asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ / pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // 1.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe / bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm // 1.2 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam / eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ // 1.3 yaś cāpsarovibhramamaṇḍanānāṃ saṃpādayitrīṃ śikharair bibharti / balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām // 1.4 āmekhalaṃ saṃcaratāṃ ghanānāṃ cchāyām adhaḥsānugatāṃ niṣevya / udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ // 1.5 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām / vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ // 1.6 nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ / vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam // 1.7 yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena / udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum // 1.8 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām / yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // 1.9 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ / bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ // 1.10 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra / na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ // 1.11 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram / kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva // 1.12 lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ / yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ // 1.13 yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām / darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti // 1.14 bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ / yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ // 1.15 saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ / padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ // 1.16 yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca / prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat // 1.17 sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ / menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme // 1.18 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge / manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ // 1.19 asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam / kruddhe 'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // 1.20 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī / satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede // 1.21 sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā / samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat // 1.22 prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi / śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva // 1.23 tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse / vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva // 1.24 dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā / pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi // 1.25 tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva / u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma // 1.26 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim / anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā // 1.27 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ / saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca // 1.28 mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca / reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye // 1.29 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ / sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ // 1.30 asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya / kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede // 1.31 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam / babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena // 1.32 abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau / ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām // 1.33 sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu / vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni // 1.34 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye / śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ // 1.35 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ / labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ // 1.36 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ / āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam // 1.37 tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ / nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ // 1.38 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā / ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam // 1.39 anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham / madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam // 1.40 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ / parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena // 1.41 kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya / anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // 1.42 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām / umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ // 1.43 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham / tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya // 1.44 svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci / apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā // 1.45 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā / tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ // 1.46 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā / tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca // 1.47 lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ / taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ // 1.48 sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena / sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva // 1.49 tāṃ nāradaḥ kāmacaraḥ kadā cit kanyāṃ kila prekṣya pituḥ samīpe / samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya // 1.50 guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ / ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam // 1.51 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka / abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe // 1.52 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja / tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt // 1.53 sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru / prasthaṃ himādrer mṛganābhigandhi kiṃ cit kvaṇatkiṃnaram adhyuvāsa // 1.54 gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ / manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu // 1.55 tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān / dṛṣṭaḥ kathaṃ cid gavayair vivignair asoḍhasiṃhadhvanir unnanāda // 1.56 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ / svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra // 1.57 anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā / ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām // 1.58 pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene / vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ // 1.59 avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī / giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // 1.60 tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ / turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ // 2.1 teṣām āvir abhūd brahmā parimlānamukhaśriyām / sarasāṃ suptapadmānāṃ prātar dīdhitimān iva // 2.2, / atha sarvasya dhātāraṃ te sarve sarvatomukham / vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire // 2.3 namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane / guṇatrayavibhāgāya paścād bhedam upeyuṣe // 2.4 yad amogham apām antar uptaṃ bījam aja tvayā / ataś carācaraṃ viśvaṃ prabhavas tasya gīyase // 2.5 tisṛbhis tvam avasthābhir mahimānam udīrayan / pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ // 2.6 strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā / prasūtibhājaḥ sargasya tāv eva pitarau smṛtau // 2.7 svakālaparimāṇena vyastarātriṃdivasya te / yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau // 2.8 jagadyonir ayonis tvaṃ jagadanto nirantakaḥ / jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ // 2.9 ātmānam ātmanā vetsi sṛjasy ātmānam ātmanā / ātmanā kṛtinā ca tvam ātmany eva pralīyase // 2.10 dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ / vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu // 2.11 udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam / karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām // 2.12 tvām āmananti prakṛtiṃ puruṣārthapravartinīm / taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ // 2.13 tvaṃ pitṝṇām api pitā devānām api devatā / parato 'pi paraś cāsi vidhātā vedhasām api // 2.14 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ / vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param // 2.15 iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ / prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ // 2.16 purāṇasya kaves tasya caturmukhasamīritā / pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī // 2.17 svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ / yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ // 2.18 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā / himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ // 2.19 praśamād arciṣām etad anudgīrṇasurāyudham / vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate // 2.20 kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ / mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // 2.21 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam / apaviddhagado bāhur bhagnaśākha iva drumaḥ // 2.22 yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā / kurute 'sminn amoghe 'pi nirvāṇālātalāghavam // 2.23 amī ca katham ādityāḥ pratāpakṣatiśītalāḥ / citranyastā iva gatāḥ prakāmālokanīyatām // 2.24 paryākulatvān marutāṃ vegabhaṅgo 'numīyate / ambhasām oghasaṃrodhaḥ pratīpagamanād iva // 2.25 āvarjitajaṭāmaulivilambiśaśikoṭayaḥ / rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ // 2.26 labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ / apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ // 2.27 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ / mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā // 2.28 tato mandāniloddhūtakamalākaraśobhinā / guruṃ netrasahasreṇa codayām āsa vāsavaḥ // 2.29 sa dvinetro hareś cakṣuḥ sahasranayanādhikam / vācaspatir uvācedaṃ prāñjalir jalajāsanam // 2.30 evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam / pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho // 2.31 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ / upaplavāya lokānāṃ dhūmaketur ivotthitaḥ // 2.32 pure tāvantam evāsya tanoti ravir ātapam / dīrghikākamalonmeṣo yāvanmātreṇa sādhyate // 2.33 sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate / nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām // 2.34 vyāvṛttagatir udyāne kusumasteyasādhvasāt / na vāti vāyus tatpārśve tālavṛntānilādhikam // 2.35 paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ / udyānapālasāmānyam ṛtavas tam upāsate // 2.36 tasyopāyanayogyāni ratnāni saritāṃ patiḥ / katham apy ambhasām antar ā niṣpatteḥ pratīkṣate // 2.37 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi / sthirapradīpatām etya bhujaṃgāḥ paryupāsate // 2.38 tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ / anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ // 2.39 ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam / śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // 2.40 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ / abhijñāś chedapātānāṃ kriyante nandanadrumāḥ // 2.41 vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ / cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ // 2.42 utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ / ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu // 2.43 mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam / hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam // 2.44 bhuvanālokanaprītiḥ svargibhir nānubhūyate / khilībhūte vimānānāṃ tadāpātabhayāt pathi // 2.45 yajvabhiḥ saṃbhṛtaṃ havyaṃ vitateṣv adhvareṣu saḥ / jātavedomukhān māyī miṣatām ācchinatti naḥ // 2.46 uccair uccaiḥśravās tena hayaratnam ahāri ca / dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ // 2.47 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ / vīryavaty auṣadhānīva vikāre sāṃnipātike // 2.48 jayāśā yatra cāsmākaṃ pratighātotthitārciṣā / haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ // 2.49 tadīyās toyadeṣv adya puṣkarāvartakādiṣu / abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ // 2.50 tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye / karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ // 2.51 goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit / pratyāneṣyati śatrubhyo bandīm iva jayaśriyam // 2.52 vacasy avasite tasmin sasarja giram ātmabhūḥ / garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā // 2.53 saṃpatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām / na tv asya siddhau yāsyāmi sargavyāpāram ātmanā // 2.54 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam / viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāṃpratam // 2.55 vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam / vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ // 2.56 saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ / aṃśād ṛte niṣiktasya nīlalohitaretasaḥ // 2.57 sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam / paricchinnaprabhāvarddhir na mayā na ca viṣṇunā // 2.58 umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ / śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat // 2.59 ubhe eva kṣame voḍhum ubhayor vīryam āhitam / sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama // 2.60 tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ / mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ // 2.61 iti vyāhṛtya vibudhān viśvayonis tirodadhe / manasy āhitakartavyās te 'pi pratiyayur divam // 2.62 tatra niścitya kandarpam agamat pākaśāsanaḥ / manasā kāryasaṃsiddhitvarādviguṇaraṃhasā // 2.63 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe / sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā // 2.64 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta / prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu // 3.1 sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ / bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam // 3.2 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti / anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te // 3.3 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ / yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī // 3.4 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ / baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // 3.5 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te / kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ // 3.6 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām / nitambinīm icchasi muktalajjāṃ kaṇṭḥe svayaṃgrāhaniṣaktabāhum // 3.7 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ / yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // 3.8 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ / bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // 3.9 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā / kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye // 3.10 athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham / saṃkalpithārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe // 3.11 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca / vajraṃ tapovīryamahatsu kuṇṭḥaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca // 3.12 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye / vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ // 3.13 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam / nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva // 3.14 amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ / sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā // 3.15 tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva / yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam // 3.16 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām / anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ // 3.17 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva / apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ // 3.18 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam / apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma // 3.19 surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām / cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ // 3.20 madhuś ca te manmatha sāhacaryād āsav anukto 'pi sahāya eva / samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya // 3.21 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe / airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ // 3.22 sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ / aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma // 3.23 tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī / saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe // 3.24 kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya / dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja // 3.25 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni / pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // 3.26 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe / niveśayām āsa madhur dvirephān nāmākṣarāṇīva manobhavasya // 3.27 varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ / prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ // 3.28 bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni / sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām // 3.29 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya / rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra // 3.30 mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ / madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ // 3.31 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja / manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya // 3.32 himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām / svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu // 3.33 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim / prayatnasaṃstambhitavikriyāṇāṃ kathaṃ cid īśā manasāṃ babhūvuḥ // 3.34 taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne / kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ // 3.35 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ / śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ // 3.36 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ / ardhopabhuktena bisena jāyāṃ saṃbhāvayām āsa rathāṅganāmā // 3.37 gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham / puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe // 3.38 paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ / latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni // 3.39 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva / ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti // 3.40 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ / mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt // 3.41 niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram / tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe // 3.42 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe / prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa // 3.43 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām / āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa // 3.44 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam / uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye // 3.45 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram / kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam // 3.46 kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ / netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ // 3.47 avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam / antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam // 3.48 kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ / mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ // 3.49 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam / yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam // 3.50 smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam / nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt // 3.51 nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena / anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā // 3.52 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram / muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // 3.53 āvarjitā kiṃ cid iva stanābhyāṃ vāso vasānā taruṇārkarāgam / paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // 3.54 srastāṃ nitambād avalambamānā punaḥ-punaḥ kesaradāmakāñcīm / nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya // 3.55 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham / pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī // 3.56 tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām / jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse // 3.57 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim / yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma // 3.58 tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃ cid dhṛtabhūmibhāgaḥ / śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda // 3.59 tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām / praveśayām āsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām // 3.60 tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya / vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ // 3.61 umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram / cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya // 3.62 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena / na hīśvaravyāhṛtayaḥ kadā cit puṣyanti loke viparītam artham // 3.63 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ / umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa // 3.64 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa / viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām // 3.65 pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca / saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam // 3.66 haras tu kiṃcitpariluptadhairyaś candrodayārambha ivāmburāśiḥ / umāmukhe bimbaphalādharoṣṭhe vyāpārayām āsa vilocanāni // 3.67 vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ / sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena // 3.68 athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya / hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim // 3.69 sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam / dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim // 3.70 tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya / sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta // 3.71 krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti / tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra // 3.72 tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām / ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva // 3.73 tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya / strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ // 3.74 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca / sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃ cit // 3.75 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām / suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ // 3.76 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā / vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam // 4.1 avadhānapare cakāra sā pralayāntonmiṣite vilocane / na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam // 4.2 ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ / dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam // 4.3 atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī / vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm // 4.4 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā / tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // 4.5 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ / nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ // 4.6 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam / kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate // 4.7 smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam / cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā // 4.8 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam / upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ // 4.9 paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava / vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham // 4.10 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ / vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ // 4.11 nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade-pade / asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā // 4.12 avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ / bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati // 4.13 haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ / vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati // 4.14 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā / virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām // 4.15 pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ / ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām // 4.16 śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca / suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me // 4.17 racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam / dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate // 4.18 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ / tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me // 4.19 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te / caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi // 4.20 madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me / vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api // 4.21 kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā / samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca // 4.22 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ / madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat // 4.23 kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ / na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim // 4.24 atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ / ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ // 4.25 tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca / svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate // 4.26 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam / yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam // 4.27 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ / dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // 4.28 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava / bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ // 4.29 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ / aham asya daśeva paśya mām aviṣahyavyasanapradhūṣitām // 4.30 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā / anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī // 4.31 tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam / vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam // 4.32 śaśinā saha yāti kaumudī saha meghena taḍit pralīyate / pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api // 4.33 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā / navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // 4.34 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ / kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām // 4.35 tad anu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ / viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā // 4.36 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau / avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ // 4.37 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ / nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā // 4.38 iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī / śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata // 4.39 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati / śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi // 4.40 abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ / atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt // 4.41 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ / upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati // 4.42 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm / aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ // 4.43 tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ / ravipītajalā tapātyaye punar oghena hi yujyate nadī // 4.44 itthaṃ rateḥ kim api bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim / tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ // 4.45 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃ babhūva / śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam // 4.46 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī / nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā // 5.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ / avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // 5.2 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām / uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt // 5.3 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ / padaṃ saheta bhramarasya pelavaṃ śirīśapuṣpaṃ na punaḥ patatriṇaḥ // 5.4 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt / ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet // 5.5 kadā cid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī / ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye // 5.6 athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā / prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat // 5.7 vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam / babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati // 5.8 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam / na śaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate // 5.9 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām / akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam // 5.10 visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt / kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ // 5.11 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate / aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale // 5.12 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam / latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca // 5.13 atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat / guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati // 5.14 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ / yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane // 5.15 kṛtābhiśekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm / digdṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate // 5.16 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi / navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam // 5.17 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam / tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame // 5.18 klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata / dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca // 5.19 śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā / vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata // 5.20 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau / apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ-śanaiḥ śyāmikayā kṛtaṃ padam // 5.21 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ / babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ // 5.22 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca / tapātyaye vāribhir ukṣitā navair bhuvā sahoṣmāṇam amuñcad ūrdhvagam // 5.23 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ / valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ // 5.24 śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu / vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ // 5.25 nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā / parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī // 5.26 mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā / tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām // 5.27 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ / tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ // 5.28 mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam / tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā // 5.29 athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā / viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā // 5.30 tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī / bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ // 5.31 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam / umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ // 5.32 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te / api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam // 5.33 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām / cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā // 5.34 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu / ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate // 5.35 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ / tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam // 5.36 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ / yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ // 5.37 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini / tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate // 5.38 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ saṃpratipattum arhasi / yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate // 5.39 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ / ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi // 5.40 kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ / amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada // 5.41 bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī / vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi // 5.42 alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe / parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // 5.43 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam / vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate // 5.44 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ / athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat // 5.45 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate / na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham // 5.46 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate / upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ // 5.47 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām / śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate // 5.48 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ / karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ // 5.49 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ / tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum // 5.50 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum / atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata // 5.51 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam / yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ // 5.52 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī / arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati // 5.53 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ / imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ // 5.54 tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā / na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api // 5.55 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam / anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat // 5.56 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata / kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā // 5.57 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham / iti svahastāllikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ // 5.58 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī / tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam // 5.59 drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api / na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ // 5.60 na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām / tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām // 5.61 agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā / ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ // 5.62 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām / kathaṃ cid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata // 5.63 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ / tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate // 5.64 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase / amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe // 5.65 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ / kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam // 5.66 tvam eva tāvat paricintaya svayaṃ kadā cid ete yadi yogam arhataḥ / vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca // 5.67 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate / alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu // 5.68 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat / stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // 5.69 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā / vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati // 5.70 dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ / kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī // 5.71 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu / vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane // 5.72 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā / apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā // 5.73 iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā / vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite // 5.74 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām / alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām // 5.75 vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā / jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ // 5.76 akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ / sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ // 5.77 vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā / kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ // 5.78 tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye / tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ // 5.79 asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā / karoti pādāv upagamya maulinā vinidramandārarajoruṇāṅgulī // 5.80 vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam / yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati // 5.81 alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ / mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate // 5.82 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ / na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk // 5.83 ito gamiśyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā / svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ // 5.84 taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī / mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau // 5.85 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau / ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte // 5.86 atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm / dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti // 6.1 tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye / cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī // 6.2 sa tatheti pratijñāya visṛjya katham apy umām / ṛṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ // 6.3 te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ / sārundhatīkāḥ sapadi prādur āsan puraḥ prabhoḥ // 6.4 āplutās tīramandārakusumotkiravīciṣu / ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu // 6.5 muktāyajñopavītāni bibhrato haimavalkalāḥ / ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ // 6.6 adhaḥpravarttitāśvena samāvarjitaketunā / sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ // 6.7 āsaktabāhulatayā sārdham uddhṛtayā bhuvā / mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi // 6.8 sargaśeṣapraṇayanād viśvayoner anantaram / purātanāḥ purāvidbhir dhātāra iti kīrtitāḥ // 6.9 prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām / tapasām upabhuñjānāḥ phalāny api tapasvinaḥ // 6.10 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā / sākṣād iva tapaḥsiddhir babhāse bahv arundhatī // 6.11 tām agauravabhedena munīṃś cāpaśyad īśvaraḥ / strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām // 6.12 taddarśanād abhūc chambhor bhūyān dārārtham ādaraḥ / kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam // 6.13 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati / pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ // 6.14 atha te munayaḥ sarve mānayitvā jagadgurum / idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ // 6.15 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam / yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ // 6.16 yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā / manorathasyāviṣayaṃ manoviṣayam ātmanaḥ // 6.17 yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ / kiṃ punar brahmayoner yas tava cetasi vartate // 6.18 satyam arkāc ca somāc ca param adhyāsmahe padam / adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava // 6.19 tvatsaṃbhāvitam ātmānaṃ bahu manyāmahe vayam / prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ // 6.20 yā naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā / sā kim āvedyate tubhyam antarātmāsi dehinām // 6.21 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā / prasīda kathayātmānaṃ na dhiyāṃ pathi vartase // 6.22 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat / atha viśvasya saṃhartā bhāgaḥ katama eṣa te // 6.23 athavā sumahaty eṣā prārthanā deva tiṣṭhatu / cintitopasthitāṃs tāvac chādhi naḥ karavāma kim // 6.24 atha mauligatasyendor viśadair daśanāṃśubhiḥ / upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ // 6.25 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ / nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ // 6.26 so 'haṃ tṛṣṇāturair vṛṣṭiṃ vidyutvān iva cātakaiḥ / ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ // 6.27 ata āhartum icchāmi pārvatīm ātmajanmane / utpattaye havirbhoktur yajamāna ivāraṇim // 6.28 tām asmadarthe yuṣmābhir yācitavyo himālayaḥ / vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ // 6.29 unnatena sthitimatā dhuram udvahatā bhuvaḥ / tena yojitasaṃbandhaṃ vitta mām apy avañcitam // 6.30 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate / bhavatpraṇītam ācāram āmananti hi sādhavaḥ // 6.31 āryāpy arundhatī tatra vyāpāraṃ kartuṃ arhati / prāyeṇaivaṃvidhe kārye purandhrīṇāṃ pragalbhatā // 6.32 tat prayātauṣadhiprasthaṃ siddhaye himavatpuram / mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ // 6.33 tasmin saṃyaminām ādye jāte pariṇayonmukhe / jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ // 6.34 tataḥ paramam ity uktvā pratasthe munimaṇḍalam / bhagavān api saṃprāptaḥ prathamoddiṣṭam āspadam // 6.35 te cākāśam asiśyāmam utpatya paramarṣayaḥ / āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ // 6.36 alakām ativāhyeva vasatiṃ vasusaṃpadām / svargābhiṣyandavamanaṃ kṛtvevopaniveśitam // 6.37 gaṅgāsrotaḥparikṣiptavaprāntarjvalitauṣadhi / bṛhanmaṇiśilāsālaṃ guptāv api manoharam // 6.38 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ / yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ // 6.39 śikharāsaktameghānāṃ vyajante yatra veśmanām / anugarjitasaṃdigdhāḥ karaṇair murajasvanāḥ // 6.40 yatra kalpadrumair eva vilolaviṭapāṃśukaiḥ / gṛhayantrapatākāśrīr apaurādaranirmitā // 6.41 yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu / jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām // 6.42 yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ / anabhijñās tamisrāṇāṃ durdineṣv abhisārikāḥ // 6.43 yauvanāntaṃ vayo yasminn ātaṅkaḥ kusumāyudhaḥ / ratikhedasamutpannā nidrā saṃjñāviparyayaḥ // 6.44 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ / yatra kopaiḥ kṛtāḥ strīṇām āprasādārthinaḥ priyāḥ // 6.45 saṃtānakatarucchāyāsuptavidyādharādhvagam / yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ // 6.46 atha te munayo divyāḥ prekṣya haimavataṃ puram / svargābhisaṃdhisukṛtaṃ vañcanām iva menire // 6.47 te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ / avaterur jaṭābhārair likhitānalaniścalaiḥ // 6.48 gaganād avatīrṇā sā yathāvṛddhapurassarā / toyāntar bhāskarālīva reje muniparamparā // 6.49 tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ / namayan sāragurubhiḥ pādanyāsair vasundharām // 6.50 dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ / prakṛtyaiva śiloraskaḥ suvyakto himavān iti // 6.51 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ / sa tair ākramayām āsa śuddhāntaṃ śuddhakarmabhiḥ // 6.52 tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ / ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ // 6.53 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam / atarkitopapannaṃ vo darśanaṃ pratibhāti me // 6.54 mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam / bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt // 6.55 adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye / yad adhyāsitam arhadbhis tad dhi tīrthaṃ pracakṣate // 6.56 avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ / mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // 6.57 jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam / vibhaktānugrahaṃ manye dvirūpam api me vapuḥ // 6.58 bhavatsaṃbhāvanotthāya paritoṣāya mūrcchate / api vyāptadigantāni nāṅgāni prabhavanti me // 6.59 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ / antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ // 6.60 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate / śaṅke matpāvanāyaiva prasthānaṃ bhavatām iha // 6.61 tathāpi tāvat kasmiṃś cid ājñāṃ me dātum arhatha / viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu // 6.62 ete vayam amī dārāḥ kanyeyaṃ kulajīvitam / brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu // 6.63 ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā / dvir iva pratiśabdena vyājahāra himālayaḥ // 6.64 athāṅgirasam agraṇyam udāharaṇavastuṣu / ṛṣayaś codayām āsuḥ pratyuvāca sa bhūdharam // 6.65 upapannam idaṃ sarvam ataḥ param api tvayi / manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ // 6.66 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te / carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ // 6.67 gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ / ā rasātalamūlāt tvam avālambiṣyathā na cet // 6.68 acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ / punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te // 6.69 yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ / prabhaveṇa dvitīyena tathaivocchirasā tvayā // 6.70 tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ / trivikramodyatasyāsīt sa ca svābhāvikas tava // 6.71 yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā / uccair hiraṇmayaṃ śṛṅgaṃ sumeror vitathīkṛtam // 6.72 kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam / idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ // 6.73 tad āgamanakāryaṃ naḥ śṛṇu kāryaṃ tavaiva tat / śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ // 6.74 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram / śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ // 6.75 kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani / yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani // 6.76 yogino yaṃ vicinvanti kṣetrābhyantaravartinam / anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ // 6.77 sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ / vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ // 6.78 tam artham iva bhāratyā sutayā yoktum arhasi / aśocyā hi pituḥ kanyā sadbhartre pratipāditā // 6.79 yāvad etāni bhūtāni sthāvarāṇi carāṇi ca / mātaraṃ kalpayanty enām īśo hi jagataḥ pitā // 6.80 praṇamya śitikaṇṭhāya vibudhās tadanantaram / caraṇau rañjayanty asyāś cūḍāmaṇimarīcibhiḥ // 6.81 umā vadhūr bhavān dātā yācitāra ime vayam / varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ // 6.82 astotuḥ stūyamānasya vandyasyānanyavandinaḥ / sutāsaṃbandhavidhinā bhava viśvaguror guruḥ // 6.83 evaṃ vādini devarṣau pārśve pitur adhomukhī / līlākamalapatrāṇi gaṇayām āsa pārvatī // 6.84 śailaḥ saṃpūrṇakāmo 'pi menāmukham udaikṣata / prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ // 6.85 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam / bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ // 6.86 idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ / ādade vacasām ante maṅgalālaṅkṛtāṃ sutām // 6.87 ehi viśvātmane vatse bhikṣāsi parikalpitā / arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā // 6.88 etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ / iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti // 6.89 īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ / āśīrbhir edhayām āsuḥ puraḥpākābhir ambikām // 6.90 tāṃ praṇāmādarasrastajāmbūnadavataṃsakām / aṅkam āropayām āsa lajjamānām arundhatī // 6.91 tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām / varasyānanyapūrvasya viśokām akarod guṇaiḥ // 6.92 vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā / te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ // 6.93 te himālayam āmantrya punaḥ prekṣya ca śūlinam / siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ // 6.94 paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ / kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ // 6.95 athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām / sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat // 7.1 vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam / āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam // 7.2 saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam / bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse // 7.3 ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva / āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva // 7.4 aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta / saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma // 7.5 maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu / tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ // 7.6 sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam / nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alañcakāra // 7.7 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena / kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā // 7.8 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām / vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ // 7.9 vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre / āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃ babhūvuḥ // 7.10 sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā / nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje // 7.11 tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena / pativratābhiḥ parigṛhya ninye kḷptāsanaṃ kautukavedimadhyam // 7.12 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ / bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane sannihite 'pi nāryaḥ // 7.13 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam / paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā // 7.14 vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam / sā cakravākāṅkitasaikatāyās trisrotasaḥ kāntim atītya tasthau // 7.15 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam / tadānanaśrīr alakaiḥ prasiddhaiś ciccheda sādṛśyakathāprasaṅgam // 7.16 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure / tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ // 7.17 rekhābibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ / kām apy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dhraroṣṭhaḥ // 7.18 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam / sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // 7.19 tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣya / na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam // 7.20 sā saṃbhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā / sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāse // 7.21 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī / haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // 7.22 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca / karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya // 7.23 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva / tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra // 7.24 babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasanniveśam / dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram // 7.25 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā / navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā // 7.26 tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭḥāṃ praṇamayya mātā / akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām // 7.27 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā / tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo ' pi // 7.28 icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā / sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ // 7.29 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam / prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya // 7.30 tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa / sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede // 7.31 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ / upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ // 7.32 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram / sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ // 7.33 yathāpradeśaṃ bhujageśvarāṇāṃ kariśyatām ābharaṇāntaratvam / śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ // 7.34 divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena / candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya // 7.35 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā / ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa // 7.36 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham / tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe // 7.37 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ / mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam // 7.38 tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāse / balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva // 7.39 tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ / vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ // 7.40 upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram / sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // 7.41 mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām / samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe // 7.42 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt / jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim // 7.43 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam / viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau // 7.44 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ / dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ // 7.45 kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena / ālokamātreṇa surān aśeṣān saṃbhāvayām āsa yathāpradhānam // 7.46 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha / vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti // 7.47 viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ / adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī // 7.48 khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ / taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe // 7.49 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt / puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ // 7.50 tasyopakaṇṭhe ghananīlakaṇṭḥaḥ kutūhalād unmukhapauradṛṣṭaḥ / svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ // 7.51 tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī / pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ // 7.52 vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne / samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau // 7.53 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ / pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda // 7.54 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya / prāveśayan mandiram ṛddham enam āgulphakīrṇāpaṇamārgapuṣpam // 7.55 tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām / prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni // 7.56 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ / bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ // 7.57 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva / utsṛṣṭalīlāgatir āgavākṣād alaktakāṅkāṃ padavīṃ tatāna // 7.58 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā / tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // 7.59 jālāntarapreṣitadṛṣtir anyā prasthānabhinnāṃ na babandha nīvīm / nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // 7.60 ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī / kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // 7.61 tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām / vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan // 7.62 tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede / prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni // 7.63 tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi / tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // 7.64 sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam / yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kim utāṅkaśayyām // 7.65 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat / asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviśyat // 7.66 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya / vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ // 7.67 anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa / mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ // 7.68 ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ / keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda // 7.69 tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ / krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa // 7.70 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca / gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ // 7.71 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam / nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam // 7.72 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ / velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ // 7.73 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā / prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ // 7.74 tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni / hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni // 7.75 tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrttiḥ / umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham // 7.76 romodgamaḥ prādur abhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt / vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya // 7.77 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām / sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya // 7.78 pradakṣiṇaprakramaṇāt kṛśānor udarciṣas tan mithunaṃ cakāse / meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // 7.79 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm / tāṃ kārayām āsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam // 7.80 sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya / kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // 7.81 tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ / vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva // 7.82 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī / śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti // 7.83 ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā / nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā // 7.84 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena / sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī katham apy uvāca // 7.85 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau / praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya // 7.86 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti / vācaspatiḥ sann api so 'ṣṭamūrttav āśāsya cintāstimito babhūva // 7.87 kḷptopacārāṃ caturasravedīṃ tāv etya paścāṭ kanakāsanasthau / jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām // 7.88 patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham / tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram // 7.89 dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva / saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena // 7.90 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam / apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram // 7.91 devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya / śāpāvasāne pratipannamūrtter yayācire pañcaśarasya sevām // 7.92 tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām / kāle prayuktā khalu kāryavidbhir vijṇāpanā bhartṛṣu siddhim eti // 7.93 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa / kanakakalaśarakśābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt // 7.94 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ / api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayām āsa gūḍham // 7.95 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati / bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ // 8.1 vyāhṛtā prativaco na sandadhe gantum aicchad avalambitāṃśukā / sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ // 8.2 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam / cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat // 8.3 nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ / taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam // 8.4 evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti / sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye // 8.5 apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam / vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau // 8.6 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā / tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt // 8.7 cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane / kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam // 8.8 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat / yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat // 8.9 rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam / nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare // 8.10 darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ / prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā // 8.11 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat / bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ // 8.12 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā / jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām // 8.13 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat / mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā // 8.14 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram / kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam // 8.15 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām / sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ // 8.16 śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā / śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam // 8.17 daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā / śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ // 8.18 cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam / ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine // 8.19 evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ / śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ // 8.20 so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam / tatra tatra vijahāra saṃpatann aprameyagatinā kakudmatā // 8.21 merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī / hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān // 8.22 padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ / mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ // 8.23 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ / ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ // 8.24 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam / ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ // 8.25 hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā / khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā // 8.26 tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan / nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ // 8.27 ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham / lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata // 8.28 tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram / dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm // 8.29 padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva / saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ // 8.30 sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati / indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī // 8.31 daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ / nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam // 8.32 sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam / āvibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam // 8.33 paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā / dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam // 8.34 uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ / daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva // 8.35 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ / hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ // 8.36 pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ / khaṃ hṛtātapajalaṃ vivasvatā bhāti kiñcid iva śeṣavat saraḥ // 8.37 āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ / āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ // 8.38 baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam / ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram // 8.39 dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā / bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā // 8.40 sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ / bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ // 8.41 so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ / astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau // 8.42 khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ / tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam // 8.43 saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam / yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi // 8.44 raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ / drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ // 8.45 siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca / paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam // 8.46 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ / brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī // 8.47 tan muhūrttam anumantum arhasi prastutāya niyamāya mām api / tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati // 8.48 nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā / śailarājatanayā samīpagām ālalāpa vijayām ahetukam // 8.49 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim / pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam // 8.50 muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā / kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ // 8.51 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā / seyam astam udayaṃ ca sevate tena mānini mamātra gauravam // 8.52 tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām / ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva // 8.53 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik / sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam // 8.54 yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā / etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate // 8.55 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ / loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi // 8.56 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat / sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram // 8.57 nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye / puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam // 8.58 mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā / tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ // 8.59 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam / etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam // 8.60 paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro 'mbhasā / viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate // 8.61 śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava / apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ // 8.62 aṅgulībhir iva keśasaṃcayaṃ sannigṛhya timiraṃ marīcibhiḥ / kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // 8.63 paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam / lakṣyate dviradabhogadūṣitaṃ saṃprasīdad iva mānasaṃ saraḥ // 8.64 raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ / vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā // 8.65 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ / nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ // 8.66 candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ / mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ // 8.67 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari / hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī // 8.68 unnatāvanatabhāvavattayā candrikā satimirā girer iyam / bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ // 8.69 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam / muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt // 8.70 paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam / mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam // 8.71 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ / patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān // 8.72 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī / sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ // 8.73 pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ / rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā // 8.74 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam / tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā // 8.75 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ / atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati // 8.76 mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam / ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām // 8.77 pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām / apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau // 8.78 tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ / sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca // 8.79 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam / ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau // 8.80 tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām / dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ // 8.81 tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam / adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ // 8.82 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram / tasya tac chiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye // 8.83 kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu / tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam // 8.84 sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam / mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ // 8.85 tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasor mayaḥ / padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ // 8.86 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ / vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat // 8.87 sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam / ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham // 8.88 tena bhaṅgiviṣamottaracchadaṃ madhyapiṇḍitavisūtramekhalam / nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam // 8.89 sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ / darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt // 8.90 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva / na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu // 8.91