śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum / sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // 1.1 kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ / na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // 1.2 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ / sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // 1.3 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ / ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // 1.4 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ / sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // 1.5 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ / tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // 1.6 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ / durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // 1.7 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ / samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // 1.8 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā / vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // 1.9 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ / sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // 1.10 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā / guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // 1.11 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām / pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // 1.12 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ / gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // 1.13 vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ / kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // 1.14 anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām / phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ // 1.15 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram / nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // 1.16 sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ / vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // 1.17 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ / na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // 1.18 udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā / svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // 1.19 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ / mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ // 1.20 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam / guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam // 1.21 sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ / makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // 1.22 pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ / sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // 1.23 kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ / tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ // 1.24 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram / parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // 1.25 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām / praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // 1.26 niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā / nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // 1.27 bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam / tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // 1.28 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ / tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā // 1.29 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ / praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // 1.30 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ / parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam // 1.31 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani / kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ // 1.32 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ / amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // 1.33 paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ / mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // 1.34 vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ / sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // 1.35 vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau / kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // 1.36 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ / vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ // 1.37 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ / adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // 1.38 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā / tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // 1.39 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ / niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // 1.40 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ / parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // 1.41 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām / vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // 1.42 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam / bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // 1.43 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam / vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam // 1.44 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ / ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // 1.45 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau / riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // 1.46 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm / upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // 2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā / api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // 2.2 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ / sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // 2.3 pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām / ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // 2.4 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī / nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // 2.5 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā / katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati // 2.6 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām / avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam // 2.7 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ / na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // 2.8 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ / kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // 2.9 anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā / apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // 2.10 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye / praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // 2.11 prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ / sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate // 2.12 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ / vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // 2.13 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ / niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // 2.14 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām / nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // 2.15 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā / dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // 2.16 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam / jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // 2.17 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ / laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // 2.18 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ / acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // 2.19 jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ / abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ // 2.20 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ / prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā // 2.21 kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam / dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // 2.22 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ / prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ // 2.23 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi / vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // 2.24 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam / upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame // 2.25 apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade / vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate // 2.26 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam / racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // 2.27 upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ / idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // 2.28 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati / avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // 2.29 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam / vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // 2.30 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā / sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // 2.31 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā / praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // 2.32 matibhedatamastirohite gahane kṛtyavidhau vivekinām / sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam // 2.33 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ / vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // 2.34 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim / vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // 2.35 apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ / avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate // 2.36 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ / kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // 2.37 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām / adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // 2.38 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā / śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // 2.39 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ / kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ // 2.40 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ / janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // 2.41 atipātitakālasādhanā svaśarīrendriyavargatāpanī / janavan na bhavantam akṣamā nayasiddher apanetum arhati // 2.42 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ / anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // 2.43 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ / praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // 2.44 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye / vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // 2.45 abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ / pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // 2.46 upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ / sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam // 2.47 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā / prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // 2.48 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā / atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // 2.49 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ / sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // 2.50 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ / akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // 2.51 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ / sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // 2.52 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam / abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ // 2.53 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam / svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ // 2.54 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ / paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // 2.55 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām / dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // 2.56 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ / rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // 2.57 avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām / tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // 2.58 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ / tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // 2.59 tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ / bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham // 3.1 prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena / prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram // 3.2 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim / mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena // 3.3 dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām / hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe // 3.4 anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī / tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ // 3.5 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ / ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram // 3.6 śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim / saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte // 3.7 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ / samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasatīva cetaḥ // 3.8 nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām / tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti // 3.9 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau / udāracetā giram ity udārāṃ dvaipāyanenābhidadhe narendraḥ // 3.10 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim / abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām // 3.11 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ / vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ // 3.12 sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ / yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ // 3.13 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ / asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni // 3.14 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya / tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu // 3.15 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena / prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te // 3.16 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ / ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ // 3.17 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ / vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām // 3.18 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi / dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ // 3.19 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ / parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam ivāntavahnim // 3.20 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam / asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ // 3.21 yayā samāsāditasādhanena suduścarām ācaratā tapasyām / ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena // 3.22 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām / dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām // 3.23 ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ / prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ // 3.24 niryāya vidyā+tha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ / pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede // 3.25 yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ / yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ // 3.26 ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam / niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca // 3.27 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan / samācarācāram upāttaśastro japopavāsābhiṣavair munīnām // 3.28 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi / śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām // 3.29 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve / taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau // 3.30 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau / iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ // 3.31 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena / bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede // 3.32 asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ / tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene // 3.33 dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ / vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ // 3.34 tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya / ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede // 3.35 tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ / agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe // 3.36 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam / manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ // 3.37 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ / niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī // 3.38 magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim ivoddhariṣyan / ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ // 3.39 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā / nirutsukānām abhiyoggabhājāṃ samutsukevāṅkam upaiti siddhiḥ // 3.40 lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ / tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam // 3.41 vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ / vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam // 3.42 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim / kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ // 3.43 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum / navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ // 3.44 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram / dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādir ahnaḥ // 3.45 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ / yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ // 3.46 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ / keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam // 3.47 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ / vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim // 3.48 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ / samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante // 3.49 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram / tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim // 3.50 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ / saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // 3.51 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ / tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam // 3.52 mā gāś cirāyaikacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe / mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni // 3.53 tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva / pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā // 3.54 udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām / āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ // 3.55 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ / babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm // 3.56 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam / agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī // 3.57 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ / kavacaṃ ca saratnam udvahañ jvalitajyotir ivāntaraṃ divaḥ // 3.58 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān / hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // 3.59 anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene / priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // 3.60 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām / upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam // 4.1 vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ / nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // 4.2 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ / hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // 4.3 tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam / sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // 4.4 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati / avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // 4.5 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā / nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // 4.6 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā / alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // 4.7 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau / cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // 4.8 kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam / sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // 4.9 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām / tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // 4.10 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam / dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām // 4.11 vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ / śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe // 4.12 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ / dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // 4.13 paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ / mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // 4.14 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ / vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // 4.15 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ / muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // 4.16 sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ / nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // 4.17 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ / rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // 4.18 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ / bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // 4.19 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam / uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati // 4.20 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ / jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // 4.21 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm / navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // 4.22 patanti nāsmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ / tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // 4.23 vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ / iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // 4.24 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ / śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // 4.25 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ / vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam // 4.26 mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā / payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ // 4.27 vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ / anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // 4.28 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam / tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // 4.29 sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām / prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ // 4.30 vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ / asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ // 4.31 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī / dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // 4.32 kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane / idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // 4.33 asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api / upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // 4.34 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā / upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // 4.35 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī / śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // 4.36 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ / vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ // 4.37 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ / vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // 4.38 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā / abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // 5.1 tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ / hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā // 5.2 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ / prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // 5.3 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā / samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim // 5.4 maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ / dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ // 5.5 aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā / uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // 5.6 dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ / vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // 5.7 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām / vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // 5.8 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam / laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // 5.9 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ / vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // 5.10 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ / phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // 5.11 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ / avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // 5.12 vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam / śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // 5.13 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā / muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ // 5.14 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ / dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // 5.15 anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ / sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate // 5.16 alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum / ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ // 5.17 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram / amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // 5.18 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ / nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // 5.19 sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ / amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī // 5.20 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām / adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // 5.21 vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām / āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ // 5.22 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ / pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // 5.23 guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām / nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ // 5.24 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam / iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // 5.25 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ / etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // 5.26 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum / matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati // 5.27 śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni / asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // 5.28 īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ / ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa // 5.29 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe / vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // 5.30 nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ / jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // 5.31 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni / iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni // 5.32 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ / vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // 5.33 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ / usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // 5.34 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ / sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // 5.35 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu / baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // 5.36 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni / asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // 5.37 parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ / iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // 5.38 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ / vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // 5.39 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā / kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // 5.40 saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām / gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // 5.41 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ / śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // 5.42 samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale / khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // 5.43 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ / satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā // 5.44 kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam / ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // 5.45 saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ / rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // 5.46 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ / iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // 5.47 jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ / bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ // 5.48 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ / prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ // 5.49 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim / rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // 5.50 ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye / sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // 5.51 tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena / akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // 5.52 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām / dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // 6.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ / pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // 6.2 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ / parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // 6.3 uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ / mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // 6.4 avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām / sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // 6.5 prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam / sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // 6.6 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ / adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // 6.7 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ / sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // 6.8 sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ / maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ // 6.9 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā / sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // 6.10 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam / avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ // 6.11 pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe / patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // 6.12 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ / smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // 6.13 upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ / pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ // 6.14 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ / prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // 6.15 sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ / lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // 6.16 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ / manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // 6.17 anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ / dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // 6.18 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām / śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām // 6.19 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ / prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // 6.20 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ / pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // 6.21 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ / sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // 6.22 śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ / upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // 6.23 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ / rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ // 6.24 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam / avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // 6.25 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim / stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // 6.26 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ / sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā // 6.27 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ / na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // 6.28 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam / upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // 6.29 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau / anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // 6.30 śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ / mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm // 6.31 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ / amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ // 6.32 marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām / guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // 6.33 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ / vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ // 6.34 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam / śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // 6.35 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām / caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // 6.36 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā / asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // 6.37 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ / nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // 6.38 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ / upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // 6.39 sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā / avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // 6.40 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam / paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // 6.41 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā / upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // 6.42 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ / hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // 6.43 avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim / bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // 6.44 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ / svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // 6.45 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ / lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // 6.46 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ / acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // 6.47 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ / saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // 7.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ / rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // 7.2 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām / āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // 7.3 tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ / nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ // 7.4 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas / sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // 7.5 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām / tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // 7.6 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya / gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // 7.7 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ / sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // 7.8 atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya / āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // 7.9 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni / kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // 7.10 sambhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ / tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // 7.11 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām / niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // 7.12 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ / yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // 7.13 saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim / paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ // 7.14 pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ / kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ // 7.15 yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle / ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // 7.16 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm / āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // 7.17 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā / sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje // 7.18 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena / āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // 7.19 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ / sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // 7.20 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena / ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // 7.21 sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu / udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // 7.22 sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām / vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // 7.23 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām / savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // 7.24 nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī / ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā // 7.25 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni / adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // 7.26 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ / saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ // 7.27 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām / sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // 7.28 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām / sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām // 7.29 utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum / ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // 7.30 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke / śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // 7.31 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ / mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // 7.32 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa / saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // 7.33 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena / sampṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena // 7.34 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā / kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // 7.35 ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu / mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse // 7.36 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram / samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // 7.37 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram / āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // 7.38 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni / ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // 7.39 sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām / jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // 7.40 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam / surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // 8.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ / vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // 8.2 nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ / nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // 8.3 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ / puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // 8.4 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ / vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // 8.5 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā / viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // 8.6 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam / upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // 8.7 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ / iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // 8.8 samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ / pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // 8.9 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ / priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // 8.10 sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ / sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // 8.11 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām / kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // 8.12 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām / nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // 8.13 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā / na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // 8.14 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā / samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // 8.15 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam / stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // 8.16 kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā / balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // 8.17 vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā / taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // 8.18 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ / payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī // 8.19 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave / vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // 8.20 pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ / mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ // 8.21 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ / same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // 8.22 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā / sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // 8.23 samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ / dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // 8.24 samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ / citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // 8.25 viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ / savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ // 8.26 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ / payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // 8.27 praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ / dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ // 8.28 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ / mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // 8.29 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ / kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // 8.30 vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ / vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // 8.31 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ / taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā // 8.32 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ / atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ // 8.33 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye / hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // 8.34 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane / śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // 8.35 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam / iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // 8.36 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane / srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // 8.37 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam / hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // 8.38 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ / upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ // 8.39 vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam / nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam // 8.40 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ / yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // 8.41 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu / nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // 8.42 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati / muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // 8.43 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ / kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī // 8.44 parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ / upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām // 8.45 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī / akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ // 8.46 tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ / yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // 8.47 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā / sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // 8.48 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ / savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // 8.49 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam / mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade // 8.50 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ / sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // 8.51 nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam / natabhruvo maṇḍayadi sma vigrahe balikriyā cātilakaṃ tadāspadam // 8.52 nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ / nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // 8.53 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ / janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // 8.54 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ / utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe // 8.55 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ / saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // 8.56 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram / baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // 8.57 vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ / tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe // 9.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau / dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // 9.2 aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā / kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // 9.3 gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau / āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // 9.4 muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ / sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // 9.5 kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ / sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // 9.6 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya / astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // 9.7 ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ / āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // 9.8 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ / sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe // 9.9 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā / saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī // 9.10 auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ / saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // 9.11 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe / bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // 9.12 icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām / āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // 9.13 yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau / nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā // 9.14 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu / pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // 9.15 rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya / spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // 9.16 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ / cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // 9.17 ujjhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje / dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // 9.18 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ / khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ // 9.19 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt / kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse // 9.20 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle / niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // 9.21 lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse / daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ // 9.22 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ / hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // 9.23 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ / vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // 9.24 na prasādam ucitaṃ gamitā dyair noddhṛtaṃ timiram adrivanebhyaḥ / diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā // 9.25 māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan / mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // 9.26 śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ / udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // 9.27 preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi / kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // 9.28 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede / nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // 9.29 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena / sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // 9.30 gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām / ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // 9.31 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ / yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ // 9.32 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ / yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // 9.33 sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam / saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // 9.34 na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā / sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // 9.35 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ / māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // 9.36 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ / manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // 9.37 āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam / nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // 9.38 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī / ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // 9.39 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ / yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // 9.40 yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma / kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva // 9.41 śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ / saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // 9.42 dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ / kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // 9.43 sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam / subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // 9.44 savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena / yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // 9.45 śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya / māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // 9.46 loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena / vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // 9.47 hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci / maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // 9.48 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ / saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // 9.49 pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ / yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // 9.50 pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni / sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // 9.51 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde / māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ // 9.52 kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ / ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // 9.53 bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā / hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // 9.54 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ / āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // 9.55 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām / ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // 9.56 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām / phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // 9.57 prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ / tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // 9.58 vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm / jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // 9.59 locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā / vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // 9.60 tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā / yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // 9.61 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ / āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // 9.62 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu / sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // 9.63 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye / vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // 9.64 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni / yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // 9.65 bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām / vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // 9.66 rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe / vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // 9.67 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam / kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // 9.68 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam / ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // 9.69 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ / yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // 9.70 cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ / saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // 9.71 dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye / māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // 9.72 śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu / īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // 9.73 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam / vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ // 9.74 nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām / rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // 9.75 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam / harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // 9.76 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu / vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // 9.77 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām / virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // 9.78 atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ / vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // 10.1 drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām / avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // 10.2 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām / aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī // 10.3 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ / pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // 10.4 avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni / abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // 10.5 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ / upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // 10.6 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ / kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni // 10.7 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām / ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // 10.8 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ / bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām // 10.9 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ / anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ // 10.10 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ / śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya // 10.11 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ / havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // 10.12 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām / dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // 10.13 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā / sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // 10.14 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ / avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre // 10.15 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi / alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // 10.16 atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena / prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // 10.17 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ / yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // 10.18 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām / vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // 10.19 parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām / viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // 10.20 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena / nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // 10.21 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā / parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // 10.22 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde / jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // 10.23 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā / śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe // 10.24 samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā / śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // 10.25 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam / priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // 10.26 mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu / aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // 10.27 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ / guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ // 10.28 nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam / vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // 10.29 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ / surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // 10.30 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim / kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // 10.31 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam / dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // 10.32 muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena / alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // 10.33 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī / madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // 10.34 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā / avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // 10.35 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya / iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // 10.36 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya / bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // 10.37 śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ / avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // 10.38 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu / abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni // 10.39 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena / madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // 10.40 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā / prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // 10.41 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram / caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // 10.42 aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu / savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // 10.43 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ / sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // 10.44 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe / cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // 10.45 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham / nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // 10.46 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā / hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // 10.47 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena / gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // 10.48 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām / bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā // 10.49 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe / punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ // 10.50 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām / upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // 10.51 salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ / surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // 10.52 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī / tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit // 10.53 sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam / abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe // 10.54 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ / bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // 10.55 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit / agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne // 10.56 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ / śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena // 10.57 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ / prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // 10.58 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ / iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // 10.59 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam / sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // 10.60 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ / adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // 10.61 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje / jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // 10.62 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute / manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // 10.63 athāmarṣān nisargāc ca jitendriyatayā tayā / āgajāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ // 11.1 munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ / drāghīyasā vayotītaḥ pariklāntaḥ kilādhvanā // 11.2 jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ / pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā // 11.3 viśadabhrūyugacchannavalitāpāṅgalocanaḥ / prāleyāvatatimlānapalāśābja iva hradaḥ // 11.4 āsaktabharanīkāśair aṅgaiḥ parikṛśair api / adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ // 11.5 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā / aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ // 11.6 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ / cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam // 11.7 abhitas taṃ pṛthāsūnuḥ snehena paritastare / avijñāte 'pi bandhau hi balāt prahlādate manaḥ // 11.8 ātitheyīm athāsādya sutādapacitiṃ hariḥ / viśramya viṣṭare nāma vyājahāreti bhāratīm // 11.9 tvayā sādhu samārambhi nave vayasi yat tapaḥ / hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ // 11.10 śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ / sulabhā ramyatā loke durlabhaṃ hi guṇārjanam // 11.11 śaradambudharacchāyā gatvaryo yauvanaśriyaḥ / āpātaramyā viṣayāḥ paryantaparitāpinaḥ // 11.12 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ / iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ // 11.13 cittavān asi kalyāṇī yat tvāṃ matir upasthitā / viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ // 11.14 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā / tapasvino hi vasate kevalājinavalkale // 11.15 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare / maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ // 11.16 bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ / asis tava tapasthasya na samarthayate śamam // 11.17 jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ / krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ // 11.18 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ / glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ // 11.19 mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ / tau hi tattvāvabodhasya durucchedāv upaplavau // 11.20 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ / udanvān iva sindhūnām āpadām eti pātratām // 11.21 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ / tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām // 11.22 durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ / bhogān bhogān ivāheyān adhyāsyāpan na durlabhā // 11.23 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate / āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ // 11.24 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ / sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ // 11.25 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ / apriyair iva saṃyogo viprayogaḥ priyaiḥ saha // 11.26 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ / vipralambho 'pi lābhāya sati priyasamāgame // 11.27 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ / tadaikākī sabandhuḥ sann iṣṭena rahito yadā // 11.28 yuktaḥ pramādyasi hitād apetaḥ paritapyase / yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane // 11.29 janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām / bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ // 11.30 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ / ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana // 11.31 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ / jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ // 11.32 paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ / avidheyendriyaḥ puṃsāṃ gaur ivaitei vidheyatām // 11.33 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī / iti svapnopamān matvā kāmān mā gās tadaṅgatām // 11.34 śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ / sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ // 11.35 vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā / pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ // 11.36 vyāhṛtya marutāṃ patyāv iti vācam avasthite / vacaḥ praśrayagambhīram athovāca kapidhvajaḥ // 11.37 prasādaramyam ojasvi garīyo lāghavānvitam / sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam // 11.38 nyāyanirṇītasāratvān nirapekṣam ivāgame / aprakampyatayānyeṣām āmnāyavacanopamam // 11.39 alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam / audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva // 11.40 idam īdṛgguṇopetaṃ labdhāvasarasādhanam / vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ // 11.41 na jñātaṃ tāta yatnasya paurvāparyam amuṣya te / śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi // 11.42 avijñātaprabandhasya vaco vācaspater iva / vrajaty aphalatām eva nayadruha ivehitam // 11.43 śreyaso 'py asya te tāta vacaso nāsmi bhājanam / nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ // 11.44 kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ / sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane // 11.45 kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam / bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ // 11.46 durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ / nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā // 11.47 tenānujasahāyena draupadyā ca mayā vinā / bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate // 11.48 hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ / marmacchidā no vacasā niratakṣann arātayaḥ // 11.49 upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau / bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ // 11.50 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām / abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ // 11.51 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ / arudhyetām itīvāsyā nayane bāṣpavāriṇe // 11.52 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ / sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā // 11.53 sthityatikrāntibhīrūṇi svacchāny ākulitāny api / toyāni toyarāśīnāṃ manāṃsi ca manasvinām // 11.54 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata / asanmaitrī hi doṣāya kūlacchāyeva sevitā // 11.55 apavādād abhītasya samasya guṇadoṣayoḥ / asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva // 11.56 dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ / yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet // 11.57 avadhūyāribhir nītā hariṇais tulyavṛttitām / anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // 11.58 śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ / janmino mānahinasya tṛṇasya ca samā gatiḥ // 11.59 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām / priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // 11.60 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ / puruṣas tāvad evāsau yāvan mānān na hīyate // 11.61 sa pumān arthavaj janmā yasya nāmni puraḥsthite / nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ // 11.62 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ / na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā // 11.63 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā / yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam // 11.64 udāharaṇam āśīḥṣu prathame te manasvinām / śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate // 11.65 na sukhaṃ prārthaye nārtham udanvadvīcicañcalam / nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam // 11.66 pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam / vaidhavyatāpitārātivanitālocanāmbubhiḥ // 11.67 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ / asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān // 11.68 vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām / nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ // 11.69 ajanmā puruṣas tāvad gatāsus tṛṇam eva vā / yāvan neṣubhir ādatte viluptam aribhir yaśaḥ // 11.70 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati / puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // 11.71 kṛtaṃ puruṣaśabdena jātimātrāvalambinā / yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ // 11.72 grasamānam ivaujāṃsi sadasā gauraveritam / nāma yasyābhinandanti dviṣo 'pi sa pumān pumān // 11.73 yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā / mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ // 11.74 sa vaṃśasyāvadātasya śaśāṅkasyeva lāñchanam / kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā // 11.75 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī / āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ // 11.76 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me / tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ // 11.77 svadharmam anurundhante nātikramam arātibhiḥ / palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ // 11.78 vicchinnābhravilāyaṃ vā vilīye nagamūrdhani / ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare // 11.79 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ / aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa // 11.80 prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ / lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve // 11.81 atha vāsavasya vacanena ruciravadanas trilocanam / klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // 12.1 abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ / tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // 12.2 vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ / vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // 12.3 na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam / tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // 12.4 na visismiye na viṣasāda muhur alasatāṃ nu cādade / sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // 12.5 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam / trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ // 12.6 jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ / dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // 12.7 japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ / tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam // 12.8 kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ / śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute // 12.9 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ / tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // 12.10 parikīrṇam udyatabhujasya bhuvanavivare durāsadam / jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // 12.11 rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ / bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // 12.12 mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā / hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // 12.13 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ / rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ // 12.14 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ / taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // 12.15 na dadāha bhūruhavanāni haritanayadhāma dūragam / na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // 12.16 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva / nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // 12.17 parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ / śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // 12.18 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ / tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // 12.19 kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini / sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane // 12.20 sthitam unnate tuhinaśailaśirasi bhuvanātivartinā / sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // 12.21 anujānumadhyamavasaktavitatavapuṣā mahāhinā / lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam // 12.22 pariṇāhinā tuhinarāśiviśadam upavītasūtratām / nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // 12.23 plutamālatīsitakapālakamudam uparuddhamūrdhajam / śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // 12.24 munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ / pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // 12.25 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati / jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // 12.26 sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ / valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate // 12.27 calane 'vaniś calati tasya karaṇaniyame sadiṅmukham / stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam // 12.28 sa tadojasā vijitasāram amaraditijopasaṃhitam / viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram // 12.29 vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati / prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // 12.30 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana / trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // 12.31 iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade / bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // 12.32 badarītapovananivāsaniratam avagāta mānyathā / dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // 12.33 dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ / krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // 12.34 ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ / pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // 12.35 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ / hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // 12.36 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan / pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // 12.37 nihate viḍambitakirātanṛpativapuṣā ripau mayā / muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // 12.38 tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ / sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // 12.39 iti tān udāram anunīya viṣamaharicandanālinā / gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā // 12.40 vadanena puṣpitalatāntaniyamitavilambitamaulinā / bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // 12.41 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam / meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // 12.42 anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ / śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // 12.43 viracayya kānanavibhāgam anugiram atheśvarājñayā / bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // 12.44 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ / pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // 12.45 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ / ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // 12.46 camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite / vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ // 12.47 harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ / svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // 12.48 bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ / paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // 12.49 mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ / vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // 12.50 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ / klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // 12.51 iti cālayann acalasānuvanagahanajān umāpatiḥ / prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm // 12.52 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ / pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // 12.53 kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ / pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // 12.54 vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede / mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // 13.1 sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ / jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam // 13.2 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ / ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ // 13.3 iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim / mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // 13.4 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ / avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // 13.5 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me / vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // 13.6 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ / paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // 13.7 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve / abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam // 13.8 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe / pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni // 13.9 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya / kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // 13.10 avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā / pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // 13.11 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ / niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // 13.12 kuru tāta tapāṃsy amārgadāyī vijayāyety alam anvaśān munir mām / balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // 13.13 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe / upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ // 13.14 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena / svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede // 13.15 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm / adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // 13.16 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ / racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām // 13.17 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ / dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ // 13.18 sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham / ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ // 13.19 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ / nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // 13.20 vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ / pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // 13.21 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ / vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // 13.22 apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ / yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // 13.23 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ / bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe // 13.24 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda / kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // 13.25 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu / sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene // 13.26 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ / saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // 13.27 sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam / laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ // 13.28 avivekavṛthāśramāv ivārthaṃ kṣayalobhāv iva saṃśritānurāgam / vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam // 13.29 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa / nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // 13.30 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā / asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse // 13.31 sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ / na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // 13.32 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam / kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa // 13.33 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ / anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // 13.34 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram / saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // 13.35 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim / sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // 13.36 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam / prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // 13.37 dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ / rājase munir apīha kārayann ādhipatyam iva śātamanyavam // 13.38 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām / dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // 13.39 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī / īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // 13.40 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ / hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam // 13.41 smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ / dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // 13.42 ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ / yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // 13.43 tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām / yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ // 13.44 nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ / so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // 13.45 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte / nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // 13.46 saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ / kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // 13.47 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ / ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // 13.48 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā / nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // 13.49 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim / vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // 13.50 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te / taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // 13.51 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ / svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // 13.52 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ / bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim // 13.53 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ / prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // 13.54 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ / kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam // 13.55 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api / arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // 13.56 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam / rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // 13.57 nābhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cādaraḥ / santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // 13.58 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ / tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // 13.59 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā / sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām // 13.60 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam / kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // 13.61 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ / jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // 13.62 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ / akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // 13.63 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām / āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // 13.64 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ / dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // 13.65 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate / vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // 13.66 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ / gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // 13.67 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ / bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // 13.68 ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ / ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame // 13.69 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ / sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // 13.70 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm / asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // 13.71 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ / jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ // 14.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe / ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ // 14.2 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām / pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī // 14.3 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye / nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām // 14.4 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ / iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ // 14.5 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm / pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ // 14.6 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam / tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate // 14.7 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ / hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā // 14.8 dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ / na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ // 14.9 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā / anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ // 14.10 yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam / ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate // 14.11 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam / dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ // 14.12 vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te / prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ // 14.13 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā / jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā // 14.14 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ / kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ // 14.15 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā / śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate // 14.16 atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam / avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ // 14.17 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām / kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ // 14.18 abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ / vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ // 14.19 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te / athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // 14.20 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate / guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ // 14.21 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ / sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ // 14.22 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām / samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā // 14.23 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ / sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // 14.24 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam / śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // 14.25 itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā / yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ // 14.26 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ / yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ // 14.27 raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ / puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ // 14.28 jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ / asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ // 14.29 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram / vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ // 14.30 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ / vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ // 14.31 sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ / gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam // 14.32 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām / kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire // 14.33 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā / gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ // 14.34 tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam / parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam // 14.35 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham / śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau // 14.36 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini / alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim // 14.37 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ / puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare // 14.38 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā / vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam // 14.39 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā / samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva // 14.40 harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ / manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam // 14.41 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ / gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva // 14.42 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare / yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam // 14.43 tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ / mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ // 14.44 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ / mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ // 14.45 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu / dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ // 14.46 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā / mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ // 14.47 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ / raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā // 14.48 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ / saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī // 14.49 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam / muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ // 14.50 vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ / sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ // 14.51 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ / bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ // 14.52 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ / sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire // 14.53 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api / javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ // 14.54 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire / na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ // 14.55 samujjhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ / prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm // 14.56 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam / prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ // 14.57 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam / tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva // 14.58 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā / vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ // 14.59 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati / amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham // 14.60 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ / kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ // 14.61 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā / tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī // 14.62 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ / balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // 14.63 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ / ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe // 14.64 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau / katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe // 14.65 atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ / bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ // 15.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ / muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // 15.2 khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā / āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // 15.3 āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu / vyaktim āyāti mahatāṃ māhātmyam anukampayā // 15.4 sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ / lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // 15.5 trāsajihmaṃ yataś caitān mandam evānviyāya saḥ / nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // 15.6 athāgre hasatā sācisthitena sthirakīrtinā / senānyā te jagadire kiṃcidāyastacetasā // 15.7 mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ / kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // 15.8 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ / amī vo mogham udgūrṇā hasantīva mahāsayaḥ // 15.9 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām / vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // 15.10 pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ / gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // 15.11 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ / nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // 15.12 mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ / praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // 15.13 na nonanunno 'nunneno na nā nānānanā nanu / nunno 'nunno na nunneno nānenānunnanun na nut // 15.14 varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān / prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ // 15.15 syandanā no caturagāḥ surebhā vāvipattayaḥ / syandanā no ca turagāḥ surebhāvā vipattayaḥ // 15.16 bhavadbhir adhunārātiparihāpitapauruṣaiḥ / hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // 15.17 vetraśākakuje śaile 'leśaije 'kukaśātrave / yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // 15.18 ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā / icchatīśaś cyutācārān dārān iva nigopitum // 15.19 nanu ho mathanā rāgho ghorā nāthamaho nu na / tayadātavadā bhīmā mābhīdā bata dāyata // 15.20 kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ / jvalitānyaguṇair gurvī sthitā tejasi mānyatā // 15.21 niśitāsirato 'bhīko nyejate 'maraṇā rucā / sārato na virodhī naḥ svābhāso bharavān uta // 15.22 tanuvārabhaso bhāsvān adhīro 'vinatorasā / cāruṇā ramate janye ko 'bhīto rasitāśini // 15.23 nirbhinnapātitāśvīyaniruddharathavartmani / hatadvipanagaṣṭhyūtarudhirāmbunadākule // 15.24 devākānini kāvāde vāhikāsvasvakāhi vā / kākārebhabhare kākā nisvabhavyavyabhasvani // 15.25 pranṛttaśavavitrastaturagākṣiptasārathau / mārutāpūrṇatūṇīravikruṣṭahatasādini // 15.26 sasattvaratide nityaṃ sadarāmarṣanāśini / tvarādhikakasannāde ramakatvam akarṣati // 15.27 āsure lokavitrāsavidhāyini mahāhave / yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // 15.28 iti śāsati senānyāṃ gacchatas tān anekadhā / niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // 15.29 munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ / śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // 15.30 dūnās te 'ribalād ūnā nirebhā bahu menire / bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // 15.31 maheṣujaladhau śatror vartamānā duruttare / prāpya pāram iveśānam āśaśvāsa patākinī // 15.32 sa babhāra raṇāpetāṃ camūṃ paścād avasthitām / puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // 15.33 muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ / dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // 15.34 tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ / vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ // 15.35 parimohayamāṇena śikṣālāghavalīlayā / jaiṣṇavī viśikhaśreṇī parijahre pinākinā // 15.36 avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ / pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // 15.37 cāracuñcuś cirārecī cañcaccīrarucā rucaḥ / cacāra ruciraś cāru cārair ācāracañcuraḥ // 15.38 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ / dhṛtolkānalayogena tulyam aṃśumatā babhau // 15.39 pārthabāṇāḥ paśupater āvavrur viśikhāvalim / payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim // 15.40 śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā / rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // 15.41 tena vyātenire bhīmā bhīmārjanaphalānanāḥ / na nānukampya viśikhāḥ śikhādharajavāsasaḥ // 15.42 dyuviyadgāminī tārasaṃrāvavihataśrutiḥ / haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ // 15.43 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ / jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // 15.44 jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ / dānavarṣīkṛtāśaṃso nāgarāja ivābabhau // 15.45 viphalīkṛtayatnasya kṣatabāṇasya śambhunā / gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // 15.46 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā / jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // 15.47 śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline / prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ // 15.48 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ / nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // 15.49 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya / ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // 15.50 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ / calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // 15.51 vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ / vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // 15.52 sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam / aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ // 15.53 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ / sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // 16.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ / sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ // 16.2 vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā / mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // 16.3 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti / vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ // 16.4 hatāhatety uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram / na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // 16.5 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya / rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // 16.6 bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām / nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // 16.7 rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni / saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // 16.8 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām / mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ // 16.9 asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ / ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni // 16.10 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī / neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // 16.11 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa / arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // 16.12 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena / nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // 16.13 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām / āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ // 16.14 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ / na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // 16.15 ujjhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni / lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // 16.16 iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām / śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ // 16.17 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ / gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // 16.18 puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ / nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // 16.19 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī / saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda ivāpavarge // 16.20 aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ / dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // 16.21 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ / sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // 16.22 parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre / bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // 16.23 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam / alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // 16.24 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ / prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ // 16.25 prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ / mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī // 16.26 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī / sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // 16.27 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena / kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ // 16.28 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre / atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni // 16.29 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām / madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // 16.30 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ / sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // 16.31 chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām / yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // 16.32 tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā / nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // 16.33 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te / muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // 16.34 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ / kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // 16.35 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe / bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // 16.36 jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni / trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // 16.37 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ / rarāja sarpāvalir ullasantī taraṅgamāleva nabhorṇavasya // 16.38 niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām / gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // 16.39 prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ / niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // 16.40 ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam / vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // 16.41 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena / netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // 16.42 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni / garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene // 16.43 tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena / jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // 16.44 manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām / vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām // 16.45 darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā / javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe // 16.46 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ / antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // 16.47 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām / mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena // 16.48 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iavāpavargam / anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // 16.49 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ / āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // 16.50 bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ / vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // 16.51 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni / mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // 16.52 muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ / taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ // 16.53 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve / pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // 16.54 tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ / adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // 16.55 parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi / kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire // 16.56 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām / vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // 16.57 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ / asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // 16.58 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ / praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // 16.59 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire / upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // 16.60 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam / tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // 16.61 atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām / vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // 16.62 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim / vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // 16.63 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm / astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ // 16.64 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu / dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena // 17.1 bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā / spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ // 17.2 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam / āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge // 17.3 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ / samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ // 17.4 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam / laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa // 17.5 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu / jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse // 17.6 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān / sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām // 17.7 tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya / nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // 17.8 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ / ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // 17.9 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam / balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ // 17.10 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte / agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // 17.11 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ / abhyutthitasyādripater nitambam arkasya pādā iva haimanasya // 17.12 samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām / viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya // 17.13 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam / ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // 17.14 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti / tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // 17.15 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ / tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // 17.16 tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ / gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ // 17.17 evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan / iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // 17.18 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ / sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // 17.19 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ / pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni // 17.20 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena / śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // 17.21 kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya / taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ // 17.22 prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ / ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // 17.23 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya / bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // 17.24 svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke / paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ // 17.25 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām / ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ // 17.26 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ / netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ // 17.27 soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ / chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // 17.28 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām / satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // 17.29 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ / akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // 17.30 citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām / samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // 17.31 tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena / hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ // 17.32 anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena / suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // 17.33 astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim / viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // 17.34 tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya / maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma // 17.35 rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ / anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre // 17.36 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau / tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam // 17.37 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau / vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // 17.38 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau / yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī // 17.39 tenātimittena tathā na pārthas tayor yathā riktatayānutepe / svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // 17.40 pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ / parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ // 17.41 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva / sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // 17.42 taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda / hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam // 17.43 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham / caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya // 17.44 vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām / pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya // 17.45 vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt / nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // 17.46 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre / mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam // 17.47 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam / śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha // 17.48 saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu / muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ // 17.49 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ / āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // 17.50 sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa / śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ // 17.51 rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ / samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva // 17.52 vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ / vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // 17.53 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ / japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // 17.54 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ / tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe // 17.55 śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ / hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva // 17.56 yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ / tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // 17.57 śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ / jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // 17.58 ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ / riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // 17.59 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā / sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām // 17.60 nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne / ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // 17.61 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām / īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // 17.62 unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ / gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // 17.63 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya / janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ // 17.64 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe / dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // 18.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ / sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // 18.2 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ / ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // 18.3 vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ / abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // 18.4 urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ / bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // 18.5 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ / tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // 18.6 abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā / bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // 18.7 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ / karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // 18.8 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā / samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // 18.9 pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau / vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // 18.10 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ / caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // 18.11 viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ / caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // 18.12 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān / kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // 18.13 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā / guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // 18.14 atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā / svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // 18.15 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam / nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // 18.16 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ / vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe // 18.17 āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya / rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje // 18.18 haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ / cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ // 18.19 muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ / jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram // 18.20 kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ / tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // 18.21 śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ / jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // 18.22 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate / na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // 18.23 saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ / yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // 18.24 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya / tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // 18.25 vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim / iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // 18.26 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā / rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // 18.27 dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ / samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte // 18.28 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ / samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // 18.29 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām / adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // 18.30 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ / namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam // 18.31 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ / srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // 18.32 avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ / tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // 18.33 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ / tena sarvabhuvanātiga loke nopamānam asi nāpy upemayaḥ // 18.34 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam / tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // 18.35 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam / pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // 18.36 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram / parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // 18.37 bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām / dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // 18.38 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena / nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // 18.39 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ / mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // 18.40 aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase / atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // 18.41 asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi / virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi // 18.42 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge / samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu // 18.43 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā / jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // 18.44 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ / parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // 18.45 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai / avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // 18.46 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ / svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ // 18.47 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ / nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // 18.48