2.179 ity uktā bhūbhṛtā bhītāścaṇḍālānnāc ca te dvijāḥ / kartavyamūḍhāḥ saṃśritya mahākālaṃ vyadhustapaḥ // 16.2.180 annamutpalahas tasya gṛhe bhuṅgdhvamaśaṅkitāḥ / vidyādharo hy ayaṃ nāyaṃ caṇḍālaḥ sakuṭumbakaḥ // 16.2.181 iti svapne samādiṣṭā viprāste tena śaṃbhunā / utthāya gatvā rājñe tadākhyāya punarabruvan // 16.2.182 caṇḍālavāṭād anyatra śuddham annaṃ pacatv asau / rājann utpalahasto 'tra tatas tadbhuñjmahe vayam // 16.2.183 tac chrutvotpalahas tasya rājā so 'nyaṃ gṛhaṃ vyadhāt / prītaś ca kārubhiḥ śuddhaistatrāsyānnamapācayat // 16.2.184 snāte cotpalahas te 'smiñ śuddhavastre puraḥ sthite / tatrāṣṭādaśabhir bhuktaṃ sahasrair agrajanmanām // 16.2.185 bhukteṣu teṣu copetya rājānaṃ rāṣṭrasaṃnidhau / praṇamyotpalahasto 'sau pālakaṃ tam abhāṣata // 16.2.186 abhavadgaurimuṇḍākhyo dhuryāṃ vidyādhareśvaraḥ / mataṅgadevanāmāhaṃ tasyābhūvaṃ samāśritaḥ // 16.2.187 asyāṃ suratamañjaryāṃ sutāyāṃ mama bhūpate / utpannāyāṃ sa māṃ guptaṃ gaurimuṇḍo 'bravīdidam // 16.2.188 naravāhanadattākhyo yo 'yaṃ vatseśvarātmajaḥ / bhaviṣyaccakravartīha so 'smākaṃ kathyate suraiḥ // 16.2.189 tadyāvac cakravartitvaṃ na prāptaḥ kaṇṭakaḥ sa naḥ / tāvat svamāyayā gatvā taṃ nipātaya mā ciram // 16.2.190 ityahaṃ gaurimuṇḍena pāpena preritastadā / tadarthaṃ nabhasā gacchan puro 'paśyaṃ maheśvaram // 16.2.191 sa māṃ sadyo 'śapatkruddhaḥ kṛtvā huṃkāramīśvaraḥ / mahātmani jane pāpa kathaṃ pāpaṃ cikīrṣasi // 16.2.192 tadanenaiva dehena bhāryāduhitṛsaṃyutaḥ / gacchojjayinyāṃ caṇḍālamadhye nipata durmate // 16.2.193 aṣṭādaśasahasrāṇi viprāṇāṃ puravāsinām / tanayādānaśulkena yadā te bhojayiṣyati // 16.2.194 gṛheṣu kaścic chāpasya tadāntas te bhaviṣyati / dātavyā ca tvayā tasmai sutā tacchulkadāyine // 16.2.195 ity uktvāntarhite śaṃbhāveṣo 'smi patitastadā / anyeṣūtpalahastākhyo na ca taiḥ saṃkaro mama // 16.2.196 adya śāntaḥ sa śāpo me tvatputrasya prasādataḥ / tanmayeyaṃ sutā dattā tasmai suratamañjarī // 16.2.197 idānīṃ caiṣa gacchāmi nijaṃ vaidyādharaṃ padam / naravāhanadattasya sevārthaṃ cakravartinaḥ // 16.2.198 ity uktvaivārpitasutaḥ khamutpattyāṅganāyutaḥ / āgānmataṅgadevo 'sau deva tvaccaraṇāntikam // 16.2.199 rājāpi pālako jñātatattvo hṛṣṭastato vyadhāt / tasyāḥ suratamañjaryā vivāhaṃ svasutasya ca // 16.2.200 tatputro 'pi ca tāṃ bhāryāṃ prāpya vidyādharīmabhūt / manorathādhikāvāptikṛtārtho 'vantivardhanaḥ // 16.2.201 ekadā ca kumāro 'sau supto harmye samaṃ tayā / niśākṣaye prabuddhastāmakasmānnaikṣata priyām // 16.2.202 vicitya caitām aprāpya tathā krandannatapyata / yathopetya pitāpyasya rājābhūdbhṛśavihvalaḥ // 16.2.203 rakṣiteyaṃ purī nāsyāṃ niśāyāṃ praviśetparaḥ / dhruvaṃ hṛtā sā kenāpi pāpenākāśacāriṇā // 16.2.204 ityādyasmāsu jalpatsu militeṣv atra tatkṣaṇam / vidyādharo dhūmaśikho yauṣmāko 'vātaraddivaḥ // 16.2.205 teneha so 'yamānītaḥ kumāro 'vantivardhanaḥ / ahaṃ cākhyāya vṛttāntaṃ mārgitaḥ pālakānnṛpāt // 16.2.206 saiṣā cātra sthitā pitrā samaṃ suratamañjarī / vṛttānta īdṛśaścāsyā devo jānātyataḥ param // 16.2.207 itthaṃ pālakamantrini kathayitvā bharatarohake virate / naravāhanadattāgre mataṅgadevaṃ sabhāsado 'pṛcchan // 16.2.208 kasmai bhavatā dattā brūhi tvaṃ suratamañjarīyamiti / so 'pyāha sma mayaiṣā dattaivāvantivardhanāyeti // 16.2.209 tvaṃ brūhi harasi kasmādetāmiti cetyako 'tha taiḥ pṛṣṭaḥ / ādau mahyaṃ mātrā vācā datteyamityavādītsaḥ // 16.2.210 sati janake kā mātā taddāne 'py asti ko 'tra tava sākṣī / tadiyaṃ paradārāste pāpeti tamūcurityakaṃ sabhyāḥ // 16.2.211 iti taiś ca niruttarīkṛtasya prasabhaṃ nigrahamityakasya tasya / naravāhanadattacakravartī kupito durvinayātsamādideśa // 16.2.212 asyaikametamaparādhamiha kṣamasva syālo hi te madanavegasutaḥ kilāsau / ityarthito munivarair atha kaśyapādyai rājā kathaṃcidapabhartsya sa taṃ mumoca // 16.2.213 tam apica mātulaputraṃ nijapatnyāvantivardhanaṃ yuktam / vāyupathahastanihitaṃ sacivayutaṃ prāhiṇotsvapurīm // 16.2.214 evaṃ tatrāsitagirau sādhvīṃ suratamañjarīm / ityakāpahṛtāṃ tasmātsyālādapyapabhartsitāt // 16.3.1 hṛtvā samarpya bhartre ca munimadhye vyavasthitam / naravāhanadattaṃ taṃ kaśyaparṣir abhāṣata // 16.3.2 nābhūnna bhavitā rājaṃścakravartī samastava / yasya dharbhāsanasthasya na rāgādivaśā matiḥ // 16.3.3 dhanyāste 'pi ca paśyanti ye tvāṃ sukṛtinaṃ sadā / īdṛśe 'pi hi sāmrājye nāvadyaṃ kiṃcidasti te // 16.3.4 āsannṛṣabhakādyā hi purānye cakravartinaḥ / nānāvidhaiś ca doṣaiste grastā naṣṭāḥ śriyaścyutāḥ // 16.3.5 ṛṣabhaḥ sarvadamanastṛtīyo bandhujīvakaḥ / atidarpeṇa te sarve śakrānnigrahamāgatāḥ // 16.3.6 jīmūtavāhano 'pyetya pṛṣṭo vidyādhareśvaraḥ / cakravartipadaprāptikāraṇaṃ nāradarṣiṇā // 16.3.7 ācakhyau kalpavṛkṣasya dānaṃ nijatanos tathā / tenābhraśyatpadātsvasmātsukṛtodīraṇena saḥ // 16.3.8 viśvāntarākhyo yaścāsīccakravartīha so 'pi ca / indrīvarākṣe tanaye hate cedimahībhṛtā // 16.3.9 vasantatilakākhyena taddāradhvaṃsakāriṇī / kuputraśokamohena dhair yahīno vyapadyata // 16.3.10 ekasārāvalokastu bhūtvā rājendra mānuṣaḥ / vidyādharāṇāṃ saṃprāpya sukṛtaiścakravartitām // 16.3.11 anāsāditadoṣaḥ saṃściraṃ sāmrājyasaṃpadam / bhuktvāvasāne vairāgyātsvayaṃ tyaktvā vanaṃ gataḥ // 16.3.12 itthaṃ vidyādharāḥ prāyaḥ svapadaprāptimohitāḥ / nocite pathi tiṣṭhanti rāgādyandhāḥ patanti ca // 16.3.13 tattvaṃ nyāyyātpathaḥ śaśvadrakṣeḥ skhalitamātmanaḥ / vidyādharaprajā ceyaṃ rakṣyā dharmavyatikramāt // 16.3.14 kaśyapenaivamuktastu samrāṭ śraddhitatadvacaḥ / naravāhanadattas tamidaṃ papraccha sādaram // 16.3.15 kathaṃ tārāvalokena mānuṣeṇa satā purā / prāptaṃ vidyādharaiśvaryaṃ bhagavanvarṇayasva naḥ // 16.3.16 tac chrutvā kaśyapo 'vādīcchrūyatāṃ kathayāmi vaḥ / candrāvaloka ityāsīnnāmnā śibiṣu bhūpatiḥ // 16.3.17 tasyeśvarasyā mūrdhanyā candralekhetyabhūtpriyā / dugdhābdhinirmalakulā śuddhā gaṅgāsamasthitiḥ // 16.3.18 abhūc ca vāraṇas tasya parasenāvimardanaḥ / mahān kuvalayāpīḍa iti khyāto mahītale // 16.3.19 tatprabhāveṇa bhūpālo balināpi na śatruṇā / sa paurasvāmike rājye paryabhūyata kenacit // 16.3.20 yauvanāpagame cāsya putra eko mahīpateḥ / utpede candralekhāyāṃ devyāṃ kalyāṇalakṣaṇaḥ // 16.3.21 tārāvalokanāmā ca kramādvṛddhiṃ jagāma saḥ / dānadharmavivekādyaiḥ sahajātair guṇaiḥ saha // 16.3.22 aśikṣata ca niḥśeṣaṃ vāṅmayārthaṃ mahāmatiḥ / nāśikṣata na śabdārthamekaṃ kāmaprado 'rthiṣu // 16.3.23 kramādyuvāpi vayasā sthaviraḥ sa viceṣṭitaiḥ / tejasā sūryasaṃkāśo 'py atyarthaṃ saumyadarśanaḥ // 16.3.24 rākācandra ivāśeṣakalāsaṃdohasundaraḥ / kaṃdarpa iva viśvasya lokasyautsukyadāyakaḥ // 16.3.25 saṃjajñe pitṛśuśrūṣājitajīmūtavāhanaḥ / abhivyaktamahācakravartilakṣaṇalāñchitaḥ // 16.3.26 tatas tasya kṛte sūnoḥ kanyā madreśvarātmajā / candrāvalokenājahre mādrīnāma mahībhṛtā // 16.3.27 kṛtodvāhaṃ pitā taṃ ca tadguṇotkarṣatoṣitaḥ / yauvarājye mahārājastadaivābhiṣiṣeca saḥ // 16.3.28 abhiṣiktaś ca pitrātra yuvarājastadājñayā / tārāvalokaḥ so 'nnādidānasattrāṇyakārayat // 16.3.29 śayyotthāyaṃ ca pātrāṇi tāni svayam avekṣitum / sadā kuvalayāpīḍam āruhya gajam abhramīt // 16.3.30 yo yadarthitavāṃs tasmai tad dadāv api jīvitam / tena tasya yaśo dikṣu yuvarājasya paprathe // 16.3.31 atha tasya sutau mādryāṃ jāyete sma yamāvubhau / tau ca nāmnā karoti sma sa pitā rāmalakṣmaṇau // 16.3.32 avardhetāṃ ca tau pitroḥ snehānandāvivārbhakau / svapitāmahayoścaiva prāṇebhyo 'py adhikapriyau // 16.3.33 āropitagunāvetau tatkodaṇḍāvivānatau / tārāvaloko mādrī ca na paśyantāvatṛpyatām // 16.3.34 tataḥ kuvalayāpīḍaṃ gajaṃ dātṛyaśaḥ sutau / dṛṣṭvā tārāvalokasya viprānsvānripavo 'bruvan // 16.3.35 gatvā kuvalayāpīḍaṃ gajaṃ tārāvalokataḥ / yācadhvaṃ yadi tāvattaṃ yuṣmabhyaṃ sa pradāsyati // 16.3.36 hariṣyāmastato rājyaṃ tadvihīnasya tasya tat / na dāsyatyatha dātṛtvayaśas tasya vinaṅkṣyati // 16.3.37 ity uktāstais tathety uktvā gatvā te brāhmaṇās tataḥ / rājñastārāvalokāttaṃ dānavīrādyayācire // 16.3.38 ko nāmārtho gajendreṇa yācitena dvijanmanām / tajjāne niścitamime prayuktā mama kenacit // 16.3.39 tadyadastu mayā tāvaddātavyo 'yaṃ gajottamaḥ / aprāptakāmo hy arthī me kathaṃ yāsyati jīvataḥ // 16.3.40 iti saṃcintya tebhyastaṃ dvijebhyo vāraṇottamam / tārāvalokaḥ sa dadau niṣkampenaiva cetasā // 16.3.41 tatas tair nīyamānaṃ taṃ dṛṣṭvā karivaraṃ dvijaiḥ / paurāścandrāvalokasya kruddhā rājño 'ntikaṃ yayuḥ // 16.3.42 ūcuś ca te sutenedaṃ rājyaṃ tyaktaṃ tavādhunā / munidharmo gṛhītaś ca sarvasaṃnyāsakāriṇā // 16.3.43 yadetena śriyo mūlaṃ gandhabhagnānyavāraṇaḥ / dattaḥ kuvalayāpīḍaḥ paśyārthibhyo mahāgajaḥ // 16.3.44 tadetaṃ tapase putraṃ vanaṃ prasthāpayāthavā / gajaṃ pratyāharānyaṃ vā rājānaṃ kurmahe vayam // 16.3.45 iti candrāvalokas taih paurair uktas tathaiva tat / sa putraṃ śrāvayām āsa pratīhāramukhena tam // 16.3.46 so 'pi tārāvalokastac chrutvā tattanayo 'bravīt / hastī tāvanmayā datto nāstyadeyaṃ ca me 'rthiṣu // 16.3.47 īdṛśena tu rājyena paurāyattena kiṃ mama / kiṃ cānyānupayoginyā lakṣmyā vidyudvilolayā // 16.3.48 tanme śreyo vane vāsaḥ sarvabhojyaphalaśriyām / madhye tarūnāṃ na punarnṛpaśūnāmihedṛśām // 16.3.49 ity uktvā tulyasaṃkalpadhīrayā bhāryayānvitaḥ / pitroḥ pādāvanudhyāya dattvārthibhyo 'rthasaṃcayam // 16.3.50 gṛhītavalkalaḥ sākaṃ sa putrābhyāṃ nijātpurāt / tārāvaloko niragādrudataḥ sāntvayandvijān // 16.3.51 taṃ tathāprasthitaṃ dṛṣṭvā paśūnāṃ pakṣiṇāmapi / karuṇaṃ krandatāmaśrudhārābhir bhūrasicyata // 16.3.52 sūnvorvāhanamātraikarathaśeṣaḥ pathi vrajan / so 'tha tārāvaloko 'nyai rathāścānyācito dvijaiḥ // 16.3.53 sa tānatha dadau tebhyaścakarṣa ca rathaṃ svayam / sabhāryaḥ sukumārau tau netuṃ bālau tapovanam // 16.3.54 tato 'avīmadhyagataṃ pariśrāntam upetya tam / niraśvaṃ ratham apy atra yayāce brāhmaṇo 'paraḥ // 16.3.55 tasmai tam apiniḥśaṅko dattvā padbhyāṃ saputrakaḥ / sabhāryaś ca kathaṃcitsa dhīraḥ prāpa tapovanam // 16.3.56 tatra mādryā kṛtodāraparicaryaḥ svabhāryayā / tarumūle kṛtāvāsastasthau mṛgaparicchadaḥ // 16.3.57 vātāhaticalastpuṣpamañjarīcārucāmaraiḥ / pṛthucchāyātarucchattraiḥ pattraśayyāśilāsanaiḥ // 16.3.58 gītair bhṛṅgāṅganānāṃ ca nānāphalarasāsavaiḥ / vīraṃ vairāgyarājyasthaṃ vanāntāstaṃ siṣevire // 16.3.59 ekadā cātra tatpatnyāṃ mādryāṃ tasya kṛte svayam / āhartuṃ phalapuṣpādi gatāyāmāśramādbahiḥ // 16.3.60 upetya brāhmaṇo vṛddhaḥ kaś cittamuṭajasthitam / tārāvalokaṃ tanayau yayāce rāmalakṣmaṇau // 16.3.61 varaṃ putrāvimau nītau pārayiṣye śiśū api / na punarbhagnakāmo 'yaṃ preṣito 'rthī kathaṃcana // 16.3.62 vidhirvīkṣitukāmo hi dhair yadhvaṃsaṃ śaṭho mama / iti saṃcintya sa dadau tasmai viprāya tau sutau // 16.3.63 nīyamānau ca tau tena vipreṇa yayaturna yat / tatsa vipro latābhistau baddhahastāvatāḍayat // 16.3.64 nināya caitau krandantau nṛśaṃso jananīṃ muhuḥ / vivṛtya pitaraṃ taṃ ca paśyantau sāśrulocanau // 16.3.65 vatsa tārāvaloko 'tra paśyannapi na cukṣubhe / cukṣubhe tvasya dhair yeṇa bhūtagrāmāścarācaraḥ // 16.3.66 athāhṛtya śanaiḥ puṣpaphalamūlādi sā satī / vanantādāyayau mādrī śrāntā taṃ patyurāśramam // 16.3.67 dadarśādhomukhaṃ taṃ ca bhartāraṃ na tu tau sutau / viprakīrṇasthitakrīḍāmṛṇmayāśvarathadvipau // 16.3.68 aniṣṭāśaṅkihṛdayā hā hatāsmi kva tau mama / putrakāviti papraccha saṃbhāntā taṃ patiṃ ca sā // 16.3.69 so 'py avādīcchanair etāmanaghe tanayau mayā / yācamānāya tau dattau daridrāya dvijanmane // 16.3.70 tacchruvā tyaktamohā sā sādhvī tamavadatpatim / tarhi yuktaṃ kṛtaṃ yātu kathamarthī parāṅmukhaḥ // 16.3.71 evaṃ tayokte daṃpatyos tulyasattvatayā tayā / tayoś cakampe bhuvanaṃ cacālendrasya cāsanam // 16.3.72 athendraḥ praṇidhānena mādrītārāvalokayoḥ / dānasattvaprabhāveṇa kampitaṃ jagadaikṣata // 16.3.73 tataḥ sa brāhmaṇo bhūtvā gatvā jijñāsurāśramam / tārāvalokaṃ mādrīṃ tāmekapatnīmayācata // 16.3.74 tārāvaloko 'pyetasmai dātuṃ hastodakena tām / nirvikalpaḥ pravavṛte vanāntasahacāriṇīm // 16.3.75 kiṃ sādhayasi rājarṣe dattvā dārān apīdṛśān / ity ukto dvijarūpeṇa tena śakreṇa so 'bravīt // 16.3.76 na me sādhyaṃ kim apy asti vāñchā tvetāvatī mama / prāṇānapi sadā dadyāṃ brāhmaṇebhya iti dvija // 16.3.77 tac chrutvā nijarūpastho bhūtvā śakro jagāda tam / tuṣṭo 'smi kṛtajijñāsastava tena vadāmi te // 16.3.78 na te deyā punaḥ patnī cakravartī ca bhāvyasi / vidyādharāṇāmacirādity uktvāntardadhe ca saḥ // 16.3.79 atrāntare sa vṛddho 'pi brāhmaṇo dakṣiṇārjitau / tārāvalokatanayau gṛhītvā mārgamohataḥ // 16.3.80 bhramaṃścandrāvalokasya daivāttasya puraṃ prabhoḥ / prāpyāpaṇe tau vikretuṃ rājaputrau pracakrame // 16.3.81 tatra tau pratyabhijñāya gatvaivāvedya bhūpateḥ / paurāścandrāvalokasya sadvijau ninyurantikam // 16.3.82 sa tau dṛṣṭvā nijau pautrau sāśruḥ pṛṣṭvā ca taṃ dvijam / abhūttaduktavṛttāntaḥ sukhaduḥkhamayaściram // 16.3.83 tataḥ sa nijaputrasya sattvotkarṣaṃ vibhāvya tam / tyaktarājyaspṛhaḥ paurair arthyamāno 'pi tau dvijāt // 16.3.84 krītvā tasmāddhanaiḥ pautrau gṛhītvā saparigrahaḥ / sūnostārāvalokasya tasyāśramapadaṃ yayau // 16.3.85 tatrāpaśyaca taṃ baddhajaṭaṃ valkaladhāriṇam / āśāgatair mahāvṛkṣam iva bhuktaśriyaṃ dvijaiḥ // 16.3.86 dūrādādhāvya patitaṃ putraṃ taṃ pādayoś ca saḥ / yadāropayadutsaṅgamabhiṣicyāśruvāriṇā // 16.3.87 vidyādharādhirājyārthamabhiṣekapuraḥsare / tasya siṃhāsanārohe tadevārambhatāṃ yayau // 16.3.88 athaitattanayau rājā tau dadau rāmalakṣmaṇau / so 'smai tārāvalokāya krītāvetāviti bruvan // 16.3.89 kurvanty anyonyavṛttāntakathā yāvac ca tatra te / tāvad gajaś caturdanto lakṣmīś cāvātarad divaḥ // 16.3.90 avatīrṇeṣu cānyeṣu vidyādharapatiṣvapi / lakṣmīstārāvalokaṃ sā padmahastā jagāda tam // 16.3.91 āruhya vāraṇe 'muṣminnehi vidyādharāspadam / tatsāmrājyaśriyaṃ bhuṅkṣva jitāṃ dānaprabhāvataḥ // 16.3.92 ity uktavatyā lakṣmyā sa sākaṃ bhāryāsutānvitaḥ / pituḥ praṇamya caraṇau paśyastsvāśramavāsiṣu // 16.3.93 āruhya taṃ gajaṃ divyaṃ vṛto vidyādhareśvaraiḥ / tārāvaloko nabhasā yayau vaidyādharaṃ padam // 16.3.94 tatropabhuktasāmrājyaściraṃ vidyābhir āśritaḥ / kālenotpannavair āgyastapovanamaśiśriyat // 16.3.95 evaṃ tārāvalokena mānuṣeṇa satā purā / nirmalaiḥ sukṛtaiḥ prāpi sarvavidyādharendratā // 16.3.96 anye tu tāmavāpyāpi vibhraṣṭāḥ skhalitais tataḥ / tadrakṣerapacāraṃ tvaṃ svato vā parato 'pi vā // 16.3.97 iti naravāhanadattaḥ kaśyapamuninā kathāṃ samākhyāya / anuśiṣṭaḥ sa tatheti pratipede cakravartī tat // 16.3.98 vidyādharāḥ śṛṇuta yaḥ kurute mamātra dharmavyatikramamitaḥ prabhṛti prajāsu / vadhyaḥ sa me niyatamityabhito harādrim uddhoṣaṇāṃ ca sa tato bhramayāṃcakāra // 16.3.99 athāvanatamastakair vidhṛtaśāsanaḥ khecarair uvāsa vilasadyaśāḥ suratamañjarīmocanāt / svamātulasamīpago 'sitagirau nayanprāvṛṣaṃ sa tatra saparicchado munivarasya tasyāśrame // 16.3.100 idaṃ gurugirīnrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 17.0.1 dehārdhadhṛtakānto 'pi tapasvī nirguṇo 'pi yaḥ / jagatstutyo namastasmai citrarūpāya śaṃbhave // 17.1.1 calatkarṇāgravikṣiptagaṇḍoḍḍīnālimaṇḍalam / dhunvānaṃ vighnasaṃghātam iva vighnāntakaṃ numaḥ // 17.1.2 evaṃ tatrāsitagirau kaśyapasyāśrame muneḥ / gopālakasya nikaṭe mātulasya tapasyataḥ // 17.1.3 varṣākālātivāhāya nivasan sacivair yutaḥ / sarvavidyādharendraikacakravartipade sthitaḥ // 17.1.4 naravāhanadatto 'sau tais tair vidyādharādhipaiḥ / anvāsitaḥ svabhāryābhiḥ pañcaviṃśatibhir vṛtaḥ // 17.1.5 bruvan kathāḥ sa munibhiḥ sapatnīkair apṛcchyata / yadā mānasavegena devī madanamañcukā // 17.1.6 māyayāpahṛtaiṣābhūttadā virahaniḥsaham / vyanodayatkathaṃ kastvāmiti naḥ kathyatāṃ tvayā // 17.1.7 iti tair munibhiḥ pṛṣṭastadbhāryābhiś ca tatra saḥ / naravāhanadatto 'tha vaktumevaṃ pracakrame // 17.1.8 tadā hṛtāyāṃ me tasyāṃ devyāṃ pāpena vairiṇā / mayānubhūtaṃ duḥkhaṃ yattatkiyatkathyate 'dhunā // 17.1.9 na tatpuraṃ na codyānaṃ gṛhaṃ vā yatra nābhramam / cinvannahamimāmārtaḥ sarve ca sacivā mama // 17.1.10 upaviṣṭaṃ ca sonmādam ivodyāne taros tale / āha sma labdhāvasaraḥ sāntvayan gomukho 'tha mām // 17.1.11 mā gā viklavatāṃ devīmacirātprāpsyasi prabho / devā hi dyucaraiśvaryamādiśaṃste 'nayā saha // 17.1.12 tadavaśyaṃ tathā bhāvi nahi tadvacanaṃ mṛṣā / dhīrāś ca soḍhavirahāḥ prāpnuvantīṣṭasaṃgamam // 17.1.13 rāmabhadro nalo rājā tavaiva ca pitāmahāḥ / viṣahya virahaṃ kiṃ na preyasībhiḥ samāgatāḥ // 17.1.14 sa muktāphalaketuś ca cakravartī dyucāriṇām / padmāvatyā na kiṃ prāpa viyuktaḥ saṃgamaṃ punaḥ // 17.1.15 tathā ca śṛṇu devāhaṃ tatkathāṃ kathayāmi te / ity uktvā gomukho mahyamimāmakathayatkathām // 17.1.16 astīha prathitā pṛthvyāṃ nāmnā vārāṇasī purī / dyusaridbhūṣitā mūrtiḥ śāṃbhavīvāpavargadā // 17.1.17 surasadmadhvajapaṭair marutā namitoddhataiḥ / ihaita mokṣaṃ yāteti bruvāṇevāsniśaṃ janān // 17.1.18 sitaprāsādaśikharā candracūḍanivāsabhūḥ / bhāti śaivagaṇākīrṇā kailāsādristhalīva yā // 17.1.19 tasyām abhūd brahmadatto nāma rājā purā puri / śivaikabhakto brahmaṇyaḥ śūro dātā kṣamāparaḥ // 17.1.20 na durgeṣv api caskhāla na mamajjāmbudhiṣvapi / bhuvi bhramantī yasyājñā na dvīpāny api nātarat // 17.1.21 āhlādadāyinī tasya cakorasyeva vallabhā / āsītsomaprabhā devī netrapeyāsya sāpy abhūt // 17.1.22 śivabhūtyabhidhānaś ca mantrī tasyābhavaddvijaḥ / bṛhaspatisamo buddhyā sarvaśāstrārthapāragaḥ // 17.1.23 sa kadācinnṛpaścandraprāsāde śayane sthitaḥ / dadarśa haṃsayugalaṃ gaganenāgataṃ niśi // 17.1.24 dīptajāmbūnadamayaṃ rājahaṃsāvalīvṛtam / abhragaṅgājalotkṣiptam iva hemāmbujadvayam // 17.1.25 gate dṛṣṭipathāttasminnatyāścarye sa bhūpatiḥ / paryatapyata sotkaṇṭhaḥ punastaddarśanaṃ vinā // 17.1.26 anidra eva nītvā tāṃ niśāṃ prātaḥ sa mantriṇam / yathā dṛṣṭaṃ tathākhyāya śivabhūtim uvāca tam // 17.1.27 tadyatheṣṭaṃ na tau hemahaṃsau paśyāmyahaṃ yadi / tatkimetena rājyena jīvitenāpi vā mama // 17.1.28 iti rājñodite mantrī śivabhūtirjagāda tam / astyupāyo 'tra kaś cittaṃ śṛṇu devav adāmi te // 17.1.29 vicitrakarmayogena saṃsāre 'smin prajāpateḥ / vicitro bhūtasargo 'yamaparicchedya eva yaḥ // 17.1.30 tatra duḥkhamaye mohādudbhavatsukhabuddhayaḥ / nivāsāhārapānādirasādrajyanti jantavaḥ // 17.1.31 teṣāṃ cāhārapānādi nivāsaṃ ca pṛthagvidham / svasvajātyanurūpeṇa prītidaṃ vidadhe vidhiḥ // 17.1.32 tad deva kāraya mahad dhaṃsānāmāśrayaṃ saraḥ / kamalotpalasaṃchannaṃ nirbādhaṃ rakṣirakṣitam // 17.1.33 pakṣipriyaṃ ca tatrānnaṃ prakṣepaya sadā taṭe / yavadāyānti tatrāśu nānādigbhyo 'mbupakṣiṇaḥ // 17.1.34 tanmadhye nacirād atra tau haṃsāvapy upaiṣyataḥ / tato drakṣyasyajasraṃ tau mā kṛthā durmanaskatām // 17.1.35 ity ukte mantriṇā tena sa rājā tadakārayat / yathoktaṃ kṣaṇasaṃpannaṃ brahmadatto mahāsaraḥ // 17.1.36 haṃsasārasacakrāhvasaṃśrite tatra kālataḥ / āgatya padmakhaṇḍe taddhaṃsayugmam upāviśat // 17.1.37 tadupetya sa vijñaptastatsarorakṣibhir nṛpaḥ / agādetatsaro hṛṣṭaḥ siddhaṃ matvā manoramam // 17.1.38 dadarśa hemahaṃsau ca tatra tau dūrato 'rcayan / āśvāsayac ca nikṣipya sakṣīrāñ śālitaṇḍulān // 17.1.39 viśuddhakaladhautāṅgau muktāmaṇimayekṣaṇau / pravālacañcucaraṇau tārkṣyaratnāgrapakṣatī // 17.1.40 visrambhopagatau tau sa haṃsau rājā vibhāvayan / mudā sadāvasatprītyā tatraiva sarasastaṭe // 17.1.41 ekadā caikadeśe 'tra sarorodhasi paryaṭan / amlāyipuṣparacitāṃ pūjāṃ rāja dadarśa saḥ // 17.1.42 kena pūjā kṛtaiṣeti papracchātra sa rakṣiṇaḥ / tatas te taṃ saraḥpālā nṛpamevaṃ vyajijñapan // 17.1.43 trisaṃdhyaṃ sarasi snāstvā haṃsāvetau hiraṇmayau / iha nityamimāṃ pūjāṃ kṛtvā dhyānena tiṣṭhataḥ // 17.1.44 tan na vidmo mahārāja kimetanmahadadbhutam / etac chrutvā sa rakṣibhyaścintayām āsa bhūpatiḥ // 17.1.45 kva haṃsau kvedṛśī caryā dhruvamastyatra kāraṇam / tatkariṣye tapastāvadyāvadvetsyāmi kāvimau // 17.1.46 iti saṃcintya nṛpatistyaktāhāraḥ sa bhāryayā / mantriṇā ca samaṃ cakre haradhyānaparastapaḥ // 17.1.47 atha tau divyahaṃsau taṃ dvādaśāham upoṣitam / upetya vyaktayā vācā svapne rājānamūcatuḥ // 17.1.48 rājannuttiṣṭha vakṣyāvaḥ sabhāryāsacivasya te / prātaḥ sarvaṃ yathātattvaṃ vijane pāraṇe kṛte // 17.1.49 ity uktvā tau tirobhūtau haṃsau rājā prabuddhya ca / bhāryāmantriyutaḥ prātaścakārotthāya pāraṇam // 17.1.50 bhuktottaraṃ ca tatrāmbulīlāgehāntare sthitam / nṛpaṃ svabhāryāmātyaṃ taṃ haṃsau tāv abhyupeyatuḥ // 17.1.51 kau yuvāṃ brūtamity uktau tenābhyarcyaiva bhūbhujā / kramāttasmai svavṛttāntam evamācakhyatuś ca tau // 17.1.52 asti mandara ityadrirājo jagati viśrutaḥ / viharatsurasaṃghātavirājadratnakānanaḥ // 17.1.53 yasyāmṛtena sikteṣu mathitakṣīravāridheḥ / jarāmṛtyuharaṃ puṣpaphalamūlāmbusānuṣu // 17.1.54 kailāsādhikakāntasya yasya śṛṅgāgrabhūmayaḥ / nānāsadratnaracitā līlodyānāni dhūrjaṭeḥ // 17.1.55 tatra jātu kṛtakrīḍo devo 'vasthāpya pārvatīm / devakāryānurodhena kenapyantardadhe haraḥ // 17.1.56 tatas tadvirahākrāntā tatkrīḍāketaneṣu sā / babhrāmāśvāsyamānātra pārvatī devatāntaraiḥ // 17.1.57 ekadā ca madhuprāptisodvegā sā gaṇair vṛtā / devī tarutale yāvat priyacintākulā sthitā // 17.1.58 tāvajjayāsutāṃ tatra devyāścāmaradhāriṇīm / kumārīṃ candralekhākhyāṃ sābhilāṣāvalokinīm // 17.1.59 samānarūpatāruṇyo nikaṭastho guṇottamaḥ / maṇipuṣpeśvaro nāma sābhilāṣo vyalokayat // 17.1.60 taddṛṣṭvānyau gaṇau nāmnā piṅgeśvaraguheśvarau / babhūvatuḥ smitamukhāv anyonyānanadarśinau // 17.1.61 tau cālokya tathābhūtau kasyaitau hasato 'pade / ityantaḥ kupitā devī dadau dṛṣṭimitas tataḥ // 17.1.62 tāvattāvatra cānyonyamukhe smerārpitekṣaṇau / dadarśa candralekhāṃ tāṃ maṇipuṣpeśvaraṃ ca tam // 17.1.63 tato virahasodvegā kruddhā devī jagāda sā / devasyāsaṃnidhau suṣṭhu smaraprekṣaṇakaṃ kṛtam // 17.1.64 etābhyāṃ hāsaśīlābhyāṃ hasitaṃ prekṣya suṣṭhu ca / tanmartyayonau kāmāndhau strīpuṃsau patatāmimau // 17.1.65 tatraiva daṃpatī caitāv avinītau bhaviṣyataḥ / hāsaśīlāv imau kleśān prāpsyatas tu bahūn bhuvi // 17.1.66 brāhmaṇau duḥkhitau pūrvaṃ tadanu brahmarākṣasau / tataḥ piśācakau paścāccaṇḍālau taskarau tataḥ // 17.1.67 chinnapucchau tataḥ śvānau vividhau ca tataḥ khagau / bhaviṣyato gaṇāvetau parihāsāparādhinau // 17.1.68 ābhyāṃ hi svasthacittābhyāmeṣa durvinayaḥ kṛtaḥ / iyādiṣṭavatīṃ devīṃ dhūrjaṭākhyo 'vadadgaṇaḥ // 17.1.69 atyayuktamidaṃ devi na khalvete guṇottamāḥ / iyantaṃ śāpamarhanti svalpādevāparādhataḥ // 17.1.70 tac chrutvaivābravīt kopād devī tam api dhūrjaṭam / martyayonāvanātmajña bhavānapi patatviti // 17.1.71 dattaśāpapratāpāṃ tāṃ pratīhārī jayāmbikām / jananī candralekhāyāḥ pādalagnā vyajijñapat // 17.1.72 prasīda devi śāpāntaṃ kurvasyā duhiturmama / eteṣāṃ ca svabhṛtyānāmajñānavihitāgasām // 17.1.73 vijñapteti pratīhāryā jayayā girijābravīt / yadā sarve miliṣyanti jñānaprāptivaśātkramāt // 17.1.74 brahmādīnāṃ tapaḥkṣetre dṛṣṭvā siddhīśvaraṃ tadā / eṣyanti padamasmākaṃ muktaśāpā ime punaḥ // 17.1.75 manuṣye candralekheyametatkāntaḥ sa dhūrjaṭaḥ / sukhino 'mī bhaviṣyanti trayo dvau duḥkhināvimau // 17.1.76 ity uktvā viratā yāvat sā devī tāvadāyayau / tatrāsuraḥ kila jñātaharāsaṃnidhirandhakaḥ // 17.1.77 sa devīṃ prepsurutsiktastatparicchadabhartsitaḥ / gato vijñāya devena jñātvā tatkāraṇaṃ hataḥ // 17.1.78 kṛtakāryo 'ntikāyātastuṣṭāmuktāndhakāgamām / so 'tha devo jagādaivaṃ girijāṃ girijāpatiḥ // 17.1.79 mānasaḥ pūrvaputras te so 'ndhako 'dya hato mayā / tvagasthiśeṣo bhṛṅgī ca bhaviṣyaty adhuneha saḥ // 17.1.80 ity uktvā sa samaṃ devyā tatrāsīd viharan haraḥ / maṇipuṣpeśv arādyāś ca pañca te 'vātaran bhuvi // 17.1.81 tatra tāvaddvayo rājaṃs tasya piṅgeśvarasya ca / guheśvarasya codantaṃ citrāyitam imaṃ śṛṇu // 17.1.82 asti yajñasthalākhyo 'sminn agrahāro mahītale / tatrābhūd yajñasomākhyo brāhmaṇo dhanavān guṇī // 17.1.83 tasya dvāvudapadyetāṃ putrau vayasi madhyame / harisomastayor jyeṣṭhaḥ kaniṣṭho devasomakaḥ // 17.1.84 tayos tasya samuttīrṇabālyayor upanītayoḥ / viprasyādau dhanaṃ kṣīṇaṃ sabhāryasyāyuṣā tataḥ // 17.1.85 tatas tau tatsutau dīnau pitṛhīnāvavṛttikau / hṛtāgrahārau dāyādair mantrayāmāsaturmithaḥ // 17.1.86 bhikṣaikavṛttī jātau svo na ca bhikṣāmavāpnuvaḥ / taddūram apigacchāvo varaṃ mātāmahaṃ gṛham // 17.1.87 bhraṣṭau yady api nau ko 'tra śraddadhyātsvayamāgatau / tathāpi yāvaḥ kiṃ kurvo nahyanyāstyāvayor gatiḥ // 17.1.88 iti saṃmantrya yayaturbhikṣamāṇau krameṇa tau / tamagrahāraṃ tadyatra mātāmahagṛhaṃ tayoḥ // 17.1.89 tatra taṃ somadevākhyaṃ mṛtaṃ mātāmahaṃ janāt / pṛcchantau tāvabudhyetāṃ mandabhāgyau sabhāryakam // 17.1.90 tataś ca tau yajñadevakratudevābhidhānayoḥ / rajorūkṣau viviśaturvignau mātulayor gṛham // 17.1.91 tatrādṛtya samāśvāsya tābhyāṃ kḷptāśanāmbarau / sadviprābhyāmadhīyānau yāvattau tatra tiṣṭhataḥ // 17.1.92 tavattāvapy upakṣīṇadhanībhūtāvabhṛtyakau / mātulau bhāgineyau tau prītipūrvamavocatām // 17.1.93 putrau daridrībhūtānām asmākaṃ paśupālakam / kartuṃ nāsty adya sāmarthyaṃ tad yuvāṃ rakṣakaṃ paśūn // 17.1.94 ity uktau mātulābhyāṃ tau bāṣpakaṇṭhau tatheti tat / harisomadevasomau tadvaco 'bhyupajagmatuḥ // 17.1.95 tato 'ṭavyāṃ paśūnnītvā satataṃ tau rarakṣatuḥ / pariśrāntau ca sāyaṃ tāvādāyājagmaturgṛham // 17.1.96 tathā tayoḥ pāśupālyaṃ kurvatordaivaśaptayoḥ / ahāryata paśuḥ kaś citkaścidvyāghrair abhakṣyata // 17.1.97 tatas tau mātulau yāvadudvignau tāvadekadā / dhenuśchāgaś ca yajñārthau dvau tayoḥ kvāpi neśatuḥ // 17.1.98 tadbhayāt tān gṛhaṃ nītvaivānyān asamaye paśūn / palāyitau tau cinvantau dūraṃ viviśitur vanam // 17.1.99 tatra vyāghrārdhajagdhaṃ taṃ chāgaṃ dadṛśaturnijam / śocitvopahatātmānāvevaṃ jagadatuś ca tau // 17.1.100 chāgo 'yaṃ mātulābhyāṃ nau yajñārthaṃ paryakalpyata / tasminnaṣṭe ca durvārastayoḥ kopo bhaviṣyati // 17.1.101 tadasya māṃsaṃ saṃskṛtya vahnau bhuktvā hatakṣudhau / śeṣamādāya gacchāvaḥ kvāpy āvāṃ bhaikṣyajīvinau // 17.1.102 iti saṃcintya yāvattaṃ chāgaṃ saṃskuruto 'nale / tāvadājagmatuḥ paścāddhāvantau mātulau tayoḥ // 17.1.103 tābhyāṃ chāgaṃ pacantau tau dṛṣṭvāvutthāya saṃbhramāt / dūrāttaddarśanatrastau palāyya yayatus tataḥ // 17.1.104 yuvābhyāṃ māṃsagṛdhrubhyāṃ rākṣasaṃ karma yatkṛtam / bhaviṣyathastato brahmarākṣasau piśitāśanau // 17.1.105 iti tau mātulau kruddhau tayoḥ śāpaṃ viteratuḥ / abhūtāṃ dvijaputrau ca sadyastau brahmarakṣasau // 17.1.106 daṃṣṭrāviśaṅkaṭamukhau dīptakeśau bubhukṣitau / prāṇinaḥ prāpya khādantāvaṭavyāṃ bhrematuś ca tau // 17.1.107 ekadā tāpasaṃ hantuṃ yoginaṃ tāvadhāvatām / tatprāpatuḥ piśācatvaṃ śaptau tena pratighnatā // 17.1.108 piśācatve 'pi tau hantuṃ harantau brāhmaṇasya gām / tanmantrabhagnau tacchāpaccaṇḍālatvamavāpatuḥ // 17.1.109 caṇḍālatve dhanuṣpāṇī bhramantau kṣunnipīḍitau / kadāciccaurapallīṃ tāṃ prāpaturbhojanārthinau // 17.1.110 tatra dṛṣṭvaiva taddvārarakṣakāścauraśaṅkayā / caurāvaṣṭabhya tau cakruśchinnaśravaṇanāsikau // 17.1.111 tathāvidhau ca tau baddhau ninyuste taskarās tataḥ / pārśvaṃ pradhānacaurāṇāṃ laguḍāhatitāḍitau // 17.1.112 tatra pṛṣṭau pradhānaistau cauraistair bhayaviklavau / kṣudduḥkhāvaptasaṃkleśaṃ svavṛttāsntamaśaṃsatām // 17.1.113 tatas te kṛpayā mukhyacaurā bandhādvimucya tau / ūcustiṣṭhatamaśnītamiha mā bhūdbhayaṃ ca vām // 17.1.114 aṣṭamyāmadya senānipūjanāvasare yuvām / asmākamatithī prāptau saṃvibhāgamihārhathaḥ // 17.1.115 ity uktvārcitadevīkāś caurās te svāgrabhojitau / tatyajur naiva tau daivād utpannaprītayo 'ntikāt // 17.1.116 tataḥ krameṇa kurvāṇau cauryaṃ tair dasyubhiḥ saha / mahāsenāpatī teṣāṃ saṃvṛttau tau svaśauryataḥ // 17.1.117 ekadā cauracāroktaṃ śaivakṣetraṃ mahatpuram / senāpatī tau muṣituṃ sasainyau jagmaturniśi // 17.1.118 animitte 'pi dṛṣṭe tāvanivṛttāvavāpya tat / luṇṭhayāmāsatuḥ kṛtsnaṃ sadevabhuvanaṃ puram // 17.1.119 tatas tadvāsibhir devaḥ kranditaḥ śaraṇārthibhiḥ / caurāṃstānvikalānandhāṃścakāra kupito haraḥ // 17.1.120 tadakasmādvilokyaiva matvā śārvamanugraham / paurāḥ saṃbhūya dasyūṃstānnijaghnurlaguḍāśmabhiḥ // 17.1.121 adṛśyamānāś ca gaṇāś caurāñ śvabhreṣv avākṣipan / kāṃścit kāṃścid amṛdgaṃś ca nihatya bhuvi taskarān // 17.1.122 tau ca senāpatī yāvajjano dṛṣṭvā jighāṃsati / tāvattau samapadyetāṃ śvānau pucchavinākṛtau // 17.1.123 tathābhūtau ca tau smṛtvā pūrvajātimaśaṅkitam / nṛtyantau śaṃkarasyāgre tam eva śaraṇaṃ śritau // 17.1.124 taddṛṣṭvā vismitāḥ sarve savipravaṇijo janāḥ / gatacaurabhayā hṛṣṭā hasantaḥ svagṛhānyayuḥ // 17.1.125 śāntamohau prabuddhau ca śvānau tau śāpaśantaye / tyaktāhārāvathoddiśya śivaṃ śiśriyatustapaḥ // 17.1.126 prātaḥ kṛtotsavās tatra paurāste pūjiteśvarāḥ / dhyānasthau dadṛśuḥ śvānau datte 'pyanne parāṅmukhau // 17.1.127 tathaiva dṛśyamānau tair yāvat tau divasān bahūn / śvānau sthitau gaṇas tāvad evaṃ śaṃbhuṃ vyajijñapan // 17.1.128 deva śaptāvimau devyā piṅgeśvaraguheśvarau / bahukālaṃ gaṇau kliṣṭau tatkṛpāmetayoḥ kuru // 17.1.129 tac chrutvovāca bhagavānidānīṃ sārameyatām / parityajya gaṇāvetau vāy asau bhavatāmiti // 17.1.130 tatas tau vāyasībhūtau balyannakṛtapāraṇau / gaṇau jātismarau suṣṭhu śivaikāgrau babhūvatuḥ // 17.1.131 kālena bhaktituṣṭasya nideśāc chaṃkarasya tau / bhāsāvabhūtāṃ prathamaṃ tato 'pi ca śikhaṇḍinau // 17.1.132 tato 'pi haṃsatāṃ prāptau tau kālena gaṇeśvarau / tatrāpi parayā bhaktyā tāvārādhayatāṃ haram // 17.1.133 tīrthasnānair vratair dhyānaiḥ pūjanaistoṣiteśvarau / hemaratnamayau tau ca saṃjātau jñāninau tathā // 17.1.134 tāvāvāṃ pārvatīśāpaprāptakleśaparamparau / viddhyetau haṃsatāṃ prāptau piṅgeśvaraguheśvarau // 17.1.135 jayātmajābhilāṣī yo maṇipuṣpeśvaro gaṇaḥ / devyā śaptaḥ sa jātastvaṃ brahmadatto nṛpo bhuvi // 17.1.136 jayāsutā sā jāteyaṃ bhāryā somaprabhā tava / dhūrjaṭaḥ sa ca jāto 'yaṃ mantrī te śivabhūtikaḥ // 17.1.137 ata eva ca saṃprāptajñānābhyāmambikākṛtam / smṛtvā śapāntamāvābhyāṃ dattaṃ te niśi darśanam // 17.1.138 tadupāyakramātsarve militāḥ sma ime 'dhunā / āvāṃ caiva pradāsyāvo yuṣmabhyaṃ jñānamuttamam // 17.1.139 āyāta tattridaśaśailagataṃ vrajāmaḥ kṣetraṃ yathārthamacalendrasutāpatestat / siddhīśvaraṃ vidadhire kila yatra devā vidyuddhvajāsuravināśakṛte tapāṃsi // 17.1.140 jaghnuste ca tamasuraṃ samare śarvaprasādalabdhena / vidyādharendrapatinā muktāphalaketunā sahāyena // 17.1.141 sa ca muktāphalaketuḥ śāpakṛtaṃ martyabhāvamuttīrya / tadanugrahādavāpatpadmāvatyā samāgamaṃ bhūyaḥ // 17.1.142 tādṛśi tatra kṣetre gatvā natvā haraṃ prayāsyāmaḥ / svāṃ gatimīdṛgvihito devyasmākaṃ samo hi śāpāntaḥ // 17.1.143 ity ukto divyābhyāṃ haṃsābhyāṃ brahmadattabhūmipatiḥ / sadyo 'bhūnmuktāphalaketukathāśravaṇakautukākṣiptaḥ // 17.1.144 tataḥ sa brahmadattastau divyahaṃsau nṛpo 'bravīt / kathaṃ vidyuddhvajaṃ muktāphalaketurjaghāna tam // 17.2.1 śāpamartyatvamuttīrya prāpa padmāvatīṃ katham / etat kathayatāṃ tāvat kartāsmi prakṛtaṃ tataḥ // 17.2.2 tac chrutvā tatkathāmevaṃ tāvavarṇayatāṃ khagau / āsīdvidyutprabho nāma daityendro devadurjayaḥ // 17.2.3 sa gatvā jāhnavītīre sabhāryaḥ putrakāmyayā / brahmāṇam ārādhayituṃ cakre varṣaśataṃ tapaḥ // 17.2.4 tapastuṣṭasya sa tataḥ surārirbrahmaṇo varāt / prāpa vidyuddhvajaṃ nāma tridaśāvadhyamātmajam // 17.2.5 sa bālo 'pi mahāvīryo daityarājasuto balaiḥ / rakṣyamāṇaṃ caturdikkaṃ dṛṣṭvā svapuramekadā // 17.2.6 vayasyamekamaprākṣīdbhayamatra kutaḥ sakhe / yenedaṃ rakṣyate nityaṃ nagaraṃ sainikair iti // 17.2.7 tato vayasyaḥ so 'vādīdasti nastridaśeśvaraḥ / pratipakṣastadartho 'yaṃ purarakṣaṇasaṃvidhiḥ // 17.2.8 dantināṃ daśalakṣāṇi rathānāṃ ca caturdaśa / triṃśallakṣāṇi cāśvānāṃ pattīnāṃ daśakoṭayaḥ // 17.2.9 yāme yāme 'bhir akṣanti puraṃ vārakramādidam / sa ca praharavāro 'bdaisteṣāmāyāti saptabhiḥ // 17.2.10 tac chrutvā so 'bravīdvidyuddhvajo dhigrājyamīdṛśam / rakṣyate yatkilānyeṣāṃ bāhubhir na svabāhunā // 17.2.11 tatkṛtvāhaṃ tapastīvraṃ kariṣyāmi tathā yathā / bhujanirjitaśatrorme na syādeṣā viḍambanā // 17.2.12 ity uktvaiva vayasyaṃ taṃ vārayantaṃ niṣidhya saḥ / vidyuddhvajo yayau pitroranuktvā tapase vanam // 17.2.13 buddhvātha pitarau snehādanvāgatya tamūcatuḥ / kva bālastvaṃ kva ca tapaḥ kaṣṭaṃ mā putra sāhasam // 17.2.14 jitaśatruṃ ca rājyaṃ nas trailokye nu tato 'dhikam / kiṃ vāñchasi vṛthātmānaṃ śoṣayan kiṃ dunoṣi nau // 17.2.15 evaṃ vadantau pitarau vidyuddhvaja uvāca saḥ / bālya evārjayiṣyāmi divyāstrāṇi tapobalāt // 17.2.16 niḥśatru ca jagadrājyametenaiva na vedmi kim / rakṣyate nityasaṃnaddhaiḥ sainyaiḥ svapuram eva yat // 17.2.17 ityādi niścayenoktvā pitarau ca visṛjya saḥ / vidyuddhvajo 'suraś cakre viriñcārādhanaṃ tapaḥ // 17.2.18 phalāhāro 'mbubhakṣaś ca vāyubhugvarjitāśanaḥ / trīṇi trīṇi kramāttasthau daityo varṣaśatāni saḥ // 17.2.19 tato brahmā jagatkṣobhakṣamam ālokya tattapaḥ / etyāstrāṇi dadau tasmai brahmādīni tadarthine // 17.2.20 brahmāstrametadanyena nāstreṇa pratihanyate / vinā pāśupataṃ raudramastramasmadagocaram // 17.2.21 tadakāle tvayā naitatprayoktavyaṃ jayaiṣiṇā / ity uktvā prayayau brahmā sa daityaścāgamadgṛham // 17.2.22 tatas tadutsavāyātaiḥ sarvaiḥ sa svabalaiḥ saha / vidyuddhvajaḥ samaṃ pitrā prāyācchakrajigīṣayā // 17.2.23 śakrastadāgamaṃ budhvā kṛtarakṣastriviṣṭape / sakhyā vidyādharendreṇa sahitaścandraketunā // 17.2.24 padmaśekharasaṃjñena gandharvādhīśvareṇa ca / sadevalokapālo 'gre yuyutsus tasya niryayau // 17.2.25 prāpa vidyuddhvajaścātra balair ācchāditāmbaraḥ / brahmarudrādayaścaitamāhavaṃ draṣṭum āyayuḥ // 17.2.26 tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ / parasparāstrasaṃpātaniruddhārkāndhakāritam // 17.2.27 amarṣavātakṣubhito vāhinīśatanirbharaḥ / luṭhadvājigajagrāho vavṛdhe samarārṇavaḥ // 17.2.28 dvandvayuddheṣu devānāṃ saṃpravṛtteṣv athāsuraiḥ / śakraṃ vidyutprabho 'py āgād vidyuddhvajapitā krudhā // 17.2.29 astrapratyastrayuddhena śanaistenāmaradviṣā / śakro 'bhibhūyamāno 'tha tasmai vajramavākṣipat // 17.2.30 vajrāhataḥ sa daityo 'tra papāta gatajīvitaḥ / vidyuddhvajo 'tha tatkrodhād abhyadhāvac chatakratum // 17.2.31 aprāṇasaṃśaye cādau tasmai brahmāstramakṣipat / anye ca prāharannanyaistasminnastrair mahāsurāḥ // 17.2.32 so 'tha dhyātveśvarādiṣṭamastraṃ pāśupataṃ kṣaṇāt / agropasthitamabhyarcya śakraścikṣepa śatruṣu // 17.2.33 tena kālāgnināstreṇa dagdhaṃ tatsainyamāsuram / vidyuddhvajastu bālatvādahato mūrcchito 'patat // 17.2.34 na hinasti tadastraṃ hi bālaṃ vṛddhaṃ parāṅmukham / tato labdhajayā devāḥ svasthānānyakhilā yayuḥ // 17.2.35 so 'pi vidyuddhvajo dhvastaḥ sucirāl labdhacetanaḥ / śocan palāyya militān avocac cheṣasainikān // 17.2.36 jayino 'pi jitāḥ smo 'dya brahmāstre pratyutārjite / tattyakṣyāmyāhave gatvā śakramāsādya jīvitam // 17.2.37 hate pitari śakṣyāmi na gantuṃ svapuraṃ punaḥ / ity uktavantaṃ taṃ mantrī vṛddho vakti sma paitṛkaḥ // 17.2.38 akālamuktaṃ brahmāstramanyamuktāstramantharam / anyāstrāsahanaiśānamahāstravyāhataṃ hi tat // 17.2.39 tallabdhajayamākṣeptuṃ nākāle śatrumarhasi / evaṃ hi tasyopacayaḥ svanāśaś ca kṛto bhavet // 17.2.40 dhīro hi rakṣann ātmānaṃ kāle prāpya balaṃ ripoḥ / manyupratikriyāṃ kṛtvā viśvaślāghyaṃ yaśo 'śnute // 17.2.41 iti vṛddhena tenokto vidyuddhvaja uvāca saḥ / tarhyasmadrājyarakṣārthaṃ yāta yūyamahaṃ punaḥ // 17.2.42 tam evārādhayiṣyāmi gatvā sarveśvaraṃ śivam / ity uktvānicchato 'pyetanvisasarjaiva so 'nugān // 17.2.43 gatvā ca pañcabhiḥ sārdhaṃ vayasyair daityaputrakaiḥ / kailāsamūle gaṅgāyāstīre so 'śiśriyattapaḥ // 17.2.44 dharme pañcāgnimadhye ca śīte tasthau sa vāriṇi / ekaṃ sahasraṃ varṣāṇāṃ śivadhyāyī phalāśanaḥ // 17.2.45 mūlāśano dvitīyaṃ ca tṛtīyaṃ vāribhojanaḥ / vāyubhakṣaś caturthaṃ ca nirāhāraś ca pañcamam // 17.2.46 varadānāgataṃ bhūyo bahu mene na padmajam / dṛṣṭo varaprabhāvas te gamyatāmity uvāca ca // 17.2.47 kālaṃ tāvantam evānyannirāhārasthitaṃ ca tam / mūrdhodgatamahādhūmaṃ sākṣācchaṃbhurupāyayau // 17.2.48 vṛṇīṣva varamity uktastena daityo jagāda saḥ / vadhyāmahaṃ raṇe śakraṃ tvatprasādādvibho iti // 17.2.49 uttiṣṭha na viśeṣo 'sti jitasya nihatasya vā / tadindraṃ jeṣyasi raṇe tatpade ca nivatsyasi // 17.2.50 ity uktvāntardadhe devaḥ so 'pi siddhaṃ manoratham / matvā vidyuddhvajaḥ kṛtvā pāraṇaṃ svapuraṃ yayau // 17.2.51 tatrābhinanditaḥ pauraistena pitryeṇa mantriṇā / militvā tatkṛte taptatapasā vyadhitotsavam // 17.2.52 āhūyāsurasainyāni vihitāhavasaṃvidhiḥ / indrāya prāhiṇoddūtaṃ yudhi sajjjo bhaveti saḥ // 17.2.53 cacāla ca nabhaḥ senānādanirghātadāritam / ketubhiś chādayaṃs tanvan riṣṭaṃ svarvāsinām iva // 17.2.54 indro 'pi taṃ labdhavaraṃ vijñāyāgatamākulaḥ / saṃmantrya devaguruṇā surasainyānyupāhvayat // 17.2.55 tato vidyuddhvaje prāpte tayor ubhayasainyayoḥ / sveṣāṃ pareṣāṃ cājñātavibhāgo 'bhūnmahāhavaḥ // 17.2.56 subāhupramukhā daityāḥ sahāyudhyanta vāyubhiḥ / piṅgākṣādyāḥ kuberaiś ca mahāmāyādayo 'gnibhiḥ // 17.2.57 ayaḥkāyādayaḥ sūryaiḥ siddhair ākampanādayaḥ / anye vidyādharair daityā gandharvādyaistato 'pare // 17.2.58 evamāsīnmahāyuddhaṃ teṣāṃ vāsaraviṃśatim / ekaviṃśe dine daityair abhajyanta raṇe suraḥ // 17.2.59 te ca bhagnāḥ praviviśuḥ palāyyāntastriviṣṭapam / tataścair āvaṇārūḍho niragādvāsavaḥ svayam // 17.2.60 parivārya ca taṃ devasainyāni niraguḥ punaḥ / candraketuprabhṛtibhiḥ sahaiva dyucareśvaraiḥ // 17.2.61 tataḥ pravṛtte saṅgrāme hanyamānāsurāmare / indramabhyadravadvidyuddhvajaḥ pitṛvadhakrudhā // 17.2.62 so 'strāṇi tasya pratyastrair daityendrasya pratighnataḥ / ciccheda bāṇaiḥ kodaṇḍaṃ devarājo muhur muhuḥ // 17.2.63 tato mudgaramādāya maheśvaravaroddhuraḥ / vidyuddhvajastaṃ sa javādadhāvadvāsavaṃ prati // 17.2.64 utplutya dantayor dattvā pādamair āvaṇasya ca / ārurohāsya kumbhāgraṃ yantāraṃ vimamātha ca // 17.2.65 dadau ca devarājāya prahāraṃ mudgareṇa saḥ / devarājaś ca muśalenāśu pratijaghāna tam // 17.2.66 vidyuddhvajo 'pi bhūyastaṃ mudgareṇa jaghāna yat / tadindraḥ so 'patadvāyurathasyopari mūrcchitaḥ // 17.2.67 vāyur manojavenendraṃ taṃ rathenānyato 'harat / vidyuddhvajo 'sya paścāc ca dattajhampo 'patad bhuvi // 17.2.68 akālo 'yaṃ raṇādindramapasārayata drutam / iti tatkṣaṇamākāśāduccacāra sarasvatī // 17.2.69 tato 'pasārite śakre vāyunā rathavegataḥ / vidyuddhvajo rathārūḍho yāvattamanudhāvati // 17.2.70 tāvad airāvaṇaḥ kruddho dhāvitvaiva niraṅkuśaḥ / mathnan vidrāvya sainyāni yataḥ śakras tato yayau // 17.2.71 tato muktvā raṇaṃ devasainye 'pīndramanudrute / nināya brahmabhavanaṃ bhītāṃ suraguruḥ śacīm // 17.2.72 atha vidyuddhvajaḥ prāpya jayaṃ śūnyāmavāpya ca / nadadbhiḥ sahitaḥ sainyaiḥ praviveśāmarāvatīm // 17.2.73 indro 'pi labdhasaṃjñaḥ sannakālaṃ vīkṣya saṃprati / tad eva brahmabhavanaṃ saha sarvāmarair agāt // 17.2.74 saṃpraty asau haravaraprabhāvo mā śucaṃ kṛthāḥ / prāptāsi svapadaṃ bhūya ityāśvāsya pitāmahaḥ // 17.2.75 svaṃ samādhisthalaṃ nāma tasya sarvasukhāvaham / brahmalokaikadeśasthaṃ sthānaṃ vasataye dadau // 17.2.76 tatrovāsa sa devendraḥ śacyair āvaṇasaṃgataḥ / tadvākyādvāyulokaṃ ca jagmurvidyādhareśvarāḥ // 17.2.77 adhṛṣyaṃ somalokaṃ ca gandharvapatayo yayuḥ / anyalokānyayuścānye tyaktasvasvaniketanāḥ // 17.2.78 vidyuddhvajaś ca devānāṃ bhūmiṃ bhramitaḍiṇḍimaḥ / ākramya bubhuje rājyaṃ nirmaryādastriviṣṭape // 17.2.79 atrāntare kathāsaṃdhau vāyuloke cirasthitaḥ / vidyādhareśvaraścandraketurevaṃ vyacintayat // 17.2.80 svapadapracyuteneha mayā stheyaṃ kiyacciram / nāsti vidyuddhvajasyādyāpyasmacchatrostapaḥ kṣayaḥ // 17.2.81 śrutaṃ mayā yastsa gataḥ suhṛnme padmaśekharaḥ / gandharvendraḥ śivapuraṃ tapase somalokataḥ // 17.2.82 tasya prasādo devena kṛtaḥ kimu na vety aham / nādyāpi jāne tadbuddhvā jñāsye kartavyamātmanaḥ // 17.2.83 iti dhyāyati yāvac ca tāvadabhyāyayau sa tam / vidyādharendraṃ gandharvarājaḥ prāptavaraḥ sakhā // 17.2.84 sa tenāśliṣya vihitasvāgataścandraketunā / pṛṣṭaś ca nijavṛttāntaṃ gandharvapatirabhyadhāt // 17.2.85 gatvā śivapure śaṃbhuṃ tapasāhamatoṣayam / sa ca mām ādiśad gaccha putras te bhavitottamaḥ // 17.2.86 punaḥ prāpsyasi rājyaṃ ca kanyāṃ sarvottamāmapi / vidyuddhvajāntako yasyā vīro bhartā bhaviṣyati // 17.2.87 ityādiṣṭo hareṇāhaṃ tavaitadvaktumāgataḥ / gandharvendrāditi śrutvā candraketur uvāca saḥ // 17.2.88 mamāpyetasya duḥkhasya śāntyai gatvā maheśvaraḥ / ārādhyastamanārādhya na santīpsitasiddhayaḥ // 17.2.89 iti niścitya tapase divyaṃ kṣetraṃ triśūlinaḥ / muktāvalyā samaṃ patnyā candraketurjagāma saḥ // 17.2.90 so 'pi svavaravṛttāntamindrāyoktvā ripukṣaye / utpannāstho yayau somabhuvanaṃ padmaśekharaḥ // 17.2.91 tataḥ surapatis tatra sa samādhisthale sthitaḥ / jātāsthaḥ saṃkṣaye śatror amartyagurum asmarat // 17.2.92 saṃsmṛtopasthitaṃ tatra prahvaḥ satkṛtya so 'bravīt / tapastuṣṭaḥ śivaḥ padmaśekharasya samādiśat // 17.2.93 vidyuddhvajasya hantāraṃ bhāvijāmātaraṃ kila / tadasya duṣkṛtasyāntastāvannaḥ kiṃ tvahaṃ ciram // 17.2.94 nivasanniha nirviṇṇaḥ svapadabhraṃśaduḥsthitaḥ / taccintayātra bhagavannapāyaṃ śīghrakāriṇam // 17.2.95 iti devaguruḥ śakrādvacaḥ śrutvā jagāda tam / kāmaṃ tasya ripoḥ prāpto duṣkṛtaistapasaḥ kṣayaḥ // 17.2.96 tasmād avasaro 'smākaṃ svaprayatnavidherayam / tadehi brahmaṇe brūmaḥ sa upāyaṃ vadiṣyati // 17.2.97 ity ukto guruṇā śakrastadyukto brahmaṇo 'ntikam / yayau praṇamya tasmai ca śaśaṃsa svamanogatam // 17.2.98 tataḥ svayaṃbhūr avadac cintaiṣā na mamāpi kim / kiṃ tu śarvakṛtaṃ śarveṇaiva śakyaṃ vyapohitum // 17.2.99 sa ca devaściraṃ prāpyastadeva nikaṭaṃ hareḥ / tadabhinnātmano yāmaḥ so 'bhyupāyaṃ vadiṣyati // 17.2.100 iti saṃmantrya sa brahmā śakraḥ suraguruś ca saḥ / haṃsayānam upāruhya śvetadvīpam upāgaman // 17.2.101 yatra sarvo janaḥ śaṅkhacakrapadmagadādharaḥ / caturbhujaś ca mūrtau ca citte ca bhagavanmayaḥ // 17.2.102 tatra te dadṛśurdevaṃ mahāratnagṛhāntare / sevitāṅghriṃ kamalayā śeṣaśayyāgataṃ harim // 17.2.103 kṛtapraṇāmās tasmai te yathārhaṃ tena satkṛtāḥ / devarṣivanditāścātra yathocitam upāviśan // 17.2.104 bhagavatpṛṣṭakuśalā devāste taṃ vyajijñapan / kuśalaṃ kimivāsmākaṃ deva vidyuddhvaje sati // 17.2.105 jānāty eva hi tatsarvaṃ devo yat tena naḥ kṛtam / tadarthaścāgamo 'yaṃ nastaddevo vettyataḥ param // 17.2.106 evam uktavato devāṃstānuvāca janārdanaḥ / kiṃ na jānāmi yadbhagnā sthitistenāsureṇa me // 17.2.107 kiṃ tu svayaṃ yadīśena kṛtaṃ tripuraghātinā / tattenaivānyathā kartuṃ śakyate na punarmayā // 17.2.108 tata eva ca tasya syātkṣayo daityasya pāpmanaḥ / tvaradhvaṃ yadi tāvadvo vacmyupāyaṃ niśamyatām // 17.2.109 asti māheśvaraṃ kṣetra divyaṃ siddhīśvarābhidham / tatra saṃprāpyate devo nityasaṃnihito haraḥ // 17.2.110 etac ca darśitajvālāliṅgarūpaḥ sa eva me / pūrvaṃ prajāpateś ca prāgrahasyamavadadvibhuḥ // 17.2.111 tadeta tatra gatvā taṃ tapasa prārthayāmahe / sa evopadravamimaṃ jagatāṃ śamayiṣyati // 17.2.112 ityādiṣṭavatā tena devena saha viṣṇunā / te tārkṣyahaṃsayānābhyāṃ sarve siddhiśvaraṃ yayuḥ // 17.2.113 asaṃspṛṣṭe jarāmṛtyurogaiḥ saukhyaikadhāmani / hemaratnamayā yatra mṛgapakṣidrumā api // 17.2.114 tatrāntardarśitānyonyamūrtibhedaṃ kṣaṇe kṣaṇe / anyānyaratnarūpaṃ ca liṅgamabhyarcya śūlinaḥ // 17.2.115 tatparāste harirbrahmā devendro diviṣadguruḥ / tepire haramuddiśya catvāro duścaraṃ tapaḥ // 17.2.116 atrāntare ca tīvreṇa tapasā toṣitaḥ śivaḥ / candraketorvaraṃ tasya vidyādharapateradāt // 17.2.117 uttiṣṭhotpatsyate rājanmahāvīraḥ sa te sutaḥ / vidyuddhvajaṃ yaḥ samare yuṣmacchatruṃ haniṣyati // 17.2.118 śāpāvatīrṇo mānuṣye kṛtāmarahitaś ca yaḥ / gandharvarājaduhituḥ padmāvatyāstapobalāt // 17.2.119 punaḥ svapadam āsādya tayaiva saha bhāryayā / sarvaṃ vidyādharaiśvaryaṃ daśa kalpān kariṣyati // 17.2.120 iti dattavare deve tirobhūte sabhāryakaḥ / candraketustadaivāgātsa vāyubhuvanaṃ punaḥ // 17.2.121 tāvattīvratapastuṣṭas tatra siddhīśvare 'pi tān / nārāyaṇādīṃl liṅgāntar dṛṣṭo hṛṣṭān haro 'bravīt // 17.2.122 uttiṣṭhatālaṃ kleśena yuṣmatpakṣyeṇa toṣitaḥ / vidyādhareśvareṇāhaṃ tapasā candraketunā // 17.2.123 madaṃśaśaṃbhavas tasya vīraḥ putro janiṣyate / yastaṃ vidyuddhvajaṃ daityaṃ haniṣyatyacirādraṇe // 17.2.124 tato 'nyadevakāryārthaṃ mānuṣye śāpataścyutam / padmaśekharagandharvasutā taṃ proddhariṣyati // 17.2.125 padmāvatyākhyayā sārdhaṃ tayā gauryaṃśajātayā / patnyā dyucarasāmrājyaṃ kṛtvā mām eva caiṣyati // 17.2.126 tatsahadhvaṃ manāgeṣaḥ kāmaḥ saṃpanna eva vaḥ / ity acyutādīn uktvā tāñ jagāmādarśanaṃ śivaḥ // 17.2.127 tato hṛṣṭo haribrahmā śakrāmaragurū ca tau / jagmuḥ sthānāni tānyeva te bhūyo yebhya āgatāḥ // 17.2.128 atha vidyādharendrasya tasya muktāvalī priyā / candraketoḥ sagarbhābhūtkāle ca suṣuve sutam // 17.2.129 prakāśayantaṃ kakubho durādharṣeṇa tejasā / tāmasopadravaṃ hartuṃ vālamarkamivoditam // 17.2.130 jāte ca tasminn ity atra bhāratī śuśruve divaḥ / candraketo suto 'yaṃ te hantā vidyuddhvajāsuram // 17.2.131 nāmnā ca viddhyamuṃ muktaphalaketuṃ dviṣantapam / ity uktvā candraketuṃ sā sotsavaṃ virarāma vāk // 17.2.132 papāta puṣpavṛṣṭiś ca jñātārthaḥ padmaśekharaḥ / śakraścayayatus tatra ye ca cchannāḥ sthitāḥ surāḥ // 17.2.133 haraprasādavṛttāntamācakṣāṇāḥ parasparam / anubhūya pramodaṃ te svasthānānyeva śiśriyuḥ // 17.2.134 sa muktāphalaketuś ca sarvasaṃskārasaṃskṛtaḥ / sahānandena devānāṃ kramādvṛddhim upāgamat // 17.2.135 atha tasya dinaiḥ kanyā putrotpatteranantaram / gandharvādhipateḥ padmaśekharasyāpyajāyata // 17.2.136 gandharvendra suteyaṃ te bhāryā vidyuddhvajadviṣaḥ / vidyādharapateḥ padmāvatī nāma bhaviṣyati // 17.2.137 iti tasyāṃ ca jātāyāṃ gaganādudagādvacaḥ / tataḥ padmāvatī sātra kramātkanyā vyavardhata // 17.2.138 sudhāṃśulokasaṃbhūtisaṃkrāntena taraṅgiṇā / amṛteneva lāvaṇyavisareṇa virājitā // 17.2.139 so 'pi bālo 'bhavanmuktāphalaketurmahāmatiḥ / vratopavāsādi tapaścakre śivamayaḥ sadā // 17.2.140 ekadā dhyānaniṣṭhaṃ taṃ dvādaśāham upoṣitam / pratyakṣībhūya bhagavāñjagāda girijāpatiḥ // 17.2.141 tuṣṭo 'smi te 'nayā bhaktyā matprasādena tattava / āvirbhaviṣyanty astrāṇi vidyāḥ sarvakalās tathā // 17.2.142 aparājitasaṃjñaṃ ca khaḍgametaṃ gṛhāṇa me / kartāsi yena sāmrājyaṃ vipakṣair aparājitaḥ // 17.2.143 ity uktvā sa vibhustasmai khaḍgaṃ dattvā tirodadhe / sa cāśu rājaputro 'bhūnmahāstrabalavikramaḥ // 17.2.144 atrāntare kadācitsa vidyuddhvajamahāsuraḥ / tridivastho jalakrīḍāṃ cakre dyusaridambhasi // 17.2.145 dadarśa sa jalaṃ tasyāḥ kapiśaṃ puṣpareṇubhiḥ / madagandhānuviddhaṃ ca vīcivikṣobhitaṃ mahat // 17.2.146 tato bhujamadādhmātaḥ sa jagāda nijānugān / mamāpy upari kaḥ krīḍatyambhobhir yāta paśyata // 17.2.147 tac chrutvopari yātāste paśyanti smāsurā jale / krīḍantaṃ vṛṣabhaṃ śārvaṃ saha śākreṇa dantinā // 17.2.148 āgatya ca tamūcuste daityendraṃ deva śāṃbhavaḥ / uparyetya vṛṣaḥ krīḍatyair āvaṇayuto 'mbhasi // 17.2.149 tanmālyairāvaṇamadavyāmiśritam idaṃ payaḥ / śrutvetyagaṇayañ śarvaṃ madāc cukrodha so 'suraḥ // 17.2.150 svaduṣkṛtaparīpākamūḍho bhṛtyānuvāca ca / yātānayata tau baddhvā vṛṣabhair āvaṇāviti // 17.2.151 tato gatvā jighṛkṣanti yāvattau te kilāsurāḥ / tāvattāñjaghnatuḥ kruddhau tau pradhāvya vṛṣadvipau // 17.2.152 hataśeṣāś ca jagadurgatvā vidyuddhvajāya tat / sa kruddhaḥ prāhiṇottau pratyāsuraṃ sumahadbalam // 17.2.153 mathitvā tac ca tatsainyaṃ pāpapākāgatakṣayam / vṛṣo harāntikaṃ prāyādindramair āvaṇo 'bhyagāt // 17.2.154 indro 'tha tasya ditijasya viceṣṭitaṃ tad airāvaṇānucararakṣigaṇān niśamya / saṃprāptanāśasamayaṃ tamamanyatāriṃ gaurīpater bhagavato 'pi kṛtāvamānam // 17.2.155 āvedya tatkamalajāya tataḥ sametya vidyādharādisahitaḥ saha devasainyaiḥ / hantuṃ ripuṃ tamadhirūḍhasurebhamukhyaḥ śakraḥ śacīracitamāṅgalikaḥ pratasthe // 17.2.156 tatastriviṣṭapaṃ prāpya sa śakraḥ paryaveṣṭayat / harānugrahasotsāhair labdhakālabalair balaiḥ // 17.3.1 taddṛṣṭvā niryayau vidyuddhvajaḥ saṃnaddhasainikaḥ / prāvartantānimittāni tasya nirgacchatastadā // 17.3.2 dhvajeṣu vidyutaḥ petur bhremur gṛdhrās tathopari / abhajyanta mahācchattrāṇyaśivaṃ cāruvañ śivāḥ // 17.3.3 tānyariṣṭānyagaṇayanniragādeva so 'suraḥ / devāsurāṇaṃ ca tataḥ prāvartata mahāhavaḥ // 17.3.4 sa muktāphalaketuḥ kiṃ nādyāpyetīti vajriṇā / pṛṣṭo 'tha candraketustaṃ khecarendro vyajijñapat // 17.3.5 vismṛtya tvarayā tasya noktamāgacchatā mayā / sa tu buddhvā dhruvaṃ paścādāgacchatyeva satvaram // 17.3.6 etac chrutvā sa devendraścaturaṃ vāyusārathim / śrīmuktāphalaketuṃ tamānetuṃ prāhiṇodratham // 17.3.7 pitā ca tatsamaṃ tasya candraketuḥ sasainikam / āhvānāya pratīhāraṃ visasarja rathānugam // 17.3.8 sa muktāphalaketuś ca buddhvā daityāhave gatam / pitaraṃ sānugo gantuṃ tatraivābhyudyato 'bhavat // 17.3.9 tato jayagajārūḍhojananīkṛtamaṅgalaḥ / vāyulokād udacalat sa bibhratkhaḍgam aiśvaram // 17.3.10 prasthitasyāpatattasya puṣpavṛṣṭirnabhastalāt / devāś ca dundubhīñjaghnurvāyavaś ca vavuḥ śivāḥ // 17.3.11 militvā parivavruś ca te taṃ devagaṇās tataḥ / āsan palāyya pracchannā ye vidyuddhvajabhītitaḥ // 17.3.12 tena sainyena mahatā saha gacchandadarśa saḥ / mārge meghavanaṃ nāma pārvatyāyatanaṃ mahat // 17.3.13 tadanullaṅghayan bhaktyā gajād atrāvatīrya saḥ / āhṛtya divyapuṣpāṇi devīṃ prāvartatārcitum // 17.3.14 atrāntare ca gandharvapateḥ sa prāptayauvanā / padmāvatī sutā padmaśekharasya sakhīvṛtā // 17.3.15 bhartuḥ saṅgrāmayātasya śreyorthaṃ tapasi sthitām / mātaraṃ svāmanujñāpya vimānenendulokataḥ // 17.3.16 śivārthinī pituḥ saṃkhye varasyābhīpsitasya ca / tadeva tapase divyaṃ gauryāyatanamāyayau // 17.3.17 varo nādyāpi te kaścinniścito yo yudhi sthitaḥ / pituḥ śreyonimittaṃ ca mātā te saṃśritā tapaḥ // 17.3.18 tvaṃ tu kanyā tapaḥ kasya kṛte sakhi cikīrṣasi / ity uktā pathi sakhyā sā padmāvatyabravīdidam // 17.3.19 pitaiva sakhi kanyānāṃ daivataṃ sarvasiddhikṛt / varo 'py ananyasāmanyaguṇo niścita eva me // 17.3.20 vidyuddhvajaṃ nihantuṃ yo jāto vidyādharendrataḥ / sa muktāphalaketurme vyādiṣṭaḥ śaṃbhunā patiḥ // 17.3.21 etan mayāmbāpṛṣṭasya tātasyaiva mukhāc chrutam / sa ca yāsyati yāto vā saṅgrāme me varo dhruvam // 17.3.22 ato bhagavatīṃ gaurīṃ tapasāradhayāmy aham / vijayākāṅkṣiṇī tasya patyus tātasya cobhayoḥ // 17.3.23 evaṃ vadantīṃ tāṃ rājaputrīmāha sma sā sakhī / bhāvinyarthe 'pi tarhyeṣa vyavasāyastavocitaḥ // 17.3.24 tatte 'bhilaṣitaṃ sidhyatviti sakhyā tayoditā / sā gauryāyatanābhyarṇaṃ bhavyaṃ prāpa mahatsaraḥ // 17.3.25 utphullaiḥ svarṇakamalaiḥ praticchannaṃ prabhāsvaraiḥ / tanmukhāmbhoruhotsarpatkāntivicchuritair iva // 17.3.26 tatrāvatīrya kamalānyambikābhyarcanāya sā / uccitya gandahrvasutā snānaṃ yāvadvidhitsati // 17.3.27 tāvaddevāsuraraṇaṃ rakṣaḥsvāmiṣagardhiṣu / abhidhāvatsu tena dve rākṣasyāvāgate pathā // 17.3.28 daṃṣṭrāghoramukhodvāntajvālāpiṅgordhvamūrdhaje / dhūmaśyāmamahākāye lambodarapayodhare // 17.3.29 tābhyāṃ dṛṣṭvaiva gandharvarājaputrī nipatya sā / naktaṃcarībhyāṃ jagṛhe ninye ca gaganonmukham // 17.3.30 tadvimānādhidevaś ca rākṣasyau yāvadeva te / ruṇaddhi yavadārtaś ca krandatyasyāḥ paricchadaḥ // 17.3.31 tāvaddevīgṛhānmuktāphalaketuḥ kṛtārcanaḥ / sa nirgataḥ śrutākrandastam evoddeśamāgamat // 17.3.32 sa dṛṣṭvā rākṣasīyugmagṛhītāṃ tāṃ lasaddyutim / kālameghāvalīmadhyagatāṃ saudāmanīmiva // 17.3.33 padmāvatīṃ pradhāvyaiva mahāvīro vyamocayat / kṣiptvā vicetane bhūmau rākṣasyau te talāhate // 17.3.34 dadarśa tāṃ ca lāvaṇyarasanirjharavāhinīm / trivalīlaharīhārimadhyabhāgopaśobhinīm // 17.3.35 svarvadhūsargasaṃprāptakauśalotkarṣaśālinā / dhātrā samagrasaundaryasārasaṃpāditām iva // 17.3.36 dṛṣṭvā ca tāṃ sa kaṃdarpamohamantharitendriyaḥ / dhīro 'py atra kṣaṇaṃ tasthau citrastha iva niścalaḥ // 17.3.37 rākṣasīsaṃbhrame śānte samāśvasya kṣaṇādiva / padmāvaty api taṃ muktāphalaketuṃ dadarśa sā // 17.3.38 jagannetrotsavākāraṃ strījanonmādadāyinam / ekīkṛtyendukaṃdarpau vidhineva vinirmitam // 17.3.39 tato lajānatamukhī sakhīṃ svair am abhāṣata / bhadramasyāstu yāmītaḥ parapūruṣapārśvataḥ // 17.3.40 evaṃ vadantyāṃ tasyāṃ ca sā muktāphalaketunā / bālā kimiyamāheti tenāpṛcchyata tatsakhī // 17.3.41 sāpy uvāca sukanyeyaṃ dattāśīḥ prāṇadasya te / ehyanyapuruṣopāntādvrajāva iti vakti mām // 17.3.42 tac chrutvā saṃbhramānmuktāphalaketur uvāca tām / keyaṃ kasya sutā dattā kasmai vā śubhakarmaṇe // 17.3.43 iti pṛṣṭā ca sā tena tadvayasyā tam abravīt / iyaṃ padmāvatī nāma kanyā subhaga naḥ sakhī // 17.3.44 gandharvādhipateḥ padmaśekharasyātmasaṃbhavā / ādiṣṭo 'syāḥ patirmuktāphalaketuś ca śaṃbhunā // 17.3.45 putro vidyādharendrasya candraketorjagatpriyaḥ / sahāyo devarājasya vidyuddhvajavināśakṛt // 17.3.46 ākāṅkṣantī jayaṃ tasya bhartuḥ saṃkhye pitus tathā / gauryāyatanamadyaitattaporthamiyamāgatā // 17.3.47 śrutvaitadrājaputrīṃ tāṃ candraketusutānugāḥ / diṣṭyā devi sa evāyaṃ tava bhartetyanandayan // 17.3.48 tato 'nyonyaparijñānaharṣapūrṇe nijātmani / yuktaṃ tadyanna mātaḥ sma tau kumārīvarāvubhau // 17.3.49 yāvacānyonyasaprematiryagardhāvalokitaiḥ / tiṣṭhatas tatra tau tāvac chuśruve tūryaniḥsvanaḥ // 17.3.50 tataś ca dadṛśe sainyaṃ vāyuyukto rathas tataḥ / candraketupratīhāras tathā ca tvaritāgatau // 17.3.51 tau ca vāyupratīhārau vinayojjhitavāhanau / upagamyaiva taṃ muktāphalaketumavocatām // 17.3.52 tvamāhvayati devendraḥ pitā cāhavabhūmitaḥ / tadimaṃ rathamāruhya śīghramāgamyatāmiti // 17.3.53 tataḥ padmāvatīpremabaddho 'pi gurukāryataḥ / sa taṃ tābhyāṃ sahādhyāsta khecarendrasuto ratham // 17.3.54 baddhvā ca śakraprahitaṃ divyaṃ kavacam āśu saḥ / pratasthe valitagrīvaṃ paśyan padmāvatīṃ muhuḥ // 17.3.55 padmāvatī ca nirvarṇya sā tamādṛṣṭigocaram / ekapāṇitalāghātahatanaktaṃcarīdvayam // 17.3.56 tam eva cintayantī ca snātvābhyarcyāmbikāharau / tadāprabhṛti tatraiva tepe tacchreyase tapaḥ // 17.3.57 so 'pi taddarśanaṃ muktāphalaketurvicintayan / maṅgalyaṃ vijayāśaṃsi prāpa devāsurāvaham // 17.3.58 dṛṣṭvā ca taṃ susaṃnaddhaṃ sasainyaṃ vīramāgatam / tam eva prati sarve 'pi te 'bhyadhāvanmahāsurāḥ // 17.3.59 teṣāṃ sa śaravarṣeṇa śirobhiḥ śakalīkṛtaiḥ / śūro raṇotsavārambhe cakre digdevatābalim // 17.3.60 hanyamānaṃ balaṃ tena tanmuktāphalaketunā / dṛṣṭvā vidyuddhvajaḥ krodhādadhāvattaṃ prati svayam // 17.3.61 sa cāpatanneva śarair daityo yattena tāḍitaḥ / tattam evābhyadhāvattatsarvataḥ sainyamāsuram // 17.3.62 tad dṛṣṭvā siddhagandharvavidyādharasurānvitaḥ / abhidudrāva taddaityasainyam sapadi vāsavaḥ // 17.3.63 tataḥ patadiṣuprāsaśakitomarapaṭṭiśam / udabhūttūmulaṃ yuddhaṃ nihatāsaṃkhyasainikam // 17.3.64 gajāśvakāyamakarā dantimauktikavālukāḥ / pravīramuṇḍapāṣāṇāḥ prāvahanrudhirāpagāḥ // 17.3.65 śoṇitāsavamattānāṃ bhūtānāmāmiṣārthinām / so 'bhūdraṇotsavaḥ prītyai kabandhaiḥ saha nṛtyatām // 17.3.66 tasmiñ jayaśrīr daityānāṃ devānāṃ cāhavārṇave / mahormicapalā prāyāditaḥ kṣaṇam itaḥ kṣanam // 17.3.67 caturviṃśatimevaṃ tu yuddhamāsīddināni tat / prekṣyamāṇaṃ vimānasthaiḥ śarvaśauripitāmahaiḥ // 17.3.68 pañcaviṃśe dine kṣīṇaprāyayoḥ sainyayor dvayoḥ / pradhānadvandvayuddheṣu pravṛtteṣv atra saṃgare // 17.3.69 śrīmuktāphalaketoś ca tasya vidyuddhvajasya ca / dvandvayuddhaṃ pravavṛte rathasthadviradasthayoḥ // 17.3.70 tamostraṃ bhāskarāstreṇa graiṣmāstreṇa ca śaiśiram / kuliśāstreṇa śailāstraṃ nāgāstraṃ gāruḍena ca // 17.3.71 nivārya tasya yantāraṃ vāraṇaṃ cāsurasya saḥ / ekaikeneṣuṇā muktāphalaketurapātayat // 17.3.72 ārūḍhasya rathaṃ tasya sārathiṃ turagāṃś ca yat / so 'vadhīttadasau vidyuddhvajo māyāmaśiśriyast // 17.3.73 adṛśyaḥ sarvasainyena dyāmāruhya vavarṣa saḥ / śilāścāstrāṇi vividhānyabhitaḥ suravāhinīm // 17.3.74 abhedyaṃ śarajālaṃ ca yanmuktāphalaketunā / arudhyata sa tadaityo dadāhānalavṛṣṭibhiḥ // 17.3.75 athābhimantrya brahmāstraṃ sānugaṃ tamariṃ prati / viśvakṣayakṣamaṃ muktāphalaketurmumoca saḥ // 17.3.76 tenāstreṇa sasainyo 'pi nihato gatajīvitaḥ / nipapāta nabhomadhyādvidyuddhvajamahāsuraḥ // 17.3.77 śeṣāḥ palāyya jagmuś ca vidyuddhvajasutādayaḥ / vajradaṃṣṭrādisahitā rasātalatalaṃ bhayāt // 17.3.78 devāś ca nādānupadaṃ jagaduḥ sādhu sādhviti / śrīmuktāphalaketuṃ ca puṣpavarṣair apūjayan // 17.3.79 tataḥ śatrau hate śakraḥ prāptarājyastriviṣṭapam / prāviśattriṣu lokeṣu babhūva ca mahotsavaḥ // 17.3.80 āgācchacīṃ puraskṛtya svayaṃ cātra prajāpatiḥ / cūḍāratnottamaṃ muktāphalaketorbabandha ca // 17.3.81 indro 'pi rājaputrasya tasya rājyapradāyinaḥ / hāraṃ svakaṇṭhataḥ kaṇṭhe nyadhādvijayaśobhinaḥ // 17.3.82 sam upāveśayattaṃ ca nijāsanasamāsane / ānandapūrṇagīrvāṇavitīrṇavividhāśiṣam // 17.3.83 vidyuddhvajāsurapuraṃ pratīhāraṃ visṛjya ca / tasmai dāsyannavasare svīcakre svapurādhikam // 17.3.84 tato 'smai rājaputrāya gandharvaḥ padmaśekharaḥ / ditsuḥ padmāvatīṃ dhātuḥ sākūtaṃ mukhamaikṣata // 17.3.85 sa ca jñātāśayo dhātā gandharvendram uvāca tam / kāryaśeṣo 'sti kaś cittadviṣahasva manāgiti // 17.3.86 tato hāhāhuhūgītaiḥ svaninādānunāditaiḥ / rambhādinṛtyais tatrābhud indrasya vijayotsavaḥ // 17.3.87 dṛṣṭotsavapramode ca yāte dhātari vṛtrahā / saṃmānya lokapālādīnsvaṃ svaṃ sthānaṃ visṛṣṭavān // 17.3.88 visasarja ca gandharvarājaṃ taṃ padmaśekharam / nijaṃ gandharvanagaraṃ saṃmānya saparicchadam // 17.3.89 śrīmuktāphalaketuṃ ca candraketuṃ ca satkṛtau / prāhiṇodutsavāya svaṃ vidyādharapuraṃ hariḥ // 17.3.90 sa ca saṃhṛtaviśvakaṇṭakastāṃ bahuvidyādhararājakānuyātaḥ / janakānugataḥ sa rājadhānīm atha muktāphalaketurājagāma // 17.3.91 vararatnacitā ca sā tadānīṃ dhvajapaṭṭāṃśukamālinī praviṣṭe / vibabhau nagarī cirāgate 'smin pitṛyukte jayabhāji rājaputre // 17.3.92 sa ca sapadi pitāsya candraketuḥ puri paritoṣitabandhubhṛtyavargaḥ / jalam iva jalado vasu pravarṣan sutavijayotsavamūrjitaṃ tatāna // 17.3.93 sa ca muktāphalaketurvidyuddhvajadamanakīrtim apilabdhvā / padmāvatīṃ vinā tāṃ na ratiṃ lebhe nijeṣu bhogeṣu // 17.3.94 saṃyatakākhyena punaḥ śarvādeśādi śaṃsinā sakhyā / āśvāsyamānacittaḥ kṛcchreṇa sa tānyahānyanayat // 17.3.95 atrāntare sa gandharvarājaḥ svanagaraṃ punaḥ / praviṣṭo vitatasphūrjadutsavaḥ padmaśekharaḥ // 17.4.1 tajjayāśaṃsayā taptatapasaṃ girijāśrame / buddhvā bhāryāmukhātpadmāvatīmānāyayatsutām // 17.4.2 upāgatāṃ ca tapasā viraheṇa ca tāṃ kṛśām / tanayāṃ pādapatitāṃ sa jagādāśiṣaṃ dadat // 17.4.3 vatse madarthaṃ vihitastapaḥkleśo mahāṃstvayā / tadidyādhararājendrasutaṃ vidyuddhvajāntakam // 17.4.4 jagaccharaṇyaṃ jayinaṃ vyādiṣṭaṃ śaṃbhunā svayam / śrīmuktāphalaketuṃ taṃ śīghraṃ patimavāpnuhi // 17.4.5 iti pitrodite yāvadāste sā vinatānanā / rājānamāha tanmātā tāvatkuvalayāvalī // 17.4.6 kathaṃ sa tādṛgasurastrilokābhayadāyinā / tenāryaputra nihato rājaputreṇa saṃyuge // 17.4.7 tac chrutvā varṇayām āsa sa rājā tasya vikramam / rājaputrasya taṃ tasyai sadevāsurasaṃgaram // 17.4.8 tataḥ padmāvatīsakhyā sā manohārikākhyayā / tadīyā rākṣasīyugmavadhalīlāpyakathyata // 17.4.9 tatas tasya sutāyāś ca vṛttamanyonyadarśanam / prītiṃ ca buddhvā tau toṣaṃ rājā rājñī ca jagmatuḥ // 17.4.10 ūcatuś ca nigīrṇaś ca yenāsuracamūcayaḥ / agastyeneva jaladhī rākṣasyau tasya ke iti // 17.4.11 tayā tatpauruṣotkarṣavarṇanāvātyayā ca saḥ / padmāvatyāḥ prajajvāla sutarāṃ madanānalaḥ // 17.4.12 tataḥ pitroḥ sakāśātsā nirgatā rājakanyakā / śuddhāntaratnaprāsādam ārohat sotsukā kṣaṇāt // 17.4.13 tatra ratnombhitastambhabaddhamauktikajālake / manikuṭṭimavinyastasukhaśayyāvarāsane // 17.4.14 cintitopasnamaddivyanānābhogamanorame / sthitā sābhyadhikaṃ tepe preyovirahavahninā // 17.4.15 dadarśa ca tataḥ pṛṣṭhād dhemadrumalatācitam / ratnavāpīśatākīrṇaṃ divyamudyānamṛddhimat // 17.4.16 dṛṣṭvā cācintayaccitram idamasmapurottamam / majjanmabhūmerbhuvanādaindavādapi sundaram // 17.4.17 himādrimaulimāṇikyaṃ na ca dṛṣṭamidaṃ mayā / nandanābhyadhikaṃ yatra puropavanamīdṛśam // 17.4.18 tad atra gatvā sacchāyaśītale vijane varam / virahānalasaṃtāpaṃ śamayāmi manāg imam // 17.4.19 iti saṃcintya sā bālā śanair ekākinī tataḥ / yuktyāvaruhya gantuṃ tatpurodyānaṃ pracakrame // 17.4.20 padbhyāṃ gantumaśaktā sā svavibhūterupasthitaiḥ / pakṣibhir vāhanībhūya tadudyānamanīyata // 17.4.21 tatrāntaḥ kadalīkhaṇḍagṛhe puṣpāstaropari / upāviśac chrūyamāṇe divyageyādiniḥsvane // 17.4.22 na ca sātra ratiṃ lebhe na tasyāḥ śāmyati smaraḥ / vinā priyeṇa kāmāgniḥ pratyutāvardhatādhikam // 17.4.23 tato didṛkṣuś citrastham api taṃ priyam utsukā / sāgrahīc citraphalakaṃ varṇavartīś ca siddhitaḥ // 17.4.24 sraṣṭuṃ dvitīyaṃ dhātāpi neṣṭe yatsadṛśaṃ punaḥ / tamālikheyaṃ sotkaṇṭhā sannapāṇirahaṃ katham // 17.4.25 tathāpyātmavinodārthamālikhāmi yathā tathā / iti saṃcintya phalake sā tu yāvattamālikhat // 17.4.26 tāvattasyāstamuddeśamāyayau cinvatī sakhī / sā manohārikā nāma tadadarśanavihvalā // 17.4.27 sā tāmekākinīṃ tatra rājaputrīṃ latāgṛhe / sacitraphalakāmutkāmapaśyatpṛṣṭhataḥ sthitā // 17.4.28 paśyāmi tāvatkimiyaṃ karotyevamihaikikā / iti saṃcintya tasthau ca channā sā tatra tatsakhī // 17.4.29 tāvat sāpi tamuddiśya citrābhilikhitaṃ priyam / padmāvatī jagādaivamudaśrunayanotpalā // 17.4.30 drujayān asurān hatvā yenendro rakṣitas tvayā / ālāpamātreṇa sa māṃ kathaṃ mārān na rakṣasi // 17.4.31 kalpadrumo 'py adātṛtvaṃ sugato 'py adayālutām / āyāti mandapuṇyasya suvarṇam apicāśmatām // 17.4.32 smarajvarānabhijñaś ca nūnaṃ vetsi na madvyathām / daityājitasya puṣpeṣuḥ kiṃ tapasvī karoti te // 17.4.33 kiṃ vā vacmi vidhirvāmo mama yenāśruṇā dṛśau / pidadhannecchati prāyāścitre 'pi tava darśanam // 17.4.34 ity uktvā rājatanayā sā prāvartata roditum / chinnahāragalatsthūlamuktābhair aśrubindubhiḥ // 17.4.35 tatkṣaṇaṃ tām upāsarpat sā manohārikā sakhī / sāpy āchādyaiva taccittraṃ rājaputrī jagāda tām // 17.4.36 iyacciraṃ na dṛṣṭā tvaṃ sakhi kutra sthitāsyaho / tac chrutvā vihasantī tāṃ sā manohārikābravīt // 17.4.37 tvām eva sakhi cinvānā ciraṃ bhrāntāsmi tattvayā / citraṃ kiṃ chādyate dṛṣṭaṃ mayā citramatha śrutam // 17.4.38 evaṃ tayoktā sakhyā sā padmāvatyaśrugadgadam / lajjānatamukhī has te gṛhītvā tām abhāṣata // 17.4.39 sakhi prāg eva viditaṃ sarvam te kiṃ nigūhyate / rājaputreṇa tenāhaṃ tasmin gauryāśrame tadā // 17.4.40 uddhṛtāpi mahāghorarākṣasīvahnimadhyataḥ / durvāravirahajvāle nikṣiptā madanāsnale // 17.4.41 tan na jāne kva gacchāmi kasmai vacmi karomi kim / āśraye kam upāyaṃ vā durlabhāsaktamānasā // 17.4.42 iti bruvāṇāṃ tāṃ rājaputrīm āha sma sā sakhī / abhiṣvaṅgo 'nurūpo 'yaṃ sthāne te manasaḥ sakhi // 17.4.43 itaretaraśobhāyai saṃyogo yuvayoḥ kila / navacandrakalāśārvajaṭāmukuṭayor iva // 17.4.44 adhṛtiścātra mā bhūtte dhruvaṃ sa bhavatīṃ vinā / na sthāsyati tvayā kiṃ sa tathābhūto na lakṣitaḥ // 17.4.45 striyo 'pīcchanti puṃbhāvaṃ yāṃ dṛṣṭvā rūpalolubhāḥ / tasyāste ko bhavennārthī tulyarūpaḥ sa kiṃ punaḥ // 17.4.46 śarvo 'py alīkavādī kiṃ yenoktau daṃpatī yuvām / adūrage 'py abhīṣṭe 'rthe ko vārto bhajate dhṛtim // 17.4.47 tadāśvasihi bhāvī te sa eva nacirāt patiḥ / na tvayā durlabhaḥ kaścit tvaṃ tu sarveṇa durlabhā // 17.4.48 ity uktā sā tayā sakhyā rājaputrī jagāda tām / sakhī yady api jānāmi tathāpi karavāṇi kim // 17.4.49 idaṃ tu me tadāsaktaṃ ceto notsahate kṣaṇam / sthātuṃ vinā taṃ prāṇeśaṃ kṣamate na ca manmathaḥ // 17.4.50 tam eva hi smarantyā me mano nirvāti na kṣaṇam / dahyante 'ṅgāni saṃtāpenotkrāmantīva cāsavaḥ // 17.4.51 evaṃ vadantī mohena mohitā puṣpapelavā / aṅke tasya vayasyāyā rājaputrī papāta sā // 17.4.52 athāmbusekakadalīpallavānilavījanaiḥ / sāśrur āśvāsayām āsa sā vayasyā krameṇa tām // 17.4.53 mṛṇālahāravalayaṃ śrīkhaṇḍārdravilepanam / nalinīdalaśayyāṃ ca yāni sā vidadhe sakhī // 17.4.54 tasyās tāny api saṃtāpasamāsaktāni saṃgataḥ / saṃtapya samaduḥkhatvam iva śuṣyanti bhejire // 17.4.55 tataḥ sā vihvalā padmāvatī tāmavadatsakhīm / kliśnāsi kiṃ vṛthātmānaṃ naivaṃ śāmyati me vyathā // 17.4.56 yena śāmyati taccettvaṃ kuruṣe tacchivaṃ bhavet / evam uktavatīmāsrtāṃ vayasyā tām abhāṣata // 17.4.57 kuryāṃ kiṃ yanna nāmāhaṃ tavārthe brūhi tatsakhi / tac chrutvā sā hriyā kiṃcid iva rājasutābravīt // 17.4.58 tamihānaya me kantaṃ gatvā priyasakhi drutam / nānyathopaśamo me syāttātaścaiva na kupyati // 17.4.59 pratyutehāgatāyaiva māmeṣo 'smai pradāsyati / evaṃ tayoktā sotsāhaṃ vayasyā sāpy uvāca tāsm // 17.4.60 yady evaṃ tadgṛhāṇa tvaṃ dhair yaṃ kāryamidaṃ kiyat / eṣāhaṃ sakhi yāmyeva tvatpriyānayanāya yat // 17.4.61 tatpituḥ khecarendrasya candraketoḥ purottamam / khyātaṃ candrapuraṃ nāma nirvṛtā bhava kiṃ śucā // 17.4.62 iti sāśvāsitā sakhyā tayā rājasutābhyadhāt / taduttiṣṭha śivaḥ panthā astu te vraja satvaram // 17.4.63 trātā trayāṇāṃ lokānāṃ sa ca sapraṇayaṃ tvayā / madgirā sakhi vaktavyo vīraḥ prāṇeśvaro mama // 17.4.64 tasmin gauryāyatane tathā paritrāya rākṣasībhayataḥ / strīghnena hanyamānāṃ rakṣasi māṃ makaraketunā na katham // 17.4.65 bhuvanoddharaṇasahānāṃ bhavādṛśāmeṣa nātha ko dharmaḥ / āpadyupekṣyate yatpūrvatrāsto jano 'nuvṛtto 'pi // 17.4.66 evaṃ vadestaṃ kalyāṇi yathā jānāsi vā svayam / iti vyāhṛtya sā padmāvatī tāṃ vyasṛjatsakhīm // 17.4.67 sā ca svasiddhyupanataṃ pakṣivāhanamāsthitā / tanmanohārikā prāyādvidyādharapuraṃ prati // 17.4.68 sā ca padmāvatī kiṃcidāśālabdhadhṛtis tataḥ / gṛhītacitraphalakā mandiraṃ prāviśatpituḥ // 17.4.69 tatra dāsīparivṛtā praviśya nijavāsakam / snātvā gauripatiṃ bhaktyā pūjayitvā vyajijñapat // 17.4.70 bhagavaṃstriṣu lokeṣu tvadicchānugrahaṃ vinā / na siddhyatīha kasyāpi bahvalpaṃ vāpi vāñchitam // 17.4.71 tadvidyādharasaccakravartiputraṃ tamīpsitam / na dāsyasi patiṃ cenme dehaṃ tyakṣyāmi te 'grataḥ // 17.4.72 evaṃ vihitavijñaptiṃ śaśāṅkamukuṭasya tām / śrutvā sakhedaḥ sāścaryaḥ parivārajano 'vadat // 17.4.73 svadehanirapekṣaiva kimevaṃ devi bhāṣase / tavāpi kimasuprāpyaṃ nāmāstyatra jagattraye // 17.4.74 tvadarthyamāno muñceddhi sugato 'pi sa saṃyamam / tadekaḥ so 'tra sukṛtī yastvayāpyevamarthyate // 17.4.75 etac chrutvā guṇākṛṣṭā rājaputrī jagāda sā / samāśrayaḥ saśakrāṇāṃ devānāmeka eva yaḥ // 17.4.76 arkeṇeva tamo dhvastaṃ yenaikenāsuraṃ balam / prāṇadātā ca yo 'smākaṃ prārthanīyaḥ kathaṃ na saḥ // 17.4.77 ityādi bruvatī sotkā tayaiva kathayā tataḥ / atiṣṭhatsamamāptena tatra dāsījanena sā // 17.4.78 atrāntare candrapuraṃ sā manohārikāpi tat / vidyādharendranagaraṃ satvaraṃ prāpa tatsakhī // 17.4.79 gīrvāṇanagaraṃ kṛtvāpyasaṃtoṣādivādbhutam / nirmame viśvakarmā yadasāmānyavibhūtikam // 17.4.80 tatrāsaṃprāpya aṃ muktāphalaketuṃ vicinvatī / khagasthā tatpurodyānaṃ sā manohārikāgamat // 17.4.81 atarkyasiddhivibhavaṃ bhāsvanmaṇimayadrumam / ekavṛkṣodgatānekajātīyakusumotkaram // 17.4.82 divyagītaravonmiśraśakuntarutasundaram / paśyantī tac ca sā reme nānāratnaśilātalam // 17.4.83 udyānapālair dṛṣṭvā ca vicitraiḥ pakṣirūpibhiḥ / upetyābhyarthya suvyaktavacanaiḥ priyavādibhiḥ // 17.4.84 pārijātatarormūle tārkṣyaratnaśilāsane / upaveśyocitair bhogaistasyāḥ pūjā vyadhīyata // 17.4.85 abhinandya ca tāṃ pūjāṃ cintayāmasa tatra sā / aho vidyādharendrāṇāṃ citrāḥ siddhivibhūtayaḥ // 17.4.86 acintyopanamadbhogaṃ yeṣāmudyānamīdṛśam / surastrībaddhasaṃgītaṃ patattriparicārakam // 17.4.87 iti saṃcintya pṛṣṭvā ca tānevodyanapālakān / cinvatī pārijātāditarukhaṇḍamavāpa sā // 17.4.88 tatrāntaścandanāsiktakusumāstaraśāyinam / sā muktāphalaketuṃ taṃ sa kalpakamivaikṣata // 17.4.89 gauryāśrame dṛṣṭacaraṃ pratyabhijñāya sā ca tam / paśyāmyasya kimasvāsthyaṃ channasthaivetyacintayat // 17.4.90 tāvadāśvāsayantaṃ taṃ himacandanamārutaiḥ / mittraṃ saṃyatakaṃ muktāphalaketur uvāca saḥ // 17.4.91 aṅgārāstuhine nyastāḥ kakūlāgniś ca candane / mārute dāvavahniś ca smareṇa mama niścitam // 17.4.92 virahārtasya saṃtāpaṃ samantātsṛjatāmunā / tatkimāyāsayasyevamātmānaṃ niṣphalaṃ sakhe // 17.4.93 surastrīnṛttagītādivinodair api dūyate / nandanābhyadhike 'muṣminn udyāne hi mano mama // 17.4.94 vinā padmāvatīṃ tāṃ tu padmaśekharasaṃbhavām / padmānanāṃ na me śāmyatyayaṃ smaraśarajvaraḥ // 17.4.95 na caitadutsahe vaktuṃ kasyacin na labhe dhṛtim / eka eva tu tatprāptāv upāyo vidyate mama // 17.4.96 gacchāmi gauryāyatanaṃ dṛṣṭayā yatra me tayā / kaṭākṣeṣubhir utkhāya hṛdayaṃ priyayā hṛtam // 17.4.97 tatrādirājatanayāsaṃgatastatsamāgame / tapasārādhitaḥ śaṃbhurupāyaṃ me vidhāsyati // 17.4.98 ity uktvā yāvadutthātuṃ rājaputraḥ sa icchati / sa manohārikā tāvattuṣṭātmānamadarśayat // 17.4.99 vayasya vardhase diṣṭyā siddhaṃ tava samīhitam / paśyeyamāgatā tasyāḥ priyāyāste 'ntikaṃ sakhī // 17.4.100 vatpārśvasthena dṛṣṭā hi mayāsāv ambikāśrame / iti harṣāc ca taṃ rājaputraṃ saṃyatako 'bravīt // 17.4.101 tataḥ sa sphūrjadānandavismayautsukyasaṃkulām / kāṃcidrājasuto 'vasthāṃ dadhre dṛṣṭvā priyāsakhīm // 17.4.102 netrapīyūṣavṛṣṭiṃ tāṃ paprachopāgatāṃ ca saḥ / upaveśyāntike kāntāśarīrakuśalaṃ tadā // 17.4.103 atha sā nijagādaivaṃ matsakhyāḥ kuśalaṃ prabho / tvayi nāthe dhruvaṃ bhāvi sāṃprataṃ duḥkhitā tu sā // 17.4.104 yadāprabhṛti dṛṣṭena hṛtaṃ tasyāstvayā manaḥ / tata ārabhya vimanā na śṛṇoti na paśyati // 17.4.105 mṛṇālahāraṃ dadhatī bālāhāraṃ vimucya sā / luṭhatyambujinīpattraśayane śayanojjhitā // 17.4.106 asahiṣṭa na yā pūrvaṃ hriyā varakathāmapi / imāmavasthāṃ saiṣādya prāptā priyatamaṃ vinā // 17.4.107 iti tasyā hasantīva svānyevāṅgāni saṃprati / saṃtāpaśuṣyacchrīkhaṇḍasitāni kṛtināṃ vara // 17.4.108 evaṃ ca sā bravīti tvāmity udīrya papāṭha te / sā manohārikā padmāvatīsaṃdeśagītake // 17.4.109 sa tac chrutvākhilaṃ muktāphalaketurgatavyathaḥ / tāṃ manohārikāṃ harṣādabhinandyābhyabhāṣata // 17.4.110 amṛteneva vacasā tava siktam idaṃ mama / caitanyam āsīc chvasitaṃ dhṛtir jātā gataḥ klamaḥ // 17.4.111 phalitaṃ cādya me pūrvasukṛtair yadaho mayi / gandharvarājatanayā sāpy evaṃ pakṣapātinī // 17.4.112 kiṃ tv ahaṃ śaknuyāṃ soḍhuṃ kathaṃcidvirahavyathām / śirīṣasukumārāṅgī viṣaheta kathaṃ tu sā // 17.4.113 tasmādaham upaiṣyeṣa tam eva girijāśramam / tatra tvamānaya sakhīṃ yena syātsaṃgamo 'dya nau // 17.4.114 āśvāsaya ca tāṃ gatvā kalyāṇi tvaritaṃ sakhīm / imaṃ ca parituṣṭena vitīrṇaṃ me svayaṃbhuvā // 17.4.115 dehi cūḍāmaṇiṃ tasyai sarvaduḥkhanibarhaṇam / śakrāt prāpto mayā cāyaṃ hāras te pāritoṣikaḥ // 17.4.116 ity utkvā śirasaś cūḍāmaṇiṃ tasyai samarpayat / hāraṃ ca kaṇṭhāt tatkaṇṭhe taṃ sa rājasuto vyadhāt // 17.4.117 atha praṇamya taṃ prītā sā manohārikā tataḥ / pratasthe vihagārūḍhā sakhīṃ padmāvatīṃ prati // 17.4.118 sa muktāphalaketuś ca praharṣāpahṛtaklamaḥ / saha saṃyatakena svaṃ tvaritaṃ rpāviśatpuram // 17.4.119 sāpi padmāvatīpārśvaṃ prāpya tasyai yathepsitam / taṃ manohārikācakhyau tatpriyasmarasaṃjvaram // 17.4.120 praṇayasnigdhamadhuraṃ tadvacaśva yathāśrutam / taṃ ca saṃgamasaṃketaṃ taduktaṃ girijāśrame // 17.4.121 dadau tatprahitaṃ taṃ ca tasyai cūḍāmaṇiṃ tataḥ / pāritoṣikahāraṃ ca taddattaṃ tamadarśayat // 17.4.122 tataḥ padmāvatī sā tām āśliṣya kṛtinīṃ sakhīm / apūjayadvisasmāra smarānalarujaṃ ca tām // 17.4.123 baddhvā śikhāyām ānandam iva cūḍāmaṇiṃ ca tam / cakre parikaraṃ gaurīkānanāgamanāya sā // 17.4.124 atrāntare munirdaivāttadgaurīvanamāgamat / dṛḍhavratena śiṣyeṇa saha nāmnā tapodhanaḥ // 17.4.125 sa cātra tam uvācaivaṃ muniḥ śiṣyaṃ dṛḍhavratam / divyodyāne 'hametasminsamādhiṃ vidadhe kṣaṇam // 17.4.126 dvāri sthitvā praveśo 'tra na deyaḥ kasyacittvayā / samāpitasamādhiś ca pūjayiṣyāmi pārvatīm // 17.4.127 ity uktvā munirudyānadvāre śiṣyaṃ niveśya tam / adhastātpārijātasya sa samādhimasevata // 17.4.128 samādherutthitaścāntarviveśārcitumambikām / na ca tattasya śiṣyasya jagāda dvāravartinaḥ // 17.4.129 tāvac cātrāyayau muktāphalaketuḥ prasādhitaḥ / āruhya divyakarabhaṃ saha saṃyatakena saḥ // 17.4.130 praviśaṃś ca tadudyānaṃ muniśiṣyeṇa tena saḥ / mā mā guruḥ samādhau me sthito 'treti nyaṣidhyata // 17.4.131 vistīrṇābhyantare jātu priyā sā syādihāgatā / muniścātraikadeśastha ityālocya sa sotsukaḥ // 17.4.132 rājaputro vyatītyāsya muniputrasya dṛkpatham / viveśa vyomamārgeṇa tadudyānaṃ suhṛdyutaḥ // 17.4.133 yāvac ca vīkṣate tat sa tāvat tatra viveśa saḥ / guroḥ samādhiniṣpattiṃ muniśiṣyo nirīkṣitum // 17.4.134 sa dadarśa guruṃ nātra dadarśa savayasyakam / śrīmuktāphalaketuṃ tu praviṣṭamapathena tam // 17.4.135 tataḥ sa rājaputraṃ taṃ muniśiṣyo 'śapatkrudhā / savayasyo 'pi mānuṣyamasmādavinayādvraja // 17.4.136 itaḥ samādhiṃ bhaṅktvā yadgururme 'pāsitastvayā / evaṃ sa dattaśāpastaṃ svamevānvasaradgurum // 17.4.137 sa muktāphalaketuś ca siddhaprāye manorathe / śāpāśaninipātena viṣādam agamat param // 17.4.138 tāvat padmāvatī sātra priyasaṃgamasotsukā / āgād vihaṃgamārūḍhā samanohārikādikā // 17.4.139 svayaṃvarāgatāṃ dṛṣṭvā tāṃ śāpāntaritāṃ ca saḥ / sukhaduḥkhamayīṃ kaṣṭāṃ daśāṃ rājasuto dadhau // 17.4.140 padmāvatyāś ca tatkālamadākṣiṇyaṃ pradarśayat / paspande dakṣiṇaṃ cakṣurakampata ca mānasam // 17.4.141 tato 'tra sā rājasutā kāntaṃ vignaṃ vilokya tam / kiṃ pūrvānāgatatvānme khinnaḥ syādityacintayat // 17.4.142 praśrayopāgatāṃ tāṃ ca rājaputro jagāda saḥ / priye manoratho bhagnaḥ siddho 'pi vidhināvayoḥ // 17.4.143 tac chrutvā hā kathaṃ bhagna iti tasyai sasaṃbhramam / pṛcchantyai sa svaśāpaṃ taṃ rājasūnuravarṇayat // 17.4.144 tato vivignā jagmus te śapadātur guruṃ munim / devīgṛhasthitaṃ sarve śāpāntāyānunāthitum // 17.4.145 upāgatāṃs tān praṇatān dṛṣṭvā jñānī mahāmuniḥ / sa muktāphalaketuṃ taṃ prītipūrvam abhāṣata // 17.4.146 mūrkheṇānena śaptastvamaprekṣāpūrvakāriṇā / na tvayā me kṛtaṃ kiṃcidutthito 'haṃ svatas tataḥ // 17.4.147 hetumātramayaṃ cātra bhavitavyamidaṃ tava / mānuṣye 'vaśyakāryaṃ te devakāryaṃ hi vidyate // 17.4.148 etāṃ padmāvatīm eva daivāddṛṣṭvā smarāturaḥ / tyaktvā martyaśarīraṃ tvaṃ śīghraṃ śāpādvimokṣyase // 17.4.149 anenaiva ca dehena punaḥ prāṇeśvarīm imām / trātāsi viśvatrātā tvaṃ ciraṃ śāpaṃ hi nārhasi // 17.4.150 brahmāstreṇa hatā daityā bālavṛddhādayo 'pi yat / tvatprayuktena so 'dharmaleśo hetustavātra ca // 17.4.151 tac chrutvā tam ṛṣiṃ padmāvatī sāsrā vyajijñapat / bhagavan yāryaputrasya gatiḥ saivāstu me 'dhunā // 17.4.152 naitadvirahitā sthātum apiśakṣyāmyahaṃ kṣaṇam / ityarthitavatīṃ padmāvatīṃ sa munirabhyadhāt // 17.4.153 naitadasti tapasyanti tvaṃ tiṣṭhehaiva saṃprati / yenācirān muktaśāpas tvām ayaṃ pariṇeṣyati // 17.4.154 tataś cānena sahitā tvaṃ muktāphalaketunā / khecarāsurasāmrājyaṃ daśakalpān kariṣyasi // 17.4.155 etaddattaṃ śikhāratnaṃ tapaḥsthāṃ tvāṃ ca pāsyati / mahāprabhāvamutpannaṃ dhāturetatkamaṇḍaloḥ // 17.4.156 iti padmāvatīmuktavantaṃ divyadṛśaṃ munim / sa muktāphalaketustam evaṃ prārthayatānataḥ // 17.4.157 mānuṣye bhagavanme 'stu bhave bhaktirabhaṅgurā / padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam // 17.4.158 evam astv iti tenokte muninā sātiduḥkhitā / padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam // 17.4.159 āryaputras tvayā maurkhyāc chapto yat tad bhaviṣyasi / kāmarūpaṃ kāmacaraṃ mānuṣye 'syaiva vāhanam // 17.4.160 evaṃ tayābhiśaptena viṣaṇṇenātha tena saḥ / tapodhanaḥ svaśiṣyeṇa sākamantardadhe muniḥ // 17.4.161 tataḥ padmāvatīṃ muktāphalaketurabhāṣata / svapuraṃ yāmi paśyāmi tāvatkiṃ tatra me bhavet // 17.4.162 tac chrutvā virahatrastā vātarugṇā lateva sā / padmāvatī papātāśu sapuṣpābharaṇā bhuvi // 17.4.163 āśvāsya ca kathaṃcittāṃ krandantīṃ sa suhṛdyutaḥ / muhurvalitadṛṅmuktāphalaketuragāttataḥ // 17.4.164 padmāvatī ca yāte 'sminvilapantī suduḥkhitā / āśvāsayantīm avadat tāṃ manohārikāṃ sakhīm // 17.4.165 sakhi jāne mayā svapne devī dṛṣṭādya pārvatī / sā codyatāpi me kaṇṭhe kṣeptumutpaladāmakam // 17.4.166 āstāṃ dāsyāmi me bhūya ity uktvā viratābhavat / tad ayaṃ sa priyāvāptivighno me sūcitas tayā // 17.4.167 iti tām anuśocantīṃ sakhī vakti sma sā tadā / āśvāsanāya devyā te svapnastarhyeṣa darśitaḥ // 17.4.168 muninā ca tathaivoktaṃ devādeśas tathaiva ca / tadāśvasihi bhāvī te nacirāt priyasaṃgamaḥ // 17.4.169 ityādibhiḥ sakhīvākyaiś cūḍāmaṇivaśena ca / padmāvatī dhṛtiṃ baddhvā tasthau gauryāśrame tadā // 17.4.170 vidadhe ca tapastrisaṃdhyamīśaṃ girijāsaṃgatamatra pūjayantī / priyacitrapaṭaṃ ca sā tathaiva svapurānāyitamāttadevabuddhiḥ // 17.4.171 ayi niścitabhāvinīpsite 'rthe vitathaṃ mā sma kṛthāstapaḥśramaṃ tvam / iti sāsram upetya vārayantau viditārthau pitarau ca saivamāha // 17.4.172 navabhartari devanirmite me sahasā saṃprati śāpaduḥkham āpte / ahamatra sukhaṃ kathaṃ vaseyaṃ paramātmā hi patiḥ kulāṅganānām // 17.4.173 tapasā ca parikṣayaṃ gate 'smin vṛjine toṣam upāgate ca śaṃbhau / acirāt priyasaṃgamo bhaven me na hi kiṃcit tapasām asādhyam asti // 17.4.174 itthaṃ dṛḍhaniścayayā padmāvatyā tayā tadā gadite / tanmātā tatpitaraṃ rājānaṃ kuvalayāvalī smāha // 17.4.175 deva tapaḥ kaṣṭamidaṃ kurutāṃ kiṃ khedyate 'dhikaṃ mithyā / bhavitavyametadasyāḥ kāraṇamatrāsti vacmi tac ca śṛṇu // 17.4.176 devaprabhābhidhānā siddhādhipakanyakā tapo 'timahat / abhimatabhartṛprāptyai kurvāṇā śivapure purātiṣṭhat // 17.4.177 tatra mayā sahitaiṣa draṣṭuṃ padmāvatī gatā devam / na trapase patihetostapasā kathamity upetya tāmahasat // 17.4.178 mūḍhe hasasi śiśutvāt tvam api tapaḥ kleśadāyi patihetoḥ / kartāsyalam ity etāṃ sātha ruṣā siddhakanyakābhyaśapat // 17.4.179 tadavaśyaṃ bhoktavyaṃ siddhasutāśāpakṛcchramanayā yat / tatko 'nyathā vidhātuṃ kṣamate tadiyaṃ karotu yatkurute // 17.4.180 iti rājñyā sa tayoktas tadyuktas tāṃ kathaṃcid āmantrya / tanayāṃ caraṇāvanatāṃ gandharvapatir yayau nijāṃ nagarīm // 17.4.181 sāpy arcayantyanudinaṃ gaganena gatvā siddhīśvaraṃ kamalajādiniṣevitaṃ tam / svapne hareṇa gaditaṃ girijāśrame 'tra padmāvatī niyamajapyaparāvatasthe // 17.4.182 evaṃ padmāvatī yāvattatprāptyai saṃśritā tapaḥ / tāvat svanagaraṃ muktāphalaketuravāpya saḥ // 17.5.1 brahmaśāpavaśāsannamānuṣyāvataro bhayāt / vidyādharendratanayaḥ śaraṇaṃ śiśriye śivam // 17.5.2 tamarcayaṃś ca tadgarbhagṛhācchuśrāva bhāratīm / mā bhaiṣīrna hi te garbhavāsakleśo bhaviṣyati // 17.5.3 mānuṣye nāpi te duḥkhaṃ bhāvi nāpi ciraṃ sthitiḥ / janiṣyase rājasuto mahābalaparākramaḥ // 17.5.4 tapodhanānmuneḥ kṛtsnamastragrāmamavāpsyasi / madīyaḥ kiṃkarākhyaś ca gaṇas te bhavitānujaḥ // 17.5.5 tatsahāyo ripūñjitvā kṛtvā kāryaṃ divaukasām / kartāsi khecaraiśvaryaṃ padmāvatyā yutaḥ punaḥ // 17.5.6 evaṃ śrutvā giraṃ baddhadhṛtiḥ śāpaphalāgamam / pratīkṣamāṇa iva taṃ tasthau rājasuto 'tha saḥ // 17.5.7 atrāntare kathāsaṃdhau pūrvasyāṃ nagaraṃ diśi / āsīddevasabhaṃ nāma jitadevasabhaṃ śriyā // 17.5.8 tatra merudhvajo nāma sārvabhaumo 'bhavannṛpaḥ / sahāyo devarājasya devāsuraraṇāgame // 17.5.9 yasya lobho yaśasyāsīnna parasve mahātmanaḥ / taikṣṇyaṃ khaḍge na daṇḍe tu bhayaṃ pāpānna śatrutaḥ // 17.5.10 kuṭilatvaṃ bhruvoḥ kope nāśaye yasya cābhavat / maurvīkiṇāṅke pāruṣyaṃ bhuje na vacane punaḥ // 17.5.11 vyadhādyudhi na koṣe tu yo dīnārātirakṣaṇam / ratiṃ ca dharmacaryāsu śraddadhe nāṅganāsu yaḥ // 17.5.12 tasyābhūtāmubhe cinte bhūpateḥ satataṃ hṛdi / ekā putro na yat tasya tāvadeko 'py ajāyata // 17.5.13 dvitīyā cāpi yatpūrvaṃ devāsuramahāhavāt / jagmuḥ pātālamasurā hataśeṣāḥ palāyya ye // 17.5.14 te nirgatya tato dūrātsatīrthāyatanāśramān / vināśyaiva cchalāttasya pātālamasakṛdyayuḥ // 17.5.15 na ca tān prāpa sa nṛpaḥ pātālavyomacāriṇaḥ / tejasvī tena saṃtepe niḥsapatne 'pi bhūtale // 17.5.16 etaccintākulo jātu śakraprahitasadrathaḥ / devāsthānaṃ yayau so 'tra caitraśukladināgame // 17.5.17 śakrasya vatsarārambhe sarvāsthānaṃ tathāhi tat / tadrathena sa yāti sma rājā merudhvajaḥ sadā // 17.5.18 tadā tu tatra divyastrīnṛttagītākule 'pi saḥ / saṃmānito 'pi śakreṇa niḥśvasannāsta bhūpatiḥ // 17.5.19 tad dṛṣṭvā jñātahṛdayo devarājo jagāda tam / rājañjānāmyahaṃ yatte duḥkhaṃ tanmā ca bhūttava // 17.5.20 muktāphaladhvajākhyas te śivāṃśo janitā sutaḥ / eko gaṇāvatāraś ca dvitīyo malayadhvajaḥ // 17.5.21 tapodhanānmunervidyāḥ kāmarūpaṃ ca vāhanam / muktāphaladhvajaḥ prāpsyatyastrāṇi ca sahānujaḥ // 17.5.22 mahāpāśupatāstraṃ ca punaḥ prāpya sa durjayaḥ / kariṣyati vaśe pṛthvīṃ pātālaṃ ca hatāsuraḥ // 17.5.23 tvaṃ ca vyomacarāv etau samahāstrau gṛhāṇa me / vāraṇaṃ kāñcanagiriṃ tathā kāñcanaśekharam // 17.5.24 ity uktvāstragajāndattvā preṣitaḥ so 'tha vajriṇā / āgānmerudhvajo hṛṣṭo bhūtale nagaraṃ nijam // 17.5.25 te tu cchalakṛtāvadyās tasya pātālasaṃśrayāt / khecaratvaṃ gatasyāpi prāpyā nāsan kilāsurāḥ // 17.5.26 tataḥ śakrāc chrutasyāsau rājā putrecchur āśramam / tapodhanasya tasyarṣer yayau divyebhavāhanaḥ // 17.5.27 tatrābhigamya tamṛṣiṃ śakrādeśaṃ nivedya tam / bhagavannādiśopāyaṃ śīghraṃ me 'treti so 'bravīt // 17.5.28 sa ca tasyācireṇeṣṭasiddhaye munirādiśat / vratamārādhanaṃ śaṃbhoḥ sabhāryasya mahībhujaḥ // 17.5.29 sa tenārādhayām āsa vratenorvīpatiḥ śivam / tuṣṭaḥ sa ca vibhuḥ svapne tam evamavadannṛpam // 17.5.30 uttiṣṭha rājan prāptāsi krameṇaivāvilambitam / śeṣāsuravināśāya dvau putrāvaparājitau // 17.5.31 etac chrutvā prabudhyaiva prātaruktvā muneś ca saḥ / sabhāryaḥ pāraṇaṃ kṛtvā rāja svapuramāyayau // 17.5.32 tatra tasya mahādevī rājñī merudhvajasya sā / ṛtuṃ dinaiḥ katipayaiḥ pratipede sulakṣaṇā // 17.5.33 tasyāḥ sa garbhe samabhūn muktvā śāpavaśena tām / vaidyādharīṃ tanum muktāphalaketur atarkitam // 17.5.34 sā ca tasya tanus tatra nije candrapure pure / vidyāprabhāvād amlānā tasthau bāndhavarakṣitā // 17.5.35 sāpi merudhvajasyātra rājño devasabhe pure / rājñī sagarbhā saṃpadya nandayām āsa taṃ patim // 17.5.36 yathā yathā ca sā rājñī jajñe garbhabharālasā / tathā tathā sa sotsāhastasyāḥ patirabhūnnṛpaḥ // 17.5.37 prāpte ca samaye putraṃ sāsūta smārkasaṃnibham / bālamevogramahasaṃ kumāram iva pārvatī // 17.5.38 babhūva cotsavaḥ kṛtsne na paraṃ vasudhātale / yāvannabhastale 'pyāsīddevaprahatadundubhau // 17.5.39 svayam āgān muniś cātra divyadṛk sa tapodhanaḥ / diṣṭyā vardhayituṃ merudhvajaṃ taṃ pṛthivīpatim // 17.5.40 tena sākaṃ sa muninā nāmnā śakroditena tam / muktāphaladhvajaṃ cakre putraṃ rājā kṛtotsavaḥ // 17.5.41 tato gate munau tasmiṃs tasya saṃvatsarāntare / rājño dvitīyastanayo rājñāṃ tasyāmajāyata // 17.5.42 taṃ ca nāmnā sa nṛpatiścakāra malayadhvajam / tathaiva harṣāyātena tenaiva muninā saha // 17.5.43 tataḥ saṃyatakaḥ so 'pi śāpāttanmantriṇaḥ sutaḥ / jajñe nāma pitā cāsya mahābuddhiriti vyadhāt // 17.5.44 tatas tau siṃhaśāvābhāv avardhetāṃ nṛpātmajau / krameṇa tejasā sārdhaṃ mantriputreṇa tena ca // 17.5.45 gateṣv athāṣṭamātreṣu varṣeṣu sa tapodhanaḥ / etyopanayanaṃ cakre rājasūnvostayor muniḥ // 17.5.46 aṣṭau cānyāni varṣāṇi vidyāsu ca kalāsu ca / mahāstreṣu ca sarveṣu vinīyete sma tena tau // 17.5.47 tato yuvānau dṛṣṭvā tau sarvaśastrās trayodhinau / putrau kṛtinamātmānaṃ mene merudhvajo nṛpaḥ // 17.5.48 atha taṃ svāśramaṃ gantum icchantaṃ so 'bravīn munim / abhīṣṭā dakṣiṇedānīṃ bhagavan gṛhyatām iti // 17.5.49 eṣaiva dakṣiṇābhīṣṭā mama tvatto mahīpate / asurān yajñahantṝn yat saputro me haniṣyasi // 17.5.50 ityūcivāṃsamavadattaṃ maharṣiṃ sa bhūpatiḥ / ata evādhunā grāhyā bhagavandakṣiṇā tvayā // 17.5.51 tadārabhasva yajñaṃ tvaṃ tadvighnāyāsurāś ca te / eṣyantyahaṃ ca tatkālaṃ tatraiṣyāmi saputrakaḥ // 17.5.52 pūrvakālaṃ hi daityāste kṛtvā doṣaṃ chalena vaḥ / khamutpatya nipatyābdhau pātālamagamanmune // 17.5.53 idānīṃ tv indradattau me vidyete khacarau gajau / tābhyāṃ saha saputras tān prāpsyāmi vyomagān api // 17.5.54 tac chrutvā sa munistuṣṭas tam uvāca narādhipam / tarhi tvaṃ yajñasaṃbhāraṃ yathāyogyaṃ kuruṣva me // 17.5.55 yāvaddigviśrutaṃ gatvā tatra yāgaṃ samārabhe / preṣayāmi ca vo dūtaṃ śiṣyametaṃ dṛḍhavratam // 17.5.56 saṃjātakāmagoddāmamahābalakhagākṛtim / muktāphaladhvajasyāsya bhavitā saiṣa vāhanam // 17.5.57 ity uktvā sa muniḥ prāyātsvāśramaṃ sa ca bhūpatiḥ / prāhiṇotsarvasaṃbhārāṃstasyānupadam eva tān // 17.5.58 prārabdhe tena yajñe ca miladdevarṣisaṃsadi / buddhvā pātālanilayā dānavāḥ kṣobham āyayuḥ // 17.5.59 tajjñātvā sa muniḥ śiṣyaṃ prāhiṇottaṃ dṛḍhavratam / śāspakalpitapakṣīndrarūpaṃ devasabhaṃ puram // 17.5.60 tatra prāptaṃ ca taṃ dṛṣṭvā smṛtvā munivacaś ca saḥ / sajjīcakāra tau divyau rājā merudhvajo gajau // 17.5.61 āruroha tayor mukhyaṃ sa kāñcanagiriṃ svayam / kanīyase ca putrāya dadau kāñcanaśekharam // 17.5.62 dṛḍhavratakhagendraṃ ca taṃ sa muktāphaladhvajaḥ / ārurohāttadivyāstro bandivṛndābhivanditaḥ // 17.5.63 tatas te prayayur vīrās trayaḥ khecaravāhanāḥ / dattāśiṣo dvijavaraiḥ puraḥ prahitasainikāḥ // 17.5.64 prāptānāṃ cāśramaṃ teṣāṃ sa muniḥ prītamānasaḥ / abhedyāḥ sarvaśastrāṇāṃ bhūyāsteti varaṃ dadau // 17.5.65 tāvac ca dānavabalaṃ nihantuṃ yajñamāyayau / abhyadhāvaca taddṛṣṭvā merudhvajabalaṃ nadat // 17.5.66 prāvartata tato yuddhaṃ daityānāṃ mānuṣaiḥ saha / daityās tu mānuṣān svasthā bhūtalasthān babādhire // 17.5.67 tataḥ sa pakṣivahano daityānmuktāphaladhvajaḥ / pradhāvya śaravarṣeṇa cakarta ca mamātha ca // 17.5.68 taṃ ca dṛṣṭvā vihaṃgasthaṃ jvalantam iva tejasā / taccheṣāḥ prādravandaityāste nārāyaṇaśaṅkitāḥ // 17.5.69 gatvā bhayāc ca pātālaṃ sarvaṃ trailokyamāline / tatkālaṃ daityarājāya śaśaṃsuste tathaiva tat // 17.5.70 sa tadbuddhvā drutaṃ cārair anviṣya tamavetya ca / muktāphaladhvajaṃ martyaṃ mānuṣābhibhavākṣamī // 17.5.71 saṃghaṭya sarvapātāladānavānasureśvaraḥ / vāryamāṇo 'pi śakunair yoddhumāgāttamāśramam // 17.5.72 muktāphaladhvajādyāś ca tatraivāvahitāḥ sthitāḥ / tam abhyadhāvan dṛṣṭvaiva sabalaṃ dānavādhipam // 17.5.73 tataḥ pravṛtte bhūyo 'tra martyāsuramahāhave / vimānair āyayurdraṣṭuṃ rudrendrapramukhāḥ surāḥ // 17.5.74 muktāphaladhvajaścātra tatkṣaṇopasthitaṃ puraḥ / dadarśālaṅghyatejaskamastraṃ pāśupataṃ mahat // 17.5.75 atipramāṇamudvahnijvālaṃ tryakṣaṃ caturmukham / ekāṅghrimaṣṭabāhuṃ ca kalpāntānalasaṃnibham // 17.5.76 viddhi māṃ śaṃkarādeśādāyātaṃ vijayāya te / iti bruvāṇaṃ so 'bhyarcya rājaputrastadagrahīt // 17.5.77 tāvac ca gagane taistair asurair astravṛṣṭibhiḥ / merudhvajabalaṃ tāmyadadhaḥsthitamabādhyata // 17.5.78 tatas tadrakṣituṃ citrayodhī muktāphaladhvajaḥ / śarajālaṃ dadau madhye yuyudhe cāsuraiḥ saha // 17.5.79 pitṛbhrātṛyutaṃ dṛṣṭvā taṃ nabhaścaravāhanam / trailokyamālī daityendraḥ pannagāstraṃ mumoca saḥ // 17.5.80 tasmān nirgacchato 'saṃkhyān ghorān āśīviṣān ahīn / garuḍair gāruḍāstrotthair ardayan malayadhvajaḥ // 17.5.81 tato yadyatsa daityendraḥ saputro 'stramavāsṛjat / muktāphaladhvajastattannirāsyat tasya helayā // 17.5.82 atha kruddhaḥ sa devāristatputro 'nye ca dānavāḥ / āgneyādīni yugapattasminnastrāṇi cikṣipuḥ // 17.5.83 tāni tasyāgrato dṛṣṭvā sthitaṃ pāśupataṃ jvalat / bhītānyastrāṇi sarvāṇi vimukhāni kṣaṇādyayuḥ // 17.5.84 tatas te yāvadicchanti bhītā daityāḥ palāyitum / tāvattadāśayaṃ buddhvā vīro muktāphaladhvajaḥ // 17.5.85 babandha teṣām ūrdhvaṃ ca caturdikkaṃ ca tatkṣaṇam / śarajālaṃ sa durbhedaṃ vajrapañjarasaṃnibham // 17.5.86 tatrāntarbhramatastāṃś ca śakuntāniva dānavān / pitrā bhrātrā ca sahitaḥ sa jaghāna śitaiḥ śaraiḥ // 17.5.87 nipetuś ca karāḥ pādāḥ śarīrāṇi śirāṃsi ca / chinnāni teṣāṃ daityānāmavahaṃścāsranimnagāḥ // 17.5.88 sādhuvāde tato datte puṣpavarṣānuge suraiḥ / mohanāstraṃ dadau teṣāṃ dviṣāṃ muktāphaladhvajaḥ // 17.5.89 tena saṃmohitān bhūmau patitāṃs tān sarājakān / asurān vāruṇāstreṇa pāśabaddhāṃś cakāra saḥ // 17.5.90 tapodhano 'tha so 'vādīnmerudhvajanṛpaṃ muniḥ / na vadhyamāsuraṃ sainyaṃ hataśeṣamidaṃ khalu // 17.5.91 svīkṛtena hy anenaiva pravekṣyadhvaṃ rasātalam / daityendrastu saputro 'yaṃ baddhvā nītvā samantrikaḥ // 17.5.92 mahāsurair duṣṭanāgair yukto mukhyaiś ca rākṣasaiḥ / sthāpyo devasabhāsanne śvetaśailaguhāntare // 17.5.93 ity ukto muninā daityayodhānmerudhvajo 'bravīt / mā bhaiṣṭa yūyaṃ nāsmābhir vadhyā sabhrātṛkasya tu // 17.5.94 muktāphaladhvajasyāsya vartadhvaṃ śāsane 'dhunā / ity uktā dānavā rājñā hṛṣṭāstatpratipedire // 17.5.95 tataḥ sa rājā taṃ daityarājaṃ trailokyamālinam / putrādibhistaiḥ sahitaṃ śvetaśailamanāyayat // 17.5.96 tadguhābhyantare taṃ ca sthāpayām āsa saṃyatam / bhūriśūrabalopetapradhāsnāmātyarakṣitam // 17.5.97 tato nivṛtte saṅgrāme muktamandaravṛṣṭiṣu / vaimānikeṣu yāteṣu pravṛtte jagadutsave // 17.5.98 sa tatra putrau vakti sma rājā merudhvajo jayī / ihaiva yajñarakṣārthamahaṃ tiṣṭhāmi saṃprati // 17.5.99 yuvāṃ prayātaṃ pātālametaiḥ svaiḥ sainikaiḥ saha / prāptadaityavimānaughaiḥ śeṣāsurabalena ca // 17.5.100 āśvāsya sthāpayitvā ca vaśe pātālavāsinaḥ / pradhānādhiṣṭhitān kṛtvā svīkṛtyehāgamiṣyathaḥ // 17.5.101 etac chrutvā tathetyāśu divyakāmagavāhanaḥ / muktāphaladhvajo vīraḥ sa cāpi malayadhvajaḥ // 17.5.102 rasātalaṃ viviśatuḥ sasainyau bhrātarāvubhau / saha dānavasainyena praṇatenāgrayāyinā // 17.5.103 hatvā carakṣiṇaḥ sthānasthāneṣu paripanthinaḥ / adātāmatra tau śeṣajanasyābhayaḍiṇḍimam // 17.5.104 viśvastapraṇate caitau jane sapta rasātalāsn / svīcakratuḥ puraśatair nānāratnamayair yutān // 17.5.105 bubhujāte ca tān ramyān udyānaiḥ sarvakāmadaiḥ / divyāsavabhṛtān ekaratnasopān avāpikaiḥ // 17.5.106 tatrādbhutākṛtī tau ca dadṛśurdānavāṅganāḥ / tatkanyāś ca taruṣvantarmāyācchāditavigrahāḥ // 17.5.107 ārebhe ca tadā tatra bharturbaddhasya śarmaṇe / tapaḥ svayaṃprabhā nāma bhāryā trailokyamālinaḥ // 17.5.108 tasyāḥ sute ca trailokyaprabhātribhuvanaprabhe / ārebhāte tapastadvatkumāryau śreyase pituḥ // 17.5.109 tau ca rājasutau tatra pātāle sakalaṃ janam / labdhapraśamanasvasthaṃ saṃmānya vividhaiḥ priyaiḥ // 17.5.110 sthāpayitvā ca saṅgrāmasiṃhādīnadhikāriṇaḥ / tapovanāśramapadaṃ pituḥ pārśvam upeyatuḥ // 17.5.111 tāvattatra muneryajñaḥ sa samāptim upāyayau / gantuṃ prārebhir e devāḥ svadhiṣṇyānyṛṣayas tathā // 17.5.112 tato merudhvajaḥ śakraṃ parituṣṭaṃ vyajijñapat / āgamyatāṃ mannagaraṃ deva tuṣṭo 'si cenmayi // 17.5.113 tac chrutvā tatpriyāyāgānmunimāmantrya vāsavaḥ / rājñā tena saputreṇa saha devasabhaṃ puram // 17.5.114 tatra copācarattaṃ sa rājā lokadvayeśvaraḥ / tathā śakraṃ yathā divyaṃ sukhaṃ vismarati sma saḥ // 17.5.115 tataḥ prītaḥ sa śakro 'pi taṃ saputraṃ mahīpatim / divyātmavāhanārūḍhaṃ nināya svaṃ triviṣṭapasm // 17.5.116 tatra nāradarambhādisaṃgītasukhasundare / sa viśramayya taṃ merudhvajaṃ samalayadhvajam // 17.5.117 muktāphaladhvajaṃ cendraḥ pārijātamayīḥ srajaḥ / dattvā sadivyamukuṭāḥ saṃmānya prāhiṇodgṛham // 17.5.118 te cāgatyātra bhūloke pātāle ca gatāgatam / kurvāṇāścakrire rajyaṃ nṛdevā lokayor dvayoḥ // 17.5.119 tato merudhvajo muktāphaladhvajam uvāca saḥ / vijitāḥ śatravaḥ putra yuvānau bhrātarau yuvām // 17.5.120 svādhīnā rājakanyāś ca mayā tāś ca gaveṣitāḥ / vartante prāptakālastatkriyatāṃ dārasaṃgrahaḥ // 17.5.121 iti pitrodite 'vādītso 'tha muktāphaladhvajaḥ / na me pariṇaye tāta manastāvat pravartate // 17.5.122 ahaṃ tapaścariṣyāsmi saṃpratyārādhituṃ haram / eṣa vatsastu kurutāṃ vivāhaṃ malayadhvajaḥ // 17.5.123 etac chrutvaiva malayadhvajastaṃ so 'nujo 'bravīt / vivāho mama yuktaḥ kimārya tvayyaparigrahe // 17.5.124 rājyaṃ vā tvayyarājyasthe tava mārgānugo hy aham / ity ukte tena malayadhvajenovāca bhūpatiḥ // 17.5.125 merudhvajastaṃ tanayaṃ jyeṣṭhaṃ muktāphaladhvajam / yuktam evāmunā tāvadanujena tavoditam // 17.5.126 tvaṃ tvayuktaṃ vadasyetan nava evātra yauvane / ko nāma kālastapaso bhogakālo hy ayaṃ tava // 17.5.127 tadakālocitaḥ putra mucyatāmeṣa durgrahaḥ / iti tenocyamāno 'pi rājñā jyeṣṭhaḥ suto 'tra ca // 17.5.128 nāṅgīcakre yadā saṃpratyudvāhaṃ niścayena saḥ / tadā sa nṛpatistūṣṇīṃ tasthau kālaṃ pratīkṣitum // 17.5.129 atrāntare ca pātāle bhāryāṃ trailokyamālinaḥ / svayaṃprabhām ūcatus tāṃ tapaḥsthe te svakanyake // 17.5.130 āvayor amba saptāṣṭavarṣayoḥ saṃyataḥ pitā / rājyabhraṃśaś ca saṃvṛttaḥ kasmād akṛtapuṇyayoḥ // 17.5.131 aṣṭamaṃ varṣametac ca tapasyantyorna nau haraḥ / prasīdati na tāto 'yaṃ mucyate 'dyāpi bandhanāt // 17.5.132 tadyāvadāvayor na syādripoḥ paribhavo 'thavā / nirlakṣaṇāmimāṃ tāvadanale juhuvustanum // 17.5.133 ity uktā duhitṛbhyāṃ sā jagādaivaṃ svayaṃprabhā / putryau pratīkṣyatāṃ tāvadudayo hy asti naḥ punaḥ // 17.5.134 tapaḥsthitāṃ hi māṃ svapne jāne devo 'bravīcchivaḥ / vatse kuryā dhṛtiṃ rājyaṃ punaḥ prāpsyati te patiḥ // 17.5.135 muktāphaladhvajaścaiṣa tathaiva malayadhvajaḥ / duhitrostava bhartārau rājaputrau bhaviṣyataḥ // 17.5.136 mānuṣāviti mā caitau vijñāsīretayor yataḥ / eko vidyādharavaro dvitīyo māmako gaṇaḥ // 17.5.137 ityādiṣṭeśvareṇāhaṃ prabuddhā rajanīkṣaye / ityāśayaitayā caiṣa soḍhaḥ kleśo mahānmayā // 17.5.138 tasmādāvedayāmyetadarthaṃ yuṣmatpituḥ prabhoḥ / tadicchayā yatiṣye ca yuṣmadudvāhasiddhaye // 17.5.139 evamāśvāsya sā rājñī kanyake sve svayaṃprabhā / uvācendumatīṃ nāma vṛddhāmantaḥpurastriyam // 17.5.140 āryaputrasya nikaṭaṃ śvetaśailaguhāṃ vraja / nipatya pādayostaṃ ca vijñāpaya girā mama // 17.5.141 nirmitāsmi mahārāja dhātrānyenaiva dāruṇā / tvadviyogāgninādyāpi na dahye jvalatāpi yā // 17.5.142 ātmā tu na mayā tyaktaḥ punastvaddarśanāśayā / ity uktvā māmakaṃ śārvaṃ svapnādeśaṃ nivedayeḥ // 17.5.143 tataḥ kanyāvivāhārthaṃ pṛcchestaṃ yac ca vakṣyati / tattvayāgatya me vācyaṃ vidhāsye 'haṃ tathāvidham // 17.5.144 ity uktvendumatīṃ tāṃ sā praiṣayatsāpi nirgatā / pātālātprāpa tacchailaguhādvāraṃ surakṣitam // 17.5.145 rakṣiṇo 'bhyarthya tatrāntaḥ praviśyālokya saṃyatam / trailokyamālinaṃ taṃ sā sāśrurjagrāha pādayoḥ // 17.5.146 tatpṛṣṭakuśalā tac ca śanaistasmai śaśaṃsa sā / kṛtsnaṃ svabhāryāsaṃdeśaṃ tato rājā jagāda saḥ // 17.5.147 yaḥ prokto rājyalābho naḥ śarveṇāstu tathaiva saḥ / merudhvajasyātmajayoḥ kanyādāne tu kā kathā // 17.5.148 ihaivāhaṃ vipadyeya na tu dadyāṃ nijātmaje / śatrubhyāṃ mānuṣābhyāṃ ca saṃyataḥ sannupāyanam // 17.5.149 ity uktvendumatī rājñā preṣitā tena sā tataḥ / etya svayaṃprabhāyai tattatpatnyai tadvaco 'bhyadhāt // 17.5.150 śrutvā tatas te trailokyaprabhātribhuvanaprabhe / daityendrakanye jananīmūcatustāṃ svayaṃprabhām // 17.5.151 āvayor yauvanabhayadagnirevādhunā gatiḥ / tadambāsyāṃ caturdaśyāṃ tatpraveśaṃ vidadhvahe // 17.5.152 kṛtaniścayayor evaṃ tayoḥ sāpy akarottadā / niścayaṃ maraṇāyaiva tanmātā saparicchadā // 17.5.153 prāptāyāṃ ca caturdaśyāṃ tāḥ pāparipunāmani / tīrthe sarvāścitāś cakrurarcitvā hāṭakeśvaram // 17.5.154 tāvanmerudhvajo rājā tithau tasyāṃ saputrakaḥ / sabhāryaścāyayau tāvaddhāṭakeśvaramarcitum // 17.5.155 sa pāpariputīrthaṃ tatsnānārthaṃ sānugo vrajan / dūraddadarśa tattīre vanāntardhūmamudgatam // 17.5.156 dhūmodgamaḥ kuto 'treti pṛcchantaṃ taṃ ca bhūpatim / ūcuḥ saṅgrāmasiṃhādyāḥ pātālādhikṛtā nijāḥ // 17.5.157 trailokyāmālino bhāryā mahārāja svayaṃprabhā / duhitṛbhyāṃ kumārībhyāṃ sahātra tapasi sthitā // 17.5.158 nūnaṃ tā agnikāryādi kiṃcid atrādya kurvate / yadi vātitapaḥkhinnāḥ kurvantyagnipraveśanam // 17.5.159 tac chrutvā saha putrābhyāṃ patnyā taiścādhikāribhiḥ / draṣṭuṃ sa rājā tatrāgānniṣiddhānyaparicchadaḥ // 17.5.160 dadarśa cātra pracchannaḥ sthitas te daityakanyake / samātṛke pūjayantyau susamiddhaṃ citānalam // 17.5.161 mukhalāvaṇyasaṃdohaniḥsyandair dikṣu sarvataḥ / candrabimbaśatānīva racayantyau rasātale // 17.5.162 lolahārāmbupūrābhyāṃ kāmasyevābhiṣecanam / kucakāñcanakumbhābhyāṃ kurvatyau trijagajjaye // 17.5.163 bibhrāṇe jaghanābhogaṃ vipulaṃ baddhamekhalam / nakṣatramālāṅkam iva smasradvipaśiraḥsthalam // 17.5.164 vahantyau keśapāśau ca pannagāviva nirmitau / dātrā lāvaṇyasarvasvanidhānaṃ rakṣituṃ tayoḥ // 17.5.165 dṛṣṭvā te cintayāsmāsa sa rājā jātavismayaḥ / aho viśvasṛjaḥ sṛṣṭirlasannavanavādbhutā // 17.5.166 tadetayor na rambhāpi norvaśī na tilottamā / rūpe bhajati tulyatvamasurādhipakanyayoḥ // 17.5.167 iti cintayatas tasya rājñaḥ sā daityakanyakā / jyeṣṭhārcayitvā trailokyaprabhā vahniṃ vyajijñapat // 17.5.168 uktaḥ svapnaharādeśo yataḥ prabhṛti me 'mbayā / tataḥ prabhṛti baddhvaiva bhartṛbuddhiryato mayā // 17.5.169 tasmin guṇanidhau rājaputre muktāsphaladhvaje / tat sa eva patir bhūyād bhagavan me 'nyajanmani // 17.5.170 iha janmani tātena saṃyatasthena māninā / ditsitāpyambayā tasmai dātuṃ nāṅgīkṛtāsmi yat // 17.5.171 tac chrutvā tadvadevātra sāpi tribhuvanaprabhā / vavre hutāśānmalayadhvajaṃ janmāntare patim // 17.5.172 tato merudhvajo rājā sa tacchravaṇaharṣulaḥ / tadbhāryā ca mahādevī parasparamavocatām // 17.5.173 prāpnuyātāmime bhārye yadyasmattanayāvimau / tadetābhyāmavāptaṃ syāllokadvayajayātphalam // 17.5.174 tadyāvadasminnanale nātmānaṃ kṣipataḥ kṣaṇam / tāvatkiṃ nopasṛtyaite vārayāmaḥ samātṛke // 17.5.175 evaṃ devyā sahālocya rājāvocadupetya tāḥ / mā kārṣṭa sāhasaṃ duḥkhaṃ śamayiṣyāmyahaṃ hi vaḥ // 17.5.176 śrutvaitacchrotrapīyūṣavarṣābhaṃ bhūpatervacaḥ / dṛṣṭvā ca taṃ tāḥ sakalāḥ praṇemurasurāṅganāḥ // 17.5.177 paśyanto 'pi vayaṃ pūrvaṃ māyācchannā na lakṣitāḥ / lokadvayeśvareṇeha dṛṣṭāḥ smo 'dya punas tvayā // 17.5.178 tvaddṛṣṭānāṃ ca duḥkhānto bhavatyevācireṇa naḥ / kiṃ punaḥ svagirā datte devenābhyarthite vare // 17.5.179 tadgṛhṇītārghyapādyādi kṛtāsanaparigrahāḥ / bhavanto hi jagatpūjyā ayaṃ casmākamāśramaḥ // 17.5.180 iti svayaṃprabhāmuktavatīmāha hasannṛpaḥ / jāmātṛbhyāṃ tvayaitābhyāṃ pādyārghyaṃ dīyatāmiti // 17.5.181 tataḥ svayaṃprabhāvādīttadetābhyāṃ vṛṣadhvajaḥ / devo dāpayitārghādi yuṣmābhistvadya gṛhyatām // 17.5.182 merudhvajo jagādātha sarvamāttamidaṃ mayā / yūyaṃ ca maraṇodyogānnivartadhvamito 'dhunā // 17.5.183 praviśya tiṣṭhataikasminsvapure sarvakāmade / tato 'ham eva jñāsyāmi yathā vaḥ kuśalaṃ bhavet // 17.5.184 ity uktavantaṃ rājānaṃ sā jagāda svayaṃprabhā / devādeśānnivṛttāḥ smaḥ śarīratyāganiścayāt // 17.5.185 kārāsthe tu prabhau yuktā kathaṃ naḥ svagṛhasthitiḥ / tadihaiva vayaṃ tāvattiṣṭhāsmo deva saṃprati // 17.5.186 yāvaddevaḥ svayaṃ dattaṃ varaṃ naḥ pālayiṣyati / sasutāmātyamasmākaṃ mocayiṣyati ca prabhum // 17.5.187 muktastvadadhikārī sansa ca rājyaṃ kariṣyati / arpayiṣyati rājyaṃ ca tubhyam eva tvadicchayā // 17.5.188 samayapratibandhaṃ ca sa kariṣyati tādṛśam / antarasthā vayaṃ cātra saha pātālavāsibhiḥ // 17.5.189 pātālebhyo 'smadīyāni ratnāni svīkuruṣva ca / evam uktavatīṃ tāṃ sa rājā merudhvajo 'bravīt // 17.5.190 vijñāsyāmy ahamevaitatsmartavyaṃ svavacastu vaḥ / ity uktvā sa nṛpaḥ snātvā hāṭakeśamapūjayat // 17.5.191 daityarājasute te ca tayor evaṃ svadṛṣṭayoḥ / tatputrayostadekāgragatacitte babhūvatuḥ // 17.5.192 atha sa rasātalanilayair nikhilaistrailokyamālino muktim / praṇipatya yācyamāno rājā merudhvajaḥ sukṛtī // 17.5.193 chattraiḥ svayaśaḥśubhraiḥ sthagayannāśāḥ sadārasutabhṛtyaḥ / nirgatyāsuralokāttasmādāgānnijaṃ nagaram // 17.5.194 tatrāsya putro malayadhvajastāṃ kanīyasīṃ dānavarājaputrīm / dhyāyannanidro 'pi nimīlitākṣaḥ smasrajvarārto rajanīṃ nināya // 17.5.195 sadhair yajaladhistu tām apivicintya muktāphaladhvajo 'surapateḥ sutāṃ dṛḍhanibaddhabhāvāṃ yuvā / munīndramanasām apismaravikāradāṃ jyāyasīṃ purārthitavaro munerna khalu cukṣubhe cetasā // 17.5.196 merudhvajas tu tam avetya sutaṃ niṣiddhadārakriyaṃ smaravaśaṃ malayadhvajaṃ ca / kanyāpradānavimukhaṃ ca mahāsuraṃ tam āsīd upāyaghaṭanākulacittavṛttiḥ // 17.5.197 tato merudhvajo rājā taṃ tathā malayadhvajam / paśyansmarajvarākrāntaṃ devīṃ svāmevam abravīt // 17.6.1 pātāladṛṣṭe trailokyamālinas te sute na cet / bhārye matputrayoḥ syātāṃ tanmayā kiṃ kṛtaṃ bhavet // 17.6.2 tayoḥ kaniṣṭhāṃ ca vinā putro me malayadhvajaḥ / lajjānigūḍhakāmāgniḥ puṭapākena pacyate // 17.6.3 tadarthaṃ ca mayādyāpi mokṣastrailokyamālinaḥ / pratiśruto 'pi tatpatnyai satvaraṃ na vidhīyate // 17.6.4 bandhamukto duhitarāvasuratvābhimānataḥ / putrābhyāṃ mānuṣābhyāṃ me sa dadyānnahi jātucit // 17.6.5 tadetamarthaṃ sāntvena brūmastasyādhunā varam / ity ālocya samaṃ devyā sa pratīhāram ādiśat // 17.6.6 śvetaśailaguhāṃ gatvā prītyā madvacanena tam / trailokyamālinaṃ brūhi daityendraṃ saṃyatasthitam // 17.6.7 daivayogādiha kliṣṭā yūyaṃ daityapate ciram / tadidānīṃ mama vacaḥ kṛtvā kleśaṃ śamaṃ naya // 17.6.8 dehi dṛṣṭyānurāgiṇyau matsutābhyāṃ svakanyake / ito muktaḥ svarājyaṃ ca vihitapratyayaḥ kuru // 17.6.9 ity uktvā preṣito rājñā gatvā tatra guhāntare / daityendrāyābravīttasmai kṣattā rājavacaḥ sa tat // 17.6.10 mānuṣābhyāmahaṃ kanye na dāsyāmīti tena ca / praty uktaḥ sa tathaivetya kṣattā rājānam abhyadhāt // 17.6.11 athopāyaṃ vicinvāne tasminmerudhvaje nṛpe / divaseṣu ca yāteṣu vijñātatadudantayā // 17.6.12 pātālāt preṣitā bhūyaḥ sā svayaṃprabhayā tayā / āgād indumatī tatra dūtī saṃdeśahāriṇī // 17.6.13 sā cāgatya pratīhārya mukhenāveditātmakā / praviveśa mahādevyā nikaṭaṃ tatkṛtādarā // 17.6.14 praṇipatyābravīttāṃ ca devi devi svayaṃprabhā / vijñāpayati kiṃ vastadvismṛtaṃ vacanaṃ nijam // 17.6.15 abdhayaḥ kuśalailāś ca bhavanti pralaye 'nyathā / bhavādṛśāṃ tu vacanaṃ na tadāpyanyathā bhavet // 17.6.16 yadyapy upagataṃ nāsmatsvāminā kanyakārpaṇam / tat sa baddho duhitarau kathaṃ dadyādupāyanam // 17.6.17 aucityenopakārāya yuṣmābhiś cetsa mucyate / tanniścitaṃ sutādānātkuryādvaḥ pratyupakriyām // 17.6.18 sakanyāpi tyajet prāṇān anyathā sā svayaṃprabhā / tena na syātsutāprāptirna ca vaḥ satyapālanam // 17.6.19 tatkuruṣva tathā devi samayapratyayādinā / yatha rājā vimuñcettaṃ prabhuṃ naḥ sarvasiddhaye // 17.6.20 svayaṃrabhāvisṛṣṭaṃ ca gṛhāṇedaṃ vibhūṣaṇam / divyaistaistaiścitaṃ ratnaiḥ khecaratvādidāyibhiḥ // 17.6.21 evam uktavatīmindumatīṃ rajñī jagāda sā / duḥkhitāyāḥ kathaṃ tasyā mayaitadgṛhyatāmiti // 17.6.22 agṛhīte tvayāy asminn asmākam adhṛtir bhavet / gṛhīte tu nijaṃ duḥkhaṃ śāntaṃ manyāmahe vayam // 17.6.23 itīndumatyā rājñī sā tayā yatnena bodhitā / āśvāsahetos tasyās tadratnābharaṇam agrahīt // 17.6.24 ihaiva tāvat tiṣṭhārye rājā yāvad upaiṣyati / ity uktvā tāṃ ca tatraiva rājñī sthāpayati sma sā // 17.6.25 tāvat sa rājā tatrāgādutthāyendumatī ca sā / rājñīniveditā bhūpaṃ praṇanāma tadādṛtā // 17.6.26 svayaṃprabhavitīrṇaṃ ca cūḍāratnaṃ samarpayat / viṣarakṣojarārogaharaṃ tasmai nṛpāya sā // 17.6.27 svasatyamanupālyaitadgrahīṣyāmīti vādinam / nṛpamindumatī sā tam evaṃ prauḍhā vyajijñapat // 17.6.28 devena pratipannaṃ cet satyaṃ pālitam eva tat / asmin gṛhīte tv asmākam āśvāsaḥ sutarāṃ bhavet // 17.6.29 evaṃ tayokte sādhūktamity uktvaivāsya bhūpateḥ / cūḍāratnaṃ tadādāya rājñī mūrdhni babandha sā // 17.6.30 tataḥ svayaṃprabhāvākyaṃ yathā rājñyai niveditam / tathā śaśaṃsa sā rājñe tasmāy indumatī punaḥ // 17.6.31 tato rājñyā tathaivokto 'vādīd indumatīṃ nṛpaḥ / ihaivādya pratīkṣasva prātar vakṣyāmy ahaṃ tava // 17.6.32 ity uktvā tāṃ niśaṃ nītvā pratarāhūya mantriṇaḥ / sa tāmindumatīmevaṃ rājā merudhvajo 'bravīt // 17.6.33 ebhir manmantribhiḥ sākaṃ rājñe trailokyamāline / āvedya gatvā pātālādānayāsurayoṣitaḥ // 17.6.34 svayaṃprabhādyāḥ sarvāṃś ca mukhyān pātālavāsinaḥ / hāṭakeśvarasaṃbandhi mudritaṃ koṣavāri ca // 17.6.35 amadvaśe vartitavyaṃ nityaṃ trailokyamālinā / sabhṛtyabandhunā bhāvyaṃ nāgaiścāsasyaghātibhiḥ // 17.6.36 atrārthe bhartṛcaraṇānspṛṣṭvā manmantrisaṃnidhau / svayaṃprabhādyāḥ śapathair antarasthā bhavantu naḥ // 17.6.37 pātālavāsinaḥ santu tadvatpratibhuvo 'khilāḥ / apatyāni ca sarve 'i sthāpayantu sarājakāḥ // 17.6.38 sarājakāś ca likhitaṃ kurvantu nikhilā api / hāṭakeśvarasarvāṅgavārikoṣaṃ pibantu ca // 17.6.39 tato mokṣyāmyahaṃ kārāgṛhāttrailokyamālinam / ity uktvendumatīṃ rājā sāmātyāṃ visasarja saḥ // 17.6.40 sā gatvā mantrisahitāṃ procya trailokyamāline / tacchraddhitā tathaivendumatī pātālamāviśat // 17.6.41 svayaṃprabhādīn ānīya koṣavāri ca sā tataḥ / rājoktaṃ tadamātyāgre sarvān sarvam akārayat // 17.6.42 vihitapratyayam taṃ ca mumoca saparicchadam / trailokyamālinaṃ merudhvajaḥ kārāgṛhān nṛpaḥ // 17.6.43 ānīya ca gṛhaṃ samyaksaṃmānya saparigraham / svīkṛtāsuraratnaughaḥ svarājye visasarja tam // 17.6.44 so 'pi trailokyamālī svaṃ punaretya rasātalam / prāptarājyo nananda svaiḥ sahito bhṛtyabāndhavaiḥ // 17.6.45 merudhvajaś ca pātālaprabhavair arthasaṃcayaiḥ / pṛthivīṃ pūrayām āsa prāvṛḍghana ivāmbubhiḥ // 17.6.46 atha trailokyamālī sa saṃmantrya nijabhāryayā / kanyāratnadvayaṃ ditsustatsutābhyāṃ svaveśmani // 17.6.47 nṛpaṃ merudhvajaṃ netuṃ taṃ nimantrya sabāndhavam / smṛtopakāro daityendraḥ pātālātsvayamāyayau // 17.6.48 āgatya taṃ ca rājānaṃ kṛtātithyam uvāca saḥ / yuṣmābhir nātinirvṛtyā tadā dṛṣṭaṃ rasātalam // 17.6.49 paricaryāpareṣv asmāsvidānīmetya dṛśyatām / kanyāratne madīye ca gṛhyetāṃ sutayoḥ kṛte // 17.6.50 ity ukte 'surarājena tena merudhvajo 'tha saḥ / tatraivānāyayām āsa bhāryāṃ putrau ca tāvubhau // 17.6.51 tebhyo 'surendravākyaṃ tatkanyādānāntam abravīt / tato jagāda taṃ jyeṣṭhaḥ putro muktāphaladhvajaḥ // 17.6.52 vivāhaṃ na kariṣye 'hamanārādhitaśaṃkaraḥ / uktaṃ mayā prāk kṣantavyam etasmān me 'parādhataḥ // 17.6.53 mayi prayāte bhavanaṃ karotu malayadhvajaḥ / vinā pātālakanyāṃ tāṃ nāstyevāsya hi nirvṛtiḥ // 17.6.54 tacchruvā sa kanīyāṃstamavādīnna tvayi sthite / ayaśasyamadharmyaṃ ca karomyāryāhamīdṛśam // 17.6.55 tato merudhvaje rājñi prayatnādbodhayatyapi / muktāphaladhvajo naicchatsvavivāhakriyāṃ yadā // 17.6.56 tadā trailokyamālī taṃ khinnamāmantrya bhūpatim / yayau svam eva pātālaṃ sānugaḥ sa yathāgatam // 17.6.57 tatra vṛttāntamāvedya bhāryāṃ putraṃ ca so 'bhyadhāt / nyakkāraikaparo 'smākaṃ kīdṛśaḥ paśyataṃ vidhiḥ // 17.6.58 mānuṣau nādya gṛhṇītaḥ kanye me prārthitāvapi / pūrvaṃ ye prārthite tābhyāṃ dātuṃ nāṅgīkṛte mayā // 17.6.59 tac chrutvā tau jagadatuḥ ko jānāti kathaṃ vidheḥ / cetasyetatsthitaṃ kiṃ hi śāṃbhavaṃ syādvaco 'nyathā // 17.6.60 ityādi teṣāṃ vadatāṃ buddhvā te tatra cakratuḥ / kanye pratijñāṃ trailokyaprabhātribhuvanaprabhe // 17.6.61 dvādaśāhaṃ nirāhārasthitayor āvayor yadi / devo vivāhasaṃpattiprasādaṃ na kariṣyati // 17.6.62 tataś ca kāryamāvābhyāṃ sahaivāgnipraveśanam / na tu dhāryaṃ nikārārthaṃ vṛttyarthaṃ vā śarīrakam // 17.6.63 evaṃ niyamya devasya puratastasthatuś ca te / nirāhāre japadhyānapare daityendrakanyake // 17.6.64 tadbuddhvā ca tayor mātā pitā ca ditijeśvaraḥ / tathaivātra nirāhārāvāstāṃ duhitṛvatsalau // 17.6.65 tataḥ svayaṃprabhā sā tāṃ tanmātendumatīṃ punaḥ / merudhvajamahādevyai vaktuṃ tatprāhiṇoddrutam // 17.6.66 tayā gatvā tadākhyātaṃ svasvāmigṛhasaṃkaṭam / rājñyai tasyai vivedātha rājā merudvhajo 'pi tat // 17.6.67 tatas tadanurodhāttau jahatus tatra daṃpatī / āhāraṃ tau ca tatputrau pitṛbhaktyanurodhinau // 17.6.68 evaṃ lokadvaye rājagṛhayoḥ saṃkaṭasthayoḥ / muktāphaladhvajo 'naśnan dhyātavāñ śaraṇaṃ śivam // 17.6.69 ṣaḍrātre ca gate rājaputraḥ prātaḥ prabudhya saḥ / pūrvaṃ saṃyatakaṃ mittraṃ mahābuddim abhāṣata // 17.6.70 sakhe svapne 'dya jāne 'hamārūḍho vāhane nije / tapodhanamunipratte kāmarūpe manogatau // 17.6.71 vimānatām upagate nirvedānmerupārśvagam / gaurīśāyatanaṃ divyamatidūramito gataḥ // 17.6.72 tatrāpaśyamahaṃ kāṃciddivyakanyāṃ tapaḥkṛśām / tāmuddiśyābravīnmāṃ ca jaṭābhṛtpuruṣo hasan // 17.6.73 ekasyāḥ kanyakāyāstvaṃ palāyyaivamihāgataḥ / ihaiṣā ca dvitīyā te saṃprāptā paśya tiṣṭhati // 17.6.74 tadākarṇya vacas tasya tatkanyārūpadarśane / atṛpta eva sahasā prabuddho 'smi niśākṣaye // 17.6.75 tasmāttatraiva gacchāmi prāptuṃ tāṃ divyakanyakām / prāpsyāmi cenna tāṃ tatra pravekṣyāmi hutāśanam // 17.6.76 tāṃ tathopanatāṃ hitvā daityakanyāṃ mano mama / rajyate svapnadṛṣṭāyāmasyāṃ kiṃ kriyate vidheḥ // 17.6.77 jāne ca tatra yātasya niścitaṃ śubhamasti me / ity uktvā tatsa sasmāra munidattaṃ svavāhanam // 17.6.78 tadāruhya vimānatvaṃ prāptaṃ sakhyā samaṃ ca saḥ / manaḥsaṃkalpitasthānaprāpakaṃ kāmarūpakṛt // 17.6.79 muktāphaladhvajaḥ prāyāddivyaṃ gaurīśadhāma tat / prāpya tac ca yathā svapne dṛṣṭaṃ paśyañjaharṣa saḥ // 17.6.80 tataḥ pravavṛte tatra sa siddhodakanāmani / tīrthe snānādikaṃ kartuṃ sakhyekaparicārakaḥ // 17.6.81 tāvattaṃ kvāpy avijñātagataṃ buddhvā sa tatpitā / rājā merudhvajo bhāryāsutādisahitastadā // 17.6.82 upavāsakṛśo duḥkhakṣobhaṃ svapurago dadhau / tathā tadaiva pātāle 'pyetatsarvamabudhyata // 17.6.83 tatastrailokyamālī sa gṛhītvā te svakanyake / sopavāsaḥ sabhāryādis tatraivāgān nṛpāntikam // 17.6.84 caturdaśyāṃ gataḥ so 'dya nūnaṃ kvāpy arcituṃ haram / tatpratīkṣāmahe tāvadihaivaitaddinaṃ vayam // 17.6.85 prātaryatra sa tatraiva yāsyāmo nāgato yadi / tato yadbhavatītyeva sarve te niścayaṃ vyadhuḥ // 17.6.86 atrāntare meghavane tasmin gauryāśrame sthitā / sāpi padmāvatī tasmin dine 'vādīn nijāḥ sakhīḥ // 17.6.87 sakhyaḥ svapne 'dya jāne māṃ siddhīśvaragatāṃ pumān / jaṭādharo 'bravīt ko'pi devāgārādvinirgataḥ // 17.6.88 duḥkhaṃ samāptamāsanno bhartrā te putri saṃgamaḥ / ityevoktvā gate 'sminme gate nidrāniśe api // 17.6.89 tadeta tatra gacchāma ity uktvā sā jagāma tat / merupārśvasthitaṃ padmāvatī gaurīśaketanam // 17.6.90 tatra siddhodake snāntaṃ dūrānmuktāphaladhvajam / dṛṣṭvā savismayā sā taṃ svasakhīrevam abravīt // 17.6.91 sadṛśo me priyasyāyaṃ pumān paśyata kīdṛśaḥ / āścaryaṃ kiṃ sa eva syān nāsty etanmānuṣo hy ayam // 17.6.92 tac chrutvā taṃ ca dṛṣṭvā tāḥ sakhyastāmevamabruvan / na kevalaṃ susadṛśo devyayaṃ preyasastava // 17.6.93 yāvad etadvayasyo 'yaṃ tvatkantasuhṛdaḥ kila / tasya saṃyatakasyāpi paśya sādṛśyam aśnute // 17.6.94 yattvayā varṇitaṃ devi yathādya svapnadarśanam / tathā jānīmahe vyaktaṃ śāpānmānuṣatāṃ gatau // 17.6.95 tāvevaitāvihānītāvīśvareṇa svayuktitaḥ / mānuṣāgamanaṃ devabhūmāv asyāṃ kuto 'nyathā // 17.6.96 evaṃ sakhībhir uktā sā padmāvatyarciteśvarā / tasthau devāntike channā taṃ jijñāsitumutsukā // 17.6.97 tāvat snātvārcituṃ devaṃ tatra muktāphaladhvajaḥ / āgataḥ sarvato vīkṣya mahabuddhim uvāca tam // 17.6.98 tadevāyatanaṃ citramidaṃ svapne yadīkṣitam / liṅgāntardṛśyagaurīśamūrti ratnamayaṃ mayā // 17.6.99 tān eva caitān paśyāmi svapnadṛṣṭān ihādhunā / pradeśān divyavihagasphuradratnaprabhadrumān // 17.6.100 tatkāladṛṣṭāṃ divyāṃ tu kanyāṃ paśyāmi neha tām / aprāptayā tayā ceha dehaṃ tyakṣyāmi niścitam // 17.6.101 ity ukte tena sakhyastāmūcuḥ padmāvatīṃ rahaḥ / śṛṇu nūnamiha svapne dṛṣṭvā tvāmayamāgataḥ // 17.6.102 tvaddarśanenaiva vinā tyaktuṃ prāṇānsamīhate / tannigūḍhasthitā eva paśyāmo devi niścayam // 17.6.103 iti cchannāsu tāsvatra sthitāsvantaḥ praviśya saḥ / muktāphaladhvajo devamarcayitvā viniryayau // 17.6.104 nirgatya yāvatkurute bhaktitastriḥ pradakṣiṇam / tāvat sa ca sakhā cāsya jātiṃ sasmaraturnijām // 17.6.105 harṣāc ca pūrvavṛttāntaṃ yāvadanyonyamāhatuḥ / tāvat padmāvatī dṛṣṭigocaraṃ sā yayau tayoḥ // 17.6.106 muktāphaladhvajaḥ pūrvajanmavṛttaṃ smaraṃś ca saḥ / tāṃ dṛṣṭvaiva tamāha sma vayasyaṃ harṣanirbharaḥ // 17.6.107 dṛṣṭā seyamiha svapne devī padmāvatī mayā / diṣṭyā prāptā ca tadimāmāśu saṃbhāvayāmy aham // 17.6.108 ity uktvopetya sāśrustāmavocaddevi mādhunā / kvāpi yāsīrahaṃ muktāphalaketuḥ sa te priyaḥ // 17.6.109 dṛḍhavratasya śāpena mānuṣībhūya saṃsmṛtā / jātirmayādyety uktvā tamaicchadāśleṣṭumutsukaḥ // 17.6.110 sā tūdbhrāntā tirobhūya tatrāsītsāśrulocanā / so 'pi rājasuto 'paśyaṃstāṃ mohādapatadbhuvi // 17.6.111 tataḥ saduḥkhamākāśe tadvayasyo jagāda saḥ / yadarthaṃ sa tapaḥkleśo devi padmāvati tvayā // 17.6.112 anubhūtaḥ kathaṃ prāptaṃ tam evaṃ nābhibhāṣase / ahaṃ saṃyatakaṃ so 'pi vayasyo dayitasya te // 17.6.113 tadyuṣmadarthaṃ śaptasya kiṃ me nālapasi priyam / ity uktvā sa samāśvāsya tam uvāca nṛpātmajam // 17.6.114 tathānurāgopagatā daityarājasutā tvayā / yattyaktā tasya pāpasya tavāgatamidaṃ phalam // 17.6.115 tac chrutvā sā sakhīrāha cchannā padmāvatī tadā / śṛṇutāsurakanyāsu na kilāyaṃ pravartate // 17.6.116 tataḥ sakhyo 'pi tāmūcuḥ sarvaṃ saṃvādi dṛśyate / kiṃ na smarasi yattena śāpakāle priyeṇa te // 17.6.117 mānuṣye me mano 'nyatra mā gātpadmāvatīṃ vinā / ityartito varastasmānmuneḥ pūrvaṃ tapodhanāt // 17.6.118 tatprabhāvādayaṃ nūnamanyastrīṣu na rajyate / śrutvaitad rājaputrī sā saṃjajñe saṃśayākulā // 17.6.119 muktāphaladhvajaḥ so 'pi dṛṣṭanaṣṭapriyas tataḥ / cakranda hā priye padmāvati kiṃ naitadīkṣase // 17.6.120 vidyādharatve yatprāptaḥ śāpo meghavane mayā / tvadarthamiha cādyāhaṃ mṛtyuṃ prāpsyāmyasaṃśayam // 17.6.121 ityādi kranditaṃ tasya śrutvā padmāvatī sakhīḥ / prāha sarvāṇi saṃvādīnyabhijñānāni yadyapi // 17.6.122 tathāpi pāramparyeṇa śrutāny etāni jātucit / ābhyāṃ bhaveyuriti me na ceto 'bhyeti niścayam // 17.6.123 tannārtamasya śaknomi vacaḥ śrotuṃ vrajāmy aham / tadgauryāyatanaṃ tāvat pūjākālaś ca tatra me // 17.6.124 ity uktvā sasakhīkā sā padmāvatyambikāśramam / tajjagāmārcayitvā ca devīmevaṃ vyajijñapat // 17.6.125 sa siddhiśvaradṛṣṭaścetsatyaṃ pūrvapriyo mama / tat tathā kuru yena syācchrīghrametena saṃgamaḥ // 17.6.126 iti padmāvatī yāvat sākāṅkṣā tatra tiṣṭhati / muktāphaladhajastāvat so 'pi siddhiśvare sthitaḥ // 17.6.127 pūrvaṃ saṃyatakaṃ mittraṃ mahābuddhim uvāca tam / jāne sā svāspadaṃ yātā tadgauryāyatanaṃ sakhe // 17.6.128 tad ehi yāvas tatraivety uktvāruhya manogatau / tasminvimāne so 'pyāgādambikāśramam eva tat // 17.6.129 dūrāddṛṣṭvāvatīrṇaṃ taṃ vimānena nabhastalāt / sakhyaḥ padmāvatīmūcurdevi paśyedamadbhutam // 17.6.130 sa ihāpyeṣa divyena vimānenāgataḥ kila / mānuṣasyāpi divyo 'sya prabhāvaḥ kathamīdṛśaḥ // 17.6.131 tataḥ padmāvatī smāha sakhyaḥ smaratha kiṃ na tat / yatsa śāpapradātāsya mayā śapto dṛḍhavrataḥ // 17.6.132 mānuṣatve 'vatīrṇasya vāhanaṃ kāmarūpabhṛt / icchānugatamasyaiva bhaviṣyati bhavāniti // 17.6.133 tattena muniśiṣyeṇa vāhanenaiṣa niścitam / vimānarūpaṃ dadhatā svecchaṃ bhramati sarvataḥ // 17.6.134 evaṃ tayokte sakhyastāmūcurevamavaiṣi cet / tan na saṃbhāvayasyetaṃ kasmāddevi kimīkṣase // 17.6.135 etatsakhīvacaḥ śrutvā padmāvatyavadatpunaḥ / evaṃ saṃbhāvyate sakhyo niścayo 'dyāpi nāsti me // 17.6.136 satyaṃ sa eva yadi vā bhavatyeṣa tathāpi me / abhigamyo 'nyadehasthaḥ svadehānāśritaḥ katham // 17.6.137 tacchannā eva paśyāmastāvadasyeha ceṣṭitam / ity uktvā rājaputrīṃ sā channaivāsītsakhīvṛtā // 17.6.138 tāvattatrāvatīryaiva vimānādambikāśrame / muktāphaladhvajaḥ sotko vayasyaṃ tam uvāca saḥ // 17.6.139 amutra rākṣasītrastā pūrvaṃ saṃbhāvitā mayā / svayaṃvarāgatā ceha dṛṣṭodyānāntare punaḥ // 17.6.140 iha cāvāptaśāpaṃ māmanusartumanāstadā / priyā padmāvatī kṛcchrānmunīndreṇa nivartitā // 17.6.141 saivādya paśya me mitra dṛṣṭimārgātpalāyate / etattasya vacaḥ śrutvā padmavatyabravītsakhīḥ // 17.6.142 satyaṃ sakhyaḥ sa evāyaṃ pūrvadehamanāśritam / kathaṃ tūpaimyamuṃ tanme so 'tra siddhīśvaro gatiḥ // 17.6.143 tenaiva dattaḥ svapno me sa eva ca kariṣyati / upāyamiti niścitya sāgātsiddhiśvaraṃ punaḥ // 17.6.144 pūrvadehasthitenaiva priyeṇa mama saṃgamam / kuru vā dehi vā mṛtyuṃ tṛtīyā na gatirmama // 17.6.145 iti vijñāpayām āsa sā tamabhyarcya dhūrjaṭim / sasakhīkā ca tatraiva tasthau devakulāṅgane // 17.6.146 tāvadgauryāśrame tatra tāṃ sa muktāphaladhvajaḥ / anviṣyāprāpya codvignastamavādīdvayasyakam // 17.6.147 itaḥ prāptā na sā yāvo dhāma tacchāṃbhavaṃ punaḥ / tato 'pi cenna lapsye tāṃ pravekṣyāmyagnim eva tat // 17.6.148 tac chrutvā sa sakhāvocadbhāvi kalyāṇam eva te / na mṛṣā syānmunivacaḥ svapnādeśaś ca śāṃbhavaḥ // 17.6.149 ityāśvāsayatā tena sakhyā muktāphaladhvajaḥ / saha siddhiśvaraṃ prāyādvimānamadhiruhya saḥ // 17.6.150 prāptaṃ dṛṣṭvātra taṃ padmāvatī tasthāvalakṣitā / paśyatehaiva saṃprāpta iti covāca sā sakhīḥ // 17.6.151 so 'pi praviśya devāgraṃ dṛṣṭvā pratyagrapūjitam / muktāphaladhvajo devaṃ vayasyaṃ tam abhāṣata // 17.6.152 sakhe kenāpi paśyāyamadhunaivārcito vibhuḥ / nūnaṃ saiva priyā me 'tra sthitā kvāpy arcitastayā // 17.6.153 ity uktvā so 'tra cinvāno yadā na prāpa tāṃ tadā / cakranda hā priye padmāvatīti virahī muhuḥ // 17.6.154 pikīrute tadālāpabuddhyā tatkabarīdhiyā / barhibarhe sarasije tanmukhabhrāntitas tathā // 17.6.155 dhāvansmarajvarāveśavivaśastena kṛcchrataḥ / āśvāsya jagade sakhyā rājaputro 'nunīya saḥ // 17.6.156 bahūpavāsaklāntena kim ārabdham idaṃ tvayā / jitabhūlokapātālaṃ kim ātmānam upekṣase // 17.6.157 tvayyantikamanāyāte pitā merudhvajastava / rājā trailokyamālī ca śvaśuro dānaveśvaraḥ // 17.6.158 tvadarthinī ca trailokyaprabhā sāpi tadātmajā / mātā ca te vinayavatyanujo malayadhvajaḥ // 17.6.159 aniṣṭāśaṅkinaḥ sarve sopavāsā jahatyasūn / tadehi tāvad gatvā tān rakṣāvo 'vasitaṃ hy ahaḥ // 17.6.160 iti taṃ vādinaṃ prāha mittraṃ muktāphaladhvajaḥ / tvam eva madvimānena gatvāśvāsaya tāniti // 17.6.161 tatas taṃ sa sakhāvocatsa mamopanametkatham / śāpena muniśiṣyo yastava vāhanatāṃ gataḥ // 17.6.162 ity uktavantaṃ suhṛdaṃ rājaputro 'bravītsa tam / tarhi tiṣṭha sakhe tāvat paśyāvaḥ kiṃ bhavediha // 17.6.163 evaṃ śrutvā tadālāpaṃ padmāvatyavadatsakhīḥ / jāne 'bhijñānasaṃvādaiḥ sa pūrvapriya eṣa me // 17.6.164 kāmaṃ mānuṣadehasthaḥ śāpenaivaṃ kadarthyate / siddhakanyopahāsāc ca śāpadoṣo mamāpy ayam // 17.6.165 iti yāvac ca sā vakti tāvadālohitacchaviḥ / viyogivanadāvāgnirudagānmṛgalāñchanaḥ // 17.6.166 pūrayām āsa ca śanair jagajjyotsnā samantataḥ / kaṃdarpadahanajvālā taṃ ca muktāphaladhvajam // 17.6.167 tatas tatkālacakrāhva iva krandannṛpātmajaḥ / channasthayaiva jagade padmāvatya sa vignayā // 17.6.168 rājaputra sa eva tvaṃ yadi me pūrvavallabhaḥ / tathāpyanyaśarīrastho mamāsi parapūruṣaḥ // 17.6.169 ahaṃ te paradārāś ca tadākrandasi kiṃ muhuḥ / upāyo bhavitāvaśyaṃ satyaṃ cettanmunervacaḥ // 17.6.170 etac chrutvā vacastasyāstāmapaśyaṃś ca so 'bhyagāt / muktāphaladhvajo harṣaviṣādaviṣamāṃ daśām // 17.6.171 jagāda ca mayā devi smṛtaprāktanajanmanā / dṛṣṭvā tvaṃ pratyabhijñātā svām eva dadhatī tanum // 17.6.172 tvaṃ tu vaidyādhare dehe vartamānaṃ vilokya mām / adhunā parijānīṣe martyadehagataṃ katham // 17.6.173 tadavaśyaṃ mayā tyājyamidaṃ hataśarīrakam / ity uktvā so 'bhavattūṣṇīṃ channāsītsāpi tatpriyā // 17.6.174 tato bhūyiṣṭhayātāyāṃ rātrau nidrāgate śramāt / pūrvasaṃyatake tasminmahābuddhau vayasyake // 17.6.175 aprāpyāṃ tena dehena jānan padmāvatīṃ sa tām / muktāphaladhvajo dārūṇyāhṛtyāgnim adīpayat // 17.6.176 bhagavaṃstvatprasādena prāktanīṃ tāṃ tanuṃ śritaḥ / prāpyāsamacireṇaiva priyāṃ padmāvatīmaham // 17.6.177 iti bruvan praṇamyaiva liṅgamūrtiṃ sa śaṃkaram / juhāva jvalite tasminn agnau rājasutas tanum // 17.6.178 tāvat prabuddhaḥ sa mahābuddhirmuktāphaladhvajam / tamapaśyanvicityāpi paśyannagnimudarciṣam // 17.6.179 vicintya taṃ hutātmānaṃ vayasyaṃ virahākulam / agnau tatraiva tacchokātso 'pyātmānamapātayat // 17.6.180 taddṛṣṭvā sāpi duḥkhārtā padmāvatyabravītsakhīḥ / dhigaho hṛdayaṃ strīṇāṃ kaṭhinaṃ kuliśādapi // 17.6.181 paśyantya vaiśasamidaṃ notkrāntaṃ yanmamāsubhiḥ / tatkiyacciramātmānamadhanyo dhāryate mayā // 17.6.182 nāsti me 'dyāpi duḥkhānto madapuṇyair munerapi / vacas tasyānyathā jātaṃ tacchreyo maraṇaṃ mama // 17.6.183 parapūruṣamadhye tu praveṣṭumanale 'tra me / na yuktaṃ tadanāyāsaḥ pāśa eva hi me gatiḥ // 17.6.184 ity uktvā sāgrataḥ śaṃbhorupetyāśokapādape / pāśaṃ vidhātuṃ latayā rājaputrī pracakrame // 17.6.185 āśāpradarśibhir vākyair yāvattāṃ sa sakhījanaḥ / vārayatyāyayau tāvanmuniḥ so 'tra tapodhanaḥ // 17.6.186 mā putri sāhasaṃ na syādasatyaṃ tadvaco mama / dhīrā bavādhunaiveha prāptaṃ paśyasi taṃ priyam // 17.6.187 tvadīyenaiva tapasā tasya śāpakṣayo 'cirāt / saṃvṛttastadanāstheyaṃ svatapasyeva te katham // 17.6.188 pratyāsanne vivāhe ca kā taveyaṃ viṣāditā / praṇidhānādavetyāhamidaṃ sarvamihāgataḥ // 17.6.189 iti taṃ vyāharantaṃ ca dṛṣṭvā munim upāgatam / praṇamya dolārūḍheva sābhūt padmāvatī kṣaṇam // 17.6.190 atha martyadehadāhādvaidyādharamātmadehamāśritya / savayasyo muktāphalaketuḥ so 'trāyayau priyastasyāḥ // 17.6.191 taṃ vīkṣya cātakavadhūriva nūtanābhraṃ rākāśaśāṅkamuditaṃ ca kumudvatīva / vidyādharendratanayaṃ gaganāgataṃ sā padmāvatī hṛdi dadhau kam apipramodam // 17.6.192 sa ca muktāphalaketurmumude dṛṣṭyaiva tāmavekṣya piban / ciramarubhūmibhramaṇaśrāntaḥ pāntho yathā saritam // 17.6.193 tau ca śāparajanīkṣayādubhau cakravākavadavāptasaṃgamau / jagmatustapanatejaso munes tasya pādapatanena tṛptatām // 17.6.194 yadyuvām iha punaḥ samāgatau tīrṇaśāpamuditau sa eva me / cetaso 'dya paritoṣa ity asāv abhyanandad atha tau mahāmuniḥ // 17.6.195 yātāyāṃ niśi cendravāraṇagatastatraiva so 'pyāyayau cinvandārakaniṣṭhaputrasahito merudhvajo bhūpatiḥ / trailokyaprabhayā samaṃ tanayayā trailokyamālī tathā daityānām adhipo vimānavahanaḥ sāntaḥpuraḥ sānugaḥ // 17.6.196 tataḥ sa muktāphalaketumetayoḥ pradarśya vṛttāntamavarṇayanmuniḥ / yathā sa kāryārthamavāpa śāpato manuṣyatāṃ muktim upāgatas tataḥ // 17.6.197 buddhvā tadagnau patanonmukhās te merudhvajādyā muninopadiṣṭam / siddhodakasnānaharārcanādi kṛtvā viśokāḥ sahasā babhūvuḥ // 17.6.198 trailokyaprabhayā punaratra tayā jātimāśu saṃsmṛtya / samacintyata siddhādhipakanyā devaprabhāsmi sā hanta // 17.6.199 vidyādharādhināthaḥ patirastu mameti yā tapasyantī / padmāvatyupahasitā prāviśamanalaṃ svakāmanāsiddhyai // 17.6.200 jātāsmyasmiṃś ca tato ditijakule yatra cānuraktāsmi / so 'pyeṣa rājaputraḥ prāpto vaidyādharīṃ punaḥ svatanum // 17.6.201 na ca yujyate 'nyarūpo dehenānena samabhigantumayam / tadimāmetatprāptyai tanuṃ juhomyāsurīṃ punarjvalane // 17.6.202 evaṃ vimṛśya hṛdi tac ca nivedya pitror muktāphaladhvajahutāśam anupraviṣṭām / ādāya tāṃ karuṇayārpitapūrvadehām āvirbabhūva hutabhuksvayam abravīc ca // 17.6.203 bho miktāphalaketo tvāmiyamuddiśya mayi vimuktatanuḥ / tadimāṃ siddheśasutāṃ gṛhāṇa devaprabhāṃ bhāryām // 17.6.204 ity etad uktvaiva tirohite 'nale brahmātra sendrair amaraiḥ sahāyayau / gandharvarājaḥ saha candraketunā vidyādharendreṇa ca padmaśekharaḥ // 17.6.205 prahvāya sarvair abhinanditāya tair gandharvarāḍvyagraparigrahas tataḥ / prādātsa muktāphalaketave sutāṃ padmāvatīṃ tāṃ vidhivadvibhūtimān // 17.6.206 sa cātra vidyādhararājaputraś cirotsukastāṃ dayitāmavāpya / mene phalaṃ janmataroravāptam uvāha tām apy atha siddhakanyām // 17.6.207 sa ca tayā ditijeśvarakanyayā vidhivad atra pitṛpravitīrṇayā / nṛpasutaḥ samayujyata kāntayā tribhuvanaprabhayā malayadhvajaḥ // 17.6.208 tataḥ kṛtitvādabhiṣicya putraṃ sadvīpapṛthvīvalayaikarājye / merudhvajaḥ sve malayadhvajaṃ taṃ vanaṃ sadārastapase jagāma // 17.6.209 trailokyamālī saparigrahaś ca prāyāt padaṃ svaṃ ditijādhirājaḥ / śakro 'tha muktāphalaketave tāṃ dadau sa vidyuddhvajarājyalakṣmīm // 17.6.210 muktāphalaketur ayaṃ bhuṅktāṃ vidyādharāsuraiśvaryam / svapadāni yāntu ca surā itthaṃ vāguccacāra divaḥ // 17.6.211 tāmākaṇya yayus tataḥ pramuditāste brahmaśakrādayaḥ śāpānmuktavatā tapodhanamuniḥ śiṣyeṇa sākaṃ yayau / śrīmuktāphalaketunā ca sahito bhāryādvayabhrājinā putreṇātha sa candraketuragamadvaidyādharaṃ svaṃ padam // 17.6.212 bhuktvā ca tatra gaganecaracakravartilakṣmīṃ sutena saha tena ciraṃ sa rājā / tasminniveśya nijarājyadhuraṃ virakto devyā samaṃ munitapovanamāśrito 'bhūt // 17.6.213 sa ca muktāphalaketuḥ prāgindrādasurarājyamāsādya / prāpya punaś ca pitustadvidyādharacakravartitvam // 17.6.214 padmāvatyā sahito daśakalpānmūrtayeva nirvṛtyā / bheje susamṛddhobhayasamrājyasukhaśriyaṃ sukṛtī // 17.6.215 ālocya bhāvān avasānanīrasān saṃśritya cānte sa munīndrakānanam / jyotiḥ paraṃ prāpya tapaḥprakarṣataḥ sāyujyamīśasya jagāma dhūrjaṭeḥ // 17.6.216 evaṃ haṃsayugānniśamya sarasāmetāṃ kathāṃ tanmukhāj jñānaṃ prāpya ca labdhadivyagatikaḥ sa brahmadatto nṛpaḥ / tadbhāryāsacivau ca tau ca vihagau gatvaiva siddhiśvaraṃ tyaktvā śāpatanūḥ śivānucaratāṃ prāpurnijāṃ te 'khilāḥ // 17.6.217 ity ahamākarṇya kathāṃ gomukhato madanamañcukāvirahe / he munayaḥ kṣaṇamātraṃ dhṛtyā ceto vinoditavān // 17.6.218 evaṃ kathitakathe kila naravāhanadattacakravartini te / gopālakena sahitāḥ paritutuṣuḥ kaśyapāśrame munayaḥ // 17.6.219 idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam / prasahya rasayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // 18.0.1 candrānanārdhadehāya candrāṃśusitabhūtaye / candrārkanalanetrāya candrārdhaśirase namaḥ // 18.1.1 kareṇa kuñcitāgreṇa līlayonnamitena yaḥ / bhāti siddhīr iva dadat sa pāyād vo gajānanaḥ // 18.1.2 tato 'sitagirau tatra kaśyapasyāśrame muneḥ / naravāhanadattas tānmunīnevam abhāṣata // 18.1.3 anyac ca devīvirahe nītvāhaṃ sānurāgayā / vegavatyā yadā nyasto vidyāhas te 'bhir akṣitum // 18.1.4 tadā śarīratyāgaiṣī virahī paradeśagaḥ / vanānte dṛṣṭavān asmi bhraman kaṇvaṃ mahāmunim // 18.1.5 sa māṃ pādānataṃ dṛṣṭvā praṇidhānādavetya ca / duḥkhitaṃ svāśramaṃ nītvā sadayo munirabhyadhāt // 18.1.6 somavaṃśodbhavo vīro bhūtvā kiṃ nāma muhyasi / devādeśe dhruve 'nāsthā kā bhāryāsaṃgame tava // 18.1.7 asaṃbhāvyā api nṛṇāṃ bhavantīha samāgamāḥ / tathā hi vikramādityakathāmākhyāmi te śṛṇu // 18.1.8 astyavantiṣu vikhyātā yugādau viśvakarmaṇā / nirmitojjayinī nāma purārivasatiḥ purī // 18.1.9 satīva yā parādhṛṣyā padminīvāśritā śriyā / satāṃ dhīriva dharmāḍhyā pṛthvīva bahukautukā // 18.1.10 mahendrāditya ityāsīdrājā tasyāṃ jagajjayī / maghavevāmarāvatyāṃ vipakṣabalasūdanaḥ // 18.1.11 nānāśastrāyudhaḥ śaurye rūpe tu kusumāyudhaḥ / yo 'bhūnmuktakarastyāge baddhamuṣṭikarastvasau // 18.1.12 tasya pṛthvīpater bhāryā nāmnābhūt saumyadarśanā / śacīvendrasya gaurīva śaṃbhoḥ śrīriva śārṅgiṇaḥ // 18.1.13 mahāmantrī ca sumatir nāma tasyābhavatprabhoḥ / vajrāyudhābhidhānaś ca pratīhāraḥ kramāgataḥ // 18.1.14 taiḥ samaṃ sa nṛpaḥ śāsadrājyam ārādhayan haram / nānāvratadharaḥ śaśvad abhavat putrakāmyayā // 18.1.15 atrāntare ca gīrvāṇagaṇasaṃśritakaṃdare / anyadigjayasānandakauberīhāsasundare // 18.1.16 sthitaṃ kailāsaśailendre purāriṃ pārvatīyutam / upājagmuḥ surāḥ sendrā mlecchopadravaduḥsthitāḥ // 18.1.17 praṇāmānantarāsīnāste kṛtastutayo 'marāḥ / pṛṣṭāgamanakāryāste devamevaṃ vyajijñapan // 18.1.18 ye tvayā deva nihatā asurā ye ca viṣṇunā / te jātā mleccharūpeṇa punaradya mahītale // 18.1.19 vyāpādayanti te vighnān ghnanti yajñādikāḥ kriyāḥ / haranti munikanyāś ca pāpāḥ kiṃ kiṃ na kurvate // 18.1.20 bhūlokāddevalokaś ca śaśvadāpyāyate prabho / brāhmaṇair hutamagnau hi havistṛptyai divaukasām // 18.1.21 mlecchākrānte ca bhūloke nirvaṣaṭkāramaṅgale / yajñabhāgādivicchedāddevaloko 'vasīdati // 18.1.22 tadupāyaṃ kuruṣvātra taṃ kaṃcidavatāraya / pravīraṃ bhūtale yastānmlecchānutsādayiṣyati // 18.1.23 iti devaiḥ sa vijñaptaḥ purārātir uvāca tān / yāta yūyaṃ na cintātra kāryā bhavata nirvṛtāḥ // 18.1.24 acireṇa kariṣye 'hamatropāyamasaṃśayam / ity uktvā vyasṛjaddevānsvadhiṣṇyānyambikāpatiḥ // 18.1.25 gateṣu teṣu cāhūya mālyavatsaṃjñakaṃ gaṇam / saparvatīko bhagavānevamādiśati sma saḥ // 18.1.26 putrāvatāra mānuṣye jāyasva ca mahāpuri / ujjayinyāṃ sutaḥ śūro mahendrādityabhūpateḥ // 18.1.27 sa ca rājā mamaivāṃśastadbhāryā cāmbikāṃśajā / tayor gṛhe samutpadya kuru kāryaṃ divaukasām // 18.1.28 mlecchānvyāpādayāśeṣāṃstrayīdharmavighātinaḥ / saptadvīpeśvaro rājā matprasādāc ca bhāvyasi // 18.1.29 yakṣarākṣasavetālā api sthāsyanti te vaśe / bhuktvā mānuṣabhogāṃś ca punarasmanupaiṣyasi // 18.1.30 ityādiṣṭaḥ purajitā malyavānso 'bravīdgaṇaḥ / alaṅghyā yuṣmadājñā me bhogā mānuṣyake tu ke // 18.1.31 yatra bandhusuhṛdbhṛtyaviprayogāḥ suduḥsahāḥ / dhananāśajarārogādyudbhavā yatra ca vyathā // 18.1.32 iti tena gaṇenokto dhūrjaṭiḥ pratyuvāca tam / gaccha naitāni duḥkhāni bhaviṣyanti tavānagha // 18.1.33 matprasādena sukhitaḥ sarvakālaṃ bhaviṣyasi / ity uktaḥ śaṃbhunā so 'bhūdadṛśyo mālyavāṃs tataḥ // 18.1.34 gatvā cojjayinīṃ tasya mahendrādityabhūbhujaḥ / devyā ṛtujuṣo garbhe samabhūtsa gaṇottamaḥ // 18.1.35 tatkālaṃ ca niśākāntakalākalitaśekharaḥ / devo mahendrādityaṃ taṃ nṛpaṃ svapne samādiśat // 18.1.36 tuṣṭo 'smi tava tadrājansa te putro bhaviṣyati / ākramiṣyati sadvīpāṃ pṛthivīṃ vikrameṇa yaḥ // 18.1.37 yakṣarakṣaḥ piśacādīn pātālākāśagān api / vīraḥ kariṣyati vaśe mlecchasaṃghān haniṣyati // 18.1.38 bhaviṣyatyata evaiṣa vikramādityasaṃjñakaḥ / tathā viṣamaśīlaś ca nāmnā vaiṣamyato 'riṣu // 18.1.39 ity uktvāntarhite deve prabudhya sa mahīpatiḥ / prātaḥ svasacivebhyastaṃ hṛṣṭaḥ svapnaṃ nyavedayat // 18.1.40 te 'pi svapne harādeśaṃ putraprāptiphalaṃ kramāt / tasmai śaśaṃsuḥ sacivā rājñe pramuditāstadā // 18.1.41 tāvadetya phalaṃ sākṣādrājñe 'ntaḥpuraceṭikāḥ / adarśayadidaṃ devyai svapne śaṃbhuradāditi // 18.1.42 tataḥ sa rājā mumude sacivair abhinanditaḥ / satyaṃ mama suto dattaḥ śarveṇeti muhurvadan // 18.1.43 atha rājñī sagarbhā sā jajñe tasyorjitadyutiḥ / pracī prātarivodeṣyatsahasrakaramaṇḍalā // 18.1.44 cakāśe sā ca kucayoḥ śyāmayā cūcukatviṣā / garbhasthasyeva samrājaḥ stanyarakṣaṇamudrayā // 18.1.45 svapne saptāpi jaladhīnuttatāra ca sā tadā / praṇamyamānā nikhilair yakṣavetālarakṣasaiḥ // 18.1.46 prāpte ca samaye putraṃ sā sūte sma mahasvinam / nabho 'rkeṇeva bālena yenābhāsyata vāsakam // 18.1.47 jāte ca tasminnipatatpuṣpavṛṣṭiprahāsinī / dyaurarājata gīrvāṇadundubhidhvaninādinī // 18.1.48 kṣībeva bhūtāviṣṭeva vātakṣobhāvṛteva ca / tatkālamutsavānandavyākulā sābhavatpurī // 18.1.49 tadā ca tatrāvirataṃ vasu rājani varṣati / saugatavyatirekeṇa nāsītkaścidanīśvaraḥ // 18.1.50 nāmnā taṃ vikramādityaṃ haroktenākarotpitā / tathā viṣamaśīlaṃ ca mahendrādityabhūpatiḥ // 18.1.51 gateṣv anyeṣu divaseṣv atra tasya mahībhujaḥ / sumatermantriṇaḥ putro jajñe nāmnā mahāmatiḥ // 18.1.52 kṣatturvajrāyudhasyāpi putro bhadrāyudho 'jani / śrīdharo 'jāyata suto mahīdharapurodhasaḥ // 18.1.53 tais tribhir mantritanayaiḥ saha rājasuto 'tra saḥ / vavṛdhe vikramādityas tejovīryabalair iva // 18.1.54 upanītasya vidyāsu guravo hetumātratām / yayustasyāprayāsena prādurāsansvayaṃ tu tāḥ // 18.1.55 dadṛśe sa prayuñjāno yāṃ yāṃ vidyāṃ kalāṃ tathā / saiva saivāsamotkarṣā tasya tajjñair abudhyata // 18.1.56 divyāstrayodhinaṃ taṃ ca paśyanrājasutaṃ janāḥ / mandādaro 'bhūd rāmādidhanurdharakathāsv api // 18.1.57 ākrāntopanatair dattāḥ kanyā rūpavatīrnṛpaiḥ / ājahāra pitā tasya tāstāḥ śriya ivāparāḥ // 18.1.58 tataś ca yauvanasthaṃ tam vilokya prājyavikramam / abhiṣicya sutaṃ rājye yathāvidhi janapriyam // 18.1.59 mahendrādityanṛpatiḥ sabhāryāsacivo 'pi saḥ / vṛddho vārāṇasīṃ gatvā śaraṇaṃ śiśriye śivam // 18.1.60 so 'pi tadvikramādityo rājyamāsādya paitṛkam / nabho bhāsvānivārebhe rājā pratapituṃ kramāt // 18.1.61 dṛṣṭvaiva tena kodaṇḍe namatyāropitaṃ guṇam / tacchikṣayevocchiraso 'pyānamansarvato nṛpāḥ // 18.1.62 divyānubhāvo vetālarākṣasaprabhṛtīnapi / sādhayitvānuśāsti sma samyagunmārgavartinaḥ // 18.1.63 prasādhayantyaḥ kakubhaḥ senās tasya mahītale / niścerurvikramādityasyādityasyeva raśmayaḥ // 18.1.64 mahāvīro 'py abhūdrājā sa bhīruḥ paralokataḥ / śūro 'pi cācaṇḍakaraḥ kubhartāpyaṅganāpriyaḥ // 18.1.65 sa pitā pitṛhīnānāmabandhūnāṃ sa bāndhavaḥ / anāthānāṃ ca nāthaḥ sa prajānāṃ kaḥ sa nābhavat // 18.1.66 śvetadvīpasya dugdhābdheḥ kailāsahimaśailayoḥ / nirmāṇe tadyaśo nūnam upamānamabhūdvidheḥ // 18.1.67 ekadā ca tamāsthānagataṃ bhadrāyudho nṛpam / praviśya vikramādityaṃ pratīhāro vyajijñapat // 18.1.68 preṣitasya sasainyasya dakṣiṇāśāvinirjaye / pārśvaṃ vikramaśakteryo devena preṣito 'bhavat // 18.1.69 sa dūto 'naṅgadevo 'yamāgato dvāri tiṣṭhati / sadvitīyo mukhaṃ cāsya hṛṣṭaṃ vakti śubhaṃ prabho // 18.1.70 praviśatviti rājñokte sadvitīyaṃ sa tatra tam / prāveśayatpratīhāro 'naṅgadevaṃ sagauravam // 18.1.71 praviṣṭaḥ sapraṇāmaṃ ca jayaśabdamudīrya saḥ / upaviṣṭo 'grato dūtastenāpṛcchyata bhūbhujā // 18.1.72 kaccidvikramaśaktiḥ sa senānī kuśalī nṛpaḥ / kaccidvyāghrabalādyāś ca nṛpāḥ kuśalino 'pare // 18.1.73 anyeṣāṃ rājaputrāṇāṃ pradhānānāṃ ca tadbale / kaccicchivaṃ gajāśvasya rathapādātakasya ca // 18.1.74 iti bhūmibhṛtā pṛṣṭo 'naṅgadevo jagāda saḥ / śivaṃ vikramaśakteś ca sainyasya sakalasya ca // 18.1.75 sāparāntaś ca devena nirjito dakṣiṇāpathaḥ / madhyadeśaḥ sasaurāṣṭraḥ savaṅgāṅgā ca pūrvadik // 18.1.76 sakaśmīrā ca kauberī kāṣṭhā ca karadīkṛtā / tāni tāny api durgāṇi dvīpāni vijitāni ca // 18.1.77 mlecchasaṃghāś ca nihatāḥ śeṣāś ca sthāpitā vaśe / te te vikramaśakteś ca praviṣṭāḥ kaṭake nṛpāḥ // 18.1.78 sa ca vikramaśaktistai rājabhiḥ samamāgataḥ / itaḥ prayāṇakeṣvāste dvitreṣveva khalu prabho // 18.1.79 evamākhyātavantaṃ taṃ tuṣṭo vastrair vibhūṣaṇaiḥ / grāmaiś ca vikramādityo dūtaṃ rājābhyapūrayat // 18.1.80 atha papraccha nṛpatiḥ sa taṃ dūtavaraṃ punaḥ / anaṅgadeva ke deśā gatenātra vilokitāḥ // 18.1.81 tvayā kutra ca kiṃ dṛṣṭaṃ kautukaṃ bhadra kathyatām / ity ukto bhūbhṛtānaṅgadevo vaktuṃ pracakrame // 18.1.82 ito devājñayā deva gatvāhaṃ prāptavān kramāt / pārśve vikramaśaktes taṃ senāsamudayaṃ tava // 18.1.83 militānantanāgendrasaśrīkahariśobhitam / samudram iva vistīrṇaṃ saspakṣakṣmābhṛdāśritam // 18.1.84 upāgataś ca tatrāhaṃ tena vikramaśaktinā / prabhuṇā preṣita iti praṇatenātisatkṛtaḥ // 18.1.85 tāvattiṣṭhāmi vijayasvarūpaṃ pravilokayan / siṃhaleśvarasaṃbandhī dūtastāvadupāgamat // 18.1.86 rajño hṛdayabhūtas te 'naṅgadevaḥ sthito 'ntike / iti me kathitaṃ dūtaistvatpārśvaprahitāgataiḥ // 18.1.87 tadetaṃ tvarayānaṅgadevaṃ prahiṇu me 'ntikam / kalyāṇamasya vakṣyāmi rājakāryaṃ hi kiṃcana // 18.1.88 iti svaprabhuvākyaṃ ca sa dūtaḥ siṃhalāgataḥ / matsaṃnidhāne vakti sma tasmai vikramaśaktaye // 18.1.89 tato vikramaśaktirmāmavadadgaccha satvaram / siṃhaleśāntikaṃ paśya tvanmukhe kiṃ bravīti saḥ // 18.1.90 athāhaṃ siṃhalādhīśadūtena saha tena tat / agacchaṃ siṃhaladvīpaṃ vahanenābdhivartmanā // 18.1.91 rājadhānīṃ ca tatrāham apaśyaṃ hemanirmitām / vicitraratnaprāsādāṃ gīrvāṇanagarīm iva // 18.1.92 tasyāṃ ca vīrasenaṃ tamadrākṣaṃ siṃhaleśvaram / vṛtaṃ vinītaiḥ sacivaiḥ surair iva śatakratum // 18.1.93 sa mām upetamādṛtya pṛṣṭvā ca kuśalaṃ prabhoḥ / rājā viśramayām āsa satkāreṇātra bhūyasā // 18.1.94 anyedyur āsthānagato māmāhūya sa bhūpatiḥ / yuṣmāsu darśayan bhaktim avocan mantrisaṃnidhau // 18.1.95 asti me duhitā kanyā martyalokaikasundarī / nāmnā madanalekheti tāṃ ca rājñe dadāmi vaḥ // 18.1.96 tasyānurūpā bhāryā sā sa tasyāścocitaḥ patiḥ / etadarthaṃ tvamāhūtastvatsvāmyarthaṃ pratīpsatā // 18.1.97 gaccha ca svāmine vaktuṃ maddūtena sahāgrataḥ / ahaṃ tavaivānupadaṃ praheṣyāmyatra cātmajām // 18.1.98 uktvetyānāyayām āsa sa rājā tatra tāṃ sutām / bhūṣitābharaṇābhogāṃ rūpalāvaṇyayauvanaiḥ // 18.1.99 upaveśya ca tāmaṅke darśayitvā jagāda mām / tvatsvāmine mayā dattā kanyeyaṃ gṛhyatāmiti // 18.1.100 ahaṃ ca rājaputrīṃ tāṃ dṛṣṭvā tadrūpavismitaḥ / pratīpsitaiṣā rājārthaṃ mayeti mudito 'bravam // 18.1.101 acintayaṃ ca nāścaryavidhau tṛpyatyaho vidhiḥ / taduttamāmimāṃ cakre yatkṛtvāpi tilottamām // 18.1.102 tato 'haṃ satkṛtastena rājñā prasthitavāṃs tataḥ / dvīpāddhavalasenena taddūtena sahāmunā // 18.1.103 āruhya vahanaṃ cāvām vrajāvo yāvad ambudhau / tāvad drāgdṛṣṭavantau svas tanmadhye pulinaṃ mahat // 18.1.104 tanmadhye 'dbhutarūpe dve apaśyāva ca kanyake / ekāṃ priyaṃguśyāmāṅgīm anyāṃ candrāmaladyutim // 18.1.105 svasvavarṇocitopāttavastrābharaṇaśobhite / saratnakaṃkaṇakvāṇavitīrṇakaratālike // 18.1.106 pranartayantyau purataḥ krīḍāhariṇapotakam / api jāmbūnadamayaṃ sajīvaṃ ratnacitritam // 18.1.107 taddṛṣṭvānyonyamāvābhyāṃ vismitābhyāmabhaṇyata / aho kim idamāścaryaṃ svapno māyā bhramo nu kim // 18.1.108 kvābdhāvakāṇḍe pulinaṃ kvedṛśyau tatra kanyake / kva cedṛgratnacitrāṅgo jīvan hemamṛgo 'nayoḥ // 18.1.109 ityādi vadatoreva deva sāścaryamāvayoḥ / vāyuḥ prāvartatākasmādvātumudvellitāmbudhiḥ // 18.1.110 tenāsmadvahanaṃ velladvicintyastamabhajyata / makarair bhakṣyamāṇāś ca mamajjustadgatā janāḥ // 18.1.111 āvāṃ ca tābhyāṃ kanyābhyāmetyaivālambya bāhuṣu / utkṣipya pulinaṃ nītāvaprāptamakarānanau // 18.1.112 ūrmibhiḥ pūryamāṇe ca tasminrodhasi vihvalau / āśvāsyāvāṃ guhāgarbham iva tābhyāṃ praveśitau // 18.1.113 tato vīkṣāvahe tāvaddivyaṃ nānādrumaṃ vanam / nāmbhodhirna taṭaṃ nāpi mṛgaśāvo na kanyake // 18.1.114 citraṃ kim etanmāyeyaṃ nūnaṃ kāpīti vādinau / kṣaṇaṃ bhramantau tatrāvām apaśyāva mahatsaraḥ // 18.1.115 svachagambhīravistīrṇam āśayaṃ mahatām iva / tṛṣṇāsaṃtāpaśamanaṃ nirvāṇam iva mūrtimat // 18.1.116 tatra ca snātumāyātāṃ sākṣādiva vanaśriyam / parivārāvṛtāṃ kāṃcidapaśyāva varāṅganām // 18.1.117 karṇīrathāvatīrṇā ca tatrocitasaroruhā / snātvā sarasyanudhyānamakarotsā puradviṣaḥ // 18.1.118 tāvadudgamya saraso vismayena sahāvayoḥ / sākṣādupāgānnikaṭaṃ tasyā liṅgākṛtiḥ śivaḥ // 18.1.119 divyaratnamayaṃ taṃ sā tais taiḥ svavibhavocitaiḥ / abhyarcya vividhair bhogair vīṇāmādatta sundarī // 18.1.120 ālambya dakṣiṇaṃ mārgaṃ svaratālapadais tathā / avadhānena sā samyaggāyantī tāmavādayat // 18.1.121 yathā tacchravaṇākṛṣṭahṛdayā gaganāgatāḥ / tatra siddhādayo 'pyāsanniḥspandā likhitā iva // 18.1.122 upasaṃhṛtagāndharvā tataḥ śaṃbhorvisarjanam / sākarotsa ca tatraiva devaḥ sarasi magnavān // 18.1.123 athotthāya samāruhya vahanaṃ saparicchadā / śanair gantuṃ pravṛttābhūtsā tato hariṇekṣaṇā // 18.1.124 keyam ity asakṛd yatnādāvayoḥ pṛcchator api / nottaraṃ tatparijanaḥ ko'py adād anugacchatoḥ // 18.1.125 tato 'sya siṃhaladvīpapatidūtasya tāvakam / prabhāvaṃ darśayiṣyaṃstāmity uccair aham abravam // 18.1.126 bhoḥ śubhe vikramādityadevāṅghrisparśaśāpitā / tvaṃ māyā yadyanākhyāya mamātmānaṃ gamiṣyasi // 18.1.127 tac chrutvā parivāraṃ sā nivāryaivāvaruhya ca / vahanānmām upāgamya girā madhurayābhyadhāt // 18.1.128 kaccic chrīvikramādityadevaḥ kuśalavān prabhuḥ / kiṃ vā pṛcchāmi viditaṃ sarvaṃ me 'naṅgadeva yat // 18.1.129 pradarśya māyām ānīto mayaiva hi bhavāniha / rājño 'rthe tasya sa hi me mānyastrātā mahābhayāt // 18.1.130 tadehi madgṛhaṃ tatra sarvaṃ vakṣyāmyahaṃ tava / yāhaṃ yathā ca rājā me mānyaḥ kāryaṃ ca tasya yat // 18.1.131 ity uktvā vinayena muktavahanā padbhyāṃ vrajantī pathi prahvā sā nayati sma tau suvadanā svargopamaṃ svaṃ puram / nānāratnavicitrahemaracitaṃ dvāreṣu nānāyudhair nānārūpadharaiś ca vīrapuruṣair adhyāsitaṃ sarvataḥ // 18.1.132 tatrāvṛte varavadhūbhir aśeṣadivyabhogaughasiddhibhir ivākṛtiśālinībhiḥ / snānānulepanasadambarabhūṣaṇair nau saṃmānya viśramayati sma ca sāṃprataṃ sā // 18.1.133 ity uktvā vikramādityadevāyāsthānavartini / anaṅgadevaḥ punarapyevaṃ kathayati sma saḥ // 18.2.1 tato bhuktottaraṃ sā māṃ sakhīmadhyasthitābravīt / anaṅgadeva sarvaṃ te kathayāmyadhunā śṛṇu // 18.2.2 eṣāhaṃ dhanadabhrāturmaṇibhadrasya gehinī / dundubheryakṣarājasya sutā madanamañjarī // 18.2.3 sāhaṃ tīreṣu saritāṃ śaileṣūpavaneṣu ca / manohareṣu vyaharaṃ bhartrā saha sukhaṃ sadā // 18.2.4 ekadā ca gatābhūvamujjayinyāmahaṃ kila / udyānaṃ makarandākhyaṃ vihartuṃ vallabhānvitā // 18.2.5 tatra daivāduṣasyekaḥ khaṇḍakāpālikādhamaḥ / vihāraśramasaṃsuptaprabuddhāṃ paśyati sma mām // 18.2.6 sa kāmavaśagaḥ pāpo bhāryātve homakarmaṇā / mantreṇa māṃ sādhayituṃ prāvartiṣṭa śmaśānagaḥ // 18.2.7 tadahaṃ svaprabhāveṇa buddhvā bhartre nyavedayam / tenāpyāveditaṃ bhrāturjyāyaso dhanadasya tat // 18.2.8 dhanādhyakṣeṇa gatvā ca vijñaptaḥ kamalodbhavaḥ / sa cāpi bhagavānevaṃ brahma dhyātvā tam abhyadhāt // 18.2.9 satyaṃ sa bhrātṛjāyāṃ te kapālī hartumudyataḥ / yakṣasādhanamantrāṇāṃ śaktisteṣāṃ hi tādṛśī // 18.2.10 tayā tu vikramādityo mantreṇākṛṣyamāṇayā / ākrandanīyo nṛpatiḥ sa rakṣiṣyati tāṃ tataḥ // 18.2.11 etadbrahmavaco 'bhyetya madbhartre dhanado 'bravīt / madbhartā mahyamāha sma kumantracakitātmane // 18.2.12 tāvac ca kramasiddhena mantreṇākṛṣṭavān sa mām / homaṃ kurvañ śmaśānasthaḥ khaṇḍakāpālikaḥ svataḥ // 18.2.13 ahaṃ ca mantrākṛṣṭā tadvitrastā pitṛkānanam / prāpamasthikapālāḍhyaṃ bhair avaṃ bhūtasevitam // 18.2.14 tatrāpaśyaṃ ca taṃ duṣṭakāpālikam ahaṃ tadā / hutāgnim arcitottānaśavādhiṣṭhitamaṇḍalam // 18.2.15 sa ca kāpālikaḥ prāptāṃ dṛṣṭvā māṃ darpamohitaḥ / agātkathaṃcidācāntuṃ nadīṃ daivādadūragām // 18.2.16 tatkṣaṇaṃ saṃmṛtabrahmavacanāhamacintayam / kiṃ nākrandāmi rājānaṃ sa rātrau jātviha bhramet // 18.2.17 ityetaccintayitvoccaistatrākranditavaty aham / paritrāyasva māṃ deva vikramāditya bhūpate // 18.2.18 jagradrakṣāmaṇe paśya valātkulavadhūṃ satīm / gṛhiṇīṃ maṇibhadrasya dhanādhyakṣānujanmanaḥ // 18.2.19 dundubhestanayāṃ yakṣīṃ nāmnā madanamañjarīm / kāpāliko 'yaṃ tvadrājye māṃ dhvaṃsayitumudyataḥ // 18.2.20 ityākranditavatyeva jvalantam iva tejasā / kṛpāṇapāṇimāyāntaṃ tamadrākṣamahaṃ nṛpam // 18.2.21 sa ca māmavadadbhadre mā bhaiṣīrnivṛtā bhava / ahaṃ kāpālikādasmādrakṣāmī bhavatīṃ śubhe // 18.2.22 ko hi rājye mamādharmamīdṛśaṃ kartumīśvaraḥ / ity uktvāgniśikhaṃ nāma vetālaṃ sa samāhvayat // 18.2.23 sa cāhūto jvalannevaḥ pāṃśurūrdhvaśiroruhaḥ / upetyaivābravīdbhūpaṃ kiṃ karomyādiśeti tam // 18.2.24 atha rājābravīdeṣe paradārāpahārakṛt / pāpaḥ kāpāliko hatvā bhavatā bhakṣyatāmiti // 18.2.25 tataḥ so 'gniśikhas tasmiñ śave 'rcāmaṇḍalasthite / praviśyādhāvadutthāya prasāritabhujānanaḥ // 18.2.26 agrahījjaṅghayoḥ paścāttaṃ cācāntaparāgatam / kāpālikaṃ sa vetālaḥ palāyanaparāyaṇam // 18.2.27 nabhasi bhrāmayitvā ca kṣipramāsphoṭya ca kṣitau / dehaṃ manorathaṃ caiva samamasya vyacūrṇayat // 18.2.28 hataṃ kāpālinaṃ dṛṣṭvā bhūteṣvāmiṣagardhiṣu / āgādyamaśikho nāma vetālas tatra durmadaḥ // 18.2.29 etyaiva tadagṛhṇātsa kāpālikakalevaram / tataḥ so 'gniśikhaḥ pūrvo vetālastama bhāṣata // 18.2.30 are śrīvikramādityadevasyādeśato mayā / kāpāliko 'yaṃ nihato durācāra tvamasya kaḥ // 18.2.31 etac chrutvā yamaśikhaḥ prāha tvaṃ brūhi tarhi me / kiṃprabhāvaḥ sa rājeti tataḥ so 'gniśikho 'bravīt // 18.2.32 tatprabhāvaṃ na cedvetsi tadahaṃ śṛṇu vacmi te / ihābhūḍḍākineyākhyaḥ sudhīraḥ kitavaḥ puri // 18.2.33 sa jātu hṛtasarvasvaḥ kitavaidyūrtamāyayā / adhikāvarjitānyārthanimittaṃ tair abadhyata // 18.2.34 asvatvādadadantaṃ ca tair eva laguḍādibhiḥ / tāḍyamāno 'vatasthe ca grāvabhūto mṛto yathā // 18.2.35 tataḥ sa sabhyaiḥ sarvaistarnītvā pāpaiḥ sa cikṣipe / mahāndhakūpe saṃbhāvya jīvato 'smātpratikriyām // 18.2.36 sa ca tatrātigambhīre kitavo ḍākineyakaḥ / kūpe bhraṣṭo dadarśo 'gnau mahāntau puruṣāvubhau // 18.2.37 tau ca taṃ patitaṃ sāmnā dṛṣṭvā bhītam apṛcchatām / kas tvaṃ kutaś ca kūpe 'smin patito 'syucyatām iti // 18.2.38 athāśvasya svavṛttāntaṃ dyūtakāro nivedya saḥ / tāv apy apṛcchad brūtaṃ me kau kutaś ca yuvām iha // 18.2.39 tac chrutvā tau jagadatuḥ puruṣāvavaṭasthitau / āvāmasyāḥ puro bhadra śmaśāne brahmarākṣasau // 18.2.40 agṛhṇīva ca tāvāvāmihaiva puri kanyake / mukhyamantrisutāmekāmanyāṃ mukhyavaṇiksutām // 18.2.41 na ca mocayituṃ kaś citte śaknoti sma kanyake / māntriko dīptamantro 'pi pṛthvyāmasmatsakāśataḥ // 18.2.42 buddhvātha vikramādityadevastatpitṛvatsalaḥ / tatrāgādyatra kanye te pitroḥ sakhyātsaha sthite // 18.2.43 taṃ dṛṣṭvaiva nṛpaṃ muktvā kanyake te palāyitum / icchantāvapi naivāvāṃ tato gantumaśaknuvaḥ // 18.2.44 āpaśyāva diśaḥ sarvā jvalantīs tasya tejasā / tato 'badhnātsa nṛpatirdṛṣṭvā nau svaprabhāvataḥ // 18.2.45 jātamṛtyubhayau dīnau vīkṣya caivaṃ samādiśat / bhoḥ pāpāvandhakūpāntarvasataṃ vatsarāvadhi // 18.2.46 muktābhyāṃ ca tataḥ kāryaṃ bhavadbhyāṃ nedṛśaṃ punaḥ / kariṣyataścettadahaṃ nigrahīṣyāmi vāṃ tataḥ // 18.2.47 ityādiśyāndhakūpe 'tra tenāvāṃ kṣapitāvimau / rājñā viṣamaśīlena kṛpayā na vipāditau // 18.2.48 aṣṭabhir divasaiḥ kūpanivāsasyāsya cāvayoḥ / avadhiḥ pūryate varṣādito mucyāvahe tataḥ // 18.2.49 tadbhakṣyaṃ kiṃcidetāni yadyahāni dadāsi nau / taduddhṛtyāmutaḥ kūpāttvāṃ kṣipāvo bahiḥ sakhe // 18.2.50 aṅgīkṛtya na ceddāsyasyāvābhyāṃ bhakṣyamuddhṛtaḥ / tatastvāṃ bhakṣayiṣyāvo niścitaṃ nirgatāvitaḥ // 18.2.51 ity uktvā brahmarakṣobhyāṃ tābhyāṃ sa kitavas tataḥ / tatheti pratipannārthaḥ kūpādbahirudasyata // 18.2.52 sa kūpādudgatopaśyaṃstadarthaprāptimanyathā / paṇāyituṃ mahāmāṃsaṃ śmaśānaṃ prāviśanniśi // 18.2.53 tatkālaṃ tiṣṭhatā tatra sa dṛṣṭaḥ kitavo mayā / gṛhṇātu kaścid vikrīṇe mahāmāṃsam iti bruvan // 18.2.54 ahaṃ gṛhṇāmi kiṃ mūlyaṃ mārgasītyudite mayā / rūpaprabhāvau svau dehi mahyamityabravīc ca saḥ // 18.2.55 vīra kiṃ kuruṣe tābhyāmity uktaś ca mayā punaḥ / uktvā kṛtsnaṃ svavṛttāntam evaṃ sa kitavo 'bhyadhāt // 18.2.56 tat tvadrūpaprabhāvābhyāṃ tān ākṛṣya dadāmy aham / kitavān brahmarakṣobhyāṃ bhakṣyaṃ sabhyayutān arīn // 18.2.57 tac chrutvā dhair yatuṣṭena tasmai dyūtakṛte mayā / dattau rūpaprabhāvau svavābhāṣya dinasaptakam // 18.2.58 tābhyām ākṛṣya kūpe tān kramāt kṣiptvāpakāriṇaḥ / nayati sma sa saptāhādbrahmarākṣasabhakṣyatām // 18.2.59 tato mayā svīkṛtayoḥ svayo rūpaprabhāvayoḥ / so 'bravīḍḍākineyo māṃ dyūtakāro bhayākulaḥ // 18.2.60 nādya dattaṃ mayā bhakṣyamaṣṭamaṃ tadahastayoḥ / tanmāṃ nirgatya tau brahmarākṣasau bhakṣayiṣyataḥ // 18.2.61 tad atra kiṃ mayā kāryaṃ brūhi mitraṃ hi me bhavān / ity uktavantaṃ tamahaṃ saṃstavaprītito 'bravam // 18.2.62 yadyevaṃ tattvayā tābhyāṃ rākṣasābhyāṃ hi khāditāḥ / kitavāste tavārthe tau rākṣasāvadmy ahaṃ punaḥ // 18.2.63 tattau darśaya me mitrety uktavāṃstena tatkṣaṇam / nītastatūpanikaṭaṃ kitavena tathety aham // 18.2.64 avāṅmukhaś ca yāvattaṃ kūpaṃ paśyāmyaśaṅkitaḥ / tāvattenāsmi dattvārdhacandraṃ kṣiptastadantare // 18.2.65 kūpāntaḥ patitasyātha rakṣobhyāṃ bhakṣyabuddhitaḥ / gṛhītasya samaṃ tābhyāṃ bāhuyuddhamabhūnmama // 18.2.66 yadātivartituṃ bāhubalaṃ nāśaknutāṃ mama / yuddhaṃ tyaktvā tadā kastvamiti tau māmapṛcchatām // 18.2.67 tato mayā ḍākineyavṛttāntātprabhṛti svake / vṛttānte kathite maitrīṃ kṛtvā māṃ vadataḥ sma tau // 18.2.68 aho tavāvayosteṣāṃ kitavānāṃ ca kīdṛśī / avasthā vihitā tena kitavena durātmanā // 18.2.69 yeṣāṃ na maittrī na ghṛṇā nopakāraḥ spṛśenmanaḥ / teṣu cchalaikavidyeṣu viśvāsaḥ kitaveṣu kaḥ // 18.2.70 sāhasaṃ nair apekṣyaṃ ca kitavānāṃ nisargajam / ṭhiṇṭhākarālasya kathā tathā ca śrūyatāṃ tvayā // 18.2.71 asyāmevojjayinyāṃ sa dyūtakāro 'bhavatpuri / pūrvaṃ ṭhiṇṭhākarālākhyo viṣamo 'nvarthanāmakaḥ // 18.2.72 tasya hārayato nityaṃ dyūte ye jayino 'pare / te pratyahaṃ dyūtakārāḥ kapardakaśataṃ daduḥ // 18.2.73 tenāpaṇātsa godhūmacūrṇaṃ krītvā dinātyaye / cakārāpūpikāḥ kvāpi mṛditvā karpare 'mbhasā // 18.2.74 gatvā śmaśāne paktvā tāścitāgnāvetya cāgrataḥ / mahākālasya taddīpaghṛtābhyaktā abhakṣayat // 18.2.75 tatraiva ca mahākāladevāgārāṅgaṇe sadā / upadhānīkṛtabhujaḥ sa suṣvāpa kṣitau niśi // 18.2.76 ekadā rajanau tatra mahākālaniketane / mātṛmaṇḍalayakṣādipratimās tasya paśyataḥ // 18.2.77 sphurantīrmantrasāṃnidhyānmatirevamajāyata / na karomi kimarthārtham upāyamiha yuktitaḥ // 18.2.78 siddhaścedbhadramathavā na siddhaḥ kā kṣatirmama / ityālocyābravīddyūtāyākṣipandevatāḥ sa tāḥ // 18.2.79 eta bhoḥ saha yuṣmābhir dīvyāmīhāham eva ca / sabhyas tathā pātayitā jitaṃ sadyaś ca dīyate // 18.2.80 ity uktāstena tāstūṣṇīṃ yattasthustadapātayat / ṭhiṇṭhākarālaḥ sa paṇaṃ kṛtvā citrā varāṭikāḥ // 18.2.81 aṅgīkṛtaṃ pātanaṃ syātkitavenāniṣedhatā / iti dyūte hi sarvatra sthitirdyūtakṛtāṃ sadā // 18.2.82 tato jitvā bahu svarṇaṃ devatāstā jagāda saḥ / jitaṃ prayacchata dhanaṃ mahyamābhāṣitaṃ yathā // 18.2.83 ity ucyamānāḥ kitavenāsakṛt tena tā yadā / devatā nālapan kiṃcit tadā vakti sma sa krudhā // 18.2.84 yadi sthitāḥ sthas tūṣṇīṃ tatkriyate kitavasya yat / adattahāritārthasya śilābhūtasya tiṣṭhataḥ // 18.2.85 yamadaṃṣṭrāgratīkṣṇena krakacenāṅgapāṭanam / tadahaṃ vaḥ kariṣyāmi nahyapekṣāsti kāpi me // 18.2.86 ity uktvā yāvadādāya krakacaṃ so 'bhidhāvati / tāvattasmai daduḥ svarṇaṃ devatāstā yathājitam // 18.2.87 hārayitvā ca tatprātarnaktametya tathaiva saḥ / ācakarṣa haṭhadyūtenārthaṃ mātṛgaṇātpunaḥ // 18.2.88 evaṃ sa kurute yāvat pratyahaṃ tāvadekadā / jagāda devī cāmuṇḍā mātṛstāḥ khinnamānasāḥ // 18.2.89 ito 'haṃ nirgato dyūtādityāhūto bravīti yaḥ / sa nākṣepya iti dyūte śailīyaṃ mātṛdevatāḥ // 18.2.90 tasmādāhvayamānaṃ taṃ tadevoktvā nirasyata / iti cāmuṇḍayoktāstā devyaścetasi tadvyadhuḥ // 18.2.91 niśi prāptaṃ kṛtāhvānaṃ kitavaṃ taṃ ca devane / nirgatāḥ sma ito dyūtādityūcuḥ sarvadevatāḥ // 18.2.92 evaṃ nirākṛtaṣṭhiṇṭhākarālastābhir eva saḥ / tatprabhuṃ taṃ mahākālamevāhvayata devitum // 18.2.93 so 'pi labdhāvakāśaṃ taṃ matvā haṭhadurodare / nirgato 'ham ito dyūtād iti devaḥ kilābravīt // 18.2.94 akṣīṇadoṣādviṣamādiṣṭāniṣṭabhayojjhitāt / durjanādbata devā apyaśaktā iva bibhyati // 18.2.95 tathā durodarācārabhagnakaitavayuktinā / tena ṭhiṇṭhākarālena khinnenaivamacintyata // 18.2.96 aho dyūtasthitiṃ devaiḥ śikṣitvāsmi nirākṛtaḥ / tad etam eva deveśam idānīṃ śaraṇaṃ śraye // 18.2.97 ityākalayya hṛdaye parigṛhyaiva pādayoḥ / stuvaṃṣṭhiṇṭhākarālastaṃ mahākālaṃ vyajijñapat // 18.2.98 devyā dyūtajiteṣvinduvṛṣakuñjaracarmasu / jānunyastakapolaṃ te naumi nagnāṅgamāsitam // 18.2.99 yadicchāmātratas tās tā vibhūtīr dadate surāḥ / yo nirīho jaṭābhasmakapālaikaparigrahaḥ // 18.2.100 sa salobho 'dya jātastvaṃ mandapuṇye kathaṃ mayi / yadalpahetor mām evaṃ hā vañcayitum īhase // 18.2.101 kalpavṛkṣo 'py adhanyānāṃ nāśāṃ pūrayati dhruvam / yadbibharṣi na māṃ nātha bhṛtaviśvo 'pi bhair ava // 18.2.102 tatprapannasya me kaṣṭavyasanāviṣṭacetasaḥ / vyatikramam api sthāṇo bhagavan kṣantum arhasi // 18.2.103 tryakṣastvaṃ tādṛgevāhaṃ bhasmāṅge te mamāpi tat / tvaṃ kapāle yathā bhuṅkṣe tathaivāhaṃ dayasya me // 18.2.104 yuṣmābhiḥ samamālapya kathaṃ nu kitavair aham / sahālapiṣyāmi punastanmāmāpannamuddhara // 18.2.105 ityādi tāvadastauṣītkitavastaṃ sa bhair avam / tāvat sa parituṣyaivaṃ devaḥ sākṣāduvāca tam // 18.2.106 ṭhiṇṭhākarāla tuṣṭo 'smi tava mā smādhṛtiṃ kṛthāḥ / ahaṃ dāsyāmi te bhogān ihaivāssva mamāntike // 18.2.107 iti devājñayā tatra tasthau sa kitavastadā / tatprasādādupanatāṃ bhuñjāno bhogasaṃpadam // 18.2.108 ekadā ca mahākālatīrthe 'tra snātumāgatāḥ / rātrāvapsaraso dṛṣṭvā sa devo vyādideśa tam // 18.2.109 āsāṃ snātuṃ pravṛttānāṃ sarvāsāṃ surayoṣitāsm / taṭanyastāni vāsāṃsi laghu hṛtvā tvamānaya // 18.2.110 yāvadetā na dāsyanti tubhyametāṃ kalāvatīm / apsaraḥkanyakāṃ tāvadāsāṃ vastrāṇi mā mucaḥ // 18.2.111 evaṃsa bhair aveṇokto gatvāmaramṛgīdṛśām / ṭhiṇṭhākarālaḥ snāntīnāṃ tāsāṃ vastrāṇyapāharat // 18.2.112 muñca muñcāmbarāṇyasmānmā sma kārṣīrdigambarāḥ / iti bruvāṇāś ca sa tā vyājahāra haraujasā // 18.2.113 kanyāṃ kalāvatīmetāṃ yadi mahyaṃ prayacchatha / tadahaṃ vo vimokṣyāmi vāsāṃsyetāni nānyathā // 18.2.114 tac chrutvā taṃ durādharṣaṃ dṛṣṭvā smṛtvā ca tādṛśam / śakraśāpaṃ kalāvatyāstāścaitatpratipedire // 18.2.115 daduḥ kalāvatīṃ tāṃ ca tasmāy ujjhitavāsase / ṭhiṇṭhākarālāya tato vidhinālambuṣāsutām // 18.2.116 athāpsaraḥsu yātāsu kalāvatyā tayā saha / tasthau ṭhiṇṭhākarālo 'sau devecchānirmitāspadaḥ // 18.2.117 kalāvatī ca devendram upasthātumagāddivā / tridivaṃ rajanau taṃ ca sadā patim upāyayau // 18.2.118 tvatprāptihetunā śakraśāpena mama vallabha / varāyitamiti prītyā kadācidbruvatī ca sā // 18.2.119 tena ṭhiṇthākarālena patyā tacchāpakāraṇam / pṛṣṭvā satī suravadhūḥ kalāvaty abravīd idam // 18.2.120 dṛṣṭvodyāne surāñjātu maryabhogāḥ stutā mayā / nindantyā dviviṣadbhogān dṛṣṭimātropabhogadān // 18.2.121 tadbuddhvā devarājo māmaśapadgaccha bhokṣyase / martyena pariṇītā tvaṃ bhogāṃstanmānuṣāniti // 18.2.122 tenāyamāvayor jātaḥ saṃyogo 'nyonyasaṃmataḥ / śvaś ca nākāccireṇaiṣyābhyahaṃ mā bhūc ca te 'dhṛtiḥ // 18.2.123 rambhā navaprayogaṃ hi nartiṣyati hareḥ puraḥ / ā tatsamāpter asmābhiḥ sthātavyaṃ tatra ca priya // 18.2.124 tataṣṭhiṇṭhākarālastāṃ premadurlalito 'bhyadhāt / ahaṃ drakṣyāmi tannṛtyaṃ guptaṃ tatraiva māṃ naya // 18.2.125 etac chrutvā kalāvatyā tayā sa jagade patiḥ / yujyate kathametanme kupyedbuddhvā hi devarāṭ // 18.2.126 evam ukto 'pi nirbandhaṃ yadā tasyāścakāra saḥ / tadā kalāvatī snehānnetuṃ taṃ pratyapadyata // 18.2.127 prātaḥ prabhāvagūḍhaṃ taṃ kṛtvā karṇotpalāntare / ṭhiṇṭhākarālamanayatsā mahendrasya mandiram // 18.2.128 surebhaśobhitadvāraṃ nandanodyānasundaram / dṛṣṭvā ṭhiṇṭhākarālastaddevamānī tutoṣa saḥ // 18.2.129 dadarśa cātra vṛtrārerāsthāne tridaśāśrite / pragītasvarvadhūsārthaṃ rambhānṛttotsavādbhutam // 18.2.130 nāradādipraṇītāni sarvātodyāni cāśṛṇot / prasanne hi kimaprāpyamastīha parameśvare // 18.2.131 tataḥ prekṣaṇakasyānte tatrotthāya pravṛttavān / divyaśchāgākṛtirbhaṇḍo nartituṃ divyabhaṅgibhiḥ // 18.2.132 ṭhiṇṭhākarālo dṛṣṭvā taṃ parijñāya vyacintayat / aho etamahaṃ paśyamyujjayinyāmajaṃ paśum // 18.2.133 ihendrasya puraścāyamīdṛśo bhaṇḍanartakaḥ / atarkyā divyamāyeyaṃ vicitrā bata kācana // 18.2.134 evaṃ ṭhiṇṭhākarālasya tasya cintayato hṛdi / nṛttānte chāgabhaṇḍasya śakrāsthānaṃ nyavartata // 18.2.135 tataḥ kalāvatī hṛṣṭā sā karṇotpalasaṃśritam / ṭhiṇṭhākarālaṃ svasthānamānināya tathaiva tam // 18.2.136 ṭhiṇṭhākarālaś cānyedyur ujjayinyāṃ tam āgatam / dṛṣṭvā chāgākṛtiṃ darpād devabhaṇḍam abhāṣata // 18.2.137 are mamāgrato nṛtya nṛtyasīndrāgrato yathā / anyathā na kṣamiṣye te tannṛtaṃ bhaṇḍa darśaya // 18.2.138 tac chrutvā vismitaśchāgastūṣṇīm eva babhūva saḥ / kuto 'yaṃ mānuṣo 'pyevaṃ māṃ jānātīti cintayan // 18.2.139 nirbandhenocyamāno yannaiva cchāgo nanarta saḥ / tatsa ṭhiṇṭhākarālastaṃ laguḍair mūrdhnyatāḍayat // 18.2.140 tataḥ sa gatvā śakrāya tathaiva cchāgalo 'khilam / sravadraktena śirasā yathāvṛttaṃ nyavedayat // 18.2.141 indro 'pi praṇidhānena bubudhe tadyathā divam / ṭhiṇṭhākarālamānaiṣīdrambhānṛtte kalāvatī // 18.2.142 yathā ca cchāganṛttaṃ taddṛṣṭaṃ tenāparādhinā / tataḥ kalāvatīmevamāhūyendraḥ śaśāpa saḥ // 18.2.143 nṛttārthamasya cchāgasya yenāvasthā kṛtedṛśī / rāgāttaṃ mānuṣaṃ guptaṃ yadihānītavatyasi // 18.2.144 tadgaccha narasiṃhena rājñā nāgapure pure / devāgāre kṛte stambhe bhava tvaṃ sālabhañjikā // 18.2.145 ity uktavān kalāvatyā mātrālambuṣayā tayā / śakro 'nunāthitaḥ kṛcchrād evaṃ śāpāntam ādiśat // 18.2.146 yadā bahvabdaniṣpannaṃ devaveśma vinaśya tat / bhaviṣyati samaṃ bhūmerasyāḥ śāpakṣayastadā // 18.2.147 itīndraśāpaśāpāntāvevaṃ sāśruḥ śaśaṃsa sā / tasmai kalāvatī ṭhiṇṭhākarālāya savācya tam // 18.2.148 dattvā svābharaṇaṃ tasmai tirobhūya viveśa ca / gatvā nāgapure devagṛhastambhāgraputrikām // 18.2.149 ṭhiṇṭhākarālo 'pi tatas tadviyogaviṣāhataḥ / na dadarśa na śuśrāva luloṭha bhuvi mūrcchitaḥ // 18.2.150 aho rahasyaṃ matvāpi mūḍhenāviṣkṛtaṃ mayā / nisargacapalānāṃ hi mādṛśāṃ saṃyamaḥ kutaḥ // 18.2.151 tadidānīmayaṃ prāpto viyogo viṣamo mayā / ityādilabdhasaṃjñaś ca kitavo vilalāpa saḥ // 18.2.152 kṣaṇāccācintayatkālo vaiklavyasyaiva naiva me / gṛhītadhair yaḥ śāpāsntahetostasyā na kiṃ yate // 18.2.153 ity ālocya vicāryātha pravrāḍveṣaṃ vidhāya saḥ / sākṣasūtrājinajaṭaṃ dhūrto nāgapuraṃ yayau // 18.2.154 tatrāṭavyāṃ catasṛṣu nyadhāddikṣu purādbahiḥ / kāntālaṃkārakalaśānnikhāya caturo bhuvi // 18.2.155 pañcamaṃ ca mahāratnasapūrṇaṃ nicakhāna saḥ / nagarāntarniśi svair aṃ devāgrāpaṇabhūtale // 18.2.156 evaṃ kṛtvā sa tatrāsīnnadyāstīre kṛtoṭajaḥ / āśritya kaitavatapaḥ kṛtakadhyānajapyavān // 18.2.157 kurvandinasya triḥ snānaṃ bhuñjāno bhaikṣyamambubhiḥ / prakṣālya dṛṣadi prāpa sa mahātāpasaprathām // 18.2.158 kramāc chrutipathāyāto rājñā so 'bhyarthito 'pi yat / nāgātadantikaṃ tatsa rājā tatpārśvamāyayau // 18.2.159 sthitvā kathābhiś ca ciraṃ sāyaṃ tasmin yiyāsati / rājñy akasmāc chivā cakre śabdaṃ tatra vidūrataḥ // 18.2.160 tac chrutvā tāpasacchadmā kitavo hasati sma saḥ / kimetaditi pṛṣṭaś ca kimanenetyabhāṣata // 18.2.161 nirbandhāc ca nṛpe pṛcchatyuvācaivaṃ sa māyikaḥ / aṭavyāṃ nagarasyāsya pūrvato vetasītale // 18.2.162 ratnābharaṇapūrṇo 'sti kalaśastadgṛhāṇa tam / ity uktaṃ me rutajñasya nṛpate śivayaitayā // 18.2.163 uktvaivaṃ kautukāviṣṭaṃ nītvā taṃ tatra bhūpatim / khātvā sa bhūmimuddhṛtya tasmai taṃ kalaśaṃ dadau // 18.2.164 tataḥ sa labdhābharaṇaḥ saṃjātapratyayo nṛpaḥ / jñāninaṃ satyavācaṃ taṃ mene niḥspṛhatāpasam // 18.2.165 ānīya svāśramaṃ taṃ ca muhurnatvā ca pādayoḥ / sa yayau mandiraṃ naktaṃ sāmātyastadguṇānstuvan // 18.2.166 evaṃ kramāttamāyāntaṃ dhūrto rutamiṣānnṛpam / so 'nyāṃs trīn ratnakalaśān digbhyo 'nyabhyo vyalambhayat // 18.2.167 tataḥ sa rājā paurāś ca mantriṇo 'ntapurāṇi ca / tattāpasaikabhaktāni tanmayānyeva jajñire // 18.2.168 ekadā nīyamānaś ca devāgārekṣaṇāya saḥ / rājñā kutāpaso 'śrauṣīd āpaṇe kākavāśitam // 18.2.169 tato 'bravīttaṃ rājānaṃ śrutā kākasya vāktvayā / āpaṇe 'traiva devāgre nikhāto bhuvi tiṣṭhati // 18.2.170 sadratnapūrṇaḥ kalaśaḥ kasmātso 'pi na gṛhyate / ity etad uktaṃ kākena tadehi svīkuruṣva tat // 18.2.171 ity uktvā tatra nītvā taṃ bhūmer uddhṛtya bhūbhṛte / sadratnakalaśaṃ prādāt sa tasmai kūṭatāpasaḥ // 18.2.172 tato 'tiparitoṣātsa svayaṃ has te 'valambya tam / kapaṭajñāninaṃ rājā devāgāraṃ praviṣṭavān // 18.2.173 tatra stambhe samādhūya parivrāṭ sālabhañjikām / anupraviṣṭāṃ priyayā kalāvatyā dadarśa tām // 18.2.174 kalāvatī ca tatsālabhañjikārūpadhāriṇī / duḥkhitā taṃ patiṃ dṛṣṭvā prārebhe tatra roditum // 18.2.175 taddṛṣṭvā sānugo rājā savismayaviṣādavān / jñānābhāsamapṛcchattaṃ kimidaṃ bhagavanniti // 18.2.176 tato viṣaṇṇavibhrānta iva dhūrto jagāda saḥ / ehi svabhavanaṃ tatra vacmyavaktavyam apy adaḥ // 18.2.177 ity uktvā sa nṛpaṃ nītvā rājadhānīm uvāca tam / asthāne kumuhūrte ca devāgāramidaṃ tvayā // 18.2.178 yatkṛtaṃ tattṛṭīye 'hni bhaviṣyatyahitaṃ tava / atastvaddarśanātsaiṣā prārodītstambhaputrikā // 18.2.179 taccharīreṇa cet kṛtya tava nirloṭhya tan nṛpa / adyaivaitaddrutaṃ devakulaṃ bhūmisamaṃ kuru // 18.2.180 susthāne sumuhūrte ca kurvanyatra surālayam / animittaṃ śamaṃ yātu sarāṣṭrasyāstu te śivam // 18.2.181 ity uktastena sa nṛpaḥ samājñāpya bhayātprajāḥ / ekāhenaiva taddevagṛhaṃ bhūmisamaṃ vyadhāt // 18.2.182 sthānāntare ca prārebhe kartuṃ devakulaṃ punaḥ / aho viśvāsya vañcyante dhūrtaiśchadmabhir īśvarāḥ // 18.2.183 siddhakāryas tatas tyaktvā pravrāḍveṣaṃ palāyya saḥ / ṭhiṇṭhākarālaḥ kitavaḥ prāyād ujjayinīṃ tataḥ // 18.2.184 kalāvatī ca tadbuddhvā śāpamuktābhyupetya tam / mārge hṛṣṭā samāśvāsya draṣṭumindramagāddivam // 18.2.185 indro 'pi vismito buddhvā tanmukhāttasya tatpateḥ / māyāṃ tāṃ dyūtakārasya jahāsa ca tutoṣa ca // 18.2.186 tataḥ prārśvasthitaḥ śakraṃ tam uvāca bṛhaspatiḥ / vicitramāyāḥ kitavā īdṛśā eva sarvadā // 18.2.187 purākalpe tathā cābhūnnagare kitavaḥ kva cit / kuṭṭinīkapaṭo nāma kapaṭadyūtakovidaḥ // 18.2.188 paralokagataṃ taṃ ca dharmarājaḥ kilābravīt / kalpaṃ narakavāsas te kitavāsti svapātakaiḥ // 18.2.189 ekaṃ tu dinamindratvamasti dānavaśāttava / dattaṃ brahmavide hyekaṃ suvarṇaṃ jātucittvayā // 18.2.190 tadbrūhi pūrvaṃ kiṃ bhuṅkṣe narakaṃ kim utendratām / tac chrutvā kitavo 'vocadbhuñje prāgindratāmiti // 18.2.191 tataḥ sa dharmarājena preṣitaḥ kitavo divi / ekāhamindramutthāpya devai rājye 'bhyaṣicyata // 18.2.192 saṃprāptadevarājyaḥ sannānāyya kitavān sakhīn / saveśyāś ca divaṃ devānādideśādhipatyataḥ // 18.2.193 nītvāsmānsarvatīrtheṣu sarvānsnapayata kṣaṇāt / divyeṣv api ca bhaumeṣu saptadvīpagateṣv api // 18.2.194 anupraviśya cādyaiva bhūpatīn nikhilān bhuvi / prayacchata mahādānāny asmadartham anāratam // 18.2.195 ityādiṣṭāḥ surāstena sarvaṃ cakrustadaiva tat / dhūtapāpaḥ sa taiḥ puṇyair dhūrtaḥ prāpendratāṃ sthirām // 18.2.196 tadvayasyāś ca veśyāś ca ye tenānāyitā divam / amaratvaṃ yayuste 'pi tatprasādāddhatāṃhasaḥ // 18.2.197 dvitīye 'hni sthiraprāptadevarājyam svabuddhitaḥ / kitavaṃ dharmarājāya citraguptaḥ śaśaṃsa tam // 18.2.198 tataḥ sucaritaṃ buddhvā dharmarājo visismiye / aho bata dyūtakṛtā vañcitāḥ sma iti bruvan // 18.2.199 īdṛśāḥ kitavā vajrinnity uktvā virate gurau / ṭhiṇṭhākarālaṃ dyāmindro 'naiṣītpreṣya kalāvatīm // 18.2.200 tatra tadbuddhidhair yābhyāṃ tuṣṭaḥ saṃmānya devarāṭ / dattvā kalāvatīṃ cakre taṃ sa pārśvasthamātmanaḥ // 18.2.201 tataḥ sa devavaddhīraḥ kalāvatyā samaṃ sukhī / ṭhiṇṭhākarālo nyavasacchaṃkarānugrahāddivi // 18.2.202 taddīdṛgdyūtakārāṇāṃ māyāsāhasayor gatiḥ / tadagniśikha vetāla kiṃ citraṃ kitavena yat // 18.2.203 ḍākineyena nikṣiptaḥ kūpe 'sminmāyayā bhavān / tattvaṃ niryāhi mittrāvāṃ nireṣyāvo 'vaṭāditaḥ // 18.2.204 ity ukto brahmarakṣobhyāṃ nirgatyāhaṃ tato 'vaṭāt / rātrāvasyāṃ puri prāpaṃ kṣudhārtaḥ pathikaṃ dvijam // 18.2.205 taṃ ca gṛhṇāmi dhāvitvā vipraṃ yāvajjighṛtsayā / tāvac chrīvikramādityadevamākrandati sma saḥ // 18.2.206 śrutvaiva ca sa nirgatya rājā jvalanasaṃnibhaḥ / āḥ pāpa mā vadhīrvipramityārātpratihatya mām // 18.2.207 prāvartata śiraś chettum ālekhyapuruṣasya yat / tena me chedam āgacchan kaṇṭho 'bhūt srutaśoṇitaḥ // 18.2.208 tato 'ṅghrilagnas tenaiva rakṣito 'smy ujjhitadvijaḥ / evaṃprabhāvo devo 'sau vikramādityabhūpatiḥ // 18.2.209 tadājñayā hataścāyaṃ khaṇḍakāpāliko mayā / tadetaṃ mama vetāla bhakṣyaṃ yamaśikhaṃ tyaja // 18.2.210 evamagniśikhenokto 'pyākṣipattatsa pāṇinā / darpādyamaśikhaḥ khaṇḍakāpālikakalevaram // 18.2.211 tataḥ śrīvikramādityaḥ prakāśyātmāsnamatra saḥ / ālikhya puruṣaṃ bhūmau pāṇiṃ tasyāsinācchinat // 18.2.212 tena cchinno yamaśikhasyāpatattasya yatkaraḥ / tatsa taṃ kuṇapaṃ tyaktvā palāyyaivāgamadbhayāt // 18.2.213 abhakṣayaccāgniśikhaḥ kuṇapaṃ taṃ kapālinaḥ / ahaṃ ca nirbhayo 'drākṣaṃ sarvaṃ rājaujasā tu tat // 18.2.214 evamākhyāya sā yakṣavadhūrmadanamañjarī / tvatprabhāvaṃ mahārāja tatra māmavadatpunaḥ // 18.2.215 tato vakti sma madhuraṃ sa rājānaṅgadeva mām / yakṣi kāpālikānmuktvā gaccha bhartṛgṛhāniti // 18.2.216 tataḥ praṇamya tamahaṃ gṛhaṃ svam idamāgatā / cintayāntyupakārasya niṣkṛtiṃ tasya bhūpateḥ // 18.2.217 evaṃ prāṇāḥ kulaṃ bhartā dattā me prabhuṇā tava / tvadākhyātā ca tasyaiṣā saṃvadiṣyati matkathā // 18.2.218 adya jñātaṃ ca yat tasya rājñastrailokyasundarī / preṣitā siṃhalendreṇa tanayā sā svayaṃvarā // 18.2.219 tāṃ ca hartuṃ kṛtā buddhiḥ sarvaiḥ saṃbhūya rājabhiḥ / hatvā vikramaśaktiṃ taṃ tatsāmantaṃ samatsaraiḥ // 18.2.220 tasmādvikramaśaktestvaṃ gatvā tadviditaṃ kuru / yena teṣāmavahitaḥ pratīkāre sa tiṣṭhati // 18.2.221 ahaṃ ca tatkariṣyāmi prayatnaṃ yena tānarīn / hatvā sa vikramādityadevo vijayamāpsyati // 18.2.222 etadartham ihānīto mayā tvaṃ nijamāyayā / yena rājñaḥ sasāmantasyaitatsarvaṃ vadiṣyasi // 18.2.223 prābhṛtaṃ ca praheṣyāmi tvatprabhos tasya tādṛśam / dadyāṃ tadupakārasya leśato yena niṣkṛtim // 18.2.224 evaṃ vadati yāvat sā tāvatte tatra kanyake / āgate samṛge ye dve dṛṣṭe asmābhir ambudhau // 18.2.225 ekā candrāvadātāṅgī priyaṅgusyāmalāparā / saritpateḥ kṛtopāse jāhnavīyamune iva // 18.2.226 niṣaṇṇayostayostāṃ ca yakṣīṃ devāsmi pṛṣṭavān / devi ke kanyake ete sauvarṇo 'yaṃ mṛgaś ca kaḥ // 18.2.227 tac chrutvā sā mahārāja yakṣiṇī mām abhāṣata / anaṅgadeva yadi te kautukaṃ vacmi tacchṛṇu // 18.2.228 vighnāyājagmatuḥ pūrvaṃ prajāsarge prajāpateḥ / ghorau ghaṇṭanighaṇtākhyau dānavau devadurjayau // 18.2.229 tayor vināśakāmaś ca vidhātā kanyake ime / jagadunmādanoddāmarūpaśobhe vinirmame // 18.2.230 dṛṣṭvaivātyadbhute caite harantau tau mahāsurau / parasparaṃ yudhyamānau jagmaturdvāvapi kṣayam // 18.2.231 tato brahmā dhanādhyakṣāyaite kanye samarpayat / tvayā yogyāya kasmaicidbhartre deye ime iti // 18.2.232 dhanado 'yarpayadime madbhartre svānujanmane / madbhartā cārpayanmahyaṃ tathaiva varakāraṇam // 18.2.233 mayā śrīvikramādityaścānayościntito varaḥ / devāvatāro hyucitaḥ sa eva patiretayoḥ // 18.2.234 evaṃrūpe ime kanye mṛgasyākhyāyikāṃ śṛṇu / jayanto nāma tanayo dayito 'sti śacīpateḥ // 18.2.235 sa bhrāmyamāṇaḥ svaḥstrībhir vyomnā jātu śiśurbhuvi / rājaputrānadho 'drākṣītkrīḍato mṛgapotakaiḥ // 18.2.236 tataḥ sa bālabhāvena krīḍāmṛgaśiśuṃ vinā / hevākī tridivaṃ gatvā prārodītpituragrataḥ // 18.2.237 tena tasya kṛte śakro 'kārayadviśvakarmaṇā / sudhāsekārpitaprāṇaṃ hemaratnamayaṃ mṛgam // 18.2.238 atha tena sa cikrīḍa jayantaḥ saṃtutoṣa ca / so 'py atra tasthau viharannāke hariṇapotakaḥ // 18.2.239 kālenendrajitānvarthanāmnā rāvaṇasūnunā / so 'pahṛtyā mṛgo ninye laṅkāṃ svanagarīṃ divaḥ // 18.2.240 gate ca kāle hatayoḥ sitāharaṇamanyunā / rāmalakṣmaṇavīrābhyāṃ rāvaṇendrajitostayoḥ // 18.2.241 laṅkārājye 'bhiṣiktasya rākṣasendrasya mandire / vibhīṣaṇasya so 'tiṣṭhadratnahemamṛgo 'dbhutaḥ // 18.2.242 vibhīṣaṇaś ca taṃ mahyamutsave jātucidgṛhān / nītāyai bhartṛbāndhavyānmṛgaṃ saṃmānayannadāt // 18.2.243 so 'yaṃ mṛgaśiśur divyo vartate 'dya gṛhe mama / mayā ca tvatprabhoreṣa kartavyo 'yam upāyanam // 18.2.244 iti sā yāvadākhyāti yakṣiṇī me kathākramam / tāvatkamalinīkānto ravirastam upāyayau // 18.2.245 tatas tayā samādiṣṭe dhāmni saṃdhyāvidheḥ param / siṃhaleśvaradūto 'yamahaṃ ca śayitāvubhau // 18.2.246 prātaḥ prabuddhau saṃmānya kuśalaṃ paripṛcchya ca / siṃhaleśvarasaṃdeśaṃ yāvannau praṣṭumicchati // 18.2.247 tato vicintya yakṣiṇyās tatprabhāvavijṛmbhitam / pārśvaṃ vikramaśakter drāg gatāv āvāṃ savismayau // 18.2.248 sa ca dṛṣṭvaiva saṃmānya kuśalaṃ paripṛcchya ca / siṃhaleśvarasaṃdeśaṃ yāvan nau praṣṭum icchati // 18.2.249 tāvat te yakṣiṇīproktasvarūpe divyakanyake / mṛgapotaś ca saṃprāptās tatra yakṣacamūvṛtāḥ // 18.2.250 tān dṛṣṭvā duṣṭabhūtādimāyāśaṅkī sa saṃśayāt / deva vikramaśaktirmāṃ kimetaditi pṛṣṭavān // 18.2.251 tataḥ sasiṃhalādhīśakāryaṃ tasmāyahaṃ kramāt / yakṣiṇīkanyakāyugmamṛgodantamavarṇayam // 18.2.252 yakṣīmukhāc chrutaṃ taṃ ca sarveṣāmaikamatyataḥ / rājadviṣṭodyamaṃ rājñāṃ tasyāvocasmahaṃ tataḥ // 18.2.253 tataḥ sa saṃmānyāvāṃ ca divyakanye ca te ubhe / prahṛṣṭaḥ sainyam akarot sāmantaḥ sajjamāhave // 18.2.254 kṣaṇāccaśrāvi devātra sainyatūryamahāravaḥ / kṣaṇāccādarśi samlecchaṃ pratirājabalaṃ mahat // 18.2.255 anyonyadarśanakrodhādabhidhāvitayostayoḥ / prāvartata dvayor yuddhamasmatsainyārisainyayoḥ // 18.2.256 tato yakṣīvisṛṣṭais tair yakṣair asmaddviṣadbalam / anyair asmadbhaṭāviṣṭair anyaiḥ sakyādahanyata // 18.2.257 sainyareṇugaṇākīrṇaṃ khaḍgadhārāsnirantaram / saśūragarjitaṃ ghoramudabhūdraṇadurdinam // 18.2.258 chedocchaladbhir dviṣatāṃ nipatadbhiś ca mūrdhabhiḥ / aśobhata jayaśrīrnaḥ krīḍantī kandukair iva // 18.2.259 kṣaṇāc ca hataśeṣāste rājāno bhagnasainikāḥ / tvatsāmantasya kaṭakaṃ praṇatāḥ śaraṇaṃ śritāḥ // 18.2.260 tato citasu sadvīpāsvāśāsu catasṛṣvapi / utsāditeṣu mleccheṣu sarvabhūmīśvara tvayā // 18.2.261 nijena bhartrā sahitā prakaṭībhūya yakṣiṇī / deva vikramaśaktiṃ taṃ māṃ caivaṃ vadati sma sā // 18.2.262 mayā yadetadvihitaṃ sevāmātraṃ bhavatprabhoḥ / tadāvedyaṃ punaścaivaṃ sa vijñāpo girā mama // 18.2.263 tvayaite pariṇetavye kanyake devanirmite / draṣṭavye ca prasādena lālanīyo 'py ayaṃ mṛgaḥ // 18.2.264 madīyaṃ prābhṛtaṃ hyetadity uktvā ratnasaṃcayam / dattvā yakṣī tiro 'bhūtsā bhartrā saha sahānugā // 18.2.265 anyedyuḥ parivāreṇa vibhavena ca bhūyasā / āgānmadanalekhā sā siṃhaleśvarakanyakā // 18.2.266 kṛtvā pratyudgamaṃ sātha tena vikramaśaktinā / prāveśyata svakaṭakaṃ praṇatena praharṣataḥ // 18.2.267 dvitīye 'hni gṛhītvā tāṃ te cobhe divyakanyake / hemaratnamṛgaṃ taṃ ca trijagannetrakautukam // 18.2.268 siddhakārya ihāgantuṃ devapādadidṛkṣayā / tato vikramaśaktiḥ sa calito rājabhiḥ saha // 18.2.269 sa ceha nikaṭaprāptaḥ sāmanto deva vartate / āvedanāya devasya tenāvāṃ preṣitau puraḥ // 18.2.270 taddeva siṃhalendrasya yakṣiṇyāścānurodhataḥ / tatkanyāhariṇāndevaḥ pratyudyātu nṛpānapi // 18.2.271 ity ukto 'naṅgadevena vikramādityabhūpatiḥ / kṛtaṃ duḥsādhyam apitadyakṣiṇīrakṣaṇaṃ smaran // 18.2.272 nāmanyata tṛṇāyāpi śrutvā tatpratyupakriyām / bahu kṛtvāpi manyante svalpam eva mahāśayāḥ // 18.2.273 hṛṣṭaś ca siṃhalādhīśadūtayuktaṃ punaḥ sa tam / anaṅgadevaṃ hastyaśvagrāmaratnair apūrayat // 18.2.274 nītvā dinaṃ tad atha siṃhalarājaputryās tasyās tayoḥ kamalajodbhavakanyayoś ca / pratyudgamāya sa mahīpatirujjayinyāḥ sainyair gajāśvavahanaiḥ samamuccacāla // 18.2.275 satkuñjaro 'ñjanagirirjayavardhanasya mattadvipo raṇabhaṭasya ca kālameghaḥ / saṅgrāmasiddhirapi siṃhaparākramasya vīrasya vikramanidhe ripurākṣasaś ca // 18.2.276 pavanajavo jayaketorvallabhaśakteḥ samudrakallolaḥ / aśvau bāhusubāhvoḥ śaravego garuḍavegaśca // 18.2.277 śyāmā kuvalayamālā kokkāṇī kīrtivarmaṇasturagī / karkā gaṅgālaharī susaindhavī samarasiṃhasya // 18.2.278 iti hastyaśvaṃ rājasu teṣv api caliteṣu vibhajatāmabhitaḥ / śuśruvire 'tra ca rājani calite daṇḍādhikāriṇāṃ vācaḥ // 18.2.279 bhūmiḥ sainyamayī tadutthitamahāśabdaikamayyo diśaḥ saṃsarpaddhvajinīvimardavilasadddhūlīmayī dyaurapi / sarvasyādbhutatatprabhāvamahimavyāhāramayyo giras tasmin rājñi pathi prayāti sakaladvīpādhināthe 'bhavan // 18.2.280 tataḥ sa vikramādityo jayasainyamavāpa tat / adhiṣṭhitaṃ svasenānyā tena vikramaśaktinā // 18.3.1 agrāgatena tenaiva sotkena praṇatātmanā / sarājakena sahitaḥ svabalaṃ sa viveśa ca // 18.3.2 gauḍaḥ śaktikumāro 'yaṃ karṇāṭo 'yaṃ jayadhvajaḥ / lāṭo vijayavarmāyaṃ kāśmīro 'yaṃ sunandanaḥ // 18.3.3 gopālaḥ sindhurājo 'yaṃ bhillo vindhyabalo 'py ayam / nirmūkaḥ parasīko 'yaṃ nṛpaḥ praṇamati prabho // 18.3.4 ityāsthāne nṛpānso 'tra pratīhāraniveditān / samrāṭ saṃmānayām āsa sāmantānsainikānapi // 18.3.5 siṃhalenrasutādivyakanyāhemamṛgāṃś ca tān / yathārhaṃ satkaroti sma sa savikramaśaktikān // 18.3.6 taiḥ samaṃ sabalo 'nyedyuḥ pratasthe ca tataḥ kṛtī / sa rājā vikramādityaḥ prāpa cojjayinīṃ purīm // 18.3.7 saṃmānitavisṛṣṭeṣu svadeśānatha rājasu / jagadānandini prāpte vasantasamayotsave // 18.3.8 latāsu puṣpābharaṇair maṇḍanaṃ kurvatīṣviva / tanvatīṣviva saṃgītaṃ bhṛṅgayoṣitsu guñjitaiḥ // 18.3.9 nṛtyantīṣviva cāśliṣṭamarutsu vanarājiṣu / pikeṣu kalaśabdeṣu maṅgalāni paṭhatsviva // 18.3.10 so 'tra tā vikramādityaḥ pariṇinye śubhe 'hani / siṃhaleśvarakanyāṃ tāṃ te ca dve divyakanyake // 18.3.11 siṃhaleśvarakanyāyā jyeṣṭho bhrātā sahāgataḥ / siṃhavarmā dadau vedyāṃ mahāntaṃ ratnasaṃcayam // 18.3.12 tatkālametya ca tayor yakṣiṇī divyakanyayoḥ / asaṃkhyānratnarāśīnsā dadau madanamañjarī // 18.3.13 śaktāhaṃ gantumānṛṇyaṃ deva tvatsukṛtasya kim / kiṃ tu darśayituṃ bhaktiṃ naitatkiṃcitkṛtaṃ mayā // 18.3.14 tatprasādo 'nayoḥ kāryaḥ kanyayor hariṇasya ca / ity uktvā ca tiro 'bhūtsā yakṣī rājñābhipūjitā // 18.3.15 tataḥ saṃprāpya bhāryāstāḥ sadvīpāṃ ca mahīṃ kṛtī / śaśāsa vikramādityo rājā rājyamakaṇṭakam // 18.3.16 sukhitaścāsta viharaṃstadā codyānabhūmiṣu / grīṣme jaleṣu sarasāṃ dhārāyantragṛheṣu ca // 18.3.17 varṣāsvantaḥpureṣūdyanmṛdaṅgaravahāriṣu / śaradīndūdayāpānahṛdyaharmyataleṣv api // 18.3.18 āstīrṇasukhaśayyeṣu kālāgurusugandhiṣu / vāsaveśmasu hemante ca nṛpo 'ntaḥpurair vṛtaḥ // 18.3.19 tasyedṛśasya rājñaś ca nagarasvāmisaṃjñakaḥ / babhūva grāmaśatabhuk citrakṛjjitaviśvakṛt // 18.3.20 sa dvyahena dvyahenāsmai rājñe prābhṛtaputrikām / likhitvānyānyayā rūpabhaṅgyā citrakaro dadau // 18.3.21 ekadā cotsavavaśādvismṛtya likhitā na sā / tena citrakṛtā daivātputrikā nṛpateḥ kṛte // 18.3.22 prāpte ca prābhṛtadine smṛtvā yāvat samākulaḥ / āste citrakaro hā kiṃ ḍhaukayeyaṃ prabhoriti // 18.3.23 tāvaddūrāgataḥ ko'pi pāntho 'kasmāttam abhyadhāt / sa cāsya pustikāṃ has te nyasyaiva kvāpy agāllaghu // 18.3.24 kautukāc ca sa yāvattāmudghāṭayati citrakṛt / tāvaddadarśa tatrāntaścitrasthāṃ putrikāṃ paṭe // 18.3.25 dṛṣṭvaivādbhutarūpāṃ tāṃ nītvā nṛpataye dadau / prābhṛtaṃ pratyutedṛṅme siddhamadyeti harṣulaḥ // 18.3.26 nṛpatistāṃ tu dṛṣṭvaiva sāścaryaḥ sa jagāda tam / na bhadra tava rekheyaṃ rekheyaṃ viśvakarmaṇaḥ // 18.3.27 mānuṣo hi kuto vetti likhituṃ rūpamīdṛśam / tac chrutvā citrakṛdrājñe yathāvṛttaṃ śaśaṃsa saḥ // 18.3.28 tataḥ so 'nanyadṛgrājā tāṃ paśyan putrikāṃ sadā / svapne dvīpāntare 'drākṣīttadrūpām eva kanyakām // 18.3.29 saṃgamaṃ bhajate yāvat sokaḥ sotsukayā tayā / tāvat prabodhitaḥ so 'bhūdyāmikena niśākṣaye // 18.3.30 prabuddho bhagnatatsvapnasamāgamasukhaś ca saḥ / yāmikaṃ taṃ krudhā rājā nagaryā nirakālayat // 18.3.31 kva pānthaḥ pustikā kvāsya kva tasyāṃ citraputrikā / tasyā eva sajīvāyāḥ svapne saṃdarśanaṃ kva ca // 18.3.32 tadeṣā daivaghaṭanā kanyā sāstīti vakti me / na ca jānāmi taddvīpaṃ prāpnuyāṃ tatkathaṃ nu tām // 18.3.33 ityādi cintayanso 'tha sarvatrāratimānnṛpaḥ / smarajvareṇa jajvāla paryākulaparicchadaḥ // 18.3.34 sasaṃtāpaś ca vijaye kṣatrā bhadrāyudhena saḥ / śanaistatkāraṇaṃ pṛṣṭo jagādaivaṃ mahīpatiḥ // 18.3.35 śṛṇu tadvacmi te mittraṃ jñātaṃ tāvadadastvayā / yaccitraputrikā tena dattā citrakareṇa me // 18.3.36 tāṃ cintayaṃś ca supto 'haṃ svapne jānāmi vāridhim / uttīrya prāpya nagaraṃ praviṣṭo 'smy atisundaram // 18.3.37 tatrāpaśyamahaṃ bahvīḥ sāyudhāḥ kanyakāḥ puraḥ / tā māṃ dṛṣṭvā jahi jahītyuccaiḥ kalakalaṃ vyadhuḥ // 18.3.38 tataḥ sasaṃbhramā kāpi jāne māmetya tāpasī / praveśyaiva nijaṃ gehaṃ saṃkṣepādidam abravīt // 18.3.39 puruṣadveṣiṇī putra rājaputrīyamāgatā / ito malayavatyākhyā viharantī yadṛcchayā // 18.3.40 dṛṣṭamātraṃ ca puruṣaṃ kanyābhir ghātayaty asau / etābhistena rakṣārthaṃ mayeha tvaṃ praveśitaḥ // 18.3.41 ity uktvā tāpasī sadyaḥ strīveṣaṃ sā vyadhānmama / avadhyāḥ kanyakāstāstu matvā soḍhaṃ mayāpi tat // 18.3.42 yāvat praviṣṭām atraiva sakanyāṃ tāṃ nṛpātmajām / paśyāmi tāvac citrasthā yā mayādarśi saiva sā // 18.3.43 acintayaṃ ca dhanyo 'haṃ yaccitralikhitāmimām / dṛṣṭvā punaś ca paśyāmi sākṣātprāṇasamāmiti // 18.3.44 rājaputrī ca sā tāvat tāpasīṃ tāṃ sakanyakā / dṛṣṭo 'smābhiḥ praviṣṭo 'tra pumān ko 'pīty abhāṣata // 18.3.45 pumān kutaḥ prāghuṇikā sthitaiṣā me svasuḥ sutā / iti tāṃ tāpasī sāpi pratyavocat pradarśya mām // 18.3.46 tataḥ sā rājatanayā strīrūpam apivīkṣya mām / vismṛtya puruṣadveṣaṃ sadyaḥ smaravaśābhavat // 18.3.47 āsītkaṇṭakitā kiṃciccintayantīva niścalā / labdhacchidreṇa kāmena kīliteva samaṃ śaraiḥ // 18.3.48 kṣaṇāc ca tāpasīṃ tāṃ sā vyāharadrajakanyakā / tarhyāryetvatsvasṛsutā mamāpi prāghuṇī na kim // 18.3.49 āyātu madguhamiyaṃ praheṣyāmyarcitāmimām / ity uktvādāya pāṇau māmanaiṣītsā svamandiram // 18.3.50 ahaṃ ca labdhacitto 'syā jāne tatra tathetyagām / anvamanyata māṃ sāpi vidagdhā vṛddhatāpasī // 18.3.51 tato 'haṃ sthitavāṃs tatra rājaputryā tayā saha / krīḍantyā kanyakānyonyavivāhādivinodanaiḥ // 18.3.52 na ca māmamucatpārśvātkṣaṇaṃ sā madgatekṣaṇā / yatra nāhaṃ na sā tasyai kācanārocata kriyā // 18.3.53 atha tāḥ kanyakāḥ kṛtvā vadhūṃ tāṃ rājakanyakām / māṃ varaṃ cāvayor jāne vivāhaṃ krīḍayā vyadhuḥ // 18.3.54 kṛtodvāhau tataścāvāṃ praviṣṭau vāsakaṃ niśi / niḥśaṅkā tatra māṃ sā ca kaṇṭhe rājasutāgrahīt // 18.3.55 tatkālaṃ ca mayātmānaṃ prakāśyāliṅgitaiva sā / siddheṣṭahṛṣṭā dṛṣṭvā māmāsīllajjānatā kṣaṇam // 18.3.56 pravartayāmi surate yāvac caitāṃ hṛtatrapām / tāvat prabodhito 'smīha yāmikena durātmanā // 18.3.57 tadbhadrāyudha nedānīṃ citre svapne ca dṛṣṭayā / tayā malayavatyāhaṃ vinā jīvitumutsahe // 18.3.58 ity uktavantaṃ rājānaṃ sayasvapnamavetya saḥ / bhadrāyudhaḥ pratīhārastamāśvāsyaivamuktavān // 18.3.59 kṛtsnaṃ cetsmaryate samyaktattadālikhatāṃ paṭe / devena nagaraṃ yāvadupāyo 'tra nirūpyate // 18.3.60 iti bhadrāyudhenoktaḥ sa rājā likhati sma tat / paṭe puravaraṃ sarvaṃ tadvṛttāntaṃ ca tatkṣaṇam // 18.3.61 taṃ citrapaṭamādāya pratīhārastadaiva saḥ / maṭhaṃ navaṃ kārayitvā tatra bhittāvalambayat // 18.3.62 maṭhe cātrākarod dūradeśād āgatabandinām / sattre saḍrasam āhāraṃ savastrayugakāñcanam // 18.3.63 yaścitrasthamidaṃ vetti puraṃ ko'pi sa eti cet / mamāvedya iti prādādajñāṃ ca maṭhavartinām // 18.3.64 atrāntare grīṣmavanaṃ mallikāmodimārutam / chāyāniṣaṇṇapathikaṃ dṛṣṭvā puṣpitapāṭalam // 18.3.65 ājagāmāmbudaśyāmo gurugambhīragarjitaḥ / ketakodāmadaśanaḥ prāvṛṭkālamadadvipaḥ // 18.3.66 tatkālaṃ tasya paurastyapavaneddha ivāyayau / vṛddhiṃ virahadāvāgnirvikramādityabhūpateḥ // 18.3.67 himaṃ hāralate dehi siñca citrāṅgi candanaiḥ / pattralekhe 'bjinīpattraśayanaṃ śiśiraṃ kuru // 18.3.68 kaṃdarpasene kadalīdalair vitara mārutam / iti tadvāranārīṇāṃ tadā śuśruvire giraḥ // 18.3.69 kramāc ca vidyudviṣamaḥ śaśāmāsya ghanāgamaḥ / rājñaḥ savirahajvālo na punarmadanajvaraḥ // 18.3.70 pānthāḥ pathi pravartantāṃ dūrasthānāṃ pravṛttayaḥ / priyāḥ priyāṇāṃ grathyantāṃ jāyantāṃ tatsamāgamāḥ // 18.3.71 ityādiśantīva tataḥ kalahaṃsaravaiḥ śarat / āgātphullāmbujamukhī sakāśakusumasmitā // 18.3.72 tasyāṃ dūrāgato bandī tatra kṣattṛkṛte maṭhe / bhojanārthī viveśaiko niśamya khyātimekadā // 18.3.73 nāmnā śambarasiddhiḥ sa maṭhe 'tra kṛtabhojanaḥ / āttavastrayugaścitrapaṭaṃ bhittau dadarśa tam // 18.3.74 vibhāvya tatra citrasthaṃ nagaraṃ tatsa vismitaḥ / jagāda bandī kenedamaho ālikhitaṃ puram // 18.3.75 yadekena mayā dṛṣṭaṃ likhitaṃ yena tena ca / dvitīyeneti jāne 'haṃ nāpareṇeti kenacit // 18.3.76 etac chrutvā maṭhajanenoktaṃ bhadrāyudhasya tat / tattena svayametyāsau bandī ninye nṛpāntikam // 18.3.77 kiṃ tvayā nagaram satyaṃ taddṛṣṭam iti bhūbhṛtā / tatra śambarasiddhiḥ sa paripṛṣṭo 'bravīd idam // 18.3.78 dṛṣṭaṃ mayā tanmalayapuraṃ nāma mahāpuram / bhramatā bhuvamuttīrya vāridhiṃ dvīpamadhyagam // 18.3.79 tasminmalayasiṃhākhyo nagare 'sti mahīpatiḥ / tasyāsti nāmnā malayavatītyanupamā sutā // 18.3.80 puruṣadveṣiṇī sā ca svapne jātu kathaṃcana / vihāranirgatā kaṃcinmahāpuruṣamaikṣata // 18.3.81 tenālokitamātreṇa sa bhīta iva tatkṣaṇam / niryayau manasastasyāḥ puruṣadveṣadurgrahaḥ // 18.3.82 nītvātha taṃ svabhavanaṃ svapna eva vidhāya ca / vivāhaṃ tena sahitā vāsaveśma viveśa sā // 18.3.83 tatra tena sama myāvat sevate suratotsavam / tāvadvāsasthayā dāsyā sā niśānte prabodhitā // 18.3.84 tato nirvāsya kopāt tāṃ dāsīṃ svapnāvalokitam / taṃ smarantī priyatamaṃ prājvaladvirahāgninā // 18.3.85 apaśyantī gatiṃ kāṃcitsmareṇa vivaśīkṛtā / utthāyotthāya śayane srastāṅgī nyapatatparam // 18.3.86 mūkeva bhūtākrānteva tamaḥsaṃmohiteva ca / nottaraṃ pṛcchataḥ kiṃcid dadau parijanasya sā // 18.3.87 vijñāya pitrā mātrā ca tataḥ pṛṣṭātikṛcchrataḥ / śaśaṃsa svapnavṛttāntaṃ sā tamāptasakhīmukhe // 18.3.88 tataḥ pitrā kṛtāśvāsā pratijñām akaroc ca sā / viśrāmyagniṃ tam āpnomi ṣaḍbhir māsair na ced iti // 18.3.89 pañca māsā gatāścādya tasyāḥ ko vetti bhāvi kim / itīdṛktatra vṛttāntaḥ pure parigato mayā // 18.3.90 evaṃ tena sasaṃvādamukte śambarasiddhinā / jātārthaniścaye hṛṣṭe rājñi bhadrāyudho 'bhyadhāt // 18.3.91 siddhaṃ kāryaṃ sa deśo hi tvadvaśaḥ sanṛpaḥ prabho / tattatra gamyatāṃ yāvanmāsaḥ ṣaṣṭho na yātyataḥ // 18.3.92 iti tenodite kṣattrā tadākhyātārthavistaram / kṛtvā śambarasiddhiṃ tam agre bhūridhanārcitam // 18.3.93 raviraśmiṣu saṃpātaṃ pāṇḍimānaṃ dhaneṣu ca / sarittoyeṣu kārśyaṃ ca nirasyeva nijaṃ nṛpaḥ // 18.3.94 nirātaṅkaḥ sa saṃpadya tadaiva dayitāṃ prati / pratasthe vikramādityaḥ sainyena laghunā vṛtaḥ // 18.3.95 gatvā krameṇa tīrṇābdhiryāvat prāptaḥ puraṃ sa tat / tāvaddadarśa tatrāgre janaṃ kolāhalākulam // 18.3.96 eṣā malayavatyadya pūrṇe ṣāṇmāsike 'vadhau / aprāptadayitā vahniṃ rājaputrī vivikṣati // 18.3.97 ityatra śuśrāva janātpṛṣṭādatha sa bhūpatiḥ / upāgāc ca sa taṃ deśaṃ racitā yatra taccitā // 18.3.98 taddarśanādapasṛte jane tatra dadarśa tam / dṛśorakāṇḍapīyūṣavarṣaṃ sā rājakanyakā // 18.3.99 so 'yaṃ prāṇeśvaraḥ svapnapariṇetā mamāgataḥ / tattātasyocyatāṃ śīghram iti smāha ca sā sakhīḥ // 18.3.100 tābhir gatvā tathaivoktastatpitā so 'tha bhūpatiḥ / nirduḥkho jātaharṣastaṃ prahvo rājānamabhyagāt // 18.3.101 tatkālamutkṣipya bhujaṃ tena śambarasiddinā / uccair avasarajñena vandinedamapaṭhyata // 18.3.102 jaya nijatejaḥsādhitabhūtagaṇa mlecchavipinadāvāgne / jaya deva saptasāgarasīmamahīmāninīnātha // 18.3.103 jaya vijitasakalapārthivavinataśirodhāritātigurvājña / jaya viṣamaśīla vikramavārinidhe vikramāditya // 18.3.104 ity ukte vandinā taṃ sa vikramādityamāgatam / buddhvā malayasiṃho 'tra rājā jagrāha pādayoḥ // 18.3.105 viveśa ca kṛtātithyastena sākaṃ svamandiram / tayā malayavatyā ca duhitrā mṛtyumuktayā // 18.3.106 dadau ca tāṃ sutāṃ tasmai vikramādityabhūbhṛte / sa rājā tena jāmātrā manvānaḥ kṛtakṛtyatām // 18.3.107 yathā citre tathā svapne yathā svāpne tathaiva tām / vilokya sākṣānmalayavatīmaṅkagatāṃ priyām // 18.3.108 sa cāpi vikramādityastadadbhutamamanyata / phalaṃ śailasutākāntaprasādasuraśākhinaḥ // 18.3.109 atha tāmādāya vadhūṃ nirvṛtim iva rūpiṇīṃ sa malayavatīm / uttīrya vārirāśiṃ sotkalikaṃ suciravirahamiva // 18.3.110 tattatprābhṛtahastaiḥ praṇamyamānaḥ pade pade bhūpaiḥ / nijanagarīmujjayinīṃ pratyāgādvikramādityaḥ // 18.3.111 prabhāvam ālokya ca tatra tasya taṃ yathecchasatyīkṛtacitrakautukam / visismiye ko na jaharṣa ko na vā cakāra ko vā na mahotsavaṃ janaḥ // 18.3.112 tato 'sya vikramādityasyaikadātra kathāntare / rājñī kaliṅgasenākhyā sapatnīrevam abravīt // 18.4.1 rājñā malayavatyarthe yatkṛtaṃ na tadadbhutam / sadā viṣamaśīlo hi devo 'yaṃ prathito bhuvi // 18.4.2 ahaṃ na pariṇītā kim avaskandyāmunā balāt / madrūpāṃ putrikāṃ dṛṣṭvā gatenānaṅganighnatām // 18.4.3 etannimittamākhyātā kathā kārpaṭikena yā / devasenena me tāṃ vaḥ kathayāmi niśamyatām // 18.4.4 pariṇītāsmyavidhinā kathaṃ rājñeti duḥkhitām / māmetyāśvāsayannevaṃ sa hi kārpaṭiko 'bravīt // 18.4.5 mā sma manyuṃ kṛthā devi śraddhayā parayā hy asi / pariṇītātisaṃrambhādatrāmūlātkathāṃ śṛṇu // 18.4.6 ahaṃ kārpaṭiko bhūtvā sevāṃ kurvan bhavatprabhoḥ / aṭavyāṃ dūrato 'drākṣaṃ mahāntaṃ kroḍam ekadā // 18.4.7 daṃṣṭrāviśaṅkaṭamukhaṃ tamālaśyāmalacchavim / kṛṣṇapakṣaṃ śaśikalāḥ khādantam iva rūpiṇam // 18.4.8 etya cāvedito devi mayā rājñe tathaiva saḥ / rājāpi tadrasākṛṣṭo niragānmṛgayākṛte // 18.4.9 mṛgāṭavīṃ ca saṃprāpya kurvanvyāghramṛgakṣayam / āveditaṃ mayā dūrādvarāhaṃ paśyati sma tam // 18.4.10 dṛṣṭvādbhutaṃ ca taṃ matvā kaṃcitkāraṇasūkaram / ratnākarākhyamārohadaśvamuccaiḥśravaḥsutam // 18.4.11 madhyāhne hi sadā bhānurmuhūrtaṃ vyomni tiṣṭhati / tatkālaṃ cāruṇenāśvā mucyante snānapānayoḥ // 18.4.12 ekadoccaiḥśravā muktastadā ravirathādvane / dṛṣṭām upetya rājño 'śvāṃ taṃ turaṃgamajījanat // 18.4.13 tasminnāruhya vātāśve javādanvapatac ca tam / varāhaṃ vidrutaṃ rājā bhūmiṃ dūrāddavīyasīm // 18.4.14 tatra dṛṣṭipathātso 'sya naṣṭo 'bhūtkvāpi sūkaraḥ / uccaiḥśravaḥsutādaśvāttasmādapi javādhikaḥ // 18.4.15 tato rājā tamaprāpya dūrojjhitaparicchadaḥ / ekamanvāgataṃ dṛṣṭvā māmevaṃ paripṛṣṭavān // 18.4.16 api jānāsi kiyatīṃ vayaṃ bhūmim upāgatāḥ / tac chrutvā devi rājānaṃ pratyavocamahaṃ tadā // 18.4.17 yojanānāṃ śatāni trīṇyāgatāḥ smaḥ prabho iti / tato rājābravīttarhi tvaṃ padbhyāṃ kathamāgataḥ // 18.4.18 evaṃ savismayenāhaṃ rājñā pṛṣṭastam abravam / devāsti pādalepo me vṛttāntaṃ cātra taṃ śṛṇu // 18.4.19 pūrvaṃ bhāryāviyogena tīrthayātrāvinirgataḥ / pathi devakulaṃ sāyaṃ sodyānaṃ prāptavānaham // 18.4.20 tatra cāhaṃ niśāṃ netuṃ praviṣṭo 'paśyamantare / striyamekāmatiṣṭhaṃ ca tatrātithyādṛtastayā // 18.4.21 rātrau ca sā nabhasyekamoṣṭhaṃ kṛtvāparaṃ bhuvi / vyāttāsyā prāha māmīdṛgdṛṣṭaṃ kvāpi mukhaṃ tvayā // 18.4.22 tato 'sidhenumākṛṣya sabhrūbhaṅgamabibhyatā / tvayā cedṛkpumāndṛṣṭaḥ kvāpīty uktā mayāpi sā // 18.4.23 atha saumyavapurbhūtvā sābravīnmāmavaikṛtā / yakṣī caṇḍyabhidhānāhaṃ tuṣṭā dhair yeṇa cāsmi te // 18.4.24 tadidānīṃ mama brūhi kiṃ priyaṃ karavāṇi te / evam uktavatīṃ tāṃ ca yakṣiṇīmaham abhyadhām // 18.4.25 parituṣṭāsi cetsatyaṃ tatkuruṣva tathā mama / akleśena yathā tīrthānyaṭeyaṃ nikhilānyapi // 18.4.26 evaṃ mayoktā yakṣī sā pādalepamadānmama / tena tīrthānyahaṃ bhrāntastvaṃ cehādyānudhāvitaḥ // 18.4.27 tenaiva pratyahaṃ cāhamihāgatyāṭavībhuvi / bhuktvā phalānyujjayinīmetya sevāṃ karomi te // 18.4.28 iti devi mayā rājā vijñapto 'ntaramanyata / prasannadṛṣṭikathitaṃ yogyaṃ māmanuyāyinam // 18.4.29 bhūyo mayaivaṃ vijñapto rājā devānayāmy aham / susvādūni phalānīha bhujyante prabhuṇā yadi // 18.4.30 nāhaṃ bhokṣye na me kiṃcid upayuktaṃ bhavān punaḥ / bhuṅktāṃ kiṃcit pariśrānta iti rājādiśac ca mām // 18.4.31 tataḥ karkaṭikāṃ tatra saṃprāpyāhamabhakṣayam / tayā cājagaro 'bhūvamahaṃ bhakṣitamātrayā // 18.4.32 dṛṣṭvā cājagarībhūtamakasmāddevi māṃ tadā / devo viṣamaśīlo 'bhūtsaviṣādaḥ savismayaḥ // 18.4.33 ekākī cātra vetālaṃ bhūtaketuṃ samasmarat / prāṅnetrarogād dṛṣṭyaiva mocayitvā vaśīkṛtam // 18.4.34 sa vetālaḥ smṛtāyātaḥ prahvo rājānam abravīt / kiṃ smṛto 'smi mahārāja nideśo dīyatāmiti // 18.4.35 atha rājābravīdetaṃ bhadra kārpaṭikaṃ mama / sahasājagarībhūtaṃ prāpaya prakṛtiṃ nijām // 18.4.36 vetālo 'py avadaddeva nāsti śaktirmamedṛśī / śaktayo niyatā vāri vaidyutāgniṃ nu hanti kim // 18.4.37 tato rājābravīttarhi yāmaḥ pallīmimāṃ sakhe / ato budhyeta bhillebhyaḥ ko 'py upāyaḥ kadācana // 18.4.38 ityālocya savetālo rājā pallīṃ jagāma tām / tatra sābharaṇaṃ dṛṣṭvā taṃ caurāḥ paryavārayan // 18.4.39 kiratāṃ śaravarṣāṇi teṣāṃ pañcaśatāni ca / bhūtaketuḥ sa vetālo rājādeśādabhakṣayat // 18.4.40 śeṣāḥ palāyya gatvā tatsvasenāpataye 'bruvan / ekākikesarī nāma sa cāgātsabalaḥ krudhā // 18.4.41 bhṛtyasyaikasya ca mukhādbuddhvā pratyabhijānataḥ / senāpatiḥ sa rājānametya jagrāha pādayoḥ // 18.4.42 tato niveditātmānaṃ prahvaṃ pratyabhinandya tam / pṛṣṭvā ca kuśalaṃ rājā senāpatim abhāṣata // 18.4.43 mama kārpaṭiko bhuktvā phalaṃ karkaṭikāṃ vane / gato 'jagaratāṃ tasya yuktiṃ tanmuktaye kuru // 18.4.44 etadrājavacaḥ śrutvā senāpatir uvāca saḥ / devānugo 'yaṃ matputrāyāsmai taṃ darśayatviti // 18.4.45 tataḥ sa tena tatputro vetālena sahaitya mām / oṣadhīrasanasyena pūrvavanmānuṣaṃ vyadhāt // 18.4.46 upāgacchāma ca tato hṛṣṭā rājāntikaṃ vayam / rājā ca tamudantaṃ māṃ pādānatamabodhayat // 18.4.47 ekākikesarī so 'tha bhillasenāpatirnijam / gṛhamabhyarthya rājānamanaiṣīdasmadanvitam // 18.4.48 apaśyāma ca tattasya sadanaṃ śabarīvṛtam / dantidantacitottuṅgabhitti vyāghracchadacchavi // 18.4.49 vāsāṃsi barhipicchāni hārā guñjāphalasrajaḥ / mātaṅgamadaniṣyando yatra strīṇāṃ ca maṇḍanam // 18.4.50 tatra senāpaterbhāryā paricaryāṃ vyadhātsvayam / rājño mṛgamadāmodivāsā muktādyalaṃkṛtā // 18.4.51 snātabhuktastato rājā tatra vṛddhāṃstadātmajān / senāpatiṃ ca taruṇaṃ dṛṣṭvā taṃ paripṛṣṭavān // 18.4.52 senāpate mamāścaryamidaṃ tāvattvayocyatām / taruṇastvaṃ tvadīyāstu putrā vṛddhā amī katham // 18.4.53 evaṃ sa rājñā gaditaḥ śabarendro 'bravīdidam / mahatyeṣā kathā deva śrūyataṃ yadi kautukam // 18.4.54 candrasvāmīti vipro 'haṃ māyāpuryāṃ purāvasam / so 'haṃ vanamagāṃ jātu dārvarthaṃ piturājñayā // 18.4.55 tatra me markaṭo mārgam ruddhvātiṣṭhad abādhakṛt / ārtena cakṣuṣā paśyan mārgam anyaṃ pradarśayan // 18.4.56 na khādatyeṣa māṃ tāvattadgacchāmi varaṃ pathā / etatpradarśyamānena paśyāmyasyāśayaṃ kapeḥ // 18.4.57 ityālocyātha tenāhaṃ mārgeṇa prasthito 'bhavam / sa ca me markaṭo 'gre 'gre prāyātpaśyanvivṛtya mām // 18.4.58 gatvā ca dūramārohajjambūvṛkṣaṃ sa markaṭaḥ / tatpṛṣṭhe ca latājālaghane dṛṣṭimadāmaham // 18.4.59 latāvalayabaddhāṅgīmapaśyaṃ cātra vānarīm / etadarthamanenāhamānīta iti cāvidam // 18.4.60 tato 'haṃ vṛkṣamāruhya vallīvalayapāśakam / chittvā paraśunā taṃ ca vānarīṃ tāmamocayam // 18.4.61 athāvatīrya vṛkṣāttau vānaro vānarī ca sā / avatīrṇasya me pādāvagṛhṇītāmubhāvapi // 18.4.62 sthāpayitvā ca me pādalagnāṃ tāṃ vānarīṃ kṣaṇam / gatvā sa kapirānīya mahyaṃ divyamadātphalam // 18.4.63 tadādāya gṛhītvāhamindhanānyāgamaṃ gṛham / tatra cābhakṣayaṃ bhāryāsahitastatphalottamam // 18.4.64 tasmin bhukte jarārogau sabhāryasya gatau mama / tatas tatrodabhūd asmaddeśe durbhikṣaviplavaḥ // 18.4.65 tadākrāntaś ca tatratyo jano yāto yatas tataḥ / ahaṃ daivād imaṃ deśaṃ sabhāryaḥ prāptavān kramāt // 18.4.66 iha kāñcanadaṃṣṭrāskhyastadābhūcchabarādhipaḥ / tasya śastram upādāya bhṛtyatāmahamāśrayam // 18.4.67 āyodhaneṣu dṛṣṭvā ca teṣu teṣv agrayāyinam / so 'tha kāñcanadaṃṣṭro māṃ senāpatye 'bhiṣiktavān // 18.4.68 ekabhaktyā ca sa mayā tato 'pyārādhitaḥ prabhuḥ / mahyamevāntakāle 'tra rājyaṃ prādādaputrakaḥ // 18.4.69 ihasthasya ca me yātānyabdānām saptaviṃśatiḥ / śatāni na jarā cāsti mama tatphalabhakṣaṇāt // 18.4.70 evaṃ svodantamākhyāya sa rājānaṃ savismayam / ekākikesarī bhūyo bhillarājo vyajijñapat // 18.4.71 tanmayā vānaraphalādyatkṛtaṃ cirajīvitam / pūrṇaṃ tato 'dya saṃprāptaṃ phalaṃ tvatpādadarśanam // 18.4.72 ato 'hamarthaye deva yo gṛhāgamanānmayi / darśito 'nugraho 'dyāyaṃ paritoṣaṃ sa nīyatām // 18.4.73 bhāryāyāṃ kṣatriyāyāṃ me devotpannāsti kanyakā / ananyatulyā rūpeṇa nāmnā madanasundarī // 18.4.74 kanyāratnaṃ ca tad evādṛte nānyatra śobhate / tat prayacchāmi tāṃ tubhyam udvahasva yathāvidhi // 18.4.75 dāso 'haṃ ca dhanurlakṣadvayenānugataḥ prabho / iti tenārthito rājā sa tathetyanvamanyata // 18.4.76 śubhe lagne ca tāṃ tasya tanayāṃ pariṇītavān / muktākastūrikābhārabhṛtoṣṭraśatadāyinaḥ // 18.4.77 saptarātramuṣitvā ca rājā prasthitavāṃs tataḥ / tayā madanasundaryā sabhillānīkayā saha // 18.4.78 atrāntare 'śvāpahṛte rājñi tanmṛgayāvane / sthitamasmadbalaṃ vignaṃ kṣattā bhadrāyudho 'bhyadhāt // 18.4.79 alaṃ viṣādenāyāti nacirād eva vaḥ prabhuḥ / nāsya divyaprabhāvasya kiṃcidatyahitaṃ bhavet // 18.4.80 kiṃ na smaratha yadgatvā pātālātpariṇīya ca / nāgakanyāṃ surūpākhyāmekakaḥ sa ihāgataḥ // 18.4.81 gandharvalokaṃ gatvā ca vīraḥ pratyāgatas tataḥ / tārāvalīm upādāya gandharvādhipakanyakām // 18.4.82 ity uktvāśvāsitāḥ sarve tena bhadrāyudhena te / atiṣṭhannaṭavīdvāre rājño mārgāvalokinaḥ // 18.4.83 rājāpi spaṣṭamārgeṇa samaṃ śabarasainikaiḥ / tasyāṃ madanasundaryāṃ prakrāmantyāṃ yathecchayā // 18.4.84 prāviśatturagārūḍhaḥ savetālo mayā saha / vanaṃ tatpūrvadṛṣṭasya varāhasya didṛkṣayā // 18.4.85 praviṣṭasya ca tatrāgādvarāhas tasya so 'grataḥ / dṛṣṭvaiva ca sa rājā tamavadhītpañcabhiḥ śaraiḥ // 18.4.86 hatasya tasya dhāvitvā vetālena vidāritāt / udarāddevi niragādakasmātsubhagaḥ pumān // 18.4.87 ko bhavāniti yāvattaṃ rājā pṛcchati vismayāt / jaṅgamādrinibhastāvadāgāttatra vanadvipaḥ // 18.4.88 āpatantaṃ tamāraṇyaṃ rājā dṛṣṭvaiva kuñjaram / ekenaiva pṛṣatkena marmāhatamapātayat // 18.4.89 tasyāpi pāṭitāttena vetālenodarāntarāt / puruṣo niragāddivyaḥ strī ca sarvāṅgasundarī // 18.4.90 praṣṭukāmaṃ ca rājānaṃ varāhodaranirgataḥ / sa pumānavadadrājansvodantaṃ śṛṇu vacmi te // 18.4.91 āvāṃ devakumārau dvau bhadrākhyo 'yamahaṃ śubhaḥ / tau bhramantāvapaśyāva kaṇvaṃ dhyānasthitaṃ munim // 18.4.92 gajasūkarayo rūpamāvābhyāṃ krīḍayā kṛtam / kṛtvā ca trāsito mohānmaharṣiḥ śapati sma nau // 18.4.93 aṭavyāmīdṛśāveva bhavataṃ gajasūkarau / vikramādityabhūpena hatau muktimavāpsyathaḥ // 18.4.94 ityāvāṃ muniśāpena gajasūkaratāṃ gatau / tvayādya mocitau strī tu svodantaṃ vaktviyaṃ svayam // 18.4.95 etaṃ ca sūkaraṃ kaṇṭhe pṛṣṭe ca spṛśa vāraṇam / kṛpāṇacarmaṇī divye tavaitau hi bhaviṣyataḥ // 18.4.96 ity uktvā sadvitīyaḥ sa tiro 'bhūttau ca bhūpateḥ / kroḍadvipau karaspṛṣṭau saṃpannau khaḍgacarmaṇī // 18.4.97 tataḥ sā strī svavṛttāntaṃ pṛṣṭā saty evam abravīt / bharyāhaṃ dhanadattākhyasyojjayinyāṃ vaṇikpateḥ // 18.4.98 sā harmyatalasuptāhamāgatyānena dantinā / nirgīyaivamihānītā na cāsyāntaḥ pumānabhūt // 18.4.99 bhinnodarāttu niryātaḥ pumānasmānmayā saha / evam uktavatīṃ rājā dīnāṃ tāmavadatstriyam // 18.4.100 dhīrā bhava gṛhān bhartur bhavatīṃ prāpayāmy aham / samaṃ madavarodhena gaccha prakamanirbhayā // 18.4.101 ity uktvānāyayitvā tāṃ vetālena samarpayat / rājñyai madanasundaryai prakrāmantyai pṛthakpathā // 18.4.102 pratyāgate 'tha vetāle tatrāpaśyāva kānane / akasmādrājakanye dve bhūribhavyaparicchade // 18.4.103 ānāyayac ca māṃ preṣya tayo rājā mahattarān / kutaḥ ke kanyake caite iti pṛṣṭāś ca te 'bruvan // 18.4.104 asti dvīpaṃ kaṭāhākhyaṃ ketanaṃ sarvasaṃpadām / anvarthanāmā tatrāsti nṛpatirguṇasāgaraḥ // 18.4.105 tasyājani mahādevyāṃ nāmnā guṇavatī sutā / nirmātureva dhāturyā rūpeṇāścaryadāyinī // 18.4.106 tasyāś ca siddhair ādiṣṭaḥ saptadvīpeśvaraḥ patiḥ / tataś ca tatpitā rājā so 'mantrayata mantribhiḥ // 18.4.107 vikramādityadevo 'syā yogyo me duhiturvaraḥ / tatpāṇigrahaṇāyaitāṃ tasyaiva preṣayāmy aham // 18.4.108 iti saṃmantrya vahane jaladhau saparicchadām / āropya sadhanāṃ tāṃ ca sa rājā vyasṛjatsutām // 18.4.109 suvarṇadvīpanikaṭaṃ prāptaṃ daivānnyagīryata / sarājakanyaṃ sajanaṃ vahanaṃ śaphareṇa tat // 18.4.110 sa cābdhivelayā nītvā vidhigatyeva rodhasi / kṣiptastaddvīpasaṃlagno mahāmatsyo 'vasannavān // 18.4.111 dṛṣṭvaiva tatra dhāvitvā nānāpraharaṇo janaḥ / vyāpādyāścaryamatsyasya tasyodaramapāṭayat // 18.4.112 niragāc ca tataḥ pūrṇaṃ janaistadvahanaṃ mahat / buddhvaitadvismayādāgāttatra taddvīpabhūpatiḥ // 18.4.113 sa candraśekharo rājā guṇasāgarabhūbhṛtaḥ / syālo janādvahanagādyathātattvamabudhyata // 18.4.114 tato buddhvā guṇavatīṃ bhagineyīṃ sa tāṃ nṛpaḥ / praveśya rājadhānīṃ svāmānandādutsavaṃ vyadhāt // 18.4.115 anyedyuś ca sutāṃ candravatīṃ nāma sa bhūpatiḥ / vikramādityadevāya dātuṃ prākparikalpitām // 18.4.116 guṇavatya tayā sākaṃ tatkṛte vibhavottarām / prāsthāpayatpravahaṇe sumuhūrte 'dhiropitām // 18.4.117 te ime tīrṇajaladhī prakrāmantyau kramādiha / rājakanye ubhe prāpte vayaṃ parikaro 'nayoḥ // 18.4.118 iha prāptāṃś ca naḥ kroḍavāraṇāvabhyadhāvatām / sumahāntau tato 'smābhir evamākranditaṃ prabho // 18.4.119 āgate vikramādityadevasyaite svayaṃvare / kanyake lokapālāstattasya dharmeṇa rakṣata // 18.4.120 tac chrutvāvocatāṃ tau naḥ kroḍebhau vyaktayā girā / dhīrā bhavata bhīrnāsti rājanāmagraheṇa vaḥ // 18.4.121 ihaiva taṃ ca rājānamāgataṃ drakṣyathādhunā / ity uktvā tau gajakroḍau divyau kaucidito gatau // 18.4.122 eṣo 'smadīyavṛttānta ity ukte tair mahattaraiḥ / ayaṃ sa eva rājeti devi tānaham abravam // 18.4.123 tatas te pādapatitā hṛṣṭāste rājakanyake / tasmai guṇavatīcandravatyau rājñe samarpayan // 18.4.124 rājāpyādiśya vetālaṃ sundaryau te anāyayat / sārdhaṃ madanasundaryā samaṃ tisro 'pi yāntiti // 18.4.125 svayaṃ ca tena vetālenāgatena tataḥ kṣaṇāt / mayā ca sahitaḥ prāyadutpatehnaiva devi saḥ // 18.4.126 gacchatāṃ ca vane 'smākaṃ ravirastam upāgamat / tatkālaṃ tatra cāsmābhir aśrāvi murajadhvaniḥ // 18.4.127 kuto murajaśabdo 'yasmiti rājani pṛcchati / vetālaḥ so 'bravīddevakulaṃ devātra vidyate // 18.4.128 divyakautūhalaṃ tac ca nirmitaṃ viśvakarmaṇā / tatraiṣa murajadhvānaḥ saṃdhyāprekṣaṇake prabho // 18.4.129 ity uktavān sa vetālo rājā cāhaṃ ca kautukāt / tatrāgacchāma saṃyamya turagaṃ praviśāma ca // 18.4.130 apaśyāmārcitaṃ cātra tārkṣyaratnamayaṃ mahat / liṅgaṃ tadagre codagradīpakaṃ prekṣaṇīyakam // 18.4.131 anṛtyansuciraṃ tatra divyarūpā varastriyaḥ / caturvidhena vādyena gānagāndharvayoginā // 18.4.132 prekṣyānte dṛṣṭamasmābhistatrāścaryaṃ praviśya yat / stambhasthaputrikāsvantarnartakyo layamāgatāḥ // 18.4.133 gāyanā vādakādyāś ca citrasthapuruṣeṣv api / taddṛṣṭvā vismite rājñi sa vetālo 'bravīdidam // 18.4.134 māyeyamīdṛśī divya viśvakarmakṛtākṣayā / satataṃ hi bhavatyetatsaṃdhyayor ubhayor api // 18.4.135 ity ukte tena tatrāntarbhramantau vayamekataḥ / saviśeṣamapaśyāma rūpeṇa stambhaputrikām // 18.4.136 rājā tu tāṃ vilokyaiva tallāvaṇyavimohitaḥ / śūnyaḥ stabdhaḥ kṣaṇaṃ so 'pi stambhotkīrṇa ivābhavat // 18.4.137 abravīc ca na paśyāmi rūpeṇānena cedaham / sajīvāmaṅganāṃ tanme kiṃ rājyaṃ kiṃ ca jīvitam // 18.4.138 etac chrutvā sa vetālo 'vādīnnaitaddurāsadam / kaliṅgasenā nāmāsti kaliṅgādhipateḥ sutā // 18.4.139 tāṃ dṛṣṭvā rūpakāreṇa tadrūpahaṭanepsunā / vardhamānapurīyeṇa kṛteyaṃ sālabhañjikā // 18.4.140 tadgatvojjayinīṃ tasmātkāliṅgānnṛpateḥ prabho / tāmarhayasva tatkanyāṃ vikrameṇa harāthavā // 18.4.141 iti vetālavacanaṃ nyadhādrājā tathā hṛdi / tato nītvātra tāṃ rātriṃ prātaḥ saṃprasthitā vayam // 18.4.142 yāntaścāśokavṛkṣasya tale 'paśyāma pūruṣau / bhavyau dvau tau ca rājānamutthāyānamatāṃ tataḥ // 18.4.143 kau yuvāṃ kimaraṇyasthāviti rājñoktayostayoḥ / eko vakti sma devaitacchrūyatāṃ kathayāmy aham // 18.4.144 dhanadattābhidhāno 'ham ujjayinyāṃ vaṇiksutaḥ / so 'haṃ harmyatale jātu saṃsupto bhāryayā saha // 18.4.145 prātaḥ prabudhya paśyāmi yāvat sā tatra nāsti me / bhāryā harmye na cānyeṣu prāsādopavanādiṣu // 18.4.146 na tasyāścittamanyādṛkḷpto 'tra pratyayas tathā / yadi sādhvyasmi tadiyaṃ na mlāyeddhruvamityasau // 18.4.147 mālā mahyaṃ tayā dattā sā cāmlānaiva vartate / tan na jāne kva yātā sā nīta bhūtādinā nu kim // 18.4.148 iti saṃcintayaṃścinvannākrandanvilapanrudan / atiṣṭhaṃ tadviyogāgnijvalito 'hamabhojanaḥ // 18.4.149 bāndhavāśvāsitaḥ kiṃcit kṛtāhāro 'tha duḥkhitaḥ / brāhmaṇān bhojayann āsaṃ devāgāre kṛtasthitiḥ // 18.4.150 tatra jātu pariśrānto vipro māmayam abhyadhāt / mayā viśramitaścāyaṃ snānāhārādinā tadā // 18.4.151 kutas tvam iti pṛṣṭaś ca bhuktottaram asau mayā / vārāṇasīsamīpasthād grāmād asmīty abhāṣata // 18.4.152 madbhṛtyākyātamad duḥkhas tata eṣo 'bravīt punaḥ / ātmāvasādito mittra kimanudyoginā tvayā // 18.4.153 vyavasāyī hi duṣprāpamati prāpnoti tatsakhe / uttiṣṭha tava bhāryāṃ tāmanviṣyāvaḥ sakhāsmi te // 18.4.154 kathaṃ sānviṣyate yasyā diṅmātraṃ naiva budhyate / ity uktavantamatha māṃ prītyā bhūyo 'bravīdayam // 18.4.155 maiva kiṃ kesaṭo na prāgasaṃbhāvyasamāgamām / prāpa rūpavatīṃ bhāryāṃ tathā caitatkathāṃ śṛṇu // 18.4.156 pure pāṭaliputre 'bhūddhanāḍhyabrāhmaṇātmajaḥ / kesaṭākhyo dvijayuvā rūpe kāma ivāparaḥ // 18.4.157 sa bhāryāṃ sadṛśīṃ prepsuḥ pitroravidito gṛhāt / nirgatya deśān babhrāma tāṃs tāṃs tīrthāpadeśataḥ // 18.4.158 kramāc ca narmadātīraṃ prāpto jātu dadarśa saḥ / mahāntamāgataṃ tena janyayātrājanaṃ pathā // 18.4.159 dṛṣṭvā ca dūrāt tanmadhyād etyaikas taṃ dvijāgraṇīḥ / saṃbhāṣya kesaṭaṃ vṛddhaḥ prāha sapraṇayaṃ rahaḥ // 18.4.160 tvatto 'hamarthaye kiṃcil līlāsādhyaṃ ca tat tava / mama tūpakṛtiḥ pūrṇā karoṣi yadi vacmi tat // 18.4.161 tac chrutvā kesaṭo 'vādīdārya śakyaṃ bravīṣi cet / tanniścitaṃ mayā kāryaṃ bhavatūpakṛtistava // 18.4.162 tato vṛddhadvijo 'vādīcchṛṇu putrāsti te sutaḥ / sa cāgraṇīrvirūpāṇāṃ surūpāṇāṃ bhavāniva // 18.4.163 danturaścipiṭaghrāṇaḥ kṛṣṇaḥ kātaralocanaḥ / pṛthūdaro vakrapādaḥ śūrpakarṇapuṭaś ca saḥ // 18.4.164 tādṛśasya kṛte snehātkṛtvā rūpābhivarṇanam / brāhmaṇādratnadattākhyātkanyakā yācitā mayā // 18.4.165 sā ca rūpavatī nāma pitrā dātuṃ pratiśrutā / tenānvarthābhidhā tasmai so 'dya pāṇigrahastayoḥ // 18.4.166 tadarthamāgatā ete vayaṃ dṛṣṭe ca matsute / na saṃbandhī sutāṃ dadyādārambho 'yaṃ vṛthā bhavet // 18.4.167 upāyaṃ dhyāyatā cātra mayā labdho bhavāniha / tadvācā pratipannaṃ drāgidaṃ me vāñchitaṃ kuru // 18.4.168 asmābhiḥ samamāgatya kanyāṃ tāṃ pariṇīya ca / matputrāya prayacchādya vadhvāstvaṃ hy anurūpakaḥ // 18.4.169 tac chrutvā taṃ tathety uktavantamādāya kesaṭam / naubhiḥ sa narmadāṃ tīrtvā pāraṃ vṛddhadvijo yayau // 18.4.170 prāpya caikaṃ puraṃ so 'tha vyaśramatsānugo bahiḥ / ākāśapathiko 'stādrau tāvadarko 'py upāviśat // 18.4.171 prasarpati tato dhvānte jalopānte sa kesaṭaḥ / upaspraṣṭuṃ gato 'drakṣīdrākṣasaṃ ghoramutthitam // 18.4.172 bhakṣayāmy ahameṣa tvāṃ kva me kesaṭa yāsyasi / ity uktavantaṃ ca sa taṃ rākṣasaṃ kesaṭo 'bhyadhāt // 18.4.173 mā sma māṃ bhakṣayestāvattvām upaiṣyāmyahaṃ punaḥ / brāhmaṇasya pratijñātaṃ kāryaṃ nirvāhya niścitam // 18.4.174 tac chrutvā kārayitvā ca śapathaṃ so 'tha rākṣasaḥ / mumoca kesaṭaṃ so 'pi tajjanyabalakaṃ yayau // 18.4.175 tataḥ sa vṛddhaviprastaṃ varamaṇḍanamaṇḍitam / ādāya kesaṭaṃ janyaiḥ samaṃ tatprāviśatpuram // 18.4.176 tatra sajjitavedīkaṃ ratnadattagṛhaṃ ca saḥ / prāveśayat kesaṭaṃ taṃ vividhātodyanāditam // 18.4.177 kesaṭaś ca sa tāṃ samyagupayeme varānanām / kanyāṃ rūpavatīṃ tatra pitrā prattamahādhanām // 18.4.178 nananda strījanaścātra tulyau vīkṣya vadhūvarau / sā ca rūpavatī prāptaṃ dṛṣṭvā taṃ tādṛśaṃ varam // 18.4.179 tasyāḥ sakhyo 'pi taṃ dṛṣṭvā jajñire jātamanmathāḥ / viṣādavismayākrāntaḥ sa tvāsītkesaṭastadā // 18.4.180 rātrau ca śayanīye taṃ cintāsaktaṃ parāṅmukham / priyaṃ rūpavatīṃ dṛṣṭvā vyājasuptaṃ cakāra sā // 18.4.181 niśīthe so 'tha suptāṃ tāṃ matvā nirgatya kesaṭaḥ / rākṣasasyāntikaṃ tasya satyaṃ pālayituṃ yayau // 18.4.182 sāpi rūpavatī svair amutthāyānyupalakṣitā / sakautukā taṃ bhartāramanviyāya pativratā // 18.4.183 prāptaṃ ca kesaṭaṃ tatra rākṣasaḥ sa jagāda tam / sādhu bhoḥ pālitaṃ satyaṃ mahāsattvo 'si kesaṭa // 18.4.184 puraṃ pāṭaliputraṃ taddesaṭaś ca pitā tvayā / pavitritastadāyāhi yāvattvāṃ bhakṣayāmy aham // 18.4.185 tac chrutvā sahasopetya rūpavaty abhyadhād idam / māṃ khāda bhakṣite hy asmin patyau kā me gatir bhavet // 18.4.186 bhikṣā te gatirity ukte rakṣasā sāpy uvāca tam / ko me bhikṣāṃ mahāsattva dāsyatīha striyā iti // 18.4.187 yo na dāsyati bhikṣāṃ te yācitas tasya yāsyati / śatadhā śira ity ukte rākṣasena ca sābravīt // 18.4.188 tarhi tvam eva me dehi bhartṛbhikṣāmimāmiti / adadac ca mamārāśu śīrṇamūrdhā sa rākṣasaḥ // 18.4.189 sātha kesaṭamādāya taccāritrātivismitam / āgādrūpavatī veśma tāvac cākṣīyata kṣapā // 18.4.190 śvobhūte ca kṛtāhāraṃ tajjanyabalakaṃ tataḥ / prasthāya narmadātīraṃ saṃprāpa savadhūvaram // 18.4.191 tato vadhūṃ rūpavatīṃ nāvamāropya sānugām / sa mukhyavṛddhavipro 'nyāṃ nāvamārohadātmanā // 18.4.192 kesaṭaṃ tu pṛthaṅnāvi svīkṛtyābharaṇādi saḥ / āropayacchaṭhaḥ kṛtvā nāvikaiḥ saha saṃvidam // 18.4.193 tataḥ sa savadhūjanyaḥ pāraṃ tīrtvā yayau dvijaḥ / nadīmadhyena dūraṃ tu dāśair ninye sa kesaṭaḥ // 18.4.194 tatra kṣiptvā mahatyoghe nāvaṃ tāṃ kesaṭaṃ ca te / vṛddhadvijādāttadhanā bāhutīrṇāpagā yayuḥ // 18.4.195 kesaṭastu sanauko 'pi nadyā hṛtvottaraṅgayā / kṣipto 'mbudhau vātavaśānnyasto 'bhūdūrmiṇā taṭe // 18.4.196 tatrāyuṣaḥ saśeṣatvātsamāśvasya vyacintayat / aho pratyupakāro 'yaṃ kṛtastena dvijena me // 18.4.197 kiṃ vā tenaiva nākhyātā tasya nirdharmamūrkhata / yunakti bhāryayā putraṃ pareṇa pariṇāyya yat // 18.4.198 iti saṃcintayanyāvadāste tatra sa vihvalaḥ / vicaratkhecarīcakrā tāvattasyāyayau kṣapā // 18.4.199 tasyāṃ vinidras turye sa yāme kalakalaṃ divi / śrutvā dadarśa subhagaṃ khādbhraṣṭaṃ puruṣaṃ puraḥ // 18.4.200 trastaścirādavikṛtaṃ taṃ vibhāvya sa kesaṭaḥ / ko bhavāniti papraccha tatas taṃ so 'bravītpumān // 18.4.201 tvaṃ me brūhi bhavān ko 'tra tato vakṣyāmy ahaṃ tava / tac chrutvā kesaṭas tasmai svavṛttān tam avarṇayat // 18.4.202 tataḥ sa puruṣo 'vādīttulyāvastho 'si tarhi me / tadidānīṃ svavṛttāntaṃ tava vacmi sakhe śṛṇu // 18.4.203 asti veṇānadītīre puraṃ ratnapurākhyayā / tatra kaṃdarpanāmāhamāḍhyaputro gṛhī dvijaḥ // 18.4.204 so 'haṃ pradoṣe toyārthī veṇāmavatarannadīm / tasyāṃ skhalitvā patito vāryogheṇa hṛto 'bhavam // 18.4.205 dūraṃ nītvā tayā rātryā tenāhaṃ ca dināgame / āyurbalātkacchagate tarukhaṇḍe niveśitaḥ // 18.4.206 śākhāvalambenāruhya rodhasyāśvasya cāntike / mātṛdevagṛhaṃ śūnyaṃ tatrāpaśyam ahaṃ mahat // 18.4.207 tasmin praviśya dṛṣṭvāntaḥ sphurantīriva tejasā / mātṝr ahaṃ śāntabhayo natvā stutvā vyajijñapam // 18.4.208 bhagavatyaḥ paritrāṇaṃ kurudhaṃ kṛpaṇasya me / ahameṣa hi yuṣmākaṃ prāpto 'dya śaraṇāgataḥ // 18.4.209 iti vijñapya nadyoghaparikliṣṭasya tatra me / viśrāmyataḥ śanair mittraṃ viśrāntiṃ vāsaro 'py agāt // 18.4.210 āgāttārāsthimālāḍhyā jyotsnābhūtisitā tataḥ / śaśiśubhrakapālā ca raudrī rajanitāpasī // 18.4.211 tatkālaṃ cātra jānāmi tato mātṛgaṇāntarāt / nirgatya yoginīgrāmaḥ parasparam abhāṣata // 18.4.212 adya cakrapure 'smābhir gantavyaṃ cakramelake / iha ca śvāpadākīrṇe rakṣāsya brāhmaṇasya kā // 18.4.213 tad eṣa sthāpyatāṃ nītvā yatraitasya śubhaṃ bhavet / āneṣyāmaḥ punaś cainam eṣo 'smāñ śaraṇaṃ śritaḥ // 18.4.214 ity uktvā khena nītvā māmalaṃkṛtya nidhāya ca / pure kvāpi gṛhe kasyāpyāḍhyaviprasya tā gatāḥ // 18.4.215 tatra paśyāmi yāvac ca kanyodvāhāya sajjitā / vedo lagnaś ca saṃprāpto na janyabalakaṃ punaḥ // 18.4.216 tatas tatra sthitaṃ divyavaraveṣaṃ vilokya mām / ayaṃ tāvadvaraḥ prāpta iti sarvo 'bravījjanaḥ // 18.4.217 tato nītvaiva māṃ vedīm ānīyālaṃkṛtāṃ sutām / gṛhastho 'tra sa viprastāṃ mahyaṃ prādādyathāvidhi // 18.4.218 diṣṭyā tulyavaraprāpterasyāḥ sumanaso 'dhunā / saundaryaṃ saphalībhūtamityanyonyaṃ striyo 'bhyadhuḥ // 18.4.219 tataḥ kṛtavivāho 'tra tayā sumanasā saha / mahopacārasukhitaḥ prāsāde suptavānaham // 18.4.220 athāsmin paścime yāme yoginyaś cakramelakat / āgatya tāḥ svayuktyā māṃ hṛtvaivodapatan nabhaḥ // 18.4.221 yāntīnāṃ nabhasā tāsāmanyābhir majjihīrṣubhiḥ / sākaṃ pravṛttayuddhānāmahaṃ hastādiha cyutaḥ // 18.4.222 na ca tadvedmi nagaraṃ yatra sā sumanā mayā / pariṇītā na jāne ca kimidānīṃ bhaviṣyati // 18.4.223 ityeṣa vidhinā dattā yā me duḥkhaparamparā / sā sukhāntaiva saṃpannā mamādya tvatsamāgamāt // 18.4.224 ity uktavantaṃ kaṃdarpaṃ kesaṭas tam uvāca saḥ / mā bhaiṣīrmittra nedānīṃ yoginyaḥ prabhavanti te // 18.4.225 asti me tādṛśī śaktiḥ kāpyapratihatā yataḥ / sahaiva ca bhramiṣyāvo vidhiḥ śreyo vidhāsyati // 18.4.226 anyonyaṃ vadatorevaṃ vyatītāya tayor niśā / prātas tatraḥ prayātaḥ sma tau ca tīrṇāmbudhī ubhau // 18.4.227 kramād bhīmapuraṃ nāma nagaraṃ prāpatuś ca tau / saha kesaṭakaṃdarpau ratnanadyāḥ samīpagam // 18.4.228 tatra tau tan nadītīre śrutvā kalakalaṃ tadā / gatvā dadṛśaturmatsyamāpūritataṭadvayam // 18.4.229 samudravelayā kṣiptaṃ baddhaṃ kāyamahattayā / māṃsārthibhiḥ pāṭyamānaṃ nānāśastrakarair janaiḥ // 18.4.230 pāṭyamānasya niragādudarāttasya cāṅganā / sāścaryajanadṛṣṭā ca sā bhītāśiśriyattaṭam // 18.4.231 tatastāṃ vīkṣya kaṃdarpo hṛṣṭo 'bhāṣata kesaṭam / vayasya seyaṃ sumanā yāmahaṃ pariṇītavān // 18.4.232 na jāne punaretasyā vāso matsyodare katham / tattūṣṇīmiha tiṣṭhāvo yāvadvyaktirbhaviṣyati // 18.4.233 tatheti kesaṭenokte tatrāvasthitayostayoḥ / kā tvaṃ kimetaditi sā pṛṣṭābhūtsumanā janaiḥ // 18.4.234 tataḥ kṛcchreṇa sāvādīdahaṃ ratnākare pure / jayadattābhidhānasya vipracūḍāmaṇeḥ sutā // 18.4.235 sumanā iti nāmnāsmi sāhaṃ bhavyena kenacit / pariṇītānurūpeṇa niśi brāhmaṇasūnunā // 18.4.236 tadrātrāveva suptāyā gataḥ kvāpi sa me patiḥ / yatnānviṣṭo 'pi matpitra na ca prāptaḥ kuto 'pi saḥ // 18.4.237 tato 'smi patitā nadyāṃ tadviyogāgniśāntaye / nigīrṇānena matsyena saṃprāpteha vidhervaśāt // 18.4.238 iti tāṃ vādinīmevaṃ nirgatya janamadhyataḥ / āśliṣya yajñasvāmīti vipra eko 'bravīdidam // 18.4.239 ehyehi putri bhavati bhaginīduhitā mama / yajñasvāmīti hi bhrātā sodaryo māturasmi te // 18.4.240 tac chrutvā mukhamudghāṭya sumanāstamavekṣya sā / mātulaṃ pratyabhijñāya sāsrā jagrāha pādayoḥ // 18.4.241 kṣaṇaṃ tyaktvāśru cāvādīttaṃ tu kāṣṭhāni dehi me / āryaputraviyuktāyā agreranyā na me gatiḥ // 18.4.242 bodhyamānāpi sā asmānniścayāsnna cacāla yat / tatparīkṣitataccittaḥ kaṃdarpastām upāyayau // 18.4.243 tam upāgatam ālokya pratyabhijñāya dhīmatī / sumanāḥ pādayos tasya patitvā praruroda sā // 18.4.244 janena pṛcchyamānā ca tena sā mātulena ca / ayaṃ sa mama bharteti nijagāda manasvinī // 18.4.245 tataḥ sarveṣu hṛṣṭeṣu yajñasvāmī nināya tām / svagṛhaṃ tatpatiṃ taṃ ca kaṃdarpaṃ kesaṭānvitam // 18.4.246 tatra tānvarṇitasvasvavṛttāntānsakuṭumbakaḥ / upacāreṇa mahatā prītyā paricacāra saḥ // 18.4.247 gateṣv ahaḥsu kaṃdarpaṃ kesaṭo 'tra jagāda tam / abhīṣṭabhāryāprāptyā tvaṃ prāptastāvatkṛtārthatām // 18.4.248 tatsabhāryo 'dhunā gaccha nijaṃ ratnapuraṃ puram / akṛtārtho gamiṣyāmi na svadeśamahaṃ punaḥ // 18.4.249 tīrthānyeva bhramandehaṃ kṣapayiṣyāmyamuṃ sakhe / tac chrutvā kesaṭaṃ yajñasvāmī tatra sthito 'vadat // 18.4.250 kimudvegādvadasyevaṃ sarvaṃ jīvadbhir āpyate / kusumāyudhavṛttāntaṃ tathā ca śṛṇu vacmi te // 18.4.251 devasvāmītyabhūccaṇḍapurākhye nagare dvijaḥ / tasyātirūpā kanyābhūnnāmnā kamalalocanā // 18.4.252 śiṣyaś ca vipraputro 'bhūnnāmnāsya kusumāyudhaḥ / sa śiṣyaḥ sā ca tatkanyā prītāvāstāṃ parasparam // 18.4.253 ekadā niścitā dātuṃ pitrānyasmai varāya sā / kanyā sakhīmukenāśu taṃ smāha kusumāyudham // 18.4.254 tāto maṃ dātumanyasmai pratipanno bhavāṃś ca me / pūrvasaṃkalpito bhartā tadyuktyā hara māmitaḥ // 18.4.255 tato 'syāḥ so 'parahāya kṛtasaṃvidbahirniśi / asthāpayadvegasarīṃ bhṛtyaṃ ca kusumāyudhaḥ // 18.4.256 svair aṃ nirgatya cārūḍhā tasyāṃ bhṛtyena tena sā / na tasya nikaṭaṃ ninye ninye svīkartumanyataḥ // 18.4.257 dūraṃ nītā ca sā tena rātrau kamalalocanā / prāpyaikaṃ nagaraṃ prātastamāha sma ca sā satī // 18.4.258 tvatsvāmī kva sa madbhartā taṃ prāpayasi kiṃ na mām / tac chrutvā sa śaṭho 'vādīdekikāṃ tāṃ videśagām // 18.4.259 ahaṃ tvāṃ pariṇeṣyāmi kiṃ tena sa kuto 'dhunā / śrutvaitatsābravītprājñā tvaṃ hi me sutarāṃ priyaḥ // 18.4.260 tvamevātra na kiṃ sadyaḥ pariṇeyo 'syaho mama // 18.4.261 tatastāṃ nagarodyāne sthāpayitvaiva durmatiḥ / sa vivāhopakaraṇaṃ jagāmānetumāpaṇam // 18.4.262 tāvat palāyya gatvā sā kanyā vegasarīyutā / mālākārasya kasyāpi vṛddhasya prāviśadgṛham // 18.4.263 tatroktanijavṛttāntā tasthau sā tena satkṛtā / so 'py aprāpya kubhṛtyastāmudyānādvimukho yayau // 18.4.264 gatvā covāca pṛcchantaṃ prabhuṃ taṃ kusumāyudham / ṛjustvaṃ vetsi na strīṇāṃ kuṭilānāṃ hi ceṣṭitam // 18.4.265 naiva sā niragāttāvaddṛṣṭo yāvadahaṃ janaiḥ / tatrānyaistair avaṣṭabdho hṛtā vegasarī ca sā // 18.4.266 daivātkathaṃcidadhunā palāyyāhamihāgataḥ / tac chrutvā vimṛśaṃstūṣṇīmāsītsa kusumāyudhaḥ // 18.4.267 ekadā preritaḥ pitrā vivāhāya vrajaṃś ca saḥ / tatprāpa nagaraṃ yatra sthitā kamalalocanā // 18.4.268 tatrāvāsitajanyaughamudyāne nikaṭasthite / ekaṃ bhramantaṃ kamalalocanā sā dadarśa tam // 18.4.269 śaśaṃsa mālākārāya tasmai sā yadgṛhe sthitā / so 'pi gatvoktavṛttāntastaṃ tasyāḥ patimānayat // 18.4.270 tatsaṃbhṛtopakaraṇas tataḥ sucirakāṅkṣitaḥ / varavadhvostayoḥ sadyo vivāho niravartata // 18.4.271 atha taṃ pāpabhṛtyaṃ sa nigṛhya kusumāyudhaḥ / pariṇīyāpi kamalalocanāprāptikāraṇam // 18.4.272 dvitīyām apikanyāṃ tāṃ yadvivāhārthamāgamat / tābhyāṃ vadhūbhyāṃ sahito hṛṣṭaḥ svaṃ deśamāyayau // 18.4.273 itthaṃ bhavati bhavyānāmacintyo 'pi samāgamaḥ / tatkesaṭa tvam apy evamacirātprāpsyasi priyām // 18.4.274 evaṃ tenodite yajñasvāminā tasthurasya te / kanyapyahāni kaṃdarpasumanaḥkesaṭā gṛhe // 18.4.275 prasthitāś ca svadeśaṃ te tataḥ prāpya mahāṭavīm / jajñire 'nyonyavibhraṣṭā vanyebhāpātasaṃbhramāt // 18.4.276 teṣāṃ sa kesaṭo gacchannekākī duḥkhitaḥ kramāt / prāpya kāśipurīṃ mittraṃ kaṃdarpaṃ prāptavāṃs tataḥ // 18.4.277 tena sākaṃ yayau tac ca nijaṃ pāṭaliputrakam / pitrābhinanditas tatra kaṃcitkālamuvāsa saḥ // 18.4.278 avarṇayadrūpavatīvivāhaprabhṛti svakam / kaṃdarpodantaparyantaṃ pitrorvṛttāntamatra saḥ // 18.4.279 atrāntare sā sumanā hastibhītipalāyitā / vanaṃ viveśa tatrāyā yayau cāstaṃ divākaraḥ // 18.4.280 hā hāryaputra hā tāta hāmbetyatra niśāgame / śocantī dāvadahane kṣeptuṃ tanumiyeṣa sā // 18.4.281 tāvattadyoginīcakraṃ kaṃdarpasya kṛpāparam / yoginīstā vijityānyāstatprāpāyatanaṃ nijam // 18.4.282 tatra saṃsmṛtya kaṃdarpaṃ svavijñānād avetya ca / bhāryāṃ tasya vane bhraṣṭāṃ mantrayāṃcakrire ca tāḥ // 18.4.283 kaṃdarpaḥ puruṣo dhīro vāñchitaṃ prāpnuyātsvayam / tadbhāryā tu vane bhraṣṭā dhruvaṃ bālā tyajedasūn // 18.4.284 tattāṃ ratnapuraṃ nītvā kṣipāmo yena tatra sā / kaṃdarpasya piturgehe sapatnya saha tiṣṭhati // 18.4.285 iti saṃmantrya gatvā tadvanamāśvāsya cātra tām / yoginyastāḥ sumanasaṃ nītvā ratnapure jahuḥ // 18.4.286 gatāyāṃ niśi sā tatra bhramantī sumanāḥ pure / ucyamānaṃ janenedaṃ śuśrāva paridhāvatā // 18.4.287 eṣānaṅgavatī bhāryā kaṃdarpasya dvijanmanaḥ / patyau kvāpi gate kālaṃ kaṃcit tatprāptivāñchayā // 18.4.288 sthitā sādhvī tam aprāpya nirāśā nirgatādhunā / agniṃ praveṣṭuṃ duḥkhibhyāṃ śvaśurābhyām anudrutā // 18.4.289 etac chrutvaiva sumanā taccitāsthānamāśu sā / gatvānaṅgavatīmevaṃ tām upetya nyavārayat // 18.4.290 ārye mā sāhasaṃ kārṣīḥ sa hi jīvati te patiḥ / ity uktvā mūlataḥ kṛtsnaṃ tadvṛttāntaṃ śaśaṃsa sā // 18.4.291 adarśayac ca kaṃdarpadattaṃ ratnāṅgulīyakam / tataḥ sarve 'bhyanandaṃstāṃ satyaṃ vijñāya tadvacaḥ // 18.4.292 athānaṅgavatīṃ tuṣṭāṃ vadhūṃ sumanasaṃ ca tām / saṃpūjya kaṃdarpapitā gṛhe tuṣṭo nyaveśayat // 18.4.293 tāvat sa sumanaḥprāptyai bhrāntuṃ pāṭaliputrakāt / kaṃdarpo 'nicchato 'nuktvā kesaṭasya yayau tataḥ // 18.4.294 kesaṭo 'pi gate tasminduḥkhī rūpavatīṃ vinā / gṛhādaviditaḥ pitroḥ prāyādbhrāntumitas tataḥ // 18.4.295 kaṃdarpo 'pi bhramandaivāttatprāpa nagaraṃ kila / yatra rūpavatīṃ tāṃ sa kesaṭaḥ pariṇītavān // 18.4.296 janakolāhalaṃ śrutvā kimetaditi tatra tam / kaṃdarpaṃ paripṛcchantaṃ pumāneko 'bravīdidam // 18.4.297 eṣā rūpavatī bhartrā kesaṭena vinodyatā / martuṃ kalakalastena śṛṇu vṛttāntamatra ca // 18.4.298 ity uktyā kesaṭodvāharākṣasodantakautukam / rūpavatyāśritaṃ procya sa pumānabravītpunaḥ // 18.4.299 tatas taṃ vañcayitvaiva vṛddhavipraḥ sa kesaṭam / ādāya tāṃ rūpavatīṃ putrārthaṃ prayayau tataḥ // 18.4.300 kesaṭastu na vijñātaḥ kva yātaḥ pariṇīya tām / rūpavaty apy apaśyantī kesaṭaṃ sābravīt pathi // 18.4.301 āryaputraṃ na paśyāmi kiṃ sarveṣu vrajatsv iha / tac chrutvā darśayan putraṃ taṃ sa vṛddhadvijo 'bhyadhāt // 18.4.302 so 'yaṃ mattanayaḥ putri bhartā te dṛśyatāmiti / tato rūpavatī vṛddhāṃs tatrasthān abravīt krudhā // 18.4.303 ko 'yaṃ kurūpo bhartā me mariṣyāmyeva niścitam / yena hy aḥ pariṇītāsmi taṃ prāpsyāmi na cetpatim // 18.4.304 evaṃ vadantī tyaktānnapānā rājabhayena sā / pitureva gṛhaṃ tena vṛddhavipreṇa nāyita // 18.4.305 tatroktataddvijavyājāṃ śocaṃs tām avadat pitā / ko 'sāv iti kathaṃ jñeyaḥ pariṇetā sa putri te // 18.4.306 tato rūpavatī smāha tāta pāṭaliputrakāt / desaṭākhyadvijasutaḥ kesaṭākhyaḥ sa matpatiḥ // 18.4.307 rakṣomukhānmayā hyetac chrutamityabhidhāya sā / kṛtsnaṃ tasmai samācakhyau vṛttāntaṃ patirakṣasoḥ // 18.4.308 tataḥ sa tatpitā gatvā dṛṣṭvā rakṣo mṛtasthitam / saṃjātapratyayo 'tuṣyaddaṃpatyostattvatastayoḥ // 18.4.309 patiprāptyāśayāśvāsya sutāṃ tāṃ prāhiṇoc ca saḥ / anveṣan kesaṭapituḥ pārśvaṃ pāṭaliputrakam // 18.4.310 te tatra gatvā nacirādāgatyaivamihābruvan / dṛṣṭaḥ pāṭaliputrasthaḥ so 'smābhir bhartṛdesaṭaḥ // 18.4.311 kesaṭaḥ kva sa te putra iti pṛṣṭaś ca tatra saḥ / sabāṣpam abravīd asmān kesaṭo 'tra kutaḥ sutaḥ // 18.4.312 sa hy āgato 'pi kaṃdarpanāmni mittre sahāgate / ito rūpavatīduḥkhātkvāpy anuktvaiva me gataḥ // 18.4.313 etattasya vacaḥ śrutvā kramādvayamihāgatāḥ / ity ukte 'nveṣakai rūpavatī pitaram abhyadhāt // 18.4.314 nāsty āryaputraprāptir me tadagniṃ praviśāmy aham / bhartrā vinākṛtā tāta tiṣṭheyaṃ hi kiyacciram // 18.4.315 evaṃ bruvāṇā na yadā niṣeddhuṃ tena pāritā / tadā rūpavatī sādya nirgatā martumagninā // 18.4.316 tasyāḥ sakhyāvubhe kanye tadvanmartuṃ vinirgate / ekā śṛṅgāravatyākhyā hy anurāgavatī parā // 18.4.317 tadvivāhe sa tābhyāṃ hi dṛṣṭaḥ prākkesaṭo yuvā / tadrūpahṛtacittābhyāṃ bhartṛtve paryakalpyata // 18.4.318 itthaṃ kolāhalamidaṃ janasyātreti tena saḥ / kaṃdarpaḥ puruṣeṇokto yayau tāsāṃ citāntikam // 18.4.319 tato dūrātkalakalaṃ nirvāyopetya ca drutam / avocadagnimarcantīmevaṃ rūpavatīṃ sa tām // 18.4.320 alaṃ te sāhasenārye jīvatyeva sa kesaṭaḥ / sa bhartā tava mittraṃ me kaṃdarpaṃ māmavehi ca // 18.4.321 ity ūcivān vṛddhavipracchadmanaukādhirohaṇāt / ārabhya kesaṭodantaṃ kathayām āsa so 'khilam // 18.4.322 tataḥ saṃvādasaṃjātapratyayā sā piturgṛham / hṛṣṭā rūpavatī tābhyāṃ sakhībhyāṃ praviśatsaha // 18.4.323 kaṃdarpo 'pi ca tatpitrā prītyopacaritastadā / surakṣitaś ca tatraiva tasthau tadanurodhataḥ // 18.4.324 tāvat sa kesaṭo daivatprāpa ratnapuraṃ bhraman / kaṃdarpasya gṛhaṃ tatra tadbhārye yatra te sthite // 18.4.325 paribhramantaṃ taṃ tatra harmyātkaṃdarpabhāryayā / dṛṣṭvā sumanasā harṣādūcire śvaśurādayaḥ // 18.4.326 āryaputrasuhṛtso 'yaṃ saṃprāpaḥ kesaṭo 'dhunā / asmāt pravṛttir budhyeta śīghraṃ saṃbhāvyatām iti // 18.4.327 tato gatvaiva tair uktvā yasthāvastu sa kesaṭaḥ / ānītastāṃ sumanasaṃ dṛṣṭvāhṛṣyadupāgatām // 18.4.328 viśrāntaś ca kṣaṇātpṛṣṭastasyai vanyebhasaṃbhramāt / ārabhya kaṃdarpagataṃ svaṃ ca vṛttāntam abravīt // 18.4.329 satkṛto divasān kāṃścid āste yāvac ca tatra saḥ / lekhahastaḥ pumāṃs tāvad āgāt kaṃdarpapārśvataḥ // 18.4.330 yatra rūpavatīṃ nāma svatsuhṛtpariṇītavān / kesaṭas tatra kaṃdarpaḥ sthito rūpavatī ca sā // 18.4.331 iti covāca sa pumāllekhārtho 'bhūttathaiva ca / kaṃdarpapitre svodvāhaṃ kesaṭo 'varṇayac ca saḥ // 18.4.332 tataḥ kṛtotsavo 'nyedyuḥ kaṃdarpānayanāya saḥ / tatpitā prāhiṇoddūtaṃ priyāprāptyai ca kesaṭam // 18.4.333 kesaṭo 'pi yayau sākaṃ lekhahāreṇa tena saḥ / taṃ deśaṃ yatra sā rūpavatī pitṛgṛhe sthitā // 18.4.334 tatra saṃbhāvayām āsa sa tāṃ rūpavatīṃ cirāt / sotsavāṃ hṛtasaṃtāpastoyadaścātakīmiva // 18.4.335 kaṃdarpeṇa samāgamya pariṇinye ca te api / rūpavatyā vayasye dve pūrvokte preritastayā // 18.4.336 te cānurāgaśṛṅgāravatyau rūpavatīṃ ca tām / ādāyāpṛṣṭakaṃdarpaḥ svadeśaṃ kesaṭo yayau // 18.4.337 kaṃdarpo 'pi sadūtas tad gatvā ratnapuraṃ tataḥ / saṃjagme sumanonaṅgavatībhyām bandhubhis tadā // 18.4.338 nijanijadeśagatau tau rūpavatīsumanasau priye prāpya / kesaṭakaṃdarpāvatha bhuñjānau tasthaturbhogān // 18.4.339 iti vidhuravidhātṛviprayuktāḥ punar api yānti samāgamaṃ priyābhiḥ / akalitagahanāvadhīni duḥkhāny api viṣamāṇyavatīrya dhīrasattvāḥ // 18.4.340 tac chīghram uttiṣṭha sakhe vrajāvaś cinvaṃs tvam apy āpsyasi jātu bhāryām / ko veda daivasya gatiṃ mayaiva mṛtāpi bhāryādhigatā sajīvā // 18.4.341 ityevamākhyāya kathāmanena protsāhitaścānugataś ca sakhyā / bhramanbhuvaṃ prāpamimāmathātra sakroḍamadrākṣamahaṃ gajendram // 18.4.342 udgīrya tena ca gajena punarnigīrṇāṃ tām eva citramavaśāṃ svavadhūmapaśyam / taṃ cinvatāpi kariṇaṃ ciradṛṣṭanaṣṭaṃ dṛṣṭvā mayādya sukṛtair iha devapādāḥ // 18.4.343 evaṃ tasyoktavato vaṇiksutasyātha vikramādityaḥ / ānāyya tāṃ sa rājā gajavadhalabdhāṃ samarpayad bhāryām // 18.4.344 tau ca vicitrasamāgamamuditāvanyonyakathitavṛttāntau / śrīviṣamaśīlasaṃstutimukharamukhau daṃpatī tadābhūtām // 18.4.345 tataḥ sa vikramādityo rājā tasya sahāgatam / vaṇikputrasya suhṛdaṃ tam evaṃ paripṛṣṭavān // 18.5.1 prāptā mṛtāpi jīvantī mayā bhāryeti yattvayā / uktaṃ kathaṃ taditi naḥ kathyatāṃ bhadra vistarāt // 18.5.2 ity uktastena rājñā sa vaṇiksūnoḥ sakhābravīt / kautukaṃ yadi taddeva śrūyatāṃ kathayāmyadaḥ // 18.5.3 brahmasthalāgrahārāgryanivāsī dvijaputrakaḥ / candrasvāmītyahaṃ bhāryā surūpā cāsti me gṛhe // 18.5.4 ekadā mayi kāryārthaṃ grāmaṃ pitrājñayā gate / tāṃ me kāpaliko 'drākṣīdbhāryāṃ bhikṣārthamāgataḥ // 18.5.5 tena dṛṣṭvaiva sā jātajvarā sāyaṃ vyapadyata / tato madbandhubhir nītvā naktamāropitā citām // 18.5.6 prajvalantyāṃ citāyāṃ ca grāmāttatrāhamāgamam / aśrauṣaṃ ca yathāvṛttaṃ svajanātkrandataḥ puraḥ // 18.5.7 gate mayi citopāntam āgāt kāpālikaś ca saḥ / aṃsasthanṛtyatkhaṭvāṅgaḥ sphūrjaḍḍamarukāravaḥ // 18.5.8 bhasmakṣepeṇa śamite citāgnau deva tena sā / udatiṣṭhaccitāmadhyādakṣatāṅgī madaṅganā // 18.5.9 sa cādāya kapālī tāṃ siddhyākṛṣṭānudhāvitām / prādravallaghu tāṃ cāhamanvagāṃ sadhanuḥśaraḥ // 18.5.10 sa ca gaṅgātaṭe prāpya guhāṃ bhūmau nidhāya tat / khaṭvāṅgamabravīddharṣādantaḥsthe kanyake ubhe // 18.5.11 yuvāṃ prāpte api mayā nopabhukte yayā vinā / saiṣādya has te prāptā me pratijñā siddhimāgatā // 18.5.12 iti tābhyāṃ sa madbhāryāṃ yāvaddarśayati bruvan / tāvattattasya khaṭvāṅgaṃ gaṅgāyāmahamakṣipam // 18.5.13 re kāpālika bhāryāṃ me jihīṣurna bhavasyayam / ityākṣipaṃ ca tamahaṃ bhraṣṭakhaṭvāṅgasiddhikam // 18.5.14 apaśyanso 'tha khaṭvāṅgaṃ palāyanaparaḥ śaṭhaḥ / dhanurākṛṣya kāṇḍena digdhena nihato mayā // 18.5.15 pāpasiddhyaikasaṃtoṣaviḍambitaśivāgamāḥ / pākhaṇḍinaḥ patantyevaṃ prāgeva patitā api // 18.5.16 athādāya svabhāryāṃ tāmanye dve te ca kanyake / gṛhamāgatavānasmi dattāścaryaḥ svabandhuṣu // 18.5.17 tatra pṛṣṭe svavṛttānte kanye te vadataḥ sma me / vārāṇasyāṃ sute āvāṃ kṣitibhṛtsārthavāhayoḥ // 18.5.18 siddhiyuktyā hṛte cāvāmetayaiva kapālinā / tvatprasādāc ca mukte svaḥ pāpādasmādadūṣite // 18.5.19 ity uktavatyau cānyedyurnītvā vārāṇasīṃ mayā / arpite te svabandhūnāṃ tadvṛttāntamudīrya tam // 18.5.20 āgacchaṃś ca tato 'paśyamimaṃ bhāryāviyoginam / vaṇikputraṃ tato 'nena militvāhamihāgataḥ // 18.5.21 kāpālikaguhālabdhenāṅgarāgeṇa rañjitāt / kṣālitādapi dehānme dṛśyatāṃ vāti saurabham // 18.5.22 itthaṃ mṛtotthitā prāptā mayā bhāryeti vādinam / vipraṃ taṃ savaṇikputraṃ satkṛtya prāhiṇonnṛpaḥ // 18.5.23 tato guṇavatīcandravatīmadanasundarīḥ / ānīyādāya ca samaṃ militvā ca svasainikaiḥ // 18.5.24 āgātsa vikramādityabhūbhṛdujjayinīṃ purīm / tasyāṃ guṇavatīcandravatyau ca pariṇītavān // 18.5.25 saṃsmarannatha tāṃ viśvakarmadevagṛhe sthitām / stambhasthaputrikāṃ rājā sa pratīhāramādiśat // 18.5.26 kaliṅgasenāt kanyāṃ tāṃ prāptuṃ dūto visṛjyatām / yasyāḥ pratikṛtirdṛṣṭā sā mayā stambhaputrikā // 18.5.27 iti rājñā samādiṣṭaḥ kṣattānīya tadagrataḥ / prāhiṇoddattasaṃdeśaṃ dūtaṃ nāmnā suvigraham // 18.5.28 gatvā kaliṅgaviṣayaṃ dṛṣṭvā taṃ ca yathocitam / kaliṅgasenaṃ rājānamevaṃ dūto jagāda saḥ // 18.5.29 devaḥ śrīvikramādityastvāmādiśati bhūpate / vettha tvaṃ bhuvi yadratnaṃ tadasmānupagacchati // 18.5.30 tavāsti kanyāratnaṃ ca tad asmabhyaṃ samarpaya / asmatprasādāc ca nijaṃ bhuṅkṣva rājyamakaṇṭakam // 18.5.31 etac chrutvā sa kāliṅgaḥ kruddho rājābhyabhāṣata / ko nāma vikramādityaḥ sa evājñāṃ dadāti naḥ // 18.5.32 mārgatyupāyanaṃ kanyāṃ darpāndho 'dhaḥ patiṣyati / etatkaliṅgasenātsa śrutvā dūtaḥ sam abhyadhāt // 18.5.33 bhṛtyo 'pyevamanātmajñaḥ kathamojāyase prabhoḥ / kiṃ mūḍha tatpratāpāgnau śalabhāyitumicchasi // 18.5.34 ity uktvā tata āgatya sa dūtastannyavedayat / vacaḥ kaliṅgasenoktaṃ vikramādityabhūbhṛte // 18.5.35 tato viṣamaśīlo 'sau kruddhaḥ prāyādbalaiḥ saha / sabhūtaketuvetālaḥ kāliṅgaṃ prati taṃ prabhuḥ // 18.5.36 dehyāśu kanyāmiti taṃ kāliṅgaṃ bruvatīṣviva / senāravapratiravair dikṣu taddeśamāpa ca // 18.5.37 dṛṣṭvātha yuddhasaṃnaddhaṃ ruddhvā taṃ ca nṛpaṃ balaiḥ / rājā sa vikramādityo manasyevamacintayat // 18.5.38 etatsutāṃ vinā tāvanmama nāstyeva nirvṛtiḥ / tatkathaṃ śvaśuraṃ hanmi yuktimatra karomi kim // 18.5.39 ity ālocya savetālo rāja tatsiddhyalakṣitaḥ / suptasya prāviśad rātrau kaliṅgeśasya vāsakam // 18.5.40 are viṣamaśīlena vigṛhya svapiṣīti tam / prabodhya tatra vitrastaṃ vetālaḥ so 'bravīddhasan // 18.5.41 sa cotthāya kaliṅgendro dṛṣṭvā darśitasāhasam / parijñāya ca rājānaṃ raudravetālasaṃgatam // 18.5.42 idānīṃ vaśago 'haṃ te devādiśa karomi kim / iti vijñāpayām āsa bhītastaccaraṇānataḥ // 18.5.43 mayā cetprabhuṇā kāryaṃ tava taddehi me sutām / kaliṅgasenāmiti taṃ rājāpi pratyabhāṣata // 18.5.44 tatheti pratipede ca kaliṅgādhipatiḥ sa tat / rājāpi vetālayutaḥ svamāgācchibiraṃ kṛtī // 18.5.45 anyedyuś ca kaliṅgendraḥ sa devi tvāmadātpitā / rājñe viṣamaśīlāya vidhivadvibhavottaram // 18.5.46 evaṃ gāḍhānurāgeṇa rājñā dehapaṇena ca / pariṇītāsi vidhivaddevi nārijigīṣayā // 18.5.47 iti kārpaṭikasyāhaṃ devasenasya vakrataḥ / śrutvāvamānaprabhavaṃ he sakhyo manyumatyajam // 18.5.48 itthaṃ vivāhitā stambhaputrikādarśanādaham / citrāvalokanāccaiṣā rājñā malayavatyapi // 18.5.49 evaṃ kaliṅgasenā sā vikramādityavallabhā / bhartṛprabhāvamākhyāya svasapatnīranandayat // 18.5.50 sa caivaṃ vikramādityaḥ sarvābhistābhir anvitaḥ / tayā malayavatyāca tasthau sāmrājyasusthitaḥ // 18.5.51 athaikadā rājaputraḥ ko 'pyāgāddakṣiṇāpathāt / kṛṣṇaśaktyabhidhāno 'tra paribhūtaḥ svagotrajaiḥ // 18.5.52 sa siṃhadvāramāgatya rājñaḥ kārpaṭikavratam / śiśriye rājaputrāṇāmanvitaḥ pañcabhiḥ śataiḥ // 18.5.53 dvādaśābdānmayā sevā vikramādityabhūpateḥ / kāryeti pratijajñe ca vāryamāṇo 'pi bhūbhujā // 18.5.54 niścayena ca tasyātra tiṣṭhataḥ sānuyāyinaḥ / siṃhadvāre nṛpasutasyaikādaśa samā yayuḥ // 18.5.55 prāpte ca dvādaśe varṣe tasya deśāntarasthitā / bhāryā ciraviyogārtā prāhiṇollekhapattrikām // 18.5.56 vīracaryāgate rātrau pracchanne rājñi śṛṇvati / dīpenāvācayat tasyābhāryāṃ sa likhitāmimām // 18.5.57 saṃtaptāyatataralāstava virahe nātha kaṭhinahṛdayāyāḥ / niryāntyaviratamete niḥśvāsā me na tu prāṇāḥ // 18.5.58 iti vācayatastasmātsamrāṭ kārpaṭikānmuhuḥ / śrutvā sa rājadhānīṃ svāṃ gatvā rājā vyacintayat // 18.5.59 sīdatkalatraḥ kliṣṭo 'yaṃ bata kārpaṭikaściram / asiddhakāryaḥ pūrṇe 'smindvādaśe 'bde tyajedasūn // 18.5.60 tadvilambo na kāryo 'sya mayetyālocya bhūpatiḥ / ānāyayatkārpaṭikaṃ dāsīṃ preṣya tadaiva saḥ // 18.5.61 śāsanaṃ lekhayitvā ca tam evaṃ sa samādiśat / oṃkārapīṭhamārgeṇa bhadra gacchottarāṃ diśam // 18.5.62 tatrāmunā śāsanena grāmaṃ bhuṅkṣva madarpitam / nāmnā taṃ khaṇḍavaṭakaṃ pṛcchan gacchann avāpsyasi // 18.5.63 ity uktvā śāsanaṃ tasmai pradadau tatsa bhūpatiḥ / so 'py anāvedya bhṛtyebhyo yayau kārpaṭiko niśi // 18.5.64 kā jigīṣā mamaikena grāmeṇa vrīḍadāyinā / tathāpyājñā prabhoḥ kāryetyasaṃtuṣṭaḥ kramādvrajan // 18.5.65 oṃkārapīṭhato gatvā dūre 'raṇye dadarśa saḥ / krīḍantīḥ kanyakā bahvīḥ pṛcchati sma tataś ca tāḥ // 18.5.66 api jānitha bhoḥ khaṇḍavaṭakaṃ kva bhavediha / etac chrutvā tamūcustāstan na jānīmahe vayam // 18.5.67 gacchāgre yojaneṣv atra daśamātreṣu naḥ pitā / saumya tiṣṭhati taṃ pṛccha vidyādgrāmaṃ sa jātu tam // 18.5.68 evam uktaḥ sa kanyābhistābhir gatvā dadarśa tam / kārpaṭī pitaraṃ tāsāṃ rākṣasaṃ bhīṣaṇākṛtim // 18.5.69 iha kva khaṇḍavaṭakaṃ brūhi bhadreti taṃ ca saḥ / papraccha so 'pi taṃ dhair yamohito rākṣaso 'bravīt // 18.5.70 kiṃ tatra te taddhi puraṃ ciraśūnyaṃ tathāpi cet / yāsi tacchṛṇu mārgo 'yaṃ puratas te dvidhā gataḥ // 18.5.71 tatra vāmena gacchestvaṃ pathā yāvadavāpsyasi / pratolīṃ khaṇḍavaṭakasyoccaprākārahāriṇīm // 18.5.72 ity ukto rakṣasā gatvā pratolīṃ tāmavāpya saḥ / viveśa śūnyaṃ bhayadaṃ divyaṃ hṛdyaṃ ca tatpuram // 18.5.73 saptakakṣāvṛtaṃ tatra rājaveśma praviśya ca / āruroha sa harmyāgraṃ maṇikāñcananirmitam // 18.5.74 tatra ratnāsanaṃ dṛṣṭvā tasminnupaviveśa ca / tāvac ca rākṣaso 'bhetya vetrahastastam abhyadhāt // 18.5.75 bho mānuṣa kimatra tvam upaviṣṭo nṛpāsane / tac chrutvā kṛṣṇaśaktiḥ sa dhīraḥ kārpaṭiko 'bravīt // 18.5.76 ahamatra prabhuryūyaṃ karadāś ca kuṭumbinaḥ / vikramādityadevena vilabdhāḥ śāsanena me // 18.5.77 tac chrutvā śāsanaṃ dṛṣṭvā rākṣasastaṃ praṇamya saḥ / uvāca rājā tvamiha pratīhārastavāsmi ca // 18.5.78 sarvatra vikramādityadevasyājñā hy akhaṇḍitā / ity uktvā prakṛtīḥ sarvā ājuhāva sa rākṣasaḥ // 18.5.79 āyayurmantriṇaścātra tathā rājaparicchadaḥ / apūri caturaṅgeṇa balena nagaraṃ ca tat // 18.5.80 sarvaiḥ praṇamyamāno 'tha hṛṣṭaḥ kārpaṭiko 'tra saḥ / cakre rājopacāreṇa kṛtsnāḥ snānādikāḥ kriyāḥ // 18.5.81 tataḥ sa rāja bhūtvātra savismayamacintayat / aho prabhāvaḥ ko 'pyeṣa vikramādityabhūpateḥ // 18.5.82 gāmbhīryagarimā citramapūrvas tasya ca prabhoḥ / dadāti yadgrāmamiti bruvanrājyamapīdṛśam // 18.5.83 iti citrīyamāṇo 'tra rājyaṃ kurvannuvāsa saḥ / tatsakhīnvikramādityo 'pyujjayinyāṃ pupoṣa tān // 18.5.84 dinaiś ca vikramādityaṃ praṇantuṃ sa upāyayau / sotkaḥ kārpaṭiko rājā sainyakampitabhūtalaḥ // 18.5.85 āgataṃ vikramādityaḥ pādānatam uvāca tam / patnyāḥ prahitalekhāyā niḥśvāsān gaccha vāraya // 18.5.86 ity uktvā bhūmipatinā preṣitastena sādbhutaḥ / sa kṛṣṇaśaktiḥ sakhibhiḥ sākaṃ deśamagānnijam // 18.5.87 utsārya gotrajān bhāryāṃ nandayitvā cirotsukām / siddhepsitādhikaḥ so 'tha bheje rājyaśriyaṃ parām // 18.5.88 evaṃ sodbhutacāritro vikramādityabhūmipaḥ / ekadātra dadarśaikamūrdhvaromakacaṃ dvijam // 18.5.89 papraccha taṃ ca he brahmannīdṛkkasmādbhavāniti / tataḥ so 'smai svavṛttāntam evaṃ rājñe dvijo 'bravīt // 18.5.90 agnisvāmīti vipro 'bhūddeva pāṭaliputrake / mahāgnihotriṇas tasya devasvāmītyahaṃ sutaḥ // 18.5.91 mayā ca dūrato deśādviprakanyā vivāhitā / bālatvātsā ca tatraiva sthāpitābhūtpitur gṛhe // 18.5.92 kālena yauvanasthāṃ tāmānetuṃ śvāśuraṃ gṛhasm / āruhyāśvaṃ sahaikena bhṛtyena gatavānaham // 18.5.93 satkṛtaḥ śvaśureṇāhaṃ sahāyātaikaceṭikām / ādāyāśvādhirūḍhāṃ tāṃ bhāryāṃ prāyāmahaṃ tataḥ // 18.5.94 ardhamārge ca sāśvāyā avaruhyaiva me vadhūḥ / ambupānāpadeśena nadīkacchamagātkila // 18.5.95 ciraṃ nāyāti yāvat sā tāvac ca tadavekṣaṇe / saha sthitaṃ taṃ tatraiva bhṛtyamasmi visṛṣṭavān // 18.5.96 so 'pi nāyāti yāvac ca tāvadasmi gataḥ svayam / tacceṭikāṃ sthāpayitvā turagīrakṣaṇāya tām // 18.5.97 gatvā paśyāmi yāvat sa bhṛtyo madbhāryayā tayā / bhakṣayitvāsthiśeṣo me kṛto raktāktavaktrayā // 18.5.98 vitrastaś ca tato yāvadgacchāmi turagīṃ prati / tāvat sāpi tayā tadvattacceṭyā bhakṣitā mama // 18.5.99 tataḥ palāyya yāto 'haṃ tattrāsenādhunāpi me / naivordhvaromakeśatvamantaḥsthena nivartate // 18.5.100 tad atra me gatir deva iti taṃ vādinaṃ dvijam / ājñayā vikramādityo gatatrāsaṃ vvyadhatta saḥ // 18.5.101 aho dhiṅnāsti viśvāsaḥ strīṣu sāhasabhūmiṣu / iti rājñi vadatyasminneko 'mātyo 'bravīdidam // 18.5.102 tādṛśya eva durjātāḥ striyo deva tathā ca kim / na śrutaṃ vṛttamiha yadbrāhmaṇasyāgniśarmaṇaḥ // 18.5.103 ihaivāstyagniśarmākhyaḥ somaśarmasuto dvijaḥ / pitroḥ prāṇasamo mūrkhaḥ sarvavidyāsvaśikṣitaḥ // 18.5.104 vardhamānapurāttena pariṇītā dvijātmajā / bāleti sā ca na tyaktā pitrā dhanavatā gṛhāt // 18.5.105 tasyāṃ ca yauvanasthāyāmagniśarmāṇamūcatuḥ / pitarau putra bhāryāṃ tāṃ nānayasyadhunāpi kim // 18.5.106 śrutvevaitadanāpṛcchya pitarau sa jaḍāśayaḥ / agniśarmā tataḥ prāyādekākī gṛhiṇīṃ prati // 18.5.107 nirgatasya gṛhāttasya dakṣiṇo 'bhūtkapiñjalaḥ / dakṣiṇā ca virauti sma śivā vāmaikaśaṃsinī // 18.5.108 so 'pi mūrkho 'bhyanandattajjīva jīvetyudīrayan / adṛśyā ca jahāsāsya śrutvā śakunadevatā // 18.5.109 saṃprāpya śvāśuraṃ sthānaṃ tasya ca pravivikṣataḥ / vāmaḥ kapiñjalo vāmā śivābhūtkathitāśivā // 18.5.110 bhūyo 'pi cābhyanandatsa jīvajīvetyudīrya tat / acintayac ca śakunādhiṣṭhātrī devatāpi sā // 18.5.111 aho mūrkho 'yamaśubhaṃ śubhamityabhinandati / tatkāryaṃ jīvayati yad rakṣyo jīvo 'sya tan mayā // 18.5.112 ityasyāṃ cintayantyāṃ ca devatāyāṃ viveśa saḥ / dattapraharṣaḥ śvaśurasyāgniśarmā niveśanam // 18.5.113 āgato 'si kimekākīty ukto 'tra śvaśurādibhiḥ / āyāto 'smi gṛhe 'nuktvā sarveṣāmiti so 'bravīt // 18.5.114 tataḥ kṛtocitasnānabhojanasya niśāgame / śayyāgṛhe 'ntikaṃ bhāryā tasyopāgātprasādhitā // 18.5.115 pathiśramāc ca suptasya tasya nirgatya sā bahiḥ / caurasyopapateḥ śūlaviddhasyāpyantikaṃ yayau // 18.5.116 āliṅgantī ca taddehaṃ daśanaiśchinnanāsikā / bhūtena tatpraviṣṭena palāyata tato bhayāt // 18.5.117 gatvā ca patyuḥ suptasya tasya nyasyāsidhenukām / pārśve vikoṣāmākrandad evaṃ śrāvitabāndhavā // 18.5.118 hā hā mṛtā mṛtāsmyeṣā niṣkāraṇamanena me / kim apy utthāya yadbhartrā kṛtaṃ nāsānikartanam // 18.5.119 tac chrutvā svajanastasyā etya tāṃ chinnanāsikām / dṛṣṭvā tamagniśarmāṇaṃ laguḍādyair atāḍayat // 18.5.120 prātaś ca vijñapya nṛpaṃ tadādeśādbadhāya tam / nirdoṣabhāryādrohīti vadhakebhyaḥ samarpayat // 18.5.121 nīte vadhyabhuvaṃ tasminsā tacchakunadevatā / tadbharyānaiśavṛttāntadarśinī samacintayat // 18.5.122 animittaphalaṃ tāvat prāptametena yattvayam / uktavāñjīva jīveti tena rakṣyāmyamuṃ vadhāt // 18.5.123 ityālocyāntarikṣātsā nigūḍhā devatābhyadhāt / nirdoṣa eṣa vadhakā na vadhyo vipraputrakaḥ // 18.5.124 śūlasthacauradantāntargatvā paśyata nāsikām / ity uktvā tadvadhūrātrivṛttāntaṃ taṃ jagāda sā // 18.5.125 tatas tatpratyayātkṣattṛmukhena vadhakair nṛpaḥ / vijñapto vīkṣya nāsāṃ tāṃ cauradantāntarasthitām // 18.5.126 vadhāttamagniśarmāṇaṃ nirmocya vyasṛjadgṛham / kustrīṃ tāṃ ca nijagrāha tadvadhūṃścāpy adaṇḍayat // 18.5.127 evaṃvidhāḥ striyo rājannity ukte tena mantriṇā / sa rājā vikramādityastat tathetyanvamodata // 18.5.128 tato 'bravīn mūladevo dhūrto rājāntikasthitaḥ / deva sādhvyo na santyeva kimasādhvīṣu kāsucit // 18.5.129 kiṃ na cūtalatāḥ santi satīṣu viṣavalliṣu / tathāca śrūyatāmetadanubhūtaṃ mayaiva yat // 18.5.130 ahaṃ pāṭaliputraṃ prāgagacchaṃ śaśinā saha / matvā nāgarikakṣetraṃ tadvaidagdhyadidṛkṣayā // 18.5.131 tatra bāhye sarasyekāṃ dṛṣṭvā strīṃ vastradhāvinīm / iha kvāvāsyate pānthair ityahaṃ paripṛṣṭavān // 18.5.132 iha tīreṣu cakrāhvair matsyair vāriṇi ṣaṭpadaiḥ / abjeṣv āvāsyate nātra pānthāvāso mayekṣitaḥ // 18.5.133 etattayāhaṃ vakroktyā praty ukto vṛddhayoṣitā / vilakṣaḥ śaśinā sākaṃ prāviśaṃ nagarāntaram // 18.5.134 tatraikam uṣṇe pātrasthe paramānne puraḥ sthite / bālaṃ dṛṣṭvā gṛhadvāri rudantamavadacchaśī // 18.5.135 aho abuddhir bālo 'yaṃ yo 'gradattaṃ na khādati / paramānnaṃ vṛthātmānaṃ kliśnāti ruditaiḥ punaḥ // 18.5.136 tac chrutvā so 'bravīdbālaḥ pramṛjya nayane hasan / mūrkhā yūyaṃ na jānītha rodane ye guṇā mama // 18.5.137 paramānnaṃ śanair eti svādutāṃ śītalībhavat / ghaṭate 'bhyadhikaṃ canyacchleṣmā gacchati ca kṣayam // 18.5.138 ete guṇā me rudato nāhaṃ maurkhyeṇa rodimi / yūyaṃ grāmyāḥ punarmūrkhā nābhiprāyaṃ vidanti yat // 18.5.139 ity ukte tena bālena svāvaidagdhyavilajjitau / śaśī cāhaṃ ca sāścaryāvapasṛtyānyato gatau // 18.5.140 tatrāpyāmrataruskandhagatāsmāmrāvacāyinīm / varakanyām apaśyāva mūlasthitiparicchadām // 18.5.141 prayacchāsmabhyam apy āmraphalāni katicicchubhe / iti cāsmābhir uktā sā kanyakaivam abhāṣata // 18.5.142 aśnīyāmraphalāny uṣṇāny uta kiṃ śiśirāṇi vā / tac chrutvāścaryajijñāsus tāṃ kanyām aham abravam // 18.5.143 aśnīma tāvaduṣṇāni tato 'nyāny api sundari / śrutvaitadakṣipadbhūmau pāṃsuṣvāmraphalāni sā // 18.5.144 bhuktāni nirajīkṛtya tānyasmābhir mukhānilaiḥ / tataḥ saparivārā sā kanyā prahasitābravīt // 18.5.145 etāni pūrvam uṣṇāni dattāny āmraphalāni vaḥ / tathā ca dattvā phūtkārān bhavanto yāny abhakṣayan // 18.5.146 gṛhṇīta śītalānyetānyaphūtkārāṇi vāsasi / evam uktvāñcaleṣv anyānyakṣipatsā phalāni naḥ // 18.5.147 tānyādāya tataḥ sthānādvayaṃ yātā vilakṣitāḥ / tataḥ sahacarān anyāñ śaśinaṃ cāham abravam // 18.5.148 avaśyaṃ pariṇeyaiṣā vidagdhā kanyakā mayā / avahāsapratīkāraḥ kāryaḥ kā dhūrtatānyathā // 18.5.149 evaṃ mayoktair anviṣṭaṃ taitasyāḥ sadanaṃ pituḥ / vayaṃ veṣāntarālakṣmyā agacchāmāpare 'hani // 18.5.150 tatrāsmān paṭhato vedaṃ yajñasvāmīty upetya saḥ / tatkanyājanako 'pṛcchat kuto yūyam iti dvijaḥ // 18.5.151 vayaṃ māyāpurīsthānādvidyāhetorihāgatāḥ / ity uktaḥ sa tato 'smābhir āḍhyo 'vocaddvijottamaḥ // 18.5.152 tarhīhaiva caturmāsīmetāṃ vasata madgṛhe / kurutānugrahaṃ yūyaṃ dūradeśāgatā yataḥ // 18.5.153 śrutvety avocāma vayaṃ brahman kūrmo bhavadvacaḥ / caturmāsāvasāne ced arthitaṃ naḥ pradāsyasi // 18.5.154 evamasmābhir uktaḥ sa yajñasvāmī dvijo 'bhyadhāt / śakyaṃ yadarthaṃ mṛgyadhve taddāsyāmyeva niścitam // 18.5.155 iti pratiśrute tena tadgṛhe vayamāsmahi / athoktaḥ sa dvijo 'smābhiḥ pūrṇe māsacatuṣṭaye // 18.5.156 yāmo vayaṃ tat pūrvoktaṃ dehi yatprārthayāmahe / kiṃ tadity uktavantaṃ taṃ māṃ pradarśyābravīcchaśī // 18.5.157 asmanmukhyāya kanyāsmai bhavatā dīyatāmiti / tataḥ sa vipro vāgbaddho yajñasvāmī vyacintayast // 18.5.158 chalito 'smyebhir astvetatko doṣo guṇavānayam / ityālocya sa me vipro yathāvattāmadātsutām // 18.5.159 naktam cāhaṃ hasan vāsagṛhe tām avadaṃ vadhūm / kaccit smarasi tāny āmrāṇy uṣṇāni śiśirāṇi ca // 18.5.160 tac chrutvā pratyabhijñāya sā māṃ sasmitam abhyadhāt / evam eva viḍambyante grāmyā nāgarikair iti // 18.5.161 tato 'ham apy avocaṃ tām āssva nāgarike sukham / grāmyo yāsyāmy ahaṃ dūraṃ tvāṃ vihāya pratijñayā // 18.5.162 etac chrutvākarot sāpi pratijñāṃ niścitaṃ mayā / vaṣṭabhyānāyitavyas tvaṃ tvatto jātena sūnunā // 18.5.163 ityanyonyaṃ pratijñāte sā śete sma parāṅmukhī / svāṅgulīyamahaṃ cāsyāḥ suptāyā aṅgulau nyadhām // 18.5.164 nirgatya ca militvā tair ahaṃ sahacarais tataḥ / tasyā didṛkṣur vaidagdhyam āgām ujjayinīṃ nijām // 18.5.165 sāpi viprasutā prātarapaśyantī prabudhya mām / aṅgulīyaṃ ca paśyantī mannāvāṅkamacintayat // 18.5.166 gatastāvat sa māṃ tyaktvā pratijñā tena pālitā / mayāpi svapratijñātaṃ pālyaṃ tyaktānutāpayā // 18.5.167 mūladeveti nāmāsmindṛśyate cāṅgulīyake / taddhruvaṃ mūladevo yaḥ khyāto dhūrtaḥ sa eva saḥ // 18.5.168 sa cojjayinyāṃ vasatītyucyate satataṃ janaiḥ / tattatra yuktito gatvā mayā sādhyaṃ samīhitam // 18.5.169 iti saṃkalpya pitaraṃ saivaṃ kṛtamṛṣābravīt / gatastāta parityajya bhartā māṃ sahasaiva saḥ // 18.5.170 tadviyuktā kathaṃ cāhaṃ tiṣṭhāmīha yathāsukham / tad yāmi tīrthayātrāyai kliśnāmyetāṃ hatāṃ tanum // 18.5.171 ity uktvā tamanicchantam apy anujñāpya yatnataḥ / pitaraṃ sā tataḥ prāyātsadhanā saparicchadā // 18.5.172 krameṇa gatvā kṛtvā sā mahārghaṃ gaṇikocitam / veṣaṃ viveśojjayinīṃ purīṃ lokaikasundarī // 18.5.173 kṛtvā ca parivāreṇa saha kartavyasaṃvidam / sumaṅgaleti sākārṣīnnāma viprasutātmanaḥ // 18.5.174 kāmarūpān mahātyāgabhogyā nāmnā sumaṅgalā / āgatā gaṇikaiṣeti bhṛtyair ākhyāpyatātra sā // 18.5.175 devadattābhidhānātha tatratyā gaṇikottamā / dadāvabhyetya tasyai svaṃ rājārhaṃ mandiraṃ pṛthak // 18.5.176 tatra sthitāṃ bhṛtyamukhenādau mittraṃ sa me śaśī / tām abravītkhyātihṛto bhāṭirme gṛhyatāmiti // 18.5.177 asmadvaco 'nutiṣṭhedyaḥ praviśetso 'tra kāmukaḥ / na bhāṭyā kāryamasmākaṃ nānyaiḥ paśunibhair nṛbhiḥ // 18.5.178 ity uktastanmukhenaiva sa sumaṅgalayā tayā / tathety uktvā śaśī rātrimukhe tanmandiraṃ yayau // 18.5.179 tatra sa prathamaṃ dvāraṃ saṃprāpyāveditātmakaḥ / dvārapālena jagade kurvasmatsvāminīvacaḥ // 18.5.180 snāto 'pīha punaḥ snāhi praveśo nāsti te 'nyathā / tac chrutvā sa śaśī snānaṃ tathetyaṅgīcakāra tat // 18.5.181 tataḥ sa yāvad dāsībhir abhyaṅgodvartanottaram / visrabdhaṃ snapitastāvat prathamaḥ praharo gataḥ // 18.5.182 snātvā prapto 'tha sa dvāraṃ dvitīyaṃ dvārarakṣiṇā / ūce snāto 'si tattāvat prasādhanavidhiṃ kuru // 18.5.183 tathety uktavatas tasya dāsyastāvat prasādhanam / cakruryāvaddvitīyo 'pi praharaḥ paryahīyata // 18.5.184 tṛtīyamatha saṃprāptaḥ kakṣyādvāraṃ sa rakṣibhiḥ / jagade bhuṅkṣva tāvattvaṃ praviśābhyantaraṃ tataḥ // 18.5.185 bāḍhamity uktavantaṃ taṃ dāsyastāvadvyalambayan / āhārair vividhair yāvattṛtīyaḥ praharo gataḥ // 18.5.186 atha vāsagṛhadvāraṃ caturthaṃ sa kathaṃcana / saṃprāpto dvārapālena tatraivaṃ nirabhartsyata // 18.5.187 grāmyakāmuka niryāhi mā khalīkāramāpsyasi / kālaḥ kiṃ paścime yāme gaṇikānavasaṃgame // 18.5.188 evaṃ tiraskṛtastena sa kāleneva rūpiṇā / śaśī vigalitacchāyo yathāgatamagāttataḥ // 18.5.189 itthaṃ sumaṅgaletyākhyāṃ dadhatyā vañcitāstayā / gaṇikārūpayā viprasutayānye 'pi kāmukāḥ // 18.5.190 tac chrutvā kautukādeva kṛtvā dūtagatāgatam / ahaṃ naktaṃ gṛhaṃ tasyā agacchaṃ suprasādhitaḥ // 18.5.191 tatra dvāḥsthān pratidvāram anurañjyārthadānataḥ / tasyā vāsagṛhadvāraṃ prāpto 'hamavilambitaḥ // 18.5.192 kālaprāpto vimuktaś ca dvārādvāḥsthaiḥ praviśya tām / veśyāveśāparijñātām apaśyaṃ svapriyāmaham // 18.5.193 sā punaḥ pratyabhijñāya kṛtapratyudgamādikā / veśyeva dhūrtā paryaṅkaniṣaṇṇaṃ mām upācarat // 18.5.194 tato lokaikasundaryā sākaṃ nītaniśastayā / baddhānurāgo nirgantum nāśakaṃ tadgṛhād aham // 18.5.195 sāpi baddharatiḥ pārśvānnāpayāti sma me tadā / yāvaddinaiḥ sagarbhābhūnmecakāgrapayodharā // 18.5.196 kṛtvātha kūṭalekhaṃ sā vidagdhā mahyamarpayat / rājñā me prabhuṇā lekhaḥ prahito vācyatāmiti // 18.5.197 tataś cāhaṃ tamunmucya lekhamevamavācayam / śrīkāmarūpataḥ śrīmānmānasiṃho mahīpatiḥ // 18.5.198 sumaṅgalāmādiśati sthitāsyatra ciraṃ katham / śīghramāgamyatāṃ hitvā deśāntarakutūhalam // 18.5.199 mayaivaṃ vācite lekhe sābravīdduḥkhiteva mām / yāmy ahaṃ mayi mā manyuṃ kṛthāḥ paravatī hy aham // 18.5.200 evaṃ kṛtvā miṣaṃ prāyāstvaṃ sā pāṭaliputrakam / ahaṃ tu tāṃ parāyattetyanurakto 'pi nānvagām // 18.5.201 sā ca pāṭaliputrasthā kālena suṣuve sutam / sa vardhamānaś ca kalāḥ sarvāḥ śiśuraśikṣata // 18.5.202 dvādaśābdaś ca vayasā sa bālo bālacāpalāt / dāserakaṃ savayasaṃ lattayā jātvatāḍayat // 18.5.203 tāḍitas taṃ ca so 'vādīd rudandāserako ruṣā / tvaṃ tāḍayasi māṃ yasya tava na jñāyate pitā // 18.5.204 mātur videśabhrāntāyā jātas tvaṃ hi yatas tataḥ / ity uktas tena vailakṣyād gatvāprākṣīt sa mātaram // 18.5.205 amba ko me pitā kutra sa cāste kathyatāmiti / sātha mātā dvijasutā vīkṣya kṣaṇam uvāca tam // 18.5.206 pitā te mūladevākhyo māṃ tyaktvojjayinīṃ gataḥ / ity uktvā mūlatastasmai svavṛttāntaṃ śaśaṃsa sā // 18.5.207 tataḥ sa bālo 'vādīttāmamba tarhyānayāmy aham / gatvā taṃ pitaraṃ baddhvā pratijñāṃ pūrayāmi te // 18.5.208 ity uktvā jananīm eva sa vālaḥ prasthitas tataḥ / tayoktamadabhijñānaḥ prāpadujjayinīmimām // 18.5.209 dīvyantamakṣair māṃ tatra dṛṣṭvābhijñānaniścitam / ṭhiṇṭhāsthānetya sarvāṃś ca dyūtena jayati sma saḥ // 18.5.210 bālatve 'pi mahādhūrtaḥ sarvasya kṛtavismayaḥ / arthibhyaḥ sa dadāti sma taddyūtāvajitaṃ dhanam // 18.5.211 rātrau svayuktyā cāgatya kārpāsanicayopari / laghu vinyasya suptaṃ māṃ śayyākhaṭvāmapāharat // 18.5.212 tataḥ prabuddho dṛṣṭāhamātmānaṃ tūlapṛṣṭhagam / akhaṭvaṃ sahasābhūvaṃ salajjāhāsavismayaḥ // 18.5.213 athāham āpaṇaṃ deva śanair gatvā paribhraman / tam eva bālaṃ tāṃ khaṭvāṃ vikrīṇānaṃ vyalokayam // 18.5.214 upagamyābravaṃ taṃ ca kiyatā dīyate tvayā / eṣā mūlyena khaṭveti tato bālo 'bravītsa mām // 18.5.215 na labhyate 'sau mūlyena khaṭvā dhūrtaśiromaṇe / apūrvādbhutavṛttāntavarṇanena tu labhyate // 18.5.216 tac chrutvāhamavocaṃ taṃ tarhi vacmyadbhutaṃ tava / tattvataḥ satyamiti tadbuddhvā cedanumanyase // 18.5.217 yadi tvasatyamiti tadvakṣyasyapratyayena me / tatastvaṃ jārajātaḥ syāḥ khaṭvāṃ ca prāpnuyāmaham // 18.5.218 anena samayenāṅga vicitraṃ śṛṇu vacmi te / pūrvaṃ durbhikṣadoṣo 'bhūdrāṣṭre kasyāpi bhūpateḥ // 18.5.219 sa vāhanānāṃ nāgānām śīkarāmbumahābharaiḥ / sūkarapreyasīpṛṣṭhe svayaṃ cakre kṛṣiṃ nṛpaḥ // 18.5.220 tato dhānyaiḥ samutpannaiḥ samṛddhaḥ sa mahīpatiḥ / durbhikṣaṃ śamayām āsa prajānāṃ janapūjitaḥ // 18.5.221 evaṃ mayokte vihasanso 'vādīdbālakastadā / nāgānāṃ vāhanā meghāḥ sūkarapreyasī kṣitiḥ // 18.5.222 viṣṇoḥ sūkararūpasya sā hi priyatamocyate / tasyāṃ meghāmbubhir dhānyamutpannaṃ cetkimadbhutam // 18.5.223 ity uktvā bāladhūrto māṃ vismitaṃ so 'bravītpunaḥ / idānīmahamākhyāmi tavāpūrvaṃ kim apy adaḥ // 18.5.224 pratyeṣi yadi vijñāya tatsatyamiti tattvataḥ / tatte khaṭvāṃ dadāmyetāṃ syātsvaṃ dāso mamānyathā // 18.5.225 tathety ukte mayā so 'tha bāladhūrto 'bravīdidam / udapādi purā dhūrtapate ko 'pīha bālakaḥ // 18.5.226 akampayatpadabhareṇorvīmutpanna eva yaḥ / tadaiva vṛddho bhūtvā ca cakre lokāntare padam // 18.5.227 ity uktavantaṃ bālaṃ taṃ tadabuddhvāham abravam / alīkam etan nāsty atra satyatā kāpy aho iti // 18.5.228 tataḥ sa bālo 'vādīn māṃ jātasyaiva na kiṃ hareḥ / cakampe caraṇakrāntā vasudhā vāmanākṛteḥ // 18.5.229 tadaiva vṛddhiṃ gatvā ca cakre tena na kiṃ padam / dyuloke tajjito 'syeva mayā dāsīkṛto 'si ca // 18.5.230 atrāpaṇagatāścaite sarve nau sākṣiṇaḥ paṇe / tadahaṃ yatra gacchāmi tatrāgaccha samaṃ mayā // 18.5.231 ity uktvā so 'grahīdbālo dhīro māṃ pāṇinā bhuje / tatrasthāś ca tathaivāsya sākṣyaṃ sarve vyadhurjanāḥ // 18.5.232 tataś ca māmavaṣṭabhya paṇabaddhaṃ sa sānugaḥ / nayati smāntikaṃ mātuḥ puraṃ pāṭaliputrakam // 18.5.233 tanmātā ca tadānīṃ taṃ dṛṣṭvā sā mām abhāṣata / āryaputra mayāpy eṣā svapratijñādya pūritā // 18.5.234 ānāyito 'syavaṣṭabhya tvajjātenaiva sūnunā / ity uktvāvarṇayat sādhvī vṛttāntaṃ sarvasaṃnidhau // 18.5.235 tatas tāṃ bāndhavāḥ sarve svaprajñāsādhitepsitām / putrāpamṛṣṭakaulīnām abhyanandan kṛtotsavāḥ // 18.5.236 kṛtārthaś ca tayā patnyā sākaṃ tena sutena ca / uṣitvā ciramatrāhamāgāmujjayinīmimām // 18.5.237 evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ / na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ // 18.5.238 ityetāṃ mūladevasya niśamya vadanātkathām / vikramādityanṛpatistutoṣa saha mantribhiḥ // 18.5.239 ity āścaryāṇi śṛṇvan sa paśyan kurvaṃś ca bhūpatiḥ / vijitya vikramādityaḥ sadvīpāṃ bubhuje mahīm // 18.5.240 iti saṃyogaviyogair nicitāmākhyāya viṣamaśīlakathām / kaṇvamuniḥ punaravadattasminmāṃ madanamañcukāvirahe // 18.5.241 evaṃ bhavantyacintyā virahāś ca samāgamāś ca jantūnām / tatsyāttavāpi nacirānnaravāhanadatta saṃgamaḥ priyayā // 18.5.242 avalambasva dhṛtiṃ tatsuciraṃ bhoktāsi vatsarājasuta / bhāryāsacivasameto vidyādharacārucakravartipadam // 18.5.243 evaṃ kaṇvarṣigirā labdhadhṛtiḥ kṣapitavirahakālo 'tha / bhāryā vidyāḥ khecarasāmrājyaṃ ca kramādahaṃ prāptaḥ // 18.5.244 tac ca yathā saṃprāptaṃ varadasyānugrahānmayā śaṃbhoḥ / ādāveva tadakhilaṃ varṇitavāneva vo mahāmunayaḥ // 18.5.245 iti naravāhanadattaḥ svakathāmākhyāya munijanaṃ nikhilam / go 'pālakaṃ ca mātulamaharṣayatkaśyapāśrame tasmin // 18.5.246 nītvā ca tatra jaladāgamavāsarāṃs tān āmantrya mātulamṛṣīṃśca tapo 'vanasthān / prāyāt sadārasacivaḥ sa tato vimānam āruhya khecaracamūpihitāntarikṣaḥ // 18.5.247 prāpya kṣanādṛṣabhakaṃ svanivāsamardriṃ samrājyabhogasukhito dyucarendramadhye / devyā samaṃ madanamañcukayā sthito 'tha ratnaprabhāprabhṛtibhiś ca sa kalpajīvī // 18.5.248 ityeṣā śaśiśekhareṇa tuhinakṣmābhṛtsutābhyarthanāt sotsāhena bṛhatkathā nigaditā kailāsapṛṣṭhe purā / utpannair atha śāpataḥ kṣititale kātyāyanādyākṛtīr bibhradbhir gamitā prasiddhimatulāṃ taiḥ puṣpadantādibhiḥ // 18.5.249 etāṃ madvadanodgatāṃ paṭhati yo yo vā śṛṇoty ādarād yaś caitāṃ sukathāṃ bibharti nacirātsa dhvastapāpaḥ kṛtī / sadvidyādharatāsmavāpya niyataṃ lokaṃ mama prāpnuyād ity asyāś ca tadā varaṃ girisutākāntaḥ kathāyā dadau // 18.5.250